Digital Sanskrit Buddhist Canon

Dvāviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वाविंशतितमः
CHAPTER 22

KARMA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatābhiṣekakarma-samayasaṃbhavādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ sarvatathāgatakarmābhiṣeke hūṃ||

atha vajrāpāṇirmahābodhisatva imāṃ svakarmasaṃbhavāṃ vidyottamāmabhāṣat oṃ vajrahuṃkārābhiṣeke||
atha vajragarbho bodhisatva imāṃ svavidyottamāmabhāṣāt oṃ sarvākāśasamatābhiṣeke hūṃ||
atha vajranetro bodhisatva imāṃ svavidyottamāmabhāṣat oṃ saddharmābhiṣekaratne||
atha vajraviśvo bodhisatva imāṃ svavidyottamāmabhāṣat oṃ viśvābhiṣeke||

Delineation of the mandala
athākāśagarbho bodhisatvo mahāsatva idaṃ svakulakarmamaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi karmamaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ ratnakarmamiti smṛtaṃ||1||
mahāmaṇḍalayogena sūtrayetsarvaṃ maṇḍalaṃ|
tasya madhye yathānyāyaṃ buddhabimbanniveśayet||2||
mahāsatvaprayogeṇa ratnasatvyaḥ samālikhed|| iti|| ||3||

tatrāsāṃ mudrā bhavanti|
oṃ maṇiratnapūjāgrya||1||
oṃ sarvārthasiddhivajraratnābhiṣeke hūṃ||2||
oṃ vajramaṇidhāriṇisamaye hūṃ||3||
oṃ maṇiratnākarṣe karmasamaye hūṃ||4||
oṃ maṇiratnarāgarati karmapūje pravarta||5||
oṃ maṇiratnasādhukārapūjāsamaye||6||
oṃ mahāmaṇiratnadṛṣṭyākarṣe||7||
oṃ maṇiratnamālāpūje||8||
oṃ maṇiratnasūryālokapūje||9||
oṃ maṇiratnadhvajapatākāpūje||10||
oṃ maṇiratnāṭṭahāsapūje||11||
oṃ padmamaṇisamādhisamaye hūṃ||12||
oṃ sarvatyāgānusmṛtisamādhikarmakāri hūṃ||13||
oṃ maṇiratnatīkṣṇasamaye cchinda hūṃ||14||
oṃ maṇiratnacakrasamaye hūṃ||15||
oṃ maṇiratnabhāṣe vada vada hūṃ||16||
oṃ maṇiratnavṛṣṭikarmasamaye hūṃ||17||
oṃ maṇiratnakarmaṇi hūṃ||18||
oṃ maṇiratnakavace rakṣa hūṃ||19||
oṃ maṇiratnadaṃṣṭrī khāda khāda hūṃ||20||
oṃ maṇiratnakarmamuṣṭi hūṃ||21||
oṃ maṇiratnalāsye pūjaya hoḥ||22||
oṃ maṇiratnamālābhiṣeke pūjaya||23||
oṃ maṇiratnagīte pūjaya||24||
oṃ maṇiratnanṛtye pūjaya||25||
oṃ maṇiratnadhūpe pūjaya||26||
oṃ maṇiratnapuṣpe pūjaya||27||
oṃ maṇiratnadīpe pūjaya||28||
oṃ maṇiratnagandhe pūjaya||29||
oṃ maṇiratnāṅkuśyākarṣe jjaḥ||30||
oṃ maṇiratnapāśe hūṃ||31||
oṃ maṇiratnasphoṭe vaṃ||32||
oṃ maṇiratnāveśe aḥ||33||

Initiation into the mandala
athātra karmamaṇḍale yathāvadvidhivistaraṃ kṛtvā praveśyaivaṃ vadet| “na tvayā kasyacidayaṃ vaktavyaḥ| mā te karmāvaraṇadhiṣṭhitasyaiva maraṇaṃ bhaved” iti, uktvā, maṇikarmajñānāni śikṣayet|

Mudra
vajragarbhamahāmudrāṃ badhvā tu samāhitaḥ|
pūjayaṃ sarvapūjābhiḥ sarvabuddhān vaśannayet||1||
badhvā caikatarāmmudrāṃ samayagrīṃ samādhinā|
pūjayaṃ sarvabuddhāṃ hi svabhiṣekāṃ sa lapsyati||2||
vajragarbhasamādhiṃ tu bhāvayaṃ susamāhitaḥ|
pūjayaṃ sarvabuddhāṃstu nāśayejjagaduttamaṃ||3||
badhvā karmamayīṃ mudrāṃ vajragarbhasamādhinā|
pūjayaṃ sarvabuddhāṃstu savārthāṃ labhate kṣaṇād|| iti|| ||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ ratnapūjā vaśīkuru||
oṃ ratnapūjāsamayābhiṣiñca||
oṃ ratnapūjādharma nāśaya patiṃ||
oṃ ratnapūjākarma sarvārthān me dada||

atha rahasyamudrākarmajñānaṃ bhavati|
dvayendriyasamāpattyā vajragarbhasamādhinā|
pūjayaṃ sarvabuddhāṃstu sarvalokaṃ sa rāgayed|| iti||

tato yathāvanmahāmudrājñānenottamasiddhaya|| iti||
atha samayamudrājñānaṃ śikṣayet|

vajraratnaṃ samādhāyasthāneṣu saṃsthayet|
vajrakāryaprayogeṇa yathāvadanupūrvaśaḥ||

atha dharmamudrājñānaṃ bhavati|
tvaḥ, jaḥ, gaḥ, dhruḥ, tnaḥ, jāḥ, tuḥ, saḥ,
mīḥ, kṣṇaḥ, nuḥ, ṣaḥ, rmaḥ, kṣaḥ, kṣaḥ, dhīḥ|
vajraratnāṃ dvidhīkṛtya karmamudrāḥ samādhayed|| iti||

sarvatathāgatakarmasamayān mahākalparājāt karmamaṇḍalavidhivistaraḥ parisamāptaḥ||

EPILOGUE OF THE SARVA-TATHAGATA-KARMA-SAMAYA NAMA
MAHA-KALPA-RAJA

Mandala IV. 5
Emanation of deities from samAdhi
atha bhagavān ratnamudrān nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ vajraratne trāṃ||
atha vajrapāṇirbodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ vajramāle hūṃ||
atha vajragarbho bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ maṇiratne||
atha vajranetro bodhisatvo mahāsatva imāṃ [svamu]drāmabhāṣat oṃ dharmaratne||
atha vajraviśvo bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ viśvadṛṣṭi||

Delineation of the mandala
athāryākāśa[garbho bodhi]satva idaṃ maṇikulacaturmudrāmaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi mudrāmaṇḍalamuttamaṃ|
caturmudrāprayogeṇa maṇḍalaṃ parikalpayet||
tato yathāvat praveśya śikṣayet “na tvayā kasyacid vaktavyam” iti||

Jnana
tato jñānānyutpādayet|

vajraratnaṃ samādhāya vajraratnasamādhinā|
lalāṭe tu pratiṣṭhāpya sarvasiddhimavāpnuyād|| iti||
athātra hṛdayaṃ bhavati|

oṃ vajraratna sarvābhiṣeka sarvasiddhayo me prayaccha rala rala hūṃ traḥ||

Mudra
tato rahasyamudrāṃ darśayet|
patiṃ vāpi priyāṃ vāpi striyaṃ vā puruṣo'pi vā|
lalāṭadvayasandhānāccumbaṃ dvāvapi sidhyataḥ||
tatrāsyāḥ sādhanahṛdayaṃ bhavati oṃ vajraratnasakhi vidyādhara tvaṃ prayaccha śīghramabhiṣiñcāhi ha ha ha ha traḥ||
tato yathāvaccaturmudrābandhaṃ caturvidhaṃ śikṣayet| tathaiva siddhaya iti||
catumudrāmaṇḍalaṃ||

IV. 6 Ekamudra-mandala of Sarvarthasiddhi
athākāśagarbho bodhisatvo mahāsatva idaṃ sarvārthasiddhiṃ nāma maṇḍalamabhāṣat oṃ vajramaṇi-dhara sarvārtha-siddhiṃ me prayaccha ho bhagavan vajraratna hūṃ||

Delineation of the mandala
athātra maṇḍalaṃ bhavati|
athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamaṃ|
yathāvattu samālekhyaṃ sarvasiddhestu maṇḍalam|| iti||

Mudra
athātra jñānarahasyamudrājñānaṃ śikṣayet|
rūpādīnāṃ tu kāmānāmaviraktaḥ sukhāni tu|
niryātayaṃstu buddhebhyaḥ kalpasiddhimavāpnuta|| iti||

tataścaturvidhaṃ mudrājñānaṃ śikṣayet||
evaṃ paṭādiṣu satvaṃ mudrāṃ vā maṇḍaleṣu likhya sādhayediti||

atha sarvatathāgatāḥ punaḥ samājamāgamyākāśagarbhaṃ mahābodhisatvamanena sādhukāradānenācchāditavantaḥ|
sādhu te vajrasatvāya vajraratnāya sādhu te|
sādhu te vajradharmāya sādhu te vajrakarmaṇe||
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ|
sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham|| iti||

sarvatathāgatatatvasaṃgrahātsarvatathāgatakarmasamayo nāma mahākalparājaḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project