Digital Sanskrit Buddhist Canon

Ekaviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकविंशतितमः
CHAPTER 21

JNANA-MANDALA-VIDHI-VISTARA

Emanation of deiteis from samadhi
atha bhagavān punarapi sarvatathāgatābhiṣekajñānasamayasaṃbhavādhiṣṭhānannāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatābhiṣekajñānottama hūṃ||

atha vajrapāṇirmahābodhisatva imaṃ svavidyottamamabhāṣat oṃ vajrajñānābhiṣekasamaya hūṃ||
atha vajragarbho bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ maṇiratnābhiṣekajñāna hūṃ||
atha vajranetro bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ dharmābhiṣekajñānaṃ hūṃ||
atha vajraviśvo bodhisattvo mahāsatvaḥ imaṃ svavidyottamamabhāṣat oṃ sarvābhiṣekajñāna hūṃ||

Delineation of the mandala
athākāśagarbho bodhisatvo mahāsatvaḥ idaṃ svakulajñānamaṇḍalamamabhāṣat|
athātaḥ saṃpravakṣyāmi jñānamaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ ratnajñānamitismṛtaṃ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ|
hṛdi cinhāstu saṃlekhyā dharmamaṇḍalayogata|| iti||2||

athātra mahāmaṇḍale jñānahṛdayāni bhavanti|

oṃ sarvārthasiddhijñāna hūṃ||1||
oṃ maṇijñāna hūṃ||2||
oṃ maṇijñānāṅkuśa||3||
oṃ maṇijñānarāga||4||
oṃ maṇijñānatuṣṭi||5||
oṃ jñānadṛṣṭimaṇi hūṃ||6||
oṃ jñānābhiṣeka||7||
oṃ maṇijñānasūrya||8||
oṃ maṇijñānadhvaja||9||
oṃ maṇijñānāṭṭahāsa||10||
oṃ maṇijñāna padma hūṃ||11||
oṃ jñānamaṇityāga||12||
oṃ jñānamaṇikośa||13||
oṃ jñānamaṇicakra||14||
oṃ jñānamaṇibhāṣa||15||
oṃ jñānamaṇiratnavarṣa||16||
oṃ maṇijñānanṛtyapūjāsamaya hūṃ||17||
oṃ maṇijñānarakṣa||18||
oṃ maṇijñānayakṣa||19||
oṃ maṇijñānamuṣṭi||20||

Initiation into the mandala
athātra maṇḍale yathāvad vidhivistaraṃ kṛtvā, śiṣyānevaṃ brūyāt| “na tvayā adṛṣṭadharmamaṇḍalasya vaktavyaṃ| mā te maraṇakālaḥ śīghramevāsiddhasya syād”, ityuktvā, maṇikuladharmajñānānyutpādayet|

vajragarbha samālikhya paṭādiṣu samādhinā|
bhāvayan yācayedarthāndehi ratna iti brūvan||1||
varjagarbhaṃ samālikhya paṭādiṣu samādhinā|
bhāvayan yācayedratnāṃ dehīti vāg brūvan||2||
vajragarbhaṃ samālikhya paṭādiṣu vibhāvayan|
samāpattyā tu saddharbhaṃ dehi jñāneti yācayan||3||
vajragarbhaṃ samālikhya paṭādiṣu vibhāvayan|
samāpattyā tu satkarma dehīti yācayediti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ dehi sarvārthān bhagavan vajragarbha||
oṃ dehi sarvaratnān bhagavan vajragarbha||
oṃ dehi saddharma bhagavan vajragarbha satsatva||
oṃ dehi satkarma bhagavan vajragarbha||

ākāśe vānyadeśe vābhāvayaṃ susamāhitaḥ|
ākāśagarbhaṃ satsatvaṃ yācayedarthasaṃpadaḥ||1||
ākāśe vānyadeśe vā bhāvayaṃ susamāhitaḥ|
ākāśagarbhaṃ satsatvaṃ yācayan ratnasaṃcayaṃ||2||
ākāśe vānyadeśe vā bhāvayaṃ susamāhitaḥ|
ākāśagarbhaṃ satsatvaṃ yācayed dharmasaṃpadaḥ||3||
ākāśe vānyadeśe vā bhāvayaṃ susamāhitaḥ|
ākāśagarbhaṃ satsatvaṃ yācayetkarmasaṃcayam|| iti||4||

athaiṣāṃ hṛdayāni bhavanti|
oṃ jñānagarbha dehi sarvārthān|
oṃ jñānagarbha dehi sarvaratnāna||
oṃ jñānagarbha dehi sarvadharmān
oṃ jñānagarbha dehi sarvakarmān||

vajragarbha hṛdi likhyaṃ bhāvayaṃ susamāhitaḥ|
yadā tu hṛdayaṃ kaṃpet tataḥ siddho dhanaṃ dadet||1||
vajragarbhaṃ lalāṭe tu samālikhya vibhāvayet|
yadā tu kaṃpate śīrṣamabhiṣekaṃ sa lapsyati||2||
vajragarbhaṃ mukhe vidhvā bhāvayet tatra eva hi|
yadā tu sphuṭate tattu tadā vāgasya sidhyati||3||
vajragarbhaṃ svamūrdhe tu pratiṣṭhāpya vibhāvayet|
yadā tu jvālate tattu tadaivordhvagamo bhaved|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ hṛdaya garbha dehi dhanaṃ||
oṃ ratnābhiṣekagarbhābhiṣiñca||
oṃ vāggarbha sidhya|
oṃ ratnagarbhoṣṇīṣākāśaṃ gaccha||

vajragarbhamahāmudrāṃ bhāvayaṃ susamāhitaḥ|
yācayed dehi siddhiṃ me iti-ratneti sidhyati||1||
ākāśagarbha samayīmbadhvā tu susamāhitaḥ|
yācayedabhiṣekāṇi mili-ratneti lapsyati||2||
vajragarbhasamādhintu bhāvayaṃ susamāhitaḥ|
yācayed dehi me dharma cili-ratneti lapsyati||3||
ākāśagarbhakarmāgrīṃ badhvā tu susamāhitaḥ|
yāce [tsarvara]tnāni kili-ratneti lapsyatīti||4||

athaiṣāṃ hṛdayāni bhavanti|
oṃ ili||
oṃ mili||
oṃ cili||
oṃ kili||

Mudra
tato maṇijñānarahasyamudrājñānaṃ[śikṣayet||]
dvayendriyasamāpattyā vajragarbhaṃ tu bhāvayet|
ākāśe vānyadeśe vā parāṃ siddhimavāpnute||1||
dvayendriyasamāpattyā vajragarbhaṃ tu bhāvayan|
ālekhya citralikhitaṃ prāpnuyādabhiṣecanaṃ||2||
dvayendriyasamāpattyā vajragarbhaṃ tu bhāvayan|
taṃ priyaṃ yasya ramayetsarvalokaṃ sa rāgayet||3||
dvayendriyasamāpattyā vajragarbha tu bhāvayan|
sarvākāśarajoviśvaiḥ sarvasiddhirbhavedradhruvam|| iti||4||

tatrāsāṃ hṛdayāni bhavanti|
ākāśaguhyajñāna sādhaya hūṃ||
citraguhyajñānābhiṣiñca hūṃ||
priyānusmṛtijñānaguhya sarvalokaṃ rāmaya hūṃ||
sarvaguhyajñāna sarvasiddhiṃ me prayaccha hūṃ||

tato mahāmudrāṃ yathāvad badhnīyāt| tādṛśā eva siddhiḥ| tato vajramaṇiṃ vajrajñānamaṇḍalayogena sthāpayet||
atha dharmamudrā bhavanti|

saḥ, rāḥ, rā, sāḥ, rāḥ, teḥ, keḥ, hāḥ,
dhaṃ, tīḥ, he, bhā, ka, ra, yaḥ, saḥ|
karmamudrā samāsena yathā sthāneṣu saṃsthayed|| iti||

sarvatathāgatakarmasamayāt mahākalparājājjñāna-maṇḍalavidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project