Digital Sanskrit Buddhist Canon

vṛttamālāstutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

 | | vṛttamālāstutiḥ | | 

| | vṛttamālāvivṛtyanvitā | | 


oṁ namo mañjuśriye | | 


jñānaśrīprabhavāṁ vṛttamālāmiva dhiyāṁ nidheḥ | 

jñānaśrīprabhavāṁ vṛttamālāṁ vayamupāsmahe | | 


ihāyaṁ prakarṣapārīṇaguṇagaṇajñānajñānaśrīmitro vṛttamā nta māryamañjuśriyamabhituṣṭūṣuryatiśarīrasaṁjñābhiḥ svacchandaso vṛttabhedānapi pratipipādayiṣurādau tāvatpratipādyavṛttānāṁ sāmānyena prabhedaprastāvanāmāha | 


vṛttamityādi | | 


vṛttaṁ samamardhasamaṁ viṣamaṁ cetyāmananti vāgīśaḥ | 

trividhaṁ parārthavidhaye samāsato vyāsato 'nantam | | 1 | | 


vāgīśo mañjuśriyastava vṛttaṁ caritramāmananti manyanta upadiśanti vā | munīndrā iti śeṣaḥ | kiṁbhūtaṁ tadityāha | samaṁ tulyaṁ śāntarūpamityarthaḥ | ardhasamaṁ takrodharūpam | viṣamaṁ vikaṭakrodharūpam | itītthaṁ saṁkṣepeṇa triprakāraṁ caritaṁ tava kathayanti | vistaratastvekaikasyānantyādanantam | kimarthamityāha | parārthavidhaye parārthakaraṇārtham | | 


vṛttapakṣe tu vāgīśaḥ | piṅgalādayo munayaḥ | vṛttaṁ padyabhedam | samaṁ vaiśvādi | ardhasamamupacitrādi | viṣamaṁ padacaturūrdhvādi | itītthaṁ trividhaṁ samāsata āmananti | atrāpi samādīnāṁ pratyekamanantatvādanantam | taduktam 'anantaḥ padyamārgo 'yaṁ viśeṣaḥ pāṭhaśobhayā' iti | parārthavidhaya iti pūrvavat | athavā paraḥ prakṛṣṭo yo 'rthaḥ | tasya vidhaye pratipādanārtham | vṛttanibaddho hyarthaḥ supratipado bhavati | | 


punaḥ kiṁbhūtaṁ tadvṛttamityāha | pratiniyatetyādi | | 


pratiniyatākṛtirūdaṁ varamunibharyatra nāma saṁgītam | 

chandaḥ padaṁ ca paramaṁ sfurati yathā vividhavinyāsaiḥ | | 2 | | 


yatra yeṣu vṛtteṣu pratiniyatāsvākṛtiṣu mūrtiṣu rūdaṁ prasiddhaṁ nāma varamunibhirbuddhaiḥ saṁgītaṁ saṁbhūya gītam | sthiracakrādisaṁjñā saṁgranthitā | yatra ca cchando 'bhilāṣaḥ | sfurati paśyatāmiti śeṣaḥ | padaṁ paramamiti | pratiṣṭhā ca vyavasthitiśca śreṣṭhaṁ sfurati | kathaṁ sfurati | vividhā ye vinyāsāḥ sattvānāṁ rūcisamāropāstadanatikramaiḥ | astāvasya pākṣikatvāditi bhāvaḥ | | 


vṛttapakṣe tu pratiniyatāsvākṛtiṣu niyatagurūlaghukramasvarūpeṣu | rūdaṁ prasiddhaṁ nāma | varamunibhiḥ piṅgalādibhiḥ saṁgītamidaṁ vaiśvamiyaṁ tanumadhyetyādi | yatra ca cchando gāyatryādi saṁjñeti | kathaṁ vividhā ye vinyāsāstatra tatra gāyatryādi saṁjñāniveśāstadanatikramaiḥ | pāṁ ceti yatiḥ | taccotkṛṣṭaṁ sfurati | atrāpi yathāvividhavinyāsai riti yojyam | 'viśrāmo'rdhe pade bhaṅgaḥ pādāṁśe vakṣyato yatiḥ' iti vacanāt | athavā śuddhavirāḍārṣabhādāvekādisthāneṣu bhāvāt | yateryathā yādṛśā ye vividhā vinyāsāstaiḥ | tadvṛttamāmanantīti pūrveṇa saṁbandhaḥ | tatra pratiniyatākṛtīti sāmānyena śarīrasya prastāvanā | nāmasaṁgītamiti saṁjñāyāḥ | padamiti yateḥ | chandaśceti cchandasaḥ | 


nanu hariharādibhyo guṇāhikye bhagavatastatparihāreṇa stutyarhatā | | tadevaṁ tadguṇagauravaṁ kathamavagatamityāha pratirūpetyādi | | 


pratirūpadarśanādapi śakyāḥ sakalakrameṇa gurūlaghavaḥ | 

vigaṇayituṁ dhīmadbhiḥ kimaparamatrānuyogena | | 3 | | 


pratirūpāḥ pratikṛtayaḥ | taddarśanādapi | ime guravo na kevalaṁ nirūpaṇād guṇagauravādime laghavo guṇalāghavāditi sakalakrameṇa sarvaprakāraṁ vigaṇayituṁ parisaṁkhyātuṁ dhīmadbhiḥ śakyante | taduktam 'rūpamaho yathedamāhlādi paṭe'pi hi nātha tāvakam' iti | ataḥ kimaparaṁ prayojanamatra stutiprastāve'nuyogena paryanuyogena kṛtena kim | nānyadityarthaḥ | | 


vṛttapakṣe tu nanu pūrvācāryapraṇītabhādisaṁjñāmantareṇa kathaṁ niyatagurūlaghukramaniścaya ityāha | rūpāṇi sūtraśrlokāḥ | teṣāṁ pratirūpāṇi prastārāḥ | taddarśanādapi | na kevalaṁ bhādisaṁjñādvāreṇa | ato bhādisaṁjñāṁ vinā kathaṁ gurūlaghukramanirṇaya ityatra praśnena kiṁ phalam | bhādisaṁjñayā granthagauravāt pratipattigau ravācceti bhāvaḥ | | 


idānīmasya granthasya bhaṅgyā pravṛttiprayojanamupadarśayitumāha | prabhavatvityādi | | 


prabhavatu vibhramahataye vicintyamānaṁ tadādarādbhavatām | 

sukṛtimukhābhijanānāṁ vācāṁ nijamekamābharaṇam | | 4 | | 


| | prastāvanā | | 


tadbhagavato vṛttam | ādarādvicintyamānamabhyasyamānaṁ bhavatāṁ vibhramahataye viparyāsaprahāṇāya prabhavatu | śrutamayyā hi prajñayā prathamamavadhārya cintāmayyābhyasyamānamabhyāsaprakarṣādbhagavadvṛttaṁ vibhramasaṁbhraṁśāya bhavati | kiṁbhūtaṁ tadvṛttamityāha | sukṛteti | sukṛtimukhamabhijana utpattisthānaṁ yāsāṁ tāsāṁ vācāṁ nijamanāgantukamasādhāraṇaṁ vā | ekamanyābhāvāt ābharaṇamalaṁkāraḥ | upavarṇyamānena hi vāgīśasya vṛttena sukṛtināṁ vacāṁsyalaṁkriyante | tadanena bhagavato vṛttacintā viparyāsanirāsaprayojanikā | tadvarṇanaṁ ca vācāṁ bhūṣaṇāyālamiti bhavatāmapi santa staccintāvarṇanayoḥ pravṛttirūciteti dṛṣṭādṛṣṭalakṣaṇaṁ pravṛttiprayojanaṁ prakāśitam | | 


vṛttapakṣe tu tatsamādivṛttaṁ tātparyato vicintya mānaṁ bhavatāṁ śrotṝṇāṁ vibhramahataye vṛttaviṣayājñānaprahāṇāya prabhavatu | kathaṁbhūtaṁ tadityāha | sukṛtetyādi | vṛttaṁ hi kavigirāmābharaṇabhūtam | pādabaddha tvena vālmīkinā prathamamavatāritatvāditi | prayojanaṁ pūrvavadavagantavyam | | 


prastāvaneti | abhidhāsyamānasyārthasyopaddhāta ityarthaḥ | | 


dhīgīḥ śrīṇāmiti | | 


dhī-

gīḥ | 

śrī -

ṇām | | 5 | | 


nijai-

kabhūḥ | 

vibhā-

tiyā | | 6 | | 


ekākṣarasyokta nāmnaśchandasaḥ śrīsaṁjñakamidaṁ vṛttam | yadyapi ṣaḍakṣarādibhireva kāvyavartamani vyavahāro dṛśyate naikākṣarādibhirasundaratvāt | taduktaṁ padyaviveke 


uktamatyuktakaṁ madhyā pratiṣṭhā supratiṣṭhayā | 

prāyaḥ prayogabāhyatvādabhavyatvācca nāśritāḥ | | 


tathā ca jayadevaḥ 'gāyatraṁ chandasāmādyam' iti | ratnākare ca 'cchandāṁsi viduḥ ṣaṭkairārabhyaikaika vṛddhibhiḥ pāaiḥ iti | ihāpi vakṣyati gāyatrīva cchandaḥ svādyā iti | padyālaṁkāre 'pi 'gāyatryādīnyeva cchandāṁsi darśitāni | la


iha tu śrlokabandhāntareṇa cchandovṛttanāma noktam | tathāpi saṁbhavamātreṇa nirdeśādadoṣaḥ | kiṁ ca prayogo 'pyanyatra dṛśyate | yathā 


dhīḥ śrīḥ | testām | | 

sarvaiḥ kāryā | buddhe bhaktiḥ | | 

saugataṁ madvalam | 

sūditaṁ yuktibhiḥ | | 

śīlairādyāḥ sarve sattvāḥ | 

saukhyopetāḥ saṁpadyantām | | 

sarvavidājñā yo'nuvidhatte | 

taṁ ca sadarthāḥ ke na bhajante | | 


raṅgaracanāyāṁ ca ' smṛtihetave purūṣottamaḥ | bharatādiṣuddharate lavam' iti | | 


tatra dhīratrānāsravā prajñā | gīranavadyā vāk | śrīḥ laukikalokottarā saṁpattiḥ | tāsāṁ nijā svabhāvasiddhā | ekā advitīyā bhūrbhūmirāśraya utpattisthānaṁ vā | sā nīlotpalapāṇermañjuśriyo mūrtirjayatīti vakṣyamāṇena saṁbandhaḥ | | 


nijaikabhūrvibhāti yeti vdyakṣarasyātyuktanāmnaśchandasaḥ sukhaṁ nāma vṛttam | | 


punaḥ kiṁbhūtā sā mūrtirityāha | tadguṇāśaṁsibhiḥ sevyate cāniśamiti | | 


tadguṇā-

śaṁsibhiḥ | 

sevyate 

cāniśam | | 7   


tryakṣarasya madhyābhidhānasya mṛgī nāmedaṁ vṛttam | 


na kevalaṁ dhīgīḥ śrīṇāṁ nijaikabhūḥ | tasyāstanorye guṇā lakṣaṇānuvyañjanādayastānāśaṁsitumabhilaṣituṁ śīlaṁ yeṣāṁ taiḥ | dhīgīḥ śrīguṇāśaṁsibhirvā surāsurādiṣūgatairvā | suranarapradhānaiḥ sevyate copāsyate yā tanuriti yojyam | | 


kiṁbhūtaistairityāha | samāśrayaskhalanmalairiti | 


samāśraya- 


skhalanmalaiḥ | 

surāsurā-

diṣūdgataiḥ | | 8 | | 


samāśrayo bhagavadāśrayaṇam | tasmāddhetoḥ skhalanto malā rāgādayaḥ kleśā yeṣāṁ taiḥ | tadayamarthaḥ | yata eva te surāsurādipravarā bhagavatastanuguṇamāśaṁsanti | tata eva taiḥ sā sevyate 'niśaṁ tadva śācca skhalanmalatayā krameṇa tadguṇalābhino bhavantīti | 


samāśrayaskhalanmalaiḥ surāsurādiṣūdgatairiti caturakṣarasya pratiṣṭhānāmno jayā nāma vṛttametat | | 


punaḥ kiṁbhūtairityāha | naikabhavīyetyādi | | 


naikabhavīyā-

bhyāsavivṛddham | 

bodhaviśeṣaṁ 

sādhu dadhānaiḥ | | 9 | | 


idaṁ pañcākṣarasya supratiṣṭhākhyasya paṅktināmadheyaṁ vṛttam | uktādisu pratiṣṭhāntasya cchandaḥ pañcakasyāpare'pi vṛttaviśeṣā rājena darśitāḥ | tatraivāvaboddhavyāḥ | naikabhavo nakhāditvānnalopābhāvaḥ | tatra bhavo vṛdhdyāditvācchaḥ | naikabhavīyo'bhyāsaḥ | tena vivṛddho vṛddhiṁ gato yaḥ sa bodha viśeṣo viparyāsādidoṣarahitaḥ | taṁ sādhu śobhanaṁ dadhānaiḥ | etena bhagavadāśrayaskhalanmalatve 'pi tadupadeśā bhāvenāneka janmaparaṁparābhyāsa vivṛddhabuddhiviśeṣasyābhāvānnānalpakalpopa citapuṇyajñānasaṁbhūtabhagavaddehaguṇaviśeṣalābha iti prakāśayati | | 


punaḥ kīdṛśī sā tanurityāha | gītetyādi | | 


gītā gāyatrīva cchandaḥ svādyā sadbhiḥ | 

vṛttaṁ bhāvi śreyo yasyāṁ sadvā vaiśvam | | 10 | | 


yā sadbhirgītā | yathā gāyatrī cchandaḥ su madhya ādyā tathā sāpi cchandasābhilāṣeṇa svādyeva svādyā āsvāanīyā | abhilāṣavṛttirapi cchandaḥ śabdo 'sti | yathā cchandasā hi vacasāṁ pravṛttiriti | yasyāṁ ca tanau viśvasyedaṁ vaiśvaṁ śreyaḥ | vṛttaṁ bhūtam | bhāvi bhaviṣyat | sadvā vidyamānaṁ ca | | 


vṛttapakṣe iyamādyā gāyatrī cchandaḥ su yasyāmidaṁ vaiśvaṁ vṛttam | gāyatrī cchandaḥ svādyāyasyāmiti śaraṇaṁ yāvadadhikṛtaṁ veditavyam | | 


nīlotpalapāṇerityādi yojitam | 


nīlotpalapāṇerlīlānilayasya | 

śāsturjayatīyaṁ mūrtistanumadhyā | | 11 | | 


līlānilayo vilāsabhavanam | tanu kṣāmaṁ madhyaṁ yasyāḥ sā tanumadhyā | | 


vṛttapakṣe gāyatrī cchandaḥ svādyā yasyāmiyaṁ tanumadhyā nāma | | 


prasīdetyādi | | 


prasīda bhagavan vilokaya manāk | 

jaḍaṁ janamimaṁ tvadekaśaraṇam | | 12 | | 


he bhagavan prasīda prasanno bhava | tādṛśaśca mādṛśi | jaḍamajñaṁ janaṁ vilokaya | kiṁbhūtam | tvadekaśaraṇam | tvamekaḥ śaraṇamāśrayo yasyeti hetubhāvena viśeṣaṇam | | 


vṛttapakṣe gāyatrī cchandaḥ svādyā yasyāṁ śaraṇaṁ nāma vṛttam | | 


jājvalītītyādi | | 


jājvalīti śāsanaṁ tvāṁ sametya saugatam | 

sūryadhāma duḥsahaṁ sātirekamuṣṇi hi | | 13 | | 


tvāṁ sametya prāpya | sugatasyedaṁ saugataṁ śāsanaṁ pravacanaṁ tadartho vā | jājvalīti atyartha jvalati | edīpyata ityarthaḥ | hiśabdaḥ sādṛśye | yathā uṣṇi uṣṇasamaye | 'uṣa dāhe' | āuṇādikaḥ pūśāditvāt kanin | sūryadhāma | atireka  ādhikyaṁ tena saha vartate sātirekamadhikaṁ duḥsahaṁ bhavati | tatra sūryatejaḥsthānīyaṁ śāsanam | uṣṇasamayakalpo bhagavān | jājvalītīti ca sātirekaduḥsahatā sucitaiva | | 


vṛttapakṣe uṣṇihi saptākṣare chandasiḥ sātirekam | ūrdhvagāmiparyantamuṣṇihītyadhikāraḥ | padyālaṁkāre 'jātau bahuvacane uṣṇiham ' iti nirdeśo'ntimasya gurūtvajñāpanārthaḥ | iha tu samavṛttaprastāvāt pādāntarasāhacaryādgurūtvasaṁgatiḥ | | 


dadhatyapītyādi | | 


dadhatyapi nikāmaṁ kumāralalitāni | 

tanustava jinānāṁ kumāra lalitaiva | | 14 | | 


kumāralalitāni śiśuceṣṭitāni tava tanurdadhatyapi nikāmamatyarthaṁ lalitaiva manoharaiva | he jinānāṁ kumāra | loke khalu prekṣaṇe prekṣāpūrvāṇi bālavilasitāni na paritoṣamāvahanti | tava tu tanustāni bibhratyapi paritoṣakarīti virodhābhāsaḥ | vineyānurodhena tadāśrayātparihāraḥ | 


vṛttapakṣe uṣṇihi kumāralalitā nāma | | 


jāyata ityādi | | 


jāyate janarāśeryāmanusmarato'pi | 

nirdhutāharabhāvamūrdhvagāmi ca rūpam | | 15 | | 


yāṁ tava tanumanusmarato'nudhyāyato janarāśeḥ | nirdhuto niḥśeṣeṇa dhuto dhvasto'dharabhāvo jātiguṇādibhiradharatā yena tathābhūtaṁ rūpaṁ svabhāvo jāyate | na kevalam | kiṁ tūrdhvagāmi ca jātiguṇādibhirevordhvagamanaśīlamutkṛṣṭapadavartī ti yāvat | | 


vṛttapakṣe uṣṇihi ūrdhvagāmi vṛttam | anyeṣāmuddhatā nāma | | 


punaḥ kiṁbhūtā sā tanurityāha | yadguṇetyādi | | 


yadguṇastutivistarādastasaṅgamanuṣṭubhi | 

dhīramekamudīrayantyuttamaṁ padamudgatāḥ | | 16 | | 


yasyāstanorguṇastutistasyā astasaṅgaṁ svārthāsaktirahitaṁ yathā bhavati tathā vistaraṇāt prathanāt | ghīraṁ paṇḍitamekamadvitīyamudīrayanti kathayanti | ke te | uttamamutkṛṣṭaṁ padamudgatāḥ prāptāḥ | buddhā ityarthaḥ | kasmin viṣaye dhīramudī rayantītyāha | anuṣṭubhi | 'ṣṭubhu stambhe | anekārthatvādiha stutyarthaḥ | anurūpaṁ stobhanamanuṣṭubh | upasargāt sunotītyādinā ṣatvam | ya eva svasukhanirapekṣo mañjughoṣatanuguṇastutīstanoti tamevānurūpastutividhau vijño 'yamiti vyapadiśanti munīndrā ityarthaḥ | athavā astasaṅgamiti dhīramityasya pada mityasya vā samānādhikaraṇam | | 


vṛttapakṣe 'nuṣṭubhi aṣṭākṣare cchandasi uttamaṁ nāma | anuṣṭubhītyadhikāraścitrapadāṁ yāvat | | punaḥ kiṁrūpā tanurityāha | ghoretyādi | | 


ghoraohatāmasāvarūddhabuddhilocanasya | 

ratnayaṣṭidīpikaiva yā samānyabhūjjanasya | | 17 | | 


yā tava tanuḥ | ratnamayī yaṣṭiḥ saiva dīpikā saiva janasya samānyabhūt | sādhāraṇībhavati smeti cvyantaḥ | kiṁbhūtasya janasya | tama eva tāmasam | moha eva tāmasaṁ tattvadarśanavibandhakatvāt | ghoraṁ yanmoha tāmasaṁ tenāvarūddhaṁ buddhilocanaṁ yasya | | 


vṛttapakṣe'nuṣṭubhi samānī nāma | | 


jagattnayetyādi | | 


jagattnayātiśāyinīṁ munīndrasaṁpadaṁ prati | 

sfurantyaśeṣanāyaka pramāṇikāpi saiva naḥ | | 18 | | 


kiṁ ca he aśeṣanāyaka | saivoktarūpā tava tanuḥ no 'smākaṁ pramāṇaṁ pramitiṁ karotīti pramāṇikā paricchedikā | kiṁ prati pramāṇikā | jagattnayamatiśayitumatibhavituṁ śīlaṁ yasyāstathābhūtāṁ munīndrāṇāṁ lokottarasaṁpattiṁ prati | kīdṛśī satītyāha | sfurantī dīpyamānā | anyadapi hi pramāṇaṁ parisfuradeva paricchedakaṁ prameyasya | tathā bhagavato 'pi tanurmahāpurūṣalakṣaṇaiḥ paritaḥ sfurantī munīndrasaṁpadaḥ paricchedikā | yatrākṛtistatra guṇā vasantīti nyāyāt | | 


vṛttapakṣe 'nuṣṭubhi pramāṇikā | | 


tīvretyādi | | 


tīvrakleśaploṣadhvaṁsapraude vaṁśe saṁbuddhānām | 

dhatte bhūṣāṁ bhātīyaṁ te 'mbhode yadvadvidyunmālā | | 19 | | 


iyaṁ te tanuḥ bhātī dīpyamānā satī bhūṣāmalaṁkāraṁ dhatte karoti | kutra | saṁbuddhānāṁ vaṁśe | kiṁbhūte | kleśaiḥ kṛtaḥ ploṣo dāhaḥ | tīvro yaḥ kleśaploṣastasya pradhvaṁsaḥ | tatra praude pragalbhe | kiṁ yatra rocamānaṁ yathā bhūṣāṁ dhatta ityāha | yathā vidyunmālā saudāmanīdāma | ambhodo jalado'pi | tīvraḥ kleśaḥ kliṣṭiḥ ploṣaśca dāhaḥ | tayordhvase praudaḥ | mañjunāthatanorapi bhāsamānayā vidyunmālayā sāmyam | | 


vṛttapakṣe 'nuṣṭubhi vidyunmālā | | 


ketanadaṇḍamityādi | | 


ketanadaṇḍaṁ dadhato'dhyāpayituṁ nītimiva | 

sadgurūlīlā bhavato bhāti jaganmāṇavakam | | 20 | | 


bhavato mañjuśriyaḥ | sadgurūlīlā sadgurośceṣṭā bhāti | kiṁbhūtasya | ketanaṁ cihnamutpalaṁ tadeva daṇḍa iva sanālatvāddaṇḍastaṁ dadhata iti hetubhāvena viśeṣaṇam | kiṁ kartum | jagadeva māṇavaka iva | māṇavako baṭurbālo vā | taṁ dharmanītimadhyāpayituṁ pāṭhayitum | upādhyāyo hyanabhiyuktaśiṣyāṇāṁ bhayopadarśanārthaṁ daṇḍaṁ dhārayannadhyāpayati | | 


vṛttapakṣe'nuṣṭubhi māṇavakam | | 


trijagata ityādi | | 


trijagato nijagatiṁ prathayataḥ pṛthudhiyaḥ | 

karatalaṁ tava calatkisalayaṁ tulayati | | 21 | | 


tava pṛthudhiyaḥ kara eva karatalam, bhūtalavat | taccalatkisalayaṁ tulayati | tadvadityarthaḥ | kiṁbhūtasya | trijagatastraidhātukasya | nijāṁ śubhāśubhakarmādikṣiptāṁ devādigatiṁ nijasvabhāvaṁ vā prathayataḥ kathayataḥ | dharmadeśanāsamaye bhāvābhivyaktyabhinayena pāṇeścalanāccalatpallavena sāmyamuktam | | 


vṛttapakṣe'nuṣṭubhi kisalayam | | 


sādhigama mityādi | | 


sādhigamaṁ samakālaṁ tattvaraseṣu vidhatte | 

viśvamadhīśvara citraṁ citrapadā tava vāṇī | | 22 | | 


he adhīśvara tava vāṇī bhāratī | citrāṇi nānāprakārāṇi padāni yasyāḥ sā tathābhūtā satī | viśvaṁ sarvaṁ vineyajanaṁ samamekakālaṁ tattve raseṣu paramārtharasa viṣaye sādhigamaṁ saprativedhaṁ vidhatte yattaccitra māścaryam | bhagavataḥ khalvabhinnāpi bhāratī vineyānāmāśayabhedena bhidyamānā nānāpadavyañjanaiḥ cara dhamādhatte | | 


vṛttapakṣe'nuṣṭubhi citrapadā | | 


bṛhatyāmityādi | | 


bṛhatyāṁ vibhūtyāṁ ta eke padanyāsamāsādayanti | 

kṣaṇaṁ yatra te labdhalakṣyaḥ kaṭākṣo'pi viśrāntimeti | | 23 | | 


yatra yeṣu | te tava | labdhalakṣyaḥ san kaṭākṣo'pi | na kevalaṁ vacanādi | kṣaṇaṁ viśrāntimeti viśrāmyati | ta evaike tvatkaṭākṣapātapūtā bṛhatyāṁ mahatyāṁ vibhūtyāṁ cakravartyādisaṁpadi padanyāsamāsādayanti pratiṣṭhāṁ labhanta iti yāvat | | 


vṛttapakṣe bṛhatyāṁ navākṣare cchandasi kaṭākṣo nāmāpūrvam | bṛhatyāmiti mudrāparyantamadhikriyate | 


tvaṝśaivetyādi | | 


tvadṝśaiva parimalanād bhavyatāmiyamupagatā | 

bhāti bhūmiriva janatā saṁtatāhitahalamukhī | | 24 | | 


kiṁ ca tvaccakṣuṣaiva parimalanāt paricayāt kāraṇāt | iyaṁ janatā janasamūhaḥ | bhavyatāṁ śāntifalabhājanatāmupagatā satī saṁtatāhitahalamukhī bhūmiriva bhāti | saṁtataṁ nirantaramāhitaṁ halasya mukhaṁ yathā tathā | yathā khalu satatahalamukhaprahatā bhūmirbhāvifalaniṣpattau yogyā tadvaduktarūpāpi janatetyarthaḥ | | 


vṛttapakṣe bṛhatyāṁ halamukī | | 


nanu bhagavannayanārimalanamātreṇa janatābhimatafalaniṣpādanayogyā | na hi halaparikarmamātrādasati salilaseka bījavapanādau bhūmirapi sasyaprabhūtihetuḥ pratīyate | tat kathaṁ tasyā bhavyatāvagatiri tyāha | varadetyādi | | 


varada sā hi saṁjanyate pariṇatistayāsyāṁ yataḥ | 

vacanabījamuptaṁ tvayā falati śāntirūpaṁ falam | | 25 | | 


he varada | tayā tvadṛśā parimalitayā sā kāpi pariṇatiḥ pratisargamupa cīyamānapuṇyasaṁbhārādibhirviśiṣṭātmabhāvāvasthā pāthaḥ sekādibhiriva bhūmyāḥ | hiryasmāt | saṁjanyate saṁtatyā niṣpādyate | yataḥ pariṇatiparaṁparāyāḥ | asyāṁ janatāyām | sāmarthyamavadhārya tvayā vacanameva bījamuptam | śāntiḥ saṁkleśopa śamastallakṣaṇaṁ falaṁ falati niṣpādayati | salilāvasekādiparikarmitāyāṁ bhuvi bījamuptaṁ sasyamiva | | 


vṛttapakṣe bṛhatyāṁ rūpaṁ nāma | | 


kalayitumityādi | | 


kalayitumiha kaḥ śaktastava khalu caritānīśa | 

satamasi samaye toye bhujagaśiśusṛtānīva | | 26 | | 


he īśa | iha jagati tava caritāni khalu niścitaṁ ko'rvāgdarśī kalayituṁ jñātumīśaḥ śaktaḥ | kutra kiṁ yathetyāha | satamasi sāndhakāre samaye | yathā bhujagaśiśoḥ sṛtāni gamanāni | salile sarpasyāpi vicaritāni na lakṣyante prāgeva tacchiśoḥ | tatrāpi sāvatamasasamaye | tathā ca tava caritānītyarthaḥ | | 


vṛttapakṣe bṛhatyāṁ bhujagaśiśusṛtā | | 


bhavādṛśo'pi tarhi bhagavaccaritāparicayena mauna mevocitamityāha | kiṁtvityādi | | 


kiṁtūdasyati dhariyadhvasī tvatkīrtiśrutijanmānandaḥ | 

svapraudipratipattinyastāṁ lokasyānanamudrāmīśa | | 27 | | 


tathāpi he īśa tvatkīrteḥ śrutirākarṇanam | tajjanmā ānando harṣaḥ | lokasya mādṛśo janasya | ānanamudrāṁ caritaviṣaye maunamudasyati kṣipati | kiṁbhūtām | svasyātmanaḥ | praudiḥ prāgalbhyam | tatpratipattyā nyastāṁ niveśitām | yadyasāvātmajñatayā svapraudiṁ pratipannavānnahamasminviṣaye samartha iti tadā dhairyamadhiṣṭhāya tiṣṭhato'syānando 'pi kathamānanamudrāmudasitumīśa ityāha dhairyadhvasrīti | | 


vṛttapakṣe tu bṛhatyāṁ mudrā nāma | | 


śrītyādi | | 


śrīniketa līlācaturaṁ te prāptapāra vidyācaraṇānām | 

bhāti varṣma buddhātmajapaṅktau yadvadambujanmasvaravindam | | 28 | | 


he śriyāṁ niketa nivāsa | punaḥ saṁbodhyate | prāptamadhigataṁ pāraṁ paryanto yena | keṣām | vidyāścaraṇāni ca teṣām | vidyācaraṇānyāryāṣṭāṅgo mārgaḥ | samyagdṛṣṭirvidyā śeṣāṇyaṅgāni caraṇāni | na hyapaśyannacaraṇo vā gantuṁ samartha iti | tisro vā śikṣā vidyācaraṇāni | adhiprajñaṁ śikṣā vidyā | adhiśīlamadhicittaṁ ca caraṇāni | prajñāyāḥ pūrvaparikarmarūpatvāt punaścaraṇaṁ caraṇamiti kṛtvā vidyāyāstu pūrvagrahaṇam | tatpariśudhdyā śīlasamādhipariśuddhitaḥ | tayā hi prajñācakṣuṣaiva paśyaṁstābhyāṁ śīlasamādhibhyāṁ caraṇābhyāmiva gacchan gantavyamanuprāpnotīti vidyācaraṇaśabdena tisraḥ śikṣā nirdiśyante | tava varṣma vapuḥ | buddhātmajānāṁ bodhisattvānāṁ paṅktau parṣanmaṇḍale bhāti | kiṁbhūtam | līlayā vilāsena caturaṁ manoharam | kutra yathā kiṁ bhātītyāha | yathā ambujanmasu kumudotpalādiṣvaravindaṁ mahotpalam | etenāryamañjuśriyaḥ śrīniketatvena prāptavidyācaraṇa pāratvena ca līlācaturasya vapuṣo'parabodhisattvāpekṣayotkarṣa uktaḥ | aravindasyāpi śrīniketatayā līlāyāṁ ca keliviṣaye caturatayā jalajanmāntarāpekṣamutkṛṣṭatvaṁ sfuṭameva | | 


vṛttapakṣe daśākṣare cchandasi paṅktau aravindaṁ nāmāpūrvam | caturṇāmantaścaturantaḥ | tatra līlā bhaṅgiryatiriti yāvat | paṅktāvityadhikāro valayaṁ yāvat | | 


tvāmityādi | | 


tvāmudgītakulodayaśailaṁ prajñālokamupāyarathastham | 

vande jāḍayavikhaṇdanaśauṇḍaṁ trailokīnalinīsavitāram | | 29 | | 


tvāṁ vande iti saṁbandhaḥ | kiṁbhūtam | trayo lokā strailokī | cāturvarṇyāditvena ṣyañi striyāṁ ṣillakṣaṇo ṅīṣ sāmagrīvat | saiva nalinī | tasyāḥ saviteva savitā prakāśakatvāt | udgītaṁ khyātaṁ yat kulam | bodhisattvavaṁśaḥ brāhyaṇādivaṁśo vā | tatraiva parārthaṁ janmasaṁdarśanādudayaśaila iva yasya | āloko raśmiḥ | prajñaivāloko yasya | upāyo bodhisattvānāṁ sarvasattvāparityāgāśayādyanekaprakāraḥ | sa eva rathaḥ saṁsārabhramaṇaśramavinodahetutvāt | taduktam 


bodhisattvarathaṁ prāpya sarvaduṣkhaśramāpaham | 

evaṁ sukhāt sukhaṁ gacchan ko viṣīdet sacetanaḥ | | iti | 


tadeva rūpakālaṁkāreṇādityasādharmyamabhidhāya bhagavataḥ svārthasaṁpat pradarśitā | parārthasaṁpadamāvedayannāha | jāḍyaṁ jagadajñānam | tasya viśeṣeṇa khaṇḍanam | tatra śauṇḍaḥ śaktaḥ | sūryapakṣe jāḍyaṁ śaityam | | 


vṛttapakṣe paṅktau nalinī | ado 'pyapūrvam | | 


buddhetyādi | | 


buddhasutānāmabhyudayorvī bhāti bhṛśaṁ bhūtyā tava nātha | 

śailaviśeṣasyeva śikhābhū rūkmavatī ratnāṅkurakāntyā | | 30 | | 


he nātha | bodhisattvānāmabhyudayasya guṇavibhūterūrvī āśrayatā muditādibhūmirjñānaviśeṣāvasthālakṣaṇā | tava guṇasaṁpattyā bhṛśamatyarthaṁ bhāti | kasya yathā kiṁ kena kīdṛg bhātī tyāha | rūkmaṁ svarṇam | yathā śailaviśeṣasya sumeroḥ kāñcanamayī śikharabhūmī ratnāṅkurāṇāṁ kāntyātyarthaṁ śobhate | tadvat | | 


vṛttapakṣe paṅktau rūkmavatī | keṣāṁcinmate campakamāleyam | | 


niḥśeṣa ityādi | | 


niḥśeṣastava vijayadhvānaṁ tanvan bhrāmyati bhuvanodyota | 

sānandaḥ kṛtinivahaḥ svāmin viṣvagghoṣaṇapaṇavo yadvat | | 31 | | 


bhuvanodyota svāminniti saṁbodhanadvayam | yathā rājādervijayaśabdaṁ vistārayan ghoṣaṇapaṭahaḥ parito bhrāmyati tathā tavāpi ghoṣaṇapaṇava iva kṛtijana iti | śeṣaṁ subodham | | 


vṛttapakṣe paṅktau paṇavaḥ | | 


vāītyādi | | 


vādivrātapravaraśiro'jja śrīdhāmnaste guṇamadhuyogāt | 

dhīman dhirānapi madayantī trailokīvāg vilasati mattā | | 32 | | 


vādivrātānāṁ vāivṛndānāṁ ye pravarāḥ śreṣṭhā | teṣāṁ śiro'bja | vādivrātānāṁ vā pravaraśiro'bja | śiraḥ svabjamivābjamutkṛṣṭatvena maṇḍana bhūtatvāt || śiromaṇivaditi saṁbodhanīyam | tava śrīdhāsro guṇā eva mahūni | tadyogāt saṁbandhataśca tadvācakatvena trailokīvāk svayaṁ mattā satī dhīrānapi tvadguṇākhyāne nirūdyogānapi madayantī utsukayantī vilasati | abjasyāpi śrīdhāmno madhuyogānmattā bhṛṅgādimālā dhīrānapi madayantī vilasati | | 


vṛttapakṣe paṅktau mattā nāma | | 


viśvetyādi | | 


viśvacakravartināṁ jinānāṁ vaṁśabhūṣaṇe tvayi sfuṭaiva | 

mlāyatīva sā kumāratākhyā yā mayūrasāriṇīṣyate tu | | 33 | | 


yā punaḥ sfuṭaiva vyaktarūpaiva mayūreṇa sartuṁ śīlaṁ yasya tasmin kārttikeye kumāratāyā ākhyā prasiddhiriṣyate sā viśvacakravartināmadhipatīnāṁ jinānāṁ vaṁśabhūṣaṇe tvayi kumāre sati mlāyatīva | yatastvaṁ bahūnāṁ trailokyacakravartināṁ vaṁśabhūṣaṇabhūtaḥ kumāraḥ | sa caikasyaiva kāmadhātvīśvarasya śambhoḥ | atastvayi tasya kumāratākhyā mlāyatīvetyarthaḥ | | 


vṛttapakṣe paṅktau mayūrasāriṇī | | 


nānetyādi | | 


nānāratnamarīcimālinī pronmīlannijakāntisaṁpadā | 

pratyaṅgaṁ tava bhūṣaṇāvalī nītā śuddhavirāddarābhavam | | 34 | | 


tava bhūṣaṇāvalī parābhavaṁ nītā prāpitā | kiṁbhūtā | nānāratnānāṁ marīcimālā yasyā asti | vrīhyāditvādiniḥ | kayā | pratyaṅgaṁ pronmīlayantī yā navakumāradaśābhāvinī kāntisaṁpat tayā | he śuddhavirāḍiti saṁbodhanaṁ hetubhāvena | viśeṣeṇa rājata iti virāṭ | yasmāttvaṁ śuddho nirbhūṣaṇo viśeṣeṇa rājasa iti | | 


vṛttapakṣe paṅktau śuddhavirāṭ | | 


pātvityādi | | 


pātu jagattava tattvanayākhyānavidhau karavalgitakam | 

vādipate vyatighaṭṭanato valguninādacaladvalayam | | 35 | | 


he vādipate | tava karayorvalgitakamīṣaccalanaṁ jagat pātu | kutra tadityāha | tattvanayasya paramārthavartmana ākhyānakaraṇakāle | kiṁbhūtam | vyatighaṭṭanato vyākhyānamudrābandhenānyonyasaṁparkāt | valguninādaṁ caladvalayaṁ kaṅkaṇaṁ yatra | | 


vṛttapakṣe paṅkatu valayaṁ nāmāpūrvam | | 


rūpamityādi | | 


rūpaṁ te guṇagaṇamatha kīrtiṁ saṁvīkṣyākhilamidamatiśāyi | 

bibhrāṇaṁ nijaviṣayavirāmaṁ mandaṁ triṣṭubhi jagadupajātam | | 36 | | 


idaṁ tavākhilaṁ rūpamatiśāyi saṁvīkṣya | athaśabda idamakhilamatiśāyīti pratyekābhisaṁbandhanārthaḥ | tenemamakhilamatiśāyinaṁ guṇagaṇaṁ tathemāmakhilāmatiśāyinīṁ kīrti saṁvīkṣya | jagannijarūpaguṇakīrtiviṣaye virāmaṁ dhiṅ no rūpādikamityanabhiratiṁ bibhrat sat | tisṛṇāṁ rūpaguṇakīrtīnāmātmīyānāṁ stubh stutiḥ | suṣāmāditvāt ṣatvam | tasyāṁ mandamupajātam | | 


vṛttapakṣe ekādaśākṣare cchandasi triṣṭubhi viṣayavirāmaṁ bibhradupajātaṁ nāma | viṣayāśca pañca | taiśca pañcamaṁ sthānamupalakṣyate | evamuttaratrāpi draṣṭavyam | pañcame yatirityarthaḥ | itaḥ pūrvavṛttānāṁ pādānta evotsargasiddhā yatirnānyatra viśeṣavidhānābhāvāt | etadārabhya pādānte tāvat sarvatra | viśeṣavidhau tu vyākhyāsyāmaḥ | triṣṭubhītyadhikāra upajātiparyantam | | 


tanurityādi | | 


tanuratanudayādravopamasfurānupamakāntisaṁtatiḥ | 

janayati bhavato na kasya vā mudamadhipa samantabhadrikā | | 37 | | 


he adhipa | bhavatastanuḥ samantaṁ bhadraṁ kalyāṇaṁ yasyāstathābhūtā kasya vā na mudaṁ janayati | sarvasyaiva janayatītyarthaḥ | kīdṛśī punaḥ | atanurghanā yā dayā taddraveṇopamā yasyāstādṛśī sfurantī anyenānupamā kāntisantatiryasyāḥ sā tathā | bhagavato dehasya dyutipravāhaḥ karūṇāyā antarvyāpya bahiḥ sravantyā drava iva lakṣyata ityarthaḥ | | 


vṛttapakṣe triṣṭubhi bhadrikā nāma | | 


śaradityādi | | 


śaradamṛtakarakaraśreṇīsamahimagatamalagaurīyam | 

guṇasamuditiriva muktālī vilasati hṛdi bhavato vṛttā | | 38 | | 


yathā bhavato guṇānāṁ prajñādayādīnāṁ samuditiḥ saṁhatirhṛdi vilasati tathā muktāvalyapi | kīdṛśī guṇasamuditiḥ | vṛttā saccaritrā vartulamuktāyogānmuktāvalīva | tathā śaradamṛtakarasya śaraccandrasya yā karaśreṇī | tayā samā tulyā himā śītalā | gatamalatvādeva gaurī viśadā ca | | 


vṛttapakṣe triṣṭubhi vṛttā nāma | | 


gīyamānetyādi | | 


gīyamānasumanaḥ sumanasvajjātikīrtivijayeva taveyam | 

bhāti dūratatasaurabhalobhasvāgatālipaṭalakkaṇitena | | 39 | | 


sfārāmodā madhunidhiradhikaṁ cūrṇaṁ cātuḥ samamivadadhatī | 

nīlābjaśrīrdalasukhaśayanāsaṁparyāptabhramaravilasitā | | 40 | | 


padyadvayam | tava nīlābjaśrīrbhāti | kiṁbhūtā | sumanasāṁ madhye suṣṭhu manasvatī manasvinī | parimalādiguṇenonnatā yā jātiḥ puṣpajātirjātipuṣpaṁ vā tasyāḥ kīrtistasyā vijayaḥ parājayaḥ | sa gīyamāno yasyāḥ sā tathā | sākṣāttādgānābhāvādivaśabdaḥ | kena gīyamāna ityāha | dūraṁ tataṁ vitataṁ yat saurabhaṁ tena svāgatāyā alimālāyāḥ kkaṇitena | sāpekṣatve 'pi gamakatvāt samāsaḥ | | 


vṛttapakṣe triṣṭubhi svāgatā | | 


punaḥ kiṁrūpā nīlābjaśrīrityāha | sfārāmodetyādinā padadvayaṁ vyaktam | | 


adhikaṁ cūrṇaṁ parāgaṁ dadhatī | kīdṛśam | catuḥ samaṁ kuṅkumādi | tasyedaṁ cātuḥ samam | cūrṇamityatrāpi yojyam | tadivādhikaṁ bhātīti pūrveṇaiva vā saṁbandhaḥ | śayyate 'sminniti śayanam | dalaṁ pattram | tadeva sukhaṁ śayanam | tatra dale vā sukhena śayanam | tena asaṁparyāptamaparipūrṇam | abhilāṣāvicchedāt | bhramarāṇāṁ vilasitaṁ yasyāṁ sā tathā | | 


vṛttapakṣe triṣṭubhi bhramaravilasitā | catvāraśca te samāśca varṇāsteṣu bhavam | caturṣu vā samaṁ tadeva cātuḥsamaṁ cūrṇanaṁ bhaṅgaṁ bibhratī bhramaravilasitā | tathā ca padyālaṁkāre 'vedacchede bhramaravilasitā' iti  | |


rūpetyādi | | 


rūparasāyanabhāvanayā te vāsava eva paraṁ bahumānyaḥ | 

yena cirāya nirastanimeṣaṁ labdhamadodhakamambakajātam | | 41 | | 


tava rūpameva rasāyanamiva rasāyanaṁ nayanapuṣṭihetutvāt | tasya bhāvanayā abhyāsena | hetau karaṇe vā tṛtīyā | indra eva bahu yathā bhavati tathā mānyaḥ śrlādhyaḥ | bahuṣu vā mānyaḥ | kathaṁ sa evetyāha | yena vāsavena yena vā karaṇena tadā tena vāsaveneti gamyam | nirastanimeṣamanimiṣam | ambakajātaṁ locanakadambakaṁ prāptam | kiṁbhūtam | cirāya cirakālam | ada idaṁ rūparasāyanaṁ dhayati pibatīti āto'nupasargāt kaḥ | adodham | svārthe kani adodhakam | yasmādanimiṣeṇākṣṇāṁ tu sahasreṇa ciraṁ tvadruparasāyanaṁ pibati tato vāsava eva bahumānyo nānya ityarthaḥ | | 


vṛttapakṣe triṣṭubhi dodhakam | | 


bhaktyetyādi | | 


bhaktyānataratnakirīṭacakrairābaddhakarāñjalibhiḥ prahṛṣṭaiḥ | 

dhanyaiḥ suciraṁ caraṇadvayī te vītānyavidheyamupasthiteyam | | 42 | | 


bhaktyā ā samantānnatānāṁ ratnamayānāṁ kirīṭānāṁ cakraṁ samūho yeṣām | tathābaddhaḥ karayorañjaliḥ saṁpuṭo yaiḥ karikalabhavat | tairhanyaireva te caraṇadvayī suciramupasthitā paryupāsitā | anyeṣāmabhājanatvāt | vītānyavidheyaṁ tyaktānyakāryam | | 


vṛttapakṣe triṣṭubhi upasthitā | | 


kimityādi | | 


kimindravibhavairbrahyaśriyā vā tato'pyatiśayinyā saṁpadā kim | 

prasidhyati dhiyo 'dhīśa prakāmaṁ tvadaṅghrikamalasyopasthitaṁ cet | | 43 | | 


he dhiyo'hiśa | yadi tvadaṅghrikamalasyopasthitamupasthānaṁ sidhyati tadā kiṁ prayojanamindrasya vibhavaiḥ samṛddhibhiḥ | brahyaṇaḥ saṁpadā kim | tatastābhyāmatiśāyinyā ārūpyasamāpattyādisaṁpattyāpi kim | na kiṁcit | yatastvaccaraṇakamalārādhanena bodhirapyadhigamyata iti bhāvaḥ | | 


vṛttapakṣe triṣṭubhi upasthitam | | 


tvadityādi | | 


tvatsaṁsevāvimukhaṁ janmadurge karmakleśau vivaśaṁ nāśamasmin | 

saṁbhūyālaṁ nayato 'vaśyamugrau vātormī potamivāmbhodhimadhye | | 44 | | 


janmaiva durgamasmin | vivaśaṁ parādhīnam | tava saṁsevāyāṁ vimukhaṁ janam | karma śubhāśubham | kleśo rāgādiḥ | tāvugrau saṁbhūya | alamatyartham | avaśyaṁ niyamena | nāśaṁ nayata iti saṁbandhaḥ | kau kiṁ kutra yathā | vātaścormiśca tau yau taṁ vahitramambhodhimadhye yathā nāśaṁ nayata iti | 


vṛttapakṣe triṣṭubhi vātormī nāma vṛttam | vātormimāletyanye | yatiṁ cāmbhodhāvicchanti | tathā ca kalikālasarvajñaḥ 'mo vā srau vā  yadi vātormimālā' iti | tathāpi kurūyaiva pūrvānurodhāttu darśiteti padyālaṁkāraḥ | | 


dūretyādi | | 


dūradarśimanasāmanāgasāṁ kāpi visfurati cittasaṁtatiḥ | 

nirvirāmatamamābhavaṁ bhavatparyupāsanamanorathoddhatā | | 45 | | 


anāgaso nirdoṣāḥ | ata eva te dūradarśimanasasteṣāṁ nirvirāmatamaṁ manāgapi vicchedābhāvāt | kāpyavācyā cittasaṁtatirviśeṣeṇa sfurati | kiṁbhūtā | ābhavaṁ bhavaparyantaṁ yat bhavatparyupāsanaṁ tvadārādhanam | tatra manoratho 'bhilāṣastenoddhatā | pṛthagjanatve 'pi āyatipathyadarśinastadātve ca niṣpāpāḥ | teṣāmeva yathoktā cittasaṁtatiḥ sfurati nānyeṣāmityarthaḥ | | 


vṛttapakṣe triṣṭubhi rathoddhatā | | 


ccheda ityādi | | 


chede hṛdyā vibhramāṇāṁ caturṇā tūrṇaprāptāvāryasatyāmṛtānām | 

puṇyāvasthā tvatkaṭākṣekṣaṇe 'pi praudaprajñāśālinī kāpyudeti | | 46 | |


tava kaṭākṣekṣaṇe 'pi puṇyāvasthābhyudeti | janasyeti śeṣaḥ | kiṁbhūtā | praudayā prajñayā śālinī samanvitā | 'śālī saṁbandhito jñeya ' ityabhidhānāt | punaḥ kiṁbhūtā | caturṇāṁ vibhramāṇāṁ viparyāsānāmanityānātmaduḥkhāśuciṣu nityātmasukhaśuci grahasvabhāvānāṁ cchede sati hṛdyā | kimarthaṁ teṣāṁ ccheda ityāha | āryāṇāṁ yāni satyāni | duḥkhasamudayanirodhamārgalakṣaṇāni teṣāṁ tūrṇa śīghraṁ prāptinimittam | | 


vṛttapakṣe triṣṭubhi śālinī | sā caturṇāṁ cchede bhaṅge hṛdyā | | 


kīrtirityādi | | 


kīrtirartikarttatastava stavastomasadyano 'tisadyanohṛtaḥ | 

sāndracandracandrikārdracandanaśyenyalaṁkarotyalaṁ diśo daśa | | 47 | | 


artiḥ pīḍā tatkarttatastava kīrtiḥ | alamatyartham | daśa diśo 'laṁkaroti | kiṁbhūtasya | stavastomasya stutinicayasya sadyanaḥ pātrasya | punaḥ kiṁbhūtasya | atyarthaṁ satāṁ mano haratītyatisadyanohṛtaḥ | vikalpitatvāt ñamabhāvābhāvaḥ | kīdṛśī kīrtiḥ | sāndrā yā candrasya candrikā jyotsnā ārdraṁ ca candanaṁ tadvat śyenī śvetā | śyeta śabdāt ṅīpratyaye takārasya natve rūpam | | 


vṛttapakṣe triṣṭubhi śyenī | | 


tvadityādi | | 


abhyudgatānekaśikhābhirūccaistvatsaṁśrayāddustyajasattvadṛṣṭiḥ | 

prahvasramanvañcati śailamūrtistīvrendravajrāhatidāriteva | | 48 | | 


tava saṁśrayāddustyajā sattvadṛṣṭirātmadṛṣṭiḥ pradhvasramanukrameṇāñcati gacchati | kiṁbhūtā | anekaśikhābhiḥ viṁśatiśikharairūccairabhyudgatā | yathā śailasya mūrtiranekaśikharairabhyudgatāpi tīvrā yā indravajreṇāhatistayā dāritā satī pradhvasraṁ gacchati | tathā rūpamātmā rūpavānātmā rūpe ātmā rūpamātmani | evaṁ vedanādiṣu | itthaṁ viṁśatyā śikharairūnnatā bhagavadāśayanairātmya jñānāśaninā nāśamanvañcati | | 


vṛttapakṣe triṣṭubhi indravajrā | 


virūdetyādi | | 


virūdadharmādhipabhāvabhavyapratuṅgasiṁhāsanasaṁniṣaṇṇam | 

upāsate kāntaśivāḥ śivāpatyupendravajrāyudhavedhasastvām | | 49 | | 


śivāpatiśca upendraśca vajrāyuśca vedhāśca te tvāmupā sate | kiṁbhūtāḥ | kāntamiṣṭaṁ śivaṁ nirvāṇaṁ yeṣāṁ tathā santaḥ | kiṁbhūtaṁ tvām | virūdo vṛddhiṁ gato yo dharmādhipabhāvo dharmaiśvaryaṁ tasmin bhavyaṁ yogyaṁ yat prottuṅgamuccaiḥ siṁhāsanaṁ tatra saṁniṣaṇṇamupaviṣṭam | | 


vṛttapakṣe triṣṭubhi upendravajrā | | 


anantaretyādi | | 


anantarodbhāvitalakṣaṇādyau pādau bhavetāmapi gocarau te | 

yāsāṁ dṛśaḥ śravyayatiprapañcau dhanyāḥ surāṇāmupajātayastāḥ | | 50 | | 


anantaramudbhāvitāni yāni lakṣaṇāni kimindravibhavairityādinā | abhyudayaniḥ śreyasahetutvādīni svarūpāṇi | tairādyau saṁpannau | ānantaryaṁ cātra sajātīyāvyavadhānāt | yathā ' vikramādityānantaraṁ śrīharṣo rājā babhūva' iti | athavā anantarodbhāvitalakṣaṇeti bhagavataḥ saṁbodhanam | ādayatā ca pādayorlakṣaṇādibhireva | tathā śravyaḥ pravacanādau yatiprapañco gatisaṁyamavistāro vikṣepābhāvādyayoḥ | tāvevaṁbhūtau tava pādau yāsāṁ manuṣyādijātīnāṁ dṛśo 'pi gocarau bhavetāṁ tā jātayo dhanyāḥ | surāṇāṁ ca upa samīpe vartanta iti yojyam | devādigaterāsannībhāvāt | | 


 vṛttapakṣe 'nantarodbhāvitābhyāmindravajropendra vajrālakṣaṇābhyāmādyau pādau | tathābhūtau ca śravyayatiprapañcau yāsāṁ bhavetām | pādānta evātra yatiḥ prapañcaśca pratipādaṁ bahuṣu bhāvāt bhavetām | tā upajātayaścaturdaśa vijñeyāḥ | bahuvacananirdeśāt | tena triṣṭubhi caturdaśaprakārā upajātayo vṛttāni | prāyeṇātra śāntisūtrasamasyāprakārāṇi sūtrāṇīti | kkacittviṣṭirapyadṛṣṭaiva | | 


asaṁśayamityādi | | 


asaṁśayaṁ tvāmapareṣu satsvapi prakāmasarvātmaguṇānuhāriṣu | 

ananyasādhāraṇayādhiyādhipā uśanti vaṁśasthamanaṅgajiṣṇavaḥ | | 51 | | 


ātmano bodhisattvānāmeva ye sarve guṇāḥ prakāmamatyartha tairanuhartuṁ śīlaṁ yeṣām | āryamañjuśriya eva vā ye sarve guṇāḥ prajñāvāhyāḥ prakāmaṁ tānanuhartuṁ śīlaṁ yeṣām | teṣvanyeṣu bodhisattveṣu vidyamāneṣvapi asaṁśayaṁ niścayena | anaṅgasya jayanaśīlā buddhā adhipā bodhisattvānāṁ nāthāḥ | vaṁśe buddhavaṁśe tiṣṭhatīti vaṁśasthaṁ tvāmeva | uśanti vadanti | kayā | dhiyā prajñayā | kathaṁbhūtayānanyasādhāraṇayā | | 


vṛttapakṣe triṣṭubhīti nivṛttam | jagatyāmiti vakṣyamāṇam | tena jagatyāmiti dvādaśākṣare cchandasi vaṁśasthaṁ nāma | | 


bāletyādi | | 


bālakṛtiṁ kānta vicitrabhūṣaṇaṁ hemābhamakṣobhyasanāthaśekharam | 

vāgīśvaraṁ vāṅmatimūrtibhirname maunīndravaṁśabharaṇodayaśriyam | | 52 | | 


vāṅmatimūrtibhiriti kāyavāṅmanobhiḥ | munīndrāṇāmayaṁ maunīndro vaṁśaḥ | tasyābharaṇabhūtā abhyudayaśrīryasya | śeṣaṁ subodham | | 


vṛttapakṣe jagatyāmindravaṁśā nāma | vaṁśasthasyaivādigurūtva indravaṁśetyanayorbhedaḥ | | 


ativistarairityādi | | 


ativistarairapi girāṁ sugiro guṇapāramīyuradhinātha na te | 

nijamodamātrajananīti nutiḥ pramitākṣarāpi subhagaiva mama | | 53 | | 


he adhinātha | te tava guṇānāṁ pāraṁ paryantaṁ girāṁ vistarairapi na īyurna gatāḥ | ke | śobhanā gīryeṣāṁ te sugiro munayaḥ | tava tarhi stutiranucitetyāha | pramitānyakṣarāṇi yasyāṁ tādṛśyapi mama nutiḥ subhagaiva śobhanaiva | yasya nijaḥ stoturātmano harṣaḥ | sa eva tanmātraṁ stutyaguṇaparyantāgamanāt | sā janyate yayā | 


vṛttapakṣe jagatyāṁ pramitākṣarā vṛttam | | 


dīpyamānetyādi | | 


dīpyamānākhilālaṁkṛtiśrlāghinī puṇyabhājāṁ mukhāmbhojalabdhodayā | 

bhāratī bhāratīśa svabhāvojjvalā tvāmupaiti svayaṁ sadguṇasragviṇī | | 54 | | 


he bhāratīśa | bhāratī sarasvatī svayaṁ svayaṁvare ca tvāmupaityāśrayati | kiṁbhūtā | svabhāvenojjvalā nistavacarṇa sāt | santo ye guṇā bhagavata eva teṣāṁ sragmālā | sā yasyā abhidheyatvenāsti | matvarthīyaḥ srajo viniḥ | tathā dīpyamānā akhilā yā alaṁkṛtayaḥ kāvyālaṁkṛtayastābhiḥ śrlāghā yasyāḥ | vrīhyāditvādiniḥ | punaḥ kiṁbhūtā | puṇyabhājāṁ bodhisattvānāṁ mukhāmbhojāllabdha udaya utpattiryayā sā tathārūpiṇyapi sarasvatī dīpyamānākhilālaṁkāraśrlāghinī | puṇyabhājāṁ brahyaṇāṁ mukhāmbhojalabdhodayā svabhāvena cojjvalā | sarvaśuklā sarasvatīti vacanāt | san śobhano guṇaḥ sūtraṁ yasyāṁ tādṛśī sragasyā astīti sragviṇī | sāpi tvāṁ svayamabhyupaiti śrīpatiparihāreṇeti vārthaḥ | 


vṛttapakṣe jagatyāṁ sragviṇī | | 


bhaṅgamityādi | | 


bhaṅgaṁ nītāste pañcabāṇasya bāṇāḥ śānto dveṣāgnirmohajāḍyaṁ nirastam | 

nātha trailokyānugrahavyagramūrte saṁpat saṁprāptā vaiśvadevī tvayaiva | | 55 | | 


he nātha | viśve ca te devāśca teṣāmiyaṁ vaiśvadevī saṁpattvayaiva saṁprāptā nānyena | kathamityāha | yatastvayā pañcabāṇasya te bāṇā bhaṅga nītāḥ prāpitāḥ | etena kāmanirjayaḥ kathitaḥ | tathā tvayā śānto dveṣāgniḥ | kutaḥ | śānta ityantarbhūtaṇyarthe rūpam | mohajāḍyaṁ ca nirastam | atra ca vināpi tena cārtho labhyate | śambhunā punaḥ kāma eva jitaḥ | brahyaṇā dveṣaḥ | raviṇā jāḍyam | tvayā tu sarveṣāmeṣāṁ saṁpattiradhigateti viśeṣaḥ | trailokyānugrahavyagramūrte iti hetubhāvena viśeṣaṇam | na hi svayamasiddhaḥ parārtha sādhayitumadhīṣṭa iti | athavā yadi rāgādayo bhagavataḥ prahīṇāstadā tvatpresattvārtha hānirityāha | trailokyetyādi | anena karūṇayā bhave'vasthānaṁ sūcitam | 


vṛttapakṣe jagatyāṁ vaiśvadevī | bāṇāḥ pañca te cātra bhaṅga nītāḥ | | 


saṁpūrṇetyādi | | 


saṁpūrṇo'ntarguṇagaṇaratnaiścitrairambhorāśeryatimatidhairyādhatse | 

saṁkleśāgnipraśamanasaddharmāmbhodhārāsārairjaladharamālālīlām | | 56 | | 


antargatā ye guṇāsta eva ratnāni | taiścitrairnānāprakārairāścaryakarairvā saṁpūrṇaḥ | guṇagaṇaratnairvā | antaḥ saṁpūrṇaḥ san | atidhairyācca ambhorāśeḥ samudrasya yatiṁ saṁyamamācāraṁ dhatse | tathā jaladharamālāyā līlāṁ dhatse iti yojyam | kaiḥ | saṁkleśa evāgnistaṁ praśamayati | saṁpraśamyate vānayeti | sā cāsau saddharmāmbudhārā ca tasyā savātāstaiḥ | vārirāśirapi citrai ratnaiḥ saṁpūrṇo 'tidhīraśca | meghamālāpi dhārāsārairagniṁ śamayatīti sāmyam | | 


vṛttapakṣe 'mbhorāśeryatimati jagatyāṁ jaladharamālā dhatta iti saṁbandhanīyam | 


tavetyādi | | 


tava puraḥ paramottamasaṁmatāḥ pratibhayā vikalāḥ prativādinaḥ | 

sulabhamūkadaśā bahu manvate drutavilambitamapyuditaṁ vacaḥ | | 57 | | 


he parama tava purata uttamatvena saṁmatā api prativādino bṛhaspatyādayaḥ | paramottameti vā saṁbodhanam | uttamatvena saṁmatā ye te | drutaṁ vā vilambitaṁ vā yaduccāritaṁ vacaḥ | kriyāyā viśeṣaṇaṁ vacaso vā | tadapi bahu manyante | kiṁbhūtāḥ | sulabhā mūkadaśā yeṣām | kathaṁ te tathetyāha | pratibhayā sfūrtyā vikalāḥ | pratibhānarahitānāṁ hi mūkataivocitā | te'pi yadi drutaṁ vilambitaṁ vā vacanamuccārayanti | tadā tadapi bahu manyante mṛtādvaraṁ drubalateti nyāyāt | 


vṛttapakṣe jagatyāṁ drutavilambitam | | 


tritayetyādi | | 


tritayamapi pavitrayantī jagat tuhinakarakarāvadātadyutiḥ | 

prabhavati bhavataśca kīrtiściraṁ suragiriśirasaśca mandākinī | | 58 | | 


tritayamapi jagat pavitrayantī bhavataḥ kīrtiḥ prabhavati | suragireḥ śirasaśca mandākinī svarnadī prabhavati | sā dyutidhānāntaramerūśṛṅge prabhavati | paṭhyate mandākinīśabdaḥ svarnadyām | paṭhito'pi kavisamaye tripathagāpi yā dṛśyate | tena tritayamapi pavitrayantītyuktam | kiṁbhūtā | bhavataḥ kīrtirmandākinī ca | tuhinakarakaravadavadātā dyutiryasyāḥ sā tathā | bhagavataśca kanakābhatvānmerūśikharasāmyam | | 


vṛttapakṣe jagatyāṁ mandākinī | | 


haratītyādi | | 


harati nitāntamiyaṁ tava kīrtiḥ kṛtihṛdayāni dayānijavāsa | 

prasavacayena citeva samantāddiśi diśi kundalatā dalatālam | | 59 | | 


yathā samantāddalatā vikasatā prasavacayena puṣpanivahena citā vyāptā kundalatā | alamatyartham | diśi diśi kṛtināṁ sukṛtināṁ hṛdayāni harati | tathā he dayānivāsa | iyamanantaroditā tava kīrtirdiśi diśi samantāt prasarantī paṇḍitahṛdayāni nitāntaṁ harati | | 


vṛttapakṣe jagatyāṁ kundalatā nāmāpūrvam | | 


dalayatītyādi | | 


dalayatyupāttaśobhāsamavāyo jagatāmaghāni ko 'pyeṣa kṛpābdhiḥ | 

bahubuddhakoṭinirmāṇapaṭīyān dhṛtadharmadhātuvāgīśvaralīlaḥ | | 60 | | 


dhṛtā dharmadhātuvāgīśvarasya buddhasya līlā yena sa eṣa ko'pi kṛpāsamudraḥ | jagatāmaghāni pāpāni dalayati | kiṁbhūtaḥ | upāttaḥ saṁbhṛtaḥ śobhānāṁ samavāyo yena tathā | bahubuddhakoṭīnāṁ nirmāṇaṁ sfaraṇaṁ jananaṁ vā | tatra paṭīyānatyarthaṁ samarthaḥ | āryamañjuśriyo dehādanekabuddhakoṭīnāṁ sfaraṇāttavārādhanena ca prādurbhāvāttathābhidhānam | | 


vṛttapakṣe dalamardha pādānāṁ tatra yatyā prāptaḥ san śobhāsamavāyo yena sa tathā | jagatyāṁ vāgīśvaralīlo nāmāpūrvam | | 


pravikiratītyādi | | 


pravikiratīva viyattaraṅgiṇītaralataraṅgarūcāṁ rūcāṁ cayān | 

vilasati śaśvadasirdaśāntare tava yamunājalavīcimecakaḥ | | 61 | | 


tava daśāntare mūrtyantare 'rapacanādau śaśvadvilasati sati | asistava yamunājalavīcivanmecakaḥ śyāmaḥ | rūcāṁ cayān tavaiva kāyakiraṇanikarāṇāṁ kāntyā prakarṣeṇa vikiratīva cchurayatīva | kīdṛśān | viyattaraṅgiṇyāstaralataraṅgāṇāmiva rūk kāntiryeṣāṁ teṣāmapi viśadatvāt vicchinnavisāritvācca | etena gaṅgāyamunāsaṁbhedasāmyamupadarśitam | athavā tava daśāntare yathoktarūcāṁ cayān pravikirati sati | tatraivoktaguṇo nistriṁśaḥ śaśvadvilasatīti yojanā | | 


vṛttapakṣe jagatyāṁ yamunā nāma | | 


mana ityādi | | 


manohārihārāvalīramyamīdṛk kka te nātha rūpaṁ surūpādhirāja |

kka taccātidurdāntasattvapraśāntyaisfuradbhīmabhūśābhujaṅgaprayātam | | 62 | | 


he nātha | manohāriṇyā hārāvalyā ramyaṁ tava kkedṛśaṁ rūpam | surūpādhirājetyanena rūpābhimānivinayanārtha tādṛṅ mahārājalīlādinirmāṇaṁ darśitamiti darśayati | kka cātiśa yaṁ durdāntasattvānāṁ praśamarthaṁ sfurantaścalanto bhīmā bhayānakā bhūṣārthaṁ ye bhujaṅgāstaiḥ prayātamāśritaṁ yamāryādirūpam | ativismayakaraṁ rūpadvayaṁ tavetyarthaḥ | | 


vṛttapakṣe jagatyāṁ bhujaṅgaprayātam | | 


aviraletyādi | | 


aviralamauktikaprakarabhūṣā harati na kasya cittamiyamīśa | 

surūciramallikāsamayasevyapratinavamālinīva tava mūrtiḥ | | 63 | | 


he īśa | suṣṭhu rūcirā mallikāyāḥ samaye yauvanadaśāyāṁ sevyā pratinavā abhinavā yā mālā yad vā surūcirā mallikā kāle sevyā yā pratinavā mālā mallikāyā eva sā yasyā asti mūrteḥ | saiva taveyaṁ mūrtiḥ kasya na cittaṁ harati | sarvasyaiva haratītyarthaḥ | kiṁbhūtā | aviralena mauktikaprakareṇa | sa eva vā bhūśā yasyāḥ sā | | 


vṛttapakṣe jagatyāṁ navamālinī | | 


tavetyādi | | 


tava nātha paraṁ yadi kāntisudhājaladhau śramamujzhati zhātkṛtini | 

śubharūpanirūpaṇalampaṭakaṁ parito 'ṭakamaṅga jagannayanam | | 64 | | 


aṅgaśabdaḥ saṁbuddhau | he nātha | jagannayanaṁ tava kāntireva sudhājaladhistarimañzhātkṛtini śramamāyāsaṁ paramujzhati | nānyatra | samudro'pi hi velāparaṁparayā zhātkāravān | bhagavānapyanavaratanityalāvaṇyalaharībhiḥ | kiṁbhūtaṁ jagannayanam | śubhaṁ manoharaṁ rūpaṁ tasya nirūpaṇe lampaṭakaṁ sat paritaḥ samantādaṭatītyarthaḥ | tadevāṭakam | ata evāsya śramaḥ | anyo'pi hi cirabhramaṇapariśrāntaḥ samudrādimahājalāśaye śramamapanayati | | 


vṛttapakṣe jagatyāṁ toṭakam | | 


varadetyādi | | 


varada viratibhāñji vyaktamaṅgānyatibhava bhavitā no'vaśyameva | 

tava vacanasudhāyāḥ pānapātraṁ śravaṇayugapuṭo 'yaṁ prītihetuḥ | | 65 | | 


he varada | atibhava bhavamatikrānta | no 'smākamaṅgāni hastapādādīni | vyaktaṁ viratimanabhiratiṁ bhajante | sukhahetavo na bhavantītyarthaḥ | śravaṇayoryugaṁ tasya puṭaḥ | sa punaravaśyameva naḥ prītiheturbhaviṣyati | katham | tava vacanasudhāyāḥ pānapātraṁ yasmāt | | 


vṛttapakṣe jagatyāṁ puṭo nāma | atra cāṅgānyaṣṭa viratibhāñji | | 


vṛṇa ityādi | | 


vṛṇe varamimaṁ tvadekamatulaprabhāva bhavatānna mādṛśajanaḥ |  

bhavantamapi yaḥ śrayañchamasudhāraseṣu viratirjaḍoddhatagatiḥ | | 66  | | 


he atulaprabhāva | tvattvattaḥ sakāśādekaṁ varaṁ vṛṇe yāce | kaṁ varaṁ yācasītyāha | mādṛśo jano na kaścid bhavatānnotpadyatām | kīdṛśaḥ | yo bhavantamapi vāgīśvaraṁ śrayañjaḍā mandā uddhatā vikṣiptā gatirmatiryasya sa tathābhūtaḥ san | vigatā ratirabhilāṣo yasya tathā bhavati | kasmin viṣaye | śamāḥ śāntayastā eva sudhārasāsteṣu | 


vṛttapakṣe jagatyāṁ jaloddhatagatirnāma | tatra ca raseṣu ṣaṭsu viratiḥ | | 


tvadityādi | | 


tvatprasādasamudīrṇaśubhavaśādaṣṭabhedi sukhameva kṛtijanaḥ | 

locanotsavavidhāsu tanubhṛtāṁ candra vartma samupaiti bhavabhidām | | 67 | | 


he tanubhṛtāṁ locanotsavavidhāsu nayanānandakṛtiṣu candra | tava prasādena samudīrṇaṁ samṛddhaṁ yacchubhaṁ tatsāmarthyāt kṛtijanaḥ sukhamevākaṣṭenaiva bhavabhidāmāryāṇāṁ vartma mārgaṁ samupaiti prāpnoti | kīdṛśam | aṣṭabhedi | āryāṣṭāṅgalakṣaṇam | | 


vṛttapakṣe jagatyāṁ candravartma nāma | taccāṣṭabhedi aṣṭamayatikamityarthaḥ | | 


sukhetyādi | | 


sukhaduḥkhātiśayādihetujātairaviluptasmṛtayo bhavanti bhavyāḥ | 

tava pādāśrayalabdhabuddhisārāḥ sakalāyāmapi vādirāja gatyām | | 68 | | 


he vādirāja | sukhaṁ ca duḥkhaṁ ca tayoratiśaya ādiryeṣāṁ sukhamādyādīnāṁ teṣāṁ hetu jātairapi | aviluptā smṛtiryeṣāṁ te bhavyāḥ | sakalāyāmapi devādigatau vartamānāstathā bhavanti | nanu loko niratiśayasukhādihetumāsādya vinaṣṭasmṛtirbhavati | tatkathamidamucyata ityāha | tava pādāśrayeṇa labdho buddheḥ sāro balaṁ yaiste tathābhūtā yasmāt | athavā sakalāyāṁ vādirājānāṁ gatau sarvavivādavyavahāre | śeṣaṁ samānam | | 


vṛttapakṣe jagatyāṁ kalā nāmāpūrvam | ita ūrdhvaṁ jagatyāmiti nānuvartate | | 


tavetyādi | | 


tava caraṇaparicaraṇarūcīnāṁ kimapi sukhamudayati kṛtirūpam | 

nikhilamalapaṭalavigamadīpraprathima guṇamahitamati jagatyām | | 69 | | 


tava caraṇayoḥ paricaraṇe parīṣṭau rūciryeṣāṁ teṣāṁ sukhaṁ yathā bhavati tathā kimapyadbhutaṁ kṛtināṁ rūpaṁ svarūpaṁ kṛtitvamudayati jagatyām | kathamadbhutamityāha | nikhilasya malapaṭalasya vigamāddīpro dīpanaśīlaḥ prathimā pṛthutvaṁ yeṣām | tadguṇairvaktṛtvādibhirmahatī matiravabodhaviśeṣo yatra tattathā | athavā nikhilamalapaṭalavigamadīpraṁ ca tatprathimaguṇena mahitamati ceti karmadhārayaḥ | | 


vṛttapakṣe'tijagatyāṁ trayodaśākṣare cchandasi mahitaṁ nāma | | 


kaletyādi | | 


kaladhautakāntavapurūttamalīlaḥ paṭubhāratīvaraṭayā varivasyaḥ |

iha mañjughoṣa iti vaḥ prathito 'vyājjinamānasaikanalinīkalahaṁsaḥ | | 70 | | 


iha jagati mañjughoṣa iti prathitaḥ khyāto jinamānasamevaikā utkṛṣṭā yā nalinī tatra kalahaṁsa iva kalahaṁso vo yuṣmān avyāt | kiṁbhūtaḥ | kaladhautaṁ svarṇaṁ tadvat kāntaṁ vapuryasya | tathā ca rabhasaḥ kaladhautaṁ svarṇe rūpye iti | paṭvī yā bhāratī saiva varaṭā haṁsīti tayā satatānugamāt | varivasyaḥ paricāryaḥ | nalinyāṁ kalapradhāno'pi haṁsa iha jagati mañjurghoṣo 'syeti mañjughoṣa iti prathitaḥ | paṭuvāṇīlakṣitayā varaṭayā sevyaḥ | uttamaceṣṭaḥ kaladhautaṁ rūpyaṁ tadvat śuddhavapuśca bhavati | | 


vṛttapakṣe 'tijagatyāṁ kalahaṁso nāma | asya cirantanaṁ bhramarītyapi nāma | | 


viccheda ityādi | | 


vicchedastriṣu yadi duḥsaheṣvamīṣu kleśeṣu sfuṭamaṇuśo 'pi duṣkaraḥ syāt | 

prāpyeta kka nu khalu nātha mūrtirīdṛk trailokye nayanamanaḥ praharṣiṇīha | | 71 | | 


he nātha | amīṣu rāgadveṣamoheṣu triṣu duḥsaheṣu kleśeṣu sfuṭaṁ vyaktaṁ yo vicchedo vigamaḥ sa yadi duṣkaraḥ syāt | aṇuśo'pīti | sthūlapracārāṇāṁ tāvadvicchedasya duṣkaratva īdṛgmūrtirna prāpyate | aṇuśo 'pi sūkṣmapracārāṇāmapi yadi vicchedo duṣkaraḥ kartumaśakyaḥ syāttadeha trailokye īdṛgbhagavato mūrtiḥ kka nu khalu prāpyeta naiva prāpyetetyarthaḥ | kīdṛśī | nayanaṁ ca manaśca te praharṣayituṁ śīlaṁ yasyāḥ sā tathā | taduktam 'mūrtireva tavācaṣṭe bhagavan vītarāgatām ' ityādi | | 


vṛttapakṣe'tijagatyāṁ vicchedastriṣu yadi syāttadā praharṣiṇī | | 


payonidhāvityādi | | 


payonidhau viratimapāṁ vidhāya ca sfuranmahākiraṇakalāparatnadhau | 

bhavādṛśāṁ vapuṣi ca kāntisaṁtatiḥ samīkṣyate yadi rūcireyamīdṛśī | | 72 | | 


iyamīdṛśī rūcirā kānteḥ saṁtatirbhavādṛśāṁ mahābodhisattvānāmeva vapuṣi paramīkṣyate | apāṁ viratiṁ vigamaṁ vidhāya yadi kadācittasmin | kalpitopameyaṁ 'ubhau yadi vyomni pṛthakpravāhau' ityādi | | 


vṛttapakṣe 'tijagatyāṁ payonidhau viratiṁ vidhāya iyamīdṛśī rūcirā samīkṣyate | | 


mandretyādi | | 


mandradhvānairyāmṛtadhārāstvayi ramyā muñcatyuccairvisfurati prīṇitabhavye | 

nāthānveti vyaktatayātyantamanojñaṁ varṣāmbhodaṁ saiva yatirmattamayūram | | 73 | | 


he nātha | mandradhvānaiḥ gambhīranirghoṣairamṛtadhārāḥ pravacanapravāhān manohara muccaistvayi muñcati | ata eva prīṇitabhavye yā yatiścaritaṁ visfurati saiva yatirvarṣā mbhodaṁ vyaktatayā sfuṭamanveti | atyantamanojñatvāt | prāvṛṣeṇyasya mandradhvānairamṛtadhārāmocanaṁ sūcitam | mattā mayūrā yasmāt | tattvena prīṇitabhavyatvam | | 


vṛttapakṣe rūcirāyā yā yatiranantaroktā caturthe saivātijagatyāṁ mattamayūraṁ vṛttamanveti | | 


jayatītyādi | | 


jayatīyamutpalataroranuttaratrijagatpramodajanane madhāviva | 

tvayi netrakāntakusumodgatā latā madhumattabhṛṅgaravamañjubhāṣiṇī | | 74 | | 


tvayi trijagatāṁ pramodasya janane janananimittaṁ janake vā | madhāviva vasanta iva vartamānasyotpalataroḥ ketanendīvaravṛkṣasya latā śākhā jayati | kīdṛśī | trijagato netrāṇāṁ kāntaṁ yatkusumaṁ tenodgatā | tathā madhumattānāṁ bhṛṅgāṇāṁ raveṇa mañju bhāṣituṁ śīlaṁ yasyāḥ sā tathā | madhusamayo'pi trijagatpramodajananaḥ | tatra cotpalataroḥ śākhā netrakamanīyasumanobhirūllasitā tanmakarandapānamattamadhukarazhāṁkāraiḥ manoharavyāhāriṇīva bhavati | | 


vṛttapakṣe 'tijagatyāṁ mañjubhāṣiṇī |  iyaṁ tu pūrvaṁ kusumodgatā nāma | ata evātra dvayamupāttam | | 


sarvetyādi | | 


sarvātiśāyiguṇanirbharalabdhamodairvidvanmadhuvratakulairūpagīyamānam | 

manyāmahe jinanayābharaṇaṁ tavaiva vṛttaṁ vasantatilakaṁ navacūtameva | | 75 | | 


yathā navacūtaṁ vasantasya tilakamalaṁkārabhūtaṁ tathā tavaiva vṛttaṁ caritraṁ jinanayasyābharaṇaṁ manyāmahe | kiṁbhūtam | vidvāṁsa eva madhuvratāsteṣāṁ kulairūpagīyamānamutkīrtyamānam | kiṁbhūtaiḥ | sarvātiśāyinastavaiva ye guṇāstairnirbharaṁ labdho modo yaiḥ | cūtamapi sarvātiśāyibhirnijaiḥ saurabhādi guṇairnirbharalabdhamodāni yāni mahuvratakulāni tairvandivṛndairivopagīyamānam | eva ivārthe | tathā cājayaḥ 'evaupamye 'vadhāraṇe' iti | | 


vṛttapakṣe śakkarībhūṣaṇeti vakṣyate | | 


saṁmukhetyādi | | 


saṁmukhavalanmukhamṛgādhipatipṛṣṭhārūdamatigādadayamabhyudayakandam | 

sundarimabandhuritahemahimapādaṁ vādikuladaivatamamandamabhivande | | 76 | | 


vādikuladaivata mamandaṁ yathā bhavati tathā abhivande | kiṁbhūtam | bhagavata eva saṁmukhaṁ valan mukhaṁ yasya tasya mṛgāhipateḥ pṛṣṭhārūdamatigādadayamatiśayitakṛpam | abhyudayasya vibhūteḥ kandaṁ mūlam | tathā sundarimā saundaryam | tena bandhuritāvadharitau hemahimapādau yena | varṇasya saundaryeṇa hema bandhuritaṁ kānteśca himapādaścandra ityarthaḥ | | 


atrāpi vṛttapakṣe śakkarībhūṣaṇaṁ daivataṁ vṛttam | kecididaṁ siṁhalalitamāhuḥ | tathā ca jayadevaḥ 'siṁhalalitaṁ ca kathitaṁ bhajasanogau ' iti  | | 


praśamitetyādi | | 


praśamitasakalaprapañcanirāvṛtiprasaradamaladhīsamādhisudhājuṣaḥ | 

damayati bhavato hatāhitavikramā muniyatiraparājitā bhuvanatrayam | | 77 | | 


bhavato muneryatirmunijanocitaḥ saṁyamaḥ | aparairbāhyamunibhirajitā bhuvanatrayaṁ damayati vinayati | kiṁbhūtā | hato'hitānāṁ mā rāṇāṁ vikramo yayā | kiṁbhūtasya bhagavataḥ | praśamitaḥ praśamaṁ nītaḥ sakalaḥ prapañco grāhyagrāhakādi vikalpo yaḥ | yacca nirāvṛti āvaraṇābhāvaḥ | tābhyāṁ yathāsaṁkhyaṁ prasarantāvamalau yau dhīsamādhī tāveva sudhā tāṁ juṣamāṇasya | | 


vṛttapakṣe śakkarībhūṣaṇā aparājitā | sā ca muniyatiḥ | munayaḥ sapta | | 


pratibhayetyādi | | 


pratibhayavapuṣāmakarūṇacaritapraśamanavidhaye kkacidapi kṛpayā | 

tava bhujaparighāvalirativiṣamā vilasati vividhapraharaṇakalikā | | 78 | | 


tava kkacidvajrabhairavādyavasthāviśeṣe bhujaparighāṇāṁ dordaṇḍānāmāvaliḥ saṁhatirativiṣamā vilasati | kiṁbhūtā | vividhāni praharaṇāni kalayatīti ṇvul tādṛśī | kimartham | pratibhayaṁ bhayaṁkaraṁ vapuryeṣāmakarūṇaṁ yaccaritaṁ tasya kṛpayā praśamanavidhaye | | 


vṛttapakṣe śakkarībhūṣaṇā praharaṇakalikā | anyeṣāṁ praharaṇakalitā | saptame ca yatiḥ | tathā ca śāntayaḥ 'praharaṇakalitā nanavinanavitaiḥ ' iti | jayadeve tu yatirnāsti | yatsūtraṁ 'praharaṇakalitā ca nanabhanalagaiḥ ' iti | | 


śreya ityādi | | 


śreyaḥ saṁbhogaṁ viṣayaviratimavyagrāṁ mārapradhvaṁsaṁ tribhuvanahitasaṁpattim | 

duṣprāpāhāryaṁ padamabhilaṣatāṁ tacca tvabhakteranyā varada na digasaṁbādhā | | 79 | | 


śreyaḥ puṇyaṁ tatprabhavaścakravartyādisaṁbhogaḥ | tacchabdaḥ pratyekamabhisaṁbadhyate | tena taṁ śreyaḥ saṁbhogamabhilaṣatāṁ prajānām | he varada tvadbhakternānyā digasaṁbādhā | nānyo mārgaḥ pratipakṣāsaṁkaṭaḥ | laukikīṁ saṁpattimuktvā lokottarāmāha | tāṁ ca viṣayebhyo rūpādibhyaḥ pañcakāmaguṇebhyo viratimabhilaṣatāṁ śrāvakagotrāṇāṁ na kevalam | taṁ ca mārapradhvaṁsam | tathā bodhisattvānāṁ tribhuvanahitasya saṁpattirlābhastām | tacca padaṁ yata duṣmāpamasaṁhārya cābhilaṣatām | tvadbhakternānyā digasaṁbādheti sarvatra yojyam | 


vṛttapakṣe viṣayāḥ pañca | teṣu viratimabhilaṣatāṁ kavīnāṁ śakkarībhūṣaṇā asaṁbādhā nāma | | 


bhavata ityādi | | 


bhavataḥ kalāṁ kimapi saṁyatairindriyaiḥ kkacidādarastimitadhīryadi dhyāyati | 

acirāt svayaṁ varayatīyamenaṁ janaṁ vasudhā dhruvaṁ jaladhiśakkarībhūṣaṇā | | 80 | | 


yadi kaścitḥ saṁyatairindriyaiḥ kkacidgiriguhādipradeśe | ādareṇa stimitā vikṣepābhāvānniścalā dhīryasya tathābhūtaḥ san bhavataḥ kalām acalādyavasthāṁ dhyāyati | kimapīti kriyāviśeṣaṇam | tadā acirāt dhruvaṁ niścitamenaṁ janaṁ vasudhā svayamaprārthitā varayati svayaṁvaratvenopatiṣṭhata iti yāvat | kiṁbhūtā | jaladhiḥ śakkarīva śakkarī mekhalā sā bhūṣaṇaṁ yasyāḥ | ' śakkarī mekhalācchandaḥ ' iti rabhasaḥ | | 


vṛttapakṣe śakkarīcchandobhedaṁ bhūṣayatīti śakkarībhūṣaṇā vasudhā | sā ca indriyaiḥ pañcabhiḥ saṁyatairāsāditapāṭhoparatibhirūpalakṣitā | | 


svedetyādi | | 


svedapūravilasatpulakocchvasitaistruṭat kañcukaṁ dadhati nirdhatumapyamarastriyaḥ | 

kāntikamramiva te samitāvatiśakkarī bandhasāramurūkampamanaṅgavijṛmbhitam | | 81 | | 


te tava samitau sadasi | amarastriyo 'naṅgavijṛmbhitaṁ dadhati | kiṁbhūtam | truṭatkañcukaṁ yatra | kaiḥ | sveapūreṇa vilasanti kamanīyāni pulakānāmucchvasitānyudbhedāstaiḥ | tathātikrāntaṁ śakkarībandhasya sāraṁ balamurūkampaṁ ca | punaḥ kiṁbhūtam | te tvayā nirdhatumapi tāsāmeva kāntyā kamramiva | yat kila niḥśeṣeṇa dhvastaṁ tat kāntaṁ na bhavatītīvaśabdaḥ | athavā tavaiva kāntyā kamramiva | ubhayānurāge hi manmathaviceṣṭitasya kamratā | bhagavataśca viraktatvādamarayoṣita eva bhagavatkāntisaṁdarśanāt kamramiva tadvibhrati | | 


vṛttapakṣe 'tiśakkaryā pañcāśākṣareṇa cchandasā yo bandhastena sāramutkṛṣṭamanaṅgavijṛmbhitaṁ nāma | atiśakkarībandhasāramityadhikāro guṇamaṇinikaraṁ yāvat | | 


anupametyādi | | 


anupamaramaṇīyā bhaṅgiraṅgeṣu yasyā harati ratimudārāśeṣarūpāntareṣu | 

jayati tanurakhaṇḍākhaṇḍaleṣvāsalakṣmī vijayaparamadhāmavyāmarūgmālinīyam | | 82 | | 


yasyā bhagavattanoraṅgeṣu avayaveṣvanupamatvena ramaṇīyā bhaṅgirbhaktiḥ kartrī udārāṇi mahānti bhagavata eva yānyaśeṣāṇi yamāryādirūpāṇi hariharā dirūpaviśeṣā vā | tebhyaḥ sakāśādratiṁ harati | reṇātraivābhirateḥ | seyaṁ mahārājalīlāditanurjayati | kiṁbhūtā | akhaṇḍā yā ākhaṇḍaleṣvāsasya śakradhanuṣo lakṣmīstasyā vijayastasya yat paramaṁ dhāma sthānaṁ tasya vyāmā cāsau rūk ca vyāmaprabhā tanmālā yasyā asti sā tathā | bhagavato viśvaksahajavyāmaprabhatvāt | sā ca prabhā pañcavarṇā | | 


vṛttapakṣe 'tiśakkarībandhasāramiti liṅgavipariṇāmenātra saṁbandhāt | atiśakkarībandhasārā mālinīyaṁ jayati | 


avikaletyādi | | 


avikalatālaśālikalakākalīkala vyatikaravallakīvalitacārūpañcamā | 

bhaṇati mudā pratīṣṭajinabhāra bhāratī svamahimakāminī tava sabhāsu madrakam | | 83 | | 


pratīṣṭo 'numato jinasya bhāraḥ parārthabhāro yena sa saṁbodhyate | svamahimānaṁ tava nijaṁ mahattvam | kāmayate ajā noyate'taḥ sā bhāratī tava sabhāsu madrakaṁ rāgaviśeṣaṁ bhaṇati | kiṁbhūtā | avikalaḥ samastālastena śālī kalo 'vyaktamadhuro yasyāḥ sā kākalī | sāmānyaviśeṣabhāvādbhedaḥ | saiva ravastena vyatikarā miśrā vā vallakī vīṇā tayā valitaṁ cārū pañcamaṁ sthānaṁ yayā sā | | 


vṛttapakṣe'tiśakkarībandhasārā kāminī | ratnākare samudrakam | | 


jayatītyādi | | 


jayati nātha jagajjayakuñjaraniścalīkaraṇaśṛṅkhalajālanibhāṅgadabhūṣitaḥ | 

bhujatarūstava durgatimārgamahārgalaḥ pramadamanmathanirmathanaḥ sugatapriyaḥ | | 84 | | 


he nātha tava avasthāviśeṣe durgatimārgamahārgalo bhuja eva tarūḥ sajjanaviśrāmabhūtatvāt jayati | 'argalaṁ triṣu ' iti rabhasaḥ | kiṁbhūtaḥ | jagajjaya eva kuñjaraḥ | sa niścalīkriyate yena | evaṁbhūtaṁ śṛṅkhalajālaṁ yattannibhamaṅgadaṁ keyūraṁ tena bhūṣitaḥ | tathā prakṛṣṭo mado yasya sa cāsau manmathaśca tasya nirmathanaḥ | ata eva sugatānāṁ priyaḥ | | 


vṛttapakṣe ihāpi vibhaktivipariṇāmena saṁbandhādatiśakkarībandhasāraḥ sugatapriyo nāma | padyālaṁkāre 'vṛṣabha ityadhunā gaditaḥ sugatapriyaḥ ' | sūtravyākhyāyāṁ varabudhairiti ratnākarapādairiti cintyam | tairasya vṛttasya cchandaḥ śāstre 'nabhidhānāt | adhunā gadita praśrleṣādvāleyam | | 


tavetyādi | | 


bhavaśirasi mahitaguṇamahimabhuvaṁ vyapagatasakalamalaśucimadhipate | 

tava varavijayasamupacitayaśasaḥ śriyamanuharati hi śaradi śaśikalā | | 85 | | 


he adhipate | tava varāṇāṁ suraśreṣṭhānāṁ vijayena samupacitaṁ yadyaśastasya śriyam | hiśabdo 'vadhāraṇe | śaradi śaśikalaivānuharati | kiṁbhūtām | bhavaśirasi saṁsāramastake mahito guṇamahimā tavaiva yasmādbhavatīti tām | tathā vyapagatasakalamalatvena śucim | śaśikalāpi bhavasya maheśvarasya śirasi vartamānā mahitaguṇamahimno bhūrāśrayaḥ | kalātvena vyapagatasakala kalaṅkamalaśuciśca | atastayā tadanuharaṇam | | 


vṛttapakṣe'tiśakkarībandhasārā śaśikalā | | 


paṭvityādi | | 


paṭuparimalamilitamadhukarayuvabhramasahaśitisugatasamucitasukhā | 

vilasati tava śirasi rasalayavatī sragiyamamarapatiyuvativiracitā  | | 86 | | 


tava śirasi amarapatiyuvativiracitā sragiyaṁ vilasati | rasasya makarandasya layaḥ śrleṣastadvatī | kiṁbhūtā | paṭuparimalamilitasya madhukarayūno bhramaṁ sahate yaḥ śitisugato 'kṣobhyastasya samucitaṁ vardhitaṁ sukhaṁ yayā | tasyaiva sākṣāttatra suparimala yogāt sā tathā | tādṛśī ca srak madhukarayūno bhramamabhibhavati | | 


vṛttapakṣe 'tiśakkarībandhasārā sragiyaṁ vilasati | sā ca raseṣu ṣaṭsu layo bhaṅgastadvatī | | netyādi | | 


na yatipadamayasi yadatidayadhiyaḥ prathayasi jagati ca parahitakṛtinaḥ | 

janayati himacayarūciriti bhavato viyadupahatanijamaṇi guṇanikaraḥ | | 87 | | 


atikrāntā dayāṁ dhīryeṣāṁ tān prati yadyasmāt | na yatīnāṁ śāntarūpāṇāṁ padamayasi gacchasi saumyasvabhāvaṁ vihāya krodharūpeṇa damayasyeveti bhāvaḥ | yacca parahite kṛtinaḥ prajñāvato jagati prathayasi vistārayasi | itistasmāt himacayarūcirbhavato guṇānāṁ nikaro viyadākāśaṁ janayati | kīdṛśam | upahatastvadguṇaratnanikarairmalinīkaraṇānnijo maṇiḥ sūryo yasya tattathā | | 


vṛttapakṣe 'tiśakkarībandhasāro maṇiguṇanikaraḥ | ayo lohamaṣṭadhā prasiddham | tatra padaṁ yatiḥ | | 


atītyādi | | 


atiratikarakatha kathamiva samiyādaviratanavanavanava tava paramaiḥ | 

guṇagaṇaparimitimudadhiṣu yatibhiḥ suyatibhiragaṇitaguṇa maṇinikaraḥ | | 88 | | 


atiratikarī kathā yasya | avirato vicchedābhāvāt | navanavo'nyānyaḥ | navaḥ stutiryasya | tathāgaṇitā guṇā yasyeti trayamapi saṁbodhanapadam | kairagaṇitā ityāha | paramairyatibhiḥ | kiṁbhūtaiḥ | śobhanā yatiḥ saṁyamo yeṣāṁ taiḥ | tava guṇagaṇasya parimitimudadhiṣu vartamāno maṇinikaraḥ kathamiva samiyāt sametu | aparimāṇatvādguṇānāṁ naivāsādayatītyarthaḥ | | 


vṛttapakṣe'tiśakkarībandhasāro guṇamaṇinikaraḥ | udadhiṣviti bahuvacananirdeśāt ekaśeṣādvā praticatuṣkaṁ yati lakṣito draṣṭavyaḥ | tathā padyālaṁkāraḥ 'jaladhiṣu jaladhiṣu guṇamaṇinikaraḥ ' iti | pūrvasmādasya yatimātreṇa bhedaḥ | pāṭhaśobhayā tu tasya jitvaratvam | atiśakkarībandhasāramiti nivṛttam | | 15 | | 


jayatītyādi | | 


jayati tava tanuriyamurūtarakarūṇa nikhilajagaducitaparibhugavaniriva | 

śiśumatikalitasakalajanabahuvidhavimatilaḍitavidhibhiracaladhṛtiriha | | 89 | | 


he urūtarakarūṇa | taveyaṁ tanuriha jayati | kiṁ bata nikhilasya jagata ucitā paribhuk paribhogastasyā avani tadvat | tathācalādhṛtirdhairyaṁ yasyāḥ | kairacalā | śiśuralpā matistayā kalito yaḥ sakalo janastasya bahuvidhaṁ vimatervipratipatterlalitaṁ yattasya vidhibhiḥ | | 


vṛttapakṣe'ṣṭāviti vakṣyati | aṣṭau ṣoaśākṣare cchandasi acaladhṛtirnāma | pareṣāṁ mātrāsamakajātāvetaudāharaṇam | | 


pratītyādi | | 


prati jaḍadhiyamiha samadhikagurūdaya mṛdumatirapi tava śubhamayasamudaya | 

karatalavinihitakuvalaya kalayati jinakulakuvalayamaviṣamabharamiti | | 90 | | 


jaḍadhiyaṁ prati lakṣyīkṛtya samadhikagurvī dayā yasya tasyāmantraṇam | śubhamayaḥ śubhahetukaḥ samudayo yasya | tathā karatale vinihitaṁ kuvalayamindīvaraṁ yena | etadapi dvayamāmantraṇapadam | iha jagati mṛdumatirapi jano jinakuvalayaṁ muditādibhūvalayaṁ tavāviṣamabharamadurvahabharamiti kalayati | yatastvaṁ karatalavinihitakuvalaya iti śabdacchalaḥ | | 


vṛttapakṣe 'ṣṭau kuvalayamapūrvam | tacca ḍalayoraikyāt jaladhiṁ prati yamo yatirasyāstīti tathā | | 


vyometyādi | | 


vyomavikīrṇakīrtimadaparimalakalanābhaṅguratuṅgavādimadakalakarinikaram | 

viśvavanodare'tra ravayatijitajaladaṁ nātha dadhāsyudāramṛṣabhagajavilasitam | | 91 | | 


he nātha | ṛṣabhaḥ śreṣṭhaḥ | sa cāsau gajaśca | ṛṣabhaśabdo bhadra śreṣṭhaparyāyaḥ | tathā ca 'ārṣabhaṁ siṁhanādaṁ nadāmi' iti prayogaḥ | na bhūpamānaman yathā gajarṣabheti syāt | tasya vilasitamudāramatra viśvanodare dadhāsi | kiṁbhūtam | vyomni vikīrṇā kīrtireva madaparimalasya kalanayā āghrāṇena bhaṅgurastuṅgavādimadakalakarinikaro yasmāt | gandhagajasya hi madagandhamāghrāyānye mattā api kariṇo lakṣyante | punaḥ kiṁbhūtam | ravo garjitam | tatra yatiḥ prayatna ikkasyādibhyaḥ | tayā jito jalado yena | | 


vṛttapakṣe 'ṣṭau ṛṣabhagajavilasitam | ravāḥ svarāste ca sapta tatra yatiryasya tattathāḥ | | ka ityādi | | 


kastvayi baddhavarmaṇi jagaddhitadhānadhiyā nirvihatapratijña paritāpakaṇaḥ kka cana | 

māravadhūjanasya kamanīyakapolatale yannavapattrabhaṅgaracanālasa eva karaḥ | | 92 | | 


jagaddhitasya dhānamādhānam taddhitadhānadhiyā baddhavarmaṇi baddhavīryasaṁnāhe tvayi kka cana parārthaviṣaye paritāpasya kaṇo lavo'pi | tasya mama hitatvāt | ata eva nirvihatapratijñetyāmantraṇam | nirniṣedhe'tra | avihatapratijñatvameva | kutaḥ | yad yasmānmāravadhūjanasya kamanīyakapolatale navā yā pattrabhaṅgaracanā tatrālasa eva karo vartate mārasya jitatvāt | | 


vṛttapakṣe 'ṣṭau pattra bhaṅgaracanā nāmāpūrvam | | 


nirūpametyādi | | 


nirūpamaramyarūpa jinajātadṛśvano 'ṣṭau madayati te'dhikaṁ vidhutaśoka lokapālān | 

sadupadhipuṇḍarīkanakharājirājiteyaṁ viracitapañcacīrarūcirā kumāralīlā | | 93 | | 


he nirūpamaramyarūpa | vidhutaśoka | te tava jinajātadṛśvanaḥ sugatasamūhaṁ dṛṣṭavata iyaṁ kumārī līlāṣṭau lokapālānmadayati harṣayati | adhikamatyartham | jinajāta dṛśvano'pi kumāralī leyamatirūciretyatyarthamadahetuḥ | kīdṛśī | viracitapañcacīratvena rūcirā | punaḥ kiṁbhūtā | san śobhana upadhirūpādhiriha svarṇa yasyāḥ | sā cāsau puṇḍarīkasya vyāghrasya nakharājiśceti tābhyāṁ rājiteti | 


vṛttapakṣe 'ṣṭau kumāralīlā nāma | aṣṭāvitīta ūrdhvaṁ nādhikriyate | | 


guṇānāmityādi | | 


guṇānāmatyaṣṭiḥ kathamiha mamevāstu jagatāmiti cchandaḥ svairaṁ pariṇatimavāpattava tathā | 

yathā tvayyevāsmin paramarasabhedapraṇayanī samudbhūtā bhūtirnikhilasukhaśākhāśikhariṇī | | 94 | | 


iha jagati | mama yā guṇānāma tyaṣṭirativyāptiḥ | saiva jagatāmāśiṣe kathamastviti | cchando 'bhilāṣastava svairaṁ śanaiḥ pariṇatiṁ paripākaṁ tathāvāpat agamat yathāsmin jagati nikhilānāṁ sukhānāṁ śākhā pāramitā tasyāḥ śikharaṁ paryantastadvatī guṇānāṁ vibhūtiḥ tvayyeva bhagavati samudbhūtā | parārthaparatvena svārthasaṁpadviśeṣāvāhakatvāt praṇidhiprasthānayordvayoḥ | kiṁbhūtā | paramasya rasabhedasya śṛṅgārādirasaviśeṣasya praṇayanī | | 


vṛttapakṣe 'tyaṣṭiḥ saptadaśākṣaraṁ cchandastathā pariṇatimavāpadyathā śikhariṇī samudbhūtā | sā ca rasāḥ ṣaṭ tatra prabhedo bhaṅgastatpraṇayanī | atyaṣṭicchandastathā pariṇatimavāpadyathā samudbhūteti mandākrāntāparyantamadhikṛtaṁ veditavyam | 


jayatītyādi | | 


jayatyamaramandiropalaviśālavakṣaḥ sthalaḥ sthalīkamalakānanapratimapādakandaprabhaḥ | 

prabhākaraśatādhikaprakaṭatejasālaṁkṛtaḥ kṛtāntamadamardanastribhavanāthapṛthvīdharaḥ | | 95 | | 


tribhavanāthā buddhāsteṣāṁ pṛthavyo muditādibhūmayastādharatīti tathā | sa jayati | kiṁbhūtaḥ | amaramandiraṁ merūḥ | tadupalavadviśālaṁ vakṣaḥ sthalaṁ yasya | etena hemābhatvamapi sūcitam | tathā sthalīkamalakānanapratimāpādakandaprabhā yasya | kamalānyapi kandādudbhavanti prabhāpi pādakandādudyatī śoṇatvādvitatatvācca kamalavanenopamīyate | prabhākaraśataṁ bahava ādityāḥ | tadadhikena tejasālaṁkṛtaḥ | sūryasahasrātirekaprabhatvāt | kṛtāntamadamardanatvena mṛtyumārajaya uktaḥ | | 


vṛttapakṣe 'tyaṣṭicchanda stathā pariṇatimavāpadyathā pṛthvī vṛttabhedaḥ samudbhūtā | sa ca vṛttabhedo madā madanāste cāṣṭau tatra mardanaṁ chedo yasya tathā | pṛthvīviśeṣaṇatve tu māmardaneti syāt | | 


vimohetyādi | | 


vimohabalāndhakārapaṭalāvanadvairmudhā rasātalaguhātiśāyibhavasaṁkaṭeṣu sthitam | 

tvadaṅghrikamalāśrayotsavasukhaṁ na cedādṛtaṁ cirasya jinavaṁśabhāskara kumāra mārairjitam | | 96 | | 


he jinavaṁśabhāskara buddhavaṁśālokakara | kumāra | vimohabahalāndhakārapaṭalāvanaddhaiḥ prāṇibhiḥ | tvadaṅghri kamalāśrayotsavalakṣaṇaṁ sukhaṁ cedyadi nādṛtam | tadā rasātalaṁ pātālaṁ tadeva guhā anālokatvāt | tadatiśāyiṣu bhavasaṁkaṭeṣu mudhā niṣfalaṁ sthitam | tadā ca cirasya mārairjitaṁ jīyate | | 


vṛttapakṣe 'tyaṣṭicchandastathā pariṇatimavāpadyathā rameti pṛthivī samudbhūtā | pūrvā pṛthvī iyaṁ ca pṝthivī yatirahitā ceti bhedaḥ | | 


kalpaśatopapāditamahāfalamiva vihitaṁ cañcalametadāyuradhipa tvadavanatiparaiḥ | 

bhūṣaṇabhavyabhāvagamitaṁ śritagurūkarūṇādigyativaṁśa pattrapatitaṁ kamiva jalarūhaḥ  | | 97 | | 


etadaticañcalamāyustvadavanatiparairvihitam | kimiva | kalpaśatenopapāditaṁ saṁpāditaṁ yanmahāfalaṁ tadiva | yathā jalarūhaḥ padyasya pattre patitaṁ kaṁ pānīyaṁ cañcalamapi bhūṣaṇabhavyabhāvaṁ de gamayatīti tathoktamāśrayaviśeṣāt | taduktam 'tayomambujapattrasthaṁ dhatte muktāfalaśriyam ' iti | tadvadāyurapi | gurvī karūṇā yatra diśi mārge sā tathā | śritā gurūkarūṇā dik yairyatibhirmunibhisteṣāṁ vaṁśaḥ | itaḥ śritagurūkarūṇādigyativaṁśo yenaitat saṁbodhanapadamadhipeti ca | | 


vṛttapakṣe 'tyaṣṭiścchandastathā pariṇatimavāpadyathā vaṁśapattrapatitaṁ samudbhūtamiti liṅgavipariṇāmena saṁbandhāt | tacca dikṣu daśasu yatirasyeti digyati | | 


tavetyādi | | 


tava guṇavistarapraṇayapūtavacovibhavaṁ varada sa eka eva sumukho mukhamāvahati | 

madhumayasāmadhāma yajuṣā sajuṣānugataṁ śravaṇasudhābhimānabhavanarkkuṭakaṁ ca vidhiḥ | | 98 | | 


he varada | tava guṇānāṁ praṇayena paricayena pūto vacovibhavo yasya tādṛḍmukhaṁ sa evaiko vidhirāvahati nānyaḥ | ata eva sumukhaḥ | nanu trayīparicayādeva tasya sumukhatvamastītyāha | madhumayasya gānamādhuryāt | sāmno vedaviśeṣasya dhāma sthānamapi | apyarthasya casya pratyekābhisaṁbandhāt | tathānugatamapi | kena | yajuṣā | kiṁbhūtena | sajuṣā prītikareṇa | tathā śravaṇasudhā rūpeṇābhimananamabhimānastasya bhavanam | kka cit śravaṇasudhābhidhāneti pāṭhaḥ | tatrāpi śravaṇasudhetyabhidhānasya bhavanamabhidheyatvenāśrayaḥ | tādṛśāmṛcāṁ kuṭamiva kuṭam | svārthe kaḥ | ' kuṭanipāvastrī' ityamaraḥ | ghaṭa ivādhāra ityarthaḥ | evaṁbhūtamapi mukhaṁ sumukhatayā tadā āvahati yadā tvadguṇavistarapraṇayena pūtaṁ vacovibhavaṁ bhavati | | 


vṛttapakṣe 'tyaṣṭiścchandastathā pariṇatimavāpadyathā narkuṭakaṁ samudbhūtam | | 


tribhuvanetyādi | | 


tribhuvanasaṁmadapradajinavyavasāyamadhau sfuṭasahakāratāmahitamīhitamīśa tava | 

pravacanamañjarīsrutaśamāmṛtapānamudābhṛta yatiṣaṭpadaṁ kalakaṇatkṛtikokilakam | | 99 | | 


he īśa | tribhuvanasya saṁmadaprado yo jinasya vyavasāyo bodhisattvāvasthāyāṁ jagaduddharaṇodyamaḥ sa eva madhurvasantaḥ | tadviṣaye sahakaraṇaṁ sahakāraḥ | sa sfuṭo yasya tadbhāvastattvaṁ sahakāratā | tayā mahitaṁ tavehitaṁ ceṣṭitaṁ kartu yatiṣaṭpāmabhṛta puṣṭavat | tathā kalaṁ kkaṇan kṛtijana eva kokilaḥ | svārthikaḥ kan | tamapyabhṛta | ubhayatra jātāvekavacanam | kayābhṛta | pravacanamañjaryāḥ srutasya syanditasya śamāmṛtasya tasya pānāt yā mut tayā | āryamañjughoṣasya hīcchāpratibaddhabodhaḥ ceṣṭitamaśeṣabuddhānāṁ hetvavasthāyāṁ jagaduddharaṇasya sahakāribhāvaṁ bhajadabhivardhamānaṁ krameṇa tānabhisaṁbuddhīkṛtya taddharma deśanāniṣyandanirvāṇasudhāsvādaprītyā yatijanaśrāvakān kṛtinaśca bodhisattvān bibharti | tathā trijagatpramodaprade 'pi madhau vikasaccūtatarūśālitayā ceṣṭitamucitamalīnāṁ kalakkaṇatkārāṇāṁ kokilānāmabhinavodbhinnamañjarīniryanmakarandapānānandenaiva tān bibharti nānyathā vighātaikarasatvācchamasya | | 


vṛttapakṣe'tyaṣṭiśchandastathā pariṇatimavāpadyathā kokilakaṁ samudbhūtam | tacca yatayaśca ṣaṭ ca tatra padaṁ yatiryasya tathā | | 


kka cid ityādi | | 


kka cidapi bhavadbhītyā bhūripravādimadadvipoddalana sugatasvāntakṣmābhṛdgabhīraguhāgṛha | 

tribhavanavanādhīśa krīḍārasārṇavasaṁyatā dravati hariṇīvāraṁ mārapracaṇḍamahācamūḥ | | 100 | | 


vane'dhīśo vanādhīśaḥ | sāmānyaśabdatve 'pyatra siṁhābhidhānaṁ madadvipoddalanatayā kṣmābhṛdgambhīraguhāgṛhāhivāsāt hariṇīvidrāvaṇācca | bhagavānapi tribhavane vanādhīśa iva vanādhīśaḥ | sugatānāṁ svāntaṁ manaḥ | tatkṣmābhṛdgambhīraguhā saiva gṛhaṁ yasya | bhūrivādi madadvipānāmuddalanaśca | trayametadāmantraṇapadam | kkacidapyavasthābhede bhavato bhītyā mārasya pracaṇḍamahācamūraraṁ śīghraṁ hariṇīva dravati palāyate | kiṁbhūtā | krīḍārasa eva vistaratvādarṇavastatra saṁyatā tadāyattetyarthaḥ | | 


vṛttapakṣe'tyaṣṭiśchandastathā pariṇatimavāpat yathā hariṇī samudbhūtā | sā ca raseṣu ṣaṭsu arṇaveṣu ca caturṣu saṁyatā yatiyuktā | | 


durdāntānāmityādi | | 


durdāntānāṁ damanavidhaye kkāpi kārūṇyavegād dhatse mūrtiṁ caraṇaśikhayā khyātavikrānta yasyāḥ | 

trailokīyaṁ śrutirasabhidākrandanādaikavṛttirmandākrāntā vrajati vilayaṁ nātha na svāsthyamāśu | | 101 | | 


he nātha khyātavikrānta | durdāntānāṁ damanavidhaye kkāpi viṣaye kārūṇyasya vegādudrekānmūrti dhatse yasyāścaraṇa śikhayā iyaṁ trailokī mandamapyākrāntā satī vilayaṁ viśeṣeṇa līnatāṁ vrajati majjatīti yāvat | tathā satī na āśu svāsthyaṁ vrajatīti yojyam | kiṁbhūtā | śrutirasaṁ śravaṇābhilāṣaṁ bhinattīti kkip | sa cāsāvākrandanādaśca | tatraikā vṛttiḥ pravṛttiryasyāḥ | 


vṛttapakṣe 'tyaṣṭiśchandastathā pariṇatimavāpat yathā mandākrāntā samudbhūtā | śrutirvedāścatvāro rasāḥ ṣaṭ | tatra bhidbhedo yasyāḥ sā tathā | ita ūrdhvamatyaṣṭirnādhikriyate | | 


śobhetyādi | 


śobhāsaṁpattiḥ śirasi gurūṇaikena saivopajātā yā syātkalpadroḥ śubhafalanibhaṁ bibhrato bhadrakumbham | 

vyākhyāna preṅkhatkarakararūhodbhāsinī bhāti bharturdorvallī ceyaṁ kusumitalatā vellitevānilena | | 102 | | 


yā syāccho bhāsaṁpattiḥ kalpadroḥ kalpavṛkṣasya | kiṁbhūtasya | śubhafalanibhaṁ sarvasattvasādhāraṇapuṇyafalaprāyaṁ śirasi bhadrakumbhaṁ vibhrataḥ | saiva bharturmañjuśriyaḥ śirasi sthitena gurūṇā akṣobhyeṇopajātā bhavati | bhartuḥ kalpatarūkalpasyeyaṁ dorvallī anilena vellitā kampitā kusumitalateva bhāti | katham | vyākhyānena preṅkhantī cāsau karasaṁbandhinaḥ kararūhā nakhāstairūdbhāsinī ca | yasmāt viśeṣaṇayorapi viśeṣyamapekṣya viśeṣaṇaviśeṣyabhāvavivakṣāyāṁ samāsaḥ | | 


vṛttapakṣe yaiva mandākrāntā yā yatyādiḥ śobhāsaṁpattiḥ saiva śirasi ādau ekena gurūṇā kṛtenopajātā yasyāmiyaṁ kusumitalatāvellitā dhṛtau vakṣyamāṇāyāmaṣṭādaśākṣare cchandasi | | vṛttamityādi | | 


vṛttametadaśeṣabuddhakulākalaṅkakalānidherāhitaṁ hṛdi cenmahājaḍa hārahāritavānasi | 

jihvayā praṇayīti ceddhanasārasāramadena kiṁ karṇapūramakāri cet khalu khaṇḍitaṁ maṇikuṇḍalam | | 103 | | 


aśeṣabuddhakulasyāhlādadānādibhirakalaṅkakalānidherbhagavata etaduktaṁ vakṣyamāṇaṁ ca vṛttaṁ hṛdi cet āhita māropitam | vakṣyamāṇenetinā saṁbandhādityataḥ | he mahājaḍa muktāhāra hāritavānasi | asyaiva paramanirvṛtihetutvena mahāśītalasyāpi bhavato hāro'hāryevetyarthaḥ | jihvayā praṇayi cet kṛtam | i ghanaḥ sāro'sya ghanasāraḥ karpūrasāramadena kim | na kiṁcit | asyaiva susvādatvāt | karṇapūram | karṇabhūṣaṇamakāri cet | atrāpītiyogāt | ataḥ khalu niścitaṁ maṇimayakuṇḍalaṁ khaṇḍitaṁ jitam | etasyaiva śrotra bhūṣaṇabhūtatvāt | | 


vṛttapakṣe dhṛtau karṇapūraṁ nāma dṛṣṭalakṣyameva | | 


upacitetyādi | 


upacitapuṇyasaṁcaya śacīkaratalasukhadaiḥ paricaraṇairatṛptigamiva svamasamamahiman | 

maṇimayapādapīṭhafalakaṁ sfuṭayati bhavataḥ kalitatamālapattramalikānnamati śatadhṛtau | | 104 | | 


he upacitapuṇyasaṁcaya | asamamahiman | bhavato maṇimayaṁ pāda pīṭhafalakam | śacīkaratalena kriyamāṇatvāt sukhadairapi śacīkaratalasya vā sukhadaiḥ paricaraṇaiḥ parīṣṭibhiratṛptigamivātṛptamiva yattadadhunā namati śatadhṛtau śatamakhe alikāllalāṭāt sakāśāt | tadvā prāpyaṁ kalitaṁ tamālasya tāpiñchasya tilakīkṛtaṁ pattraṁ yena | tattādṛśaṁ svamātmānaṁ sfuṭayati | tṛptaṁ prakāśayatīti yāvat | bho/bhākṣabhujo 'pi kamanīyakāminīkaratalavihitaiḥ sukhahetubhirapi pariveśādibhistarpitasyāpi lalāṭatilakameva tṛptimāvedayate | tathā bhagavato 'pyupacitapuṇyasaṁbhārasyāsamamahimna stādṛṅmaṇimayapādāsanaṁ śacīnāmno yoṣitaḥ karatalasu khadai rūpasthānairnaiva tṛptimāviṣkaroti | yadā tu namataḥ kratūnāṁ śatasya karturlalāṭāduttamāṅgāt saṁkrāntatamālapattraṁ syāttadāviṣkriyā | | 


vṛttapakṣe tamālapatramapūrvaṁ sfuṭayati | kutra | bhavā rūdrā ekādaśa teṣu bhavataḥ | dhṛtāviti nivṛttam | | 


parārtha ityādi | | 


parārthe sthāsnūnāmatidhṛtimatāmīśa viśvānukampāmukhonmīlannānārasarasapadākarṇyāvedayāmi | 

daśāṁ tāmādhehi kṣaṇamapi guro pāvanīṁ pāvanānāṁ samantadhvāntāni praharasi yayā me'ghavisfūrjitāni | | 105 | | 


he parārthe sthāsnūnāmatidhṛtimatāṁ bodhisattvānāmīśa | nānāprakāro raso 'bhilāṣo yeṣu raseṣu te | tathā viśvānukampaiva mukhaṁ dvāraṁ te unmīlanto ye nānārasāsteṣāṁ pada | ida mapyāmantraṇam | ākarṇaya śṛṇu | āvedayāmi | kimāvedayasītyāha | he guro pāvanānāṁ madhye pāvanīṁ daśāṁ tāmapi kṣaṇamapyādhehi | yayāghānāṁ pāpānāṁ visfūrjitāni me harasi | kiṁbhūtāni | samantaṁ sarva dhvāntaṁ yebhyastāni | | 


vṛttapakṣe 'tidhṛtau ūna viṁśatyakṣare cchandasi satāṁ saṁmatā meghavisfūrjitā | raseṣu raseṣu pāṁ yatiryasyāḥ | | 


pāyādityādi | | 


pāyādvo varabuddhavaṁśajaladhervṛddhau sudhādīdhitirmañjuśrīḥ paribhūtamanmathakathaḥ prajñāṅganāsaṁgame | 

bhīmabhrāntivibhāvarīparibhave vibhradyatiṁ bhāsvato viśvakleśakuraṅgasaṅgaravidhau śārdūlavikrīḍitam | | 106 | | 


varabuddhavaṁśaḥ | sa eva vistaratvādinā jaladhistasya vṛddhau sudhādīdhitirmañjuśrīrvo yuṣmān pāyāt | prajñā yādvayā dhīḥ saivāṅganā tatsaṅga me'pi paribhūtamanmathakatha iti virodhābhāsaḥ | punaḥ kiṁbhūtaḥ | ādityasya yati mācāraṁ bibhrat | kiṁnimittam | bhīmā bhayāvahā yā bhrāntiravidyā saiva vibhāvarī tasyāḥ paribhave tathāpi viśvasya viśve vā kleśāsta eva kurañgāsteṣāṁ saṅgaravidhau śārdūlasya dvīpino vikrīḍitaṁ bibhraditi saṁbandhaḥ | | 


vṛttapakṣe liṅgavipariṇāmena saṁbandhādatidhṛtimataṁ śārdūlavikrīḍitam | bhāsvato bhāsvati dvādaśayatiṁ bibhrat | | 


antarityādi | | 


antastrāsāṅkurābhotpulaka tanurūhaistrailokyavijayāvasthāṁ te vīkṣyaṁ bhagnaṁ suramunivisarairūgragrahanudaḥ | 

kārūṇyādudyatasyāpyamalataraśarajjyotsnāparikarādindorbimbādanarghasmitavasuvadanāśeṣapriyakṛtau | | 107 | | 


smitameva vasu dravyaṁ yasya tattathā | anarghaṁ smitavasuvadanaṁ yasya tasyāmantraṇam | kasmāt sakāśāttathā tvamityāha amaletyādi | kiṁnimittaṁ tadityāha | aśeṣasya sattvanikāyasya priyakṛtau | te tava ugragrahanudastrailokya vijayā yācalakrodhādyavasthā tāṁ trailokyavijayarūpāṁ vā vīkṣya bhagnam | kaiḥ suramunivisarairdevarṣisaṁghaiḥ | kiṁbhūtaiḥ | antastrāsabījasyāṅkurābhā utpulakā hṛṣitāstanurūhā yeṣāṁ taiḥ | kathaṁbhūtasya tava | kārūṇyājjagadarthamudyatasyāpi kṛpayodyuktasya jagatprītividhānārthaṁ smitamukhasya ceyamavasthā virodhinīti cenna | āhatya bhayopadarśane paryante niḥśreyasāvahanāditi | | 


vṛttapakṣe kṛtau viṁśatyakṣare cchandasi suvadanā | tatra ca munīnāṁ visarairnivahairbhagnaṁ bhaṅgaḥ pratisaptakaṁ yatirityarthaḥ | kṛtāviti vṛttaṁ yāvadhikṛtam | | 


bhayetyādi | | 


bhayabhagnairatidūrato virahiṇāṁ pattraiḥ śrayāyāyatāmamarāṇāṁ gurūbhaktinirbharamanovyaktau sahāyopamam | 

gaganāmeyarayaṁ yugāntajaladadhvānāhikakṣveḍitaṁ paritaḥ khaṇḍitamāramastu jagatastvatsiṁhavikrīḍitam | | 108 | | 


tava siṁhasya vikrīḍitaṁ paritaḥ khaṇḍito māro yena tādṛśaṁ jagato 'stu bhavatu | kiṁbhūtam | bhayena bhagnaiḥ pattrairityairāvaṇādibhirvāhanairvirahiṇām | yataste tvadāśrayāyāgacchantaḥ surā dūrādeva tvatsiṁhavikrīḍitabhayabhraṣṭavāhanāḥ | ato bhagnāhaṁkāratayā tvayyabhivyakta gurūtarabhaktayaḥ saṁvṛttāḥ | tatasteṣāṁ bhaktinirbharamano 'bhivyaktau tvatsiṁhavikrīḍitasyaiva sāhāyyam | gurau vā vāhanādiparihāreṇāgamanādbhakti nirbharaṁ mano bhavatīti tadabhivyaktirūpopadeśe tasyaiva sahakāritetyabhiprāyaḥ | | 


vṛttapakṣe kṛtau siṁhavikrīḍitam | tacca khaṇḍitā mārāstrayodaśa yatra tādṛk | nanvaṣṭau vasvaṅgamadanā iti paṭhyate | satyam | kiṁ tu pratipadamārabhya madanatrayodaśīṁ yāvat smarāṇāmudayo bhavatīti trayodaśaivoktāḥ | yathā ca padyālaṁkāre 'idamīśanamataṁ kṛtau smarayati syāt siṁhavikrīḍitam ' ityasya vyākhyāne smarāstrayodaśeti | etacca vṛttaṁ śārdūlavikrīḍitasyādyaguroḥ sthāne laghudvaye satīti bhedaḥ | | 


vyāptetyādi | | 


vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyāta duḥsahārtiviklavāprameyasattvadhātvadhīnasatkṛpādaya | 

saṁsṛtau ca nirvṛtau ca śaśvadapratiṣṭha vādināṁ variṣṭha vṛttamīdṛśaṁ tu nāmato'pi nāparasya sidhimabhyupeti | | 109 | | 


he vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyāta adhyāśrita | duḥsahā ārtistayā viklavo vyākulo yo 'prameyasattvadhātustadadhīnā yā satī kṛpā tayā ādaya | saṁsṛtau saṁsāre | nirvṛtau ca nirvāṇe śaśvanna vidyate pratiṣṭhā yeṣāṁ te ca te vādinaśca teṣāṁ variṣṭhetīdamapi dvayamāmantraṇam | īdṛśamuktavakṣyamāṇaṁ bhavato vṛttaṁ nāmato 'pi nāmamātreṇāpyaparasya siddhiṁ niścayaṁ nābhyupaiti | | 


vṛttapakṣe kṛtau vṛttaṁ nāma | kṛtāviti nivṛttam | | 20 | | 


tīvretyādi | | 


tīvratāpavidrutāyasacchaṭāsadṛkkaṭākṣasaṁyamakṣaṇādhīnaviśvasaṁcayaiścaturdigīśvaraiḥ prakṛtyudañcitātmabhiḥ | 

sfāravibhramaprapañcapañcapañcabāṇajiṣṇubhirdaśātmanā sundarījanena cātanoṣi kāmapi prakāmavismayāṁ śriyam | | 110 | | 


tīvratāpena vidrutā yā āyasī āyasasya vā chaṭā tatsadṛśānāṁ kaṭākṣāṇāṁ saṁyamakṣaṇe 'dhīno viśvasya saṁcayaḥ sṛṣṭiryeṣāṁ taiścatasṛṇāṁ diśāmīśvarairyamāntakādibhiścaturbhiḥ krodhaiḥ karaṇabhūtaiḥ kāmapi prakāmavismayāṁ śriyamātanoṣi | kiṁbhūtaiḥ | prakṛtyaiva udañcito mahattvenotthāpita ātmā taiḥ tathā | sfāro vibhramasya bhrāntervilāsasya vā prapañco vaicitryaṁ tasya pañcanaṁ pañco vistāraṇaṁ yasya | sa cāsau pañcabāṇaśca tasya jiṣṇubhiḥ | na kevalametaireva | locanādayaḥ pañca devyo vakrādayaḥ ṣaṭceti daśātmanā sundarījanenāpi upalakṣaṇametanmāṇḍaleyakathanam | anye'pi draṣṭavyāḥ | | 


vṛttapakṣe prakṛtau ekaviṁśatyakṣare cchandasyudañcitā sundarī nāma | | 


utkīrṇetyādi | | 


utkīrṇonnidrakundaprakaramiva dṛśāṁ cārūbhaṅgaistribhāgaiḥ svedasrastāṅgarāgasnapitamiva muhuḥ kāntakānticchaṭābhiḥ | 

vyāptaṁ vyoma tvadarcārūcibhirabhihatāvidya vidyādharībhiḥ saurabhyākṛṣṭahṛṣṭakkaṇadalipaṭalollāsitasragdharābhiḥ | | 111 | | 


srajāmeva saurabhyeṇākṛṣṭaṁ paścādiṣṭārthalābhāddhṛṣṭamata eva kkaṇat yadalipaṭalaṁ tenollāsitāḥ srajaḥ pūjārthaṁ dharantīti tābhiḥ | tvadarcārūcibhirvidyādharībhirvyoma vyāptaṁ sat utkīrṇa upta ūrdhva kṣipto vā unnirāṇāṁ kundānāṁ prakaro yatra tadivābhātīti gamyam | kairvyāptaṁ tathābhāti | tāsāmeva dṛśāṁ tribhāgaiḥ kaṭākṣaiḥ sfuraṇa dṛśaiḥ cārūrbhaṅgo valanaṁ yeṣāṁ taiḥ | tathā tābhireva vidyādharībhiḥ kāntakānticchaṭābhirvyoma vyāptam | bhagavaddarśanajanitasāttvikasvedavaśāt srastenāṅgarāgeṇa vilepanena snapitaṁ mṛṣitamivābhāti | | 


vṛttapakṣe prakṛtyudañcitā sragdharā | sā ca cārūrbhaṅgo yatiryeṣāṁ taistribhiḥ bhāgaiḥ pratyekaṁ saptakākṣarairlakṣitā | prakṛtyudañciteti nivṛttam | | 


ākṛtītyādi | | 


ākṛtijanmavṛttavibhavakramātiśayasaṁpadaḥ sukhamiyādīśa digantagītamamalaṁ yaśaśca śaradindusundarataram | 

gāyati yastvadāhvayamayaṁ sadaiva bhagavanbhavādhvagajano nūnamagamyagaurava girāṁ guro guṇasamudra madrakamidam | | 112 | | 


he bhagavan īśa | girāmagamyagaurava guro guṇasamudra | yo bhavādhvagajana idaṁ tvadāhvayamayaṁ tvannāmagarbhaṁ madrakaṁ rāgaviśeṣaṁ sadaiva gāyati saḥ | ākṛtiśca rūpam | janma ca devādijātiḥ | vṛttaṁ ca saccaritam | vibhavaśca dhanādi | kramaśca vikramaḥ | eṣāmatiśayasaṁpada sukhaṁ yathā bhavati tatheyādāsādayet | digante gītaṁ śaradindusundarataratvādevāmalaṁ yaśaśceyāt | | 


vṛttapakṣe ākṛtau dvāviṁśatyakṣare cchandasi janma yasya tanmadrakamidaṁ vṛttam | tacca dikṣu daśasu anto virāmastena gītam | ākṛtijanmeti nivṛttam | | 


madhvāsāretyādi | | 


madhvāsārasnātodbhrāntaprabalamadamukharamadhukaranikaraṁ prīterekaṁ līlāvāsaṁ viditabalamapi munihṛdayavikṛtau | 

vāgīśāna tvayyekāntaṁ vasuviṣayaviratisamupacitabalīḥ saṁbhogaśrīmattākrīḍaṁ varada divi niyatamanubhavati | | 113 | | 


he vāgīśāna | varada | tvayi ekāntaṁ vasuviṣaye vigatā ratiryatra samupacayane tadyathā bhavati vasuviṣaye vādṛṣṭatayā samupacito baliḥ upahāro yena sa sudhīḥ | saṁbhogaśrīmattayā krīḍanaṁ krīḍaṁ divi niyatamanubhavati | kiṁbhūtam | madhunaḥ sudhāyā āsāreṇa snātastadanu upari bhrāntaḥ prabalamadena mukharo madhukarāṇāṁ nikaro yasmin | prīteśca ekamasādhāraṇaṁ līlāvāsam | ata eva munīnāṁ hṛdayavikārāyāpi balaṁ yasya viditaṁ tattathā | iha tvayi sarvasvena pūjāvidhā nāt svargasudhāpānakrīḍāsukhamanubhavatītyarthaḥ  | | 


vṛttapakṣe vasavo 'ṣṭau | viṣayāḥ pañca | teṣu yatiryasya tanmattākrīḍaṁ vikṛtau trayoviṁśatyakṣare cchandasi | | 


madetyādi | | 


madagurūgaṇḍagarjitajitonnatāmbudagajendravṛndamalinaṁ niśitasamastaśastrakiraṇaprabhāmbarapinaddhāttinivaham | 

pravararathādhirūdasubhaṭaṁ balaṁ balanidhe tvadekaśaraṇaṁ śrayati naraṁ manoharayatipraveśavaśagottamāśvalalitam | | 114 | | 


he balānāṁ sthānāsthānajñānabalādīnāṁ daśānāṁ nidhe | tvadekaśaraṇaṁ naraṁ balaṁ caturaṅgaṁ śrayati | kīdṛśam | madena gurūgaṇḍānāṁ garjitena jitonnatāmbudānāṁ gajānāṁ vṛndena malinam | tathā niśitasamastaśastrakiraṇānāṁ prabhā visfuraṇaṁ saivāmbaraṁ vastraṁ tena pinaddhaḥ pattinivaho yatra | kkacit prabhāsvareti pāṭhaḥ | tatra kiraṇaiḥ prabhāsvarādeva pinaddhaḥ pattinivaho yasmin tattathā | pravararathādhirūdasubhaṭaṁ ca | manoharā ucitānatikramā ca yati paramo yeṣām | tathā prakṛṣṭo veśo yeṣāmata eva te suśikṣitatvādvāhakavaśagā uttamāḥ | jātyutkarṣādaśvāstairlaḍitam | 


vṛttapakṣe harā ekādaśa | teṣu yatiryasya tadaśvalalitaṁ vikṛtau | vikṛtāviti nivṛttam | | 23 | | 


prītītyādi | | 


prītinivāsaṁ kṛtibhuvi viditodāravarapradavarivasanaṁ tvāṁ yāḥsmaratīśa pratihatavimatiḥ saṁtatamantimapadamuditeṣu | 

yauvanalīlāsacivasamudayatpañcamakasvarayatiramaṇīyā syādiha tanvī himakaravadanā tadvaśagā saha narapatilakṣmyā | | 115 | | 


he īśa | kṛtināṁ bodhisattvānāṁ bhuvi muditādibhūmau vidita | udāravaraprāṁ varivasanamārādhanaṁ yasya | yataḥ udi teṣu uktapadaśāliṣu madhye'ntimaṁ paryantavarti padaṁ yasya tathā bhavānatastaṁ tvāṁ prīternivāsaṁ yaḥ pratihatavimatiḥ saṁtataṁ smarati tasya puṁso vaśagā himakaravadanā tanvī saṁmatā narapatilakṣmyā saha syāt | kīdṛśī | yauvanena yā līlā saiva sacivo yasya sa cāsau samudayanpañcamasvaraśca tasya yatirmūrcchā tayā ramaṇīyā yuvatī | | 


vṛttapakṣe saṁskṛtau caturviśatyakṣaracchandaḥ saiva bhūstatra viditā tanvī | kiṁbhūtā | pañcamakaṁ pañcamaṁ sthānaṁ svarāḥ sapta | teṣu yatiḥ | tayā ramaṇīyā | | 24 | | 


viśvetyādi | | 


viśvahitaikāsaṅgasahāntaḥ karaṇakaraṇa vasupadamiva paramaṁ yo'dhipa gṛhṇātīha tavākhyāṁ tamabhikṛtivasatirapi bhuvi sarasī | 

sidhyati majjaddiggajagaṇḍacyutamadaparimalasurabhitasalilā sārasaṁhasakroñcapadāṅkotkanakakamalavanaraṇadalipaṭalā | | 116 | | 


viśvahite ekamadvitīyamāsaṅgaṁ sahate tadanuguṇatvāt yattādṛśamantaḥ karaṇasya karaṇaṁ pravartanaṁ yasya tasya saṁbodhanam | tathā adhipeti | yathā vasūnāṁ dravyāṇāṁ padamutpattisthānaṁ kiṁcitprasiddham | tathā tavākhyāpyabhimatādatiśayasiddhihetutvāt vasupadamiva paramam | vasūnāṁ padamiva vācakamiva iha jagati yo gṛhṇāti tamabhilakṣyī kṛtya kṛtināṁ vibudhānāṁ vasatirapi sarasī bhuvi sidhyati | kīdṛśī | majjaddiggajagaṇḍacyutamadaparimalasurabhitasalilā | tathā sārasahaṁsakrauñcapada maṅko yatra | tathā udgateṣu kanakakamalavaneṣu raṇadalipaṭalaṁ yasyāṁ saivaṁrūpā sarasī devānāmapi krīḍāśrayaḥ | | 


vṛttapakṣe'bhikṛtiḥ pañcaviṁśatyakṣaraṁ cchando vasatiryasyāḥ sā krauñcapadā | sā ca karaṇāni ca vasavaśca teṣu padaṁ viśrāmaṁ gṛhṇāti | karaṇāni pañca | | 25 | | 


dhvāntetyādi | | 


dhvāntadhvaṁsin mārārāte hatavṛjina jinatanayabhūvibhūṣaṇa mutkṛtau praudonmīlallāvaṇyaśrīḥ sthitijanaka giri bhavabhidāmudāraparākrama | 

tvayyārabdhāvandhyārādho vidhurayati varada sudhiyāṁ virājatayā sfuran bhogāsakto'pīha svairaṁ viṣamatamaviṣayatanubhṛdbhujaṅgavijṛmbhitam | | 117 | | 


he dhvāntadhvaṁsin | mārārāte hatavṛjina kṣatapāpa | jinatanayabhūvibhūṣaṇa | mutkṛtau pramodajananena praudā unmīlantī lāvaṇyaśrīryasyedamapi saṁbodhanam | tathā bhavabhidāṁ buddhānāṁ giri vāgviṣaye sthitijanaka saddharmadhūrdhara | udāraparākrama bhagavan | tvayyārabdho 'vandhya ārādha ārādhanaṁ yena sa pumān | he varada svairaṁ svacchandaṁ vidhurayati damayati | kim | viṣamatamā vinopāyaṁ bhujyamānatvenāniṣṭāvāhakatvād viṣayā rūpādayo yeṣāṁ te ca te tanubhṛtaśca ta eva bhayahetutvādbhujaṅgāsteṣāṁ vijṛmbhitam | kiṁbhūtaḥ | bhogeṣvāsakto'pi | sudhiyāṁ madhye viśeṣeṇa rājata iti virājatā tayā sfuran re | vīnāṁ pakṣiṇāṁ rājatayā garūḍo 'pi | ahīnāṁ bhogeṣu deheṣvāsaktaḥ | viṣamatamaṁ viṣaṁ yāti śrayati sa cāsau tanuśca tadbhṛto ye bhujaṅgāsteṣāṁ vijṛmbhitaṁ vidhurayati | | 


vṛttapakṣe utkṛtau ṣaḍviśatyakṣare cchandasi bhujaṅgavijṛmbhitam | tacca girayo 'ṣṭau kulaparvatā rūdrāścaikādaśa teṣu bhidā bhaṅgena lakṣitam | nanvanyatra saptaiva kulācalāḥ rājaḥ 'vasukula giribhiḥ syānmālinī nau mayau ya ' iti | satyam | iha tvaṣṭau draṣṭavyāḥ | tathā cānargharāghavaḥ 'mūrtīraṣṭa maheśvarasya dalayannaṣṭau kulakṣmābhṛtaḥ ' iti | ratnākare 'vasumadanadahanamunibhirbhujaṅgavijṛmbhitam ' ityatra vasubhirmadanairdahanairmunibhirasyeti vivaraṇaṁ tallekhakapramādāyātam | madanadahano rūdra eva hi tatrābhimata rājaḥ vasumanasijariputuragairbhujaṅgavijṛmbhitam iti | | 


tanvadityādi | | 


tanvatsusfuṭamaviratamamitamamṛtarasakaṇamiva parito'ṅgeṣu pratyālocanasamudayinavarasarasapadamasadṛśamatulaśrīkam | 

yatkṛcchairapi na sulabhamaparavividhasukṛtavidhibhirabhiyuktātmā tvatsevātarūfalamiha samanubhavati tadakhilavipadapavāhākhyam | | 118 | | 


ākhilā vipado'pavahatyadhikrāmatyaṇi | akhilavipadapavāhamākhyā yasya tat tvatsevā tarūfalamiha jagatyabhiyuktātmā puruṣo 'nubhavati | kiṁbhūtam | yatkṛcchairapi kaṣṭasādhyairapi aparaiḥ sukṛtavidhibhirna sulabham | ata evāsadṛśamatulaśrīkaṁ ca | punaḥ kiṁbhūtam | ālocanamālocanaṁ prati samudayinaśca te navarasāśca śṛṅgārādayaḥ | teṣu raso 'bhilāṣo yeṣām | teṣāṁ padam | ata eva suṣṭhu sfuṭamaviratamamitamamṛtarasakaṇamivāṅgeṣu paritastanvat | sudhārasapṛṣadbhiḥ parito 'ṅgāni siñcaditi yāvat | athavāṅgeṣu paritaḥ sfuṭamaviratamamitamamṛtarasakaṇamiva tanvatsu satsu | yathoktaṁ tat tvatsevā tarūfalamanubhavatītyarthaḥ | | 


vṛttapakṣe utkṛtāvapavāha ityākhyā yasya taddhṛttm | nava ca rasāśca teṣu padaṁ yasya tattathā | iyatā yatiśarīrasaṁjñopetaiḥ sacchandobhedairbhagavataḥ stutirūktā | ita ūrdhvaṁ daṇḍakabhedairvaktavyeti | | 


capaletyādi | | 


capalacaraṇapīḍitāgādhipopetapātālatālūcchalavdyālapālastutaṁ jayati jayati cārūkārūṇyakelisfuratppadyanarteśvarākāralīlāyitam | 

anibhṛta bhujadaṇḍaṣaṇapracaṇḍānilollāsitaḥ śrāntiśāntiṁ tanotīva te pralayasamayaśaṅkayā yatra lokatrayīdaṇḍakaścaṇḍavṛṣṭiprayāto'mbudaḥ | | 119 | | 


padyanarteśvaro mañjuvajrasyāmnāyaviśeṣaḥ | kārūṇyakrīḍayā sfuraccārūpadyanarteśvarākāralīlāyitaṁ tava jayati jayatīti saṁbhrama ābhīkṣṇye vā dvirūktiḥ | kiṁrūpam | capalacaraṇābhyāṁ pīḍitena agānāmadhipena merūṇā tadupari natenāta upetasya pātālasya bhayāt tālunā ucchalatā vyālapālena bhujagapatinā stutam | yatra padyanarteśvarākāralīlāyite nṛtyatvarayā anibhṛtānāṁ bhujadaṇḍānāṁ ṣaṇḍena saṁdohena ullāsitaścaṇḍayā vṛṣṭhayā prayā ( ? ) to 'nugato 'mbudaste tāṇḍavaśrānteḥ śāntiṁ tanotīva | nṛtyato hi śramo bhavati sa cānilollāsitena varṣatā payodenāpohyata iti bhagavato'pi tathaivotprekṣyate | kīdṛśaḥ | pralayasamayaśaṅkayā lokatrayīṁ daṇḍayati pīḍayati tathā | vineyaviśeṣamanujighṛkṣoḥ khalu bhagavataḥ kṛpākelinirbharatāṇḍavārambhe 'tyadbhutodbhaṭavikaṭabhujadaṇḍamaṇḍalaprabhavaprabhañjanajavairūjjṛmbhitaḥ sasaṁrambhamambhobhṛdakāṇḍapracaṇḍavāridhārāndhakārārabdhadurdinaḥ saṁvartaḥ saṁvṛtta iti cetasi trāsamāntanvānaḥ pīḍayatyāhatya jagattrayaṁ paryante tu parahitaikapariṇāmamadhura eva | | 


vṛttapakṣe caṇḍavṛṣṭirapāto nāma prathamo daṇḍakaḥ | dīrghatvāddaṇḍa iva daṇḍakaḥ | | 27 | | 


pratītyādi | 


pratipadamiha jātaśuddheḥ samādhestrayasyākṣarasyābhisaṁvardhanādantyarūpaspṛśaḥ samadhigamavaśājjayatyāryavaryaiḥ prabhūtapramodaiḥ pragītaḥ prabhāvaprakarṣastava | 

varada yadanumodanāvādasārāviṇātṛptacittaiḥ surairvādyamānā na yānti śramamaparimaparamopakārottamarṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhāayaḥ | | 120 | | 


he varada | aparimo 'nuttaraḥ paramopakārastatrottamarṇa ivottamarṇastasya saṁbodhanam | prabhūtapramodairāryavaryaiḥ pragītastava prabhāvaprakarṣa iha jagati jayati | kasmāt sa tathābhūtaḥ | trayasya śūnyānimittāpraṇihitalakṣaṇasya samādheḥ samadhigamavaśāt | kiṁbhūtasya | pratipadamabhisaṁvardhanājjātaśuddheḥ prahīṇamalasyākṣarasyāvicalasya | antyarūpa spṛśaḥ prakarṣaparyantagatasvabhāvasya | yasya ca pragītasvabhāvasyānumodanāvādena yatsārāviṇaṁ saṁbhūya ravaṇaṁ tatrātṛptacittaiḥ surairvādyamānāḥ śramaṁ viśrāmaṁ na yānti | ke | arṇavasya vyālā iva kārṣṇyāt ye jīmūtāsteṣāṁ manojñadhvanitvena līlākarā ye uddāmaśaṅkhādayaste | | 


vṛttapakṣe iha caṇḍavṛṣṭiprapāte 'ntyānāṁ trayāṇāma kṣarāṇāṁ gurūlaghukrameṇa yadrūpaṁ tatspṛśastrayasyākṣarasya pratipadaṁ pratipādamabhisaṁvardhanāt | arṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhāayo ye te daṇḍakabhedāḥ śramaṁ viśrāmaṁ paryantaṁ na yānti aparyantā iti yāvat | tatrārṇasye damevodāharaṇam | arṇavādīnāmūhitavyānīti | | 27 | | 


pravikacetyādi | | 


pravikacakanakapaṅkejasaubhāgyabhāgaṅga dattenabhāvāśritebhyastamaḥ sutribhuvanaśamavidhānārtha nirvāṇanīvṛttamālākṛtāvāttabhakte bhavārau | 

daśabalatanayavargāgrimeṇa tvayā nātha nirmāthiduḥkhāpahena stutena pracita iti śubharāśirmahān yastataḥ stājjanaughe samṛdhiḥ samagre'pi saiva | | 121 | | 


pravikacakankapaṅkajasaubhāgyabhāgaṅgaṁ yasya | ina ādityaḥ | tamaḥsu ajñānatimiraviṣaye tannāśārtham | āśritebhyo dattaminatvaṁ yena | tribhuvanasya śamo nirvāṇaṁ tadvidhānārtha nirvāṇanīvṛnnivaraṇaṁ yasya | tathā tamālākṛtau śyāme bhavārau bhagavatyakṣobhye āttā bhaktiryena sa tathā | catuṣṭayamidamāmantraṇam | he nātha | daśabalatanayavargasya bodhisattvagaṇasyāgrimeṇādimena | nirmāthiduḥkhāpahena tvayā | iti yathoktakramastutena yo mayā mahān śubharāśiḥ pracitastataḥ śubharāśerbhagavato yā samṛddhiḥ saiva janaudhe 'pi samagre stādbhavatu | | 


aparo'rthaḥ | mitrapādānāṁ gaṅgadatta iti gṛhasthanāma | tatpiturdaśabala iti | tatkāla eva caiko ṇam | daśabalatanayavargasyāgrimeṇa jyeṣṭhena mayā gaṅgadattena nirvāṇaṁ nayatīti nirvāṇanīrvṛttamāleyaṁ kṛtā | ityataḥ pracito yo mahānśubharāśirityādi vyākhyātārtham | | 


vṛttapakṣe pracito nāma | samṛddhiḥ saiveti yaivāntyākṣaratrayasya caṇḍavṛṣṭiprapāte saṁtatyā vṛddhiḥ saiva pracite'pi | kevalaṁ madhyalaghutraya iha tvādilaghutrayasyeti bhedaḥ | tatra caṇḍavṛṣṭiprayāta pracitasyedamudāharaṇam | 'arṇapracitādīnāmunneyāni yatheṣṭaṁ vā nāmāni' iti padyālaṁkāraḥ | samagre sarvatra daṇḍake na tvatraiva | tena vakṣyamāṇe 'pi pravṛttākhye pracitavadakṣaratrayasya vṛddhau nāmāntaram | | 


ahamityādi | | 


ahamapi tava pādapadyābhisaṁrādhanādhīnadhīsaṁnirūddhāntaradhvāntajātaḥ samadhigatasamastavastūtkaravyāpinaisargikasvapnamāyāmayādvaitatattvaḥ | 

akarūṇakarūṇābalāvāryavīryodayārabdhanānāvidhavyāpṛtidhvastamārastrijagati paramopakāraikakṛtyapravṛttaścareyaṁ jano yāvadeko'pyamuktaḥ | | 122 | | 


na kevalaṁ janaughe 'pi saiva samṛddhiḥ stādahamapi tribhuvanasya paramopakāra evaikaṁ kṛtyaṁ tatra pravṛttaścareyaṁ janmaśitayā tāvadyāvadeko'pi sattvo na mukta ityāryamañjuśriya iva praṇidhānaṁ vidhatte | kiṁbhūtaścareyam | tava pādapadyayorabhi saṁbodhane 'dhīnayā dhiyā samyagnirūddhamāntaraṁ dhvāntajātaṁ yasya | ata eva samyagadhigataṁ samastavastu visaraṇaśīlamabādhitatvāt naiḥ sargikaṁ svapnamāyāmayamadvaita eva grāhyagrāhakābhāvādadvaita tattvaṁ yena | akarūṇeṣu yā karūṇā tasyā balaṁ cāvāryavīryodayaśca tābhyāmārabdhayā nānāvidhayā vyāpṛtyā caryayā dhvastā mārā yena sa tathā | athavā akarūṇakarūṇābaletyāmantraṇam | | 


vṛttapakṣe pravṛtto'yaṁ nāma | pracite prathamaṁ ṣaḍ laghavastata ādilaghukāni trikāṇi sapta | iha  gurvantaṣallaghubhya ādi laghutrayāṇi sapta | vṛddhirūktaiva | | 


sfāretyādi | | 


sfārafullasthalāmbhojanirbhāsabhṛtpādapīṭhāntaviśrāntakāntāmaravyāladaityendracūlopalārciścayo duḥsahoddāmaduḥkhānalagrastaparyastaśaktitrilokīviśokīkriyānirvirāmaśramāścaryacaryānidhiḥ | 

śuddhasaṁbuddhavaṁśāvataṁsaprakāśasfuratkīrtikīrṇāntarālaprasāraḥ kumāro jayatyeṣa vāgīśvaraḥ sarvadurvāramārapravīradhvajinyuddhavadhvaṁsabaddhābhirāmāsamapraudinirvyūdagādapratāpodayaḥ | | 123 | | 


sarvadurvāramārapravīrāṇāṁ dhvajinyāḥ senāyā uddhavasyotsavasya dhvaṁse yā baddhā abhirāmāsamapraudistasyā nirvyūdayā gādo 'tyarthatīvraḥ pratāpodayo yasya sa eva vāgīśvaraḥ kumāro jayati | kiṁbhūtaḥ | sfārafullasthalāmbhojasya nirbhāsaṁ sādṛśyaṁ birbhati yatpādapīṭhaṁ tasyānte viśrāntaḥ kānto 'marendravyāḍendradaityendrāṇāṁ cūḍopalasya cūḍāratnasyārciścayo yasya sa tathā | duḥsahoddāmaduḥkhānalena grastā ata eva paryastā vyākulā śaktiryasyāḥ sā cāsau trilokī ca tasyā viśokīkriyāyāṁ nirvirāmaśramatvādevāścaryā yā caryā tasyā nidhiḥ | śuddhasaṁbuddhavaṁśasyāvataṁso bhūṣaṇaṁ tadvatprakāśate yā sfurantī kīrtitstayā kīrṇo vyāpto 'ntarālaprasāro yenāsau tathā | | 


vṛttapakṣe dvādaśabhirmadhyalaghutrayairayaṁ pratāpodayo mantavyaḥ | anyatrāsya mattamātaṅgalīlākara iti nāma | idameva lakṣyaṁ dṛṣṭam | jayadeveśanaratnākareṣu pravṛttaḥ pratāpodayaśca na staḥ | | 


praudetyādi | | 


praudavaravajravanitāṅgaparirambhavilasatpulakajālakajagajjayatanutraṁ sāntra savasāsramadhupānamadamuktavikaṭāṭṭahasitatrasadaśeṣasuradaityam | 

gādavinigūdadayavismayamayāpratimaraudratanumadvayamahārṇavanimagnaṁ śuddhaguṇadhāma karūṇābalamudāranavanāṭayarasavallalitavṛttamabhivande | | 124 | | 


tvāṁ karūṇābalamabhivande | kiṁbhūtam | vilasatpulakajālakaṁ jagajjaye tanutraṁ saṁnāho yasya | iyatā śṛṅgāravīrāvuktau | sāntraṁ vasāsahitamasraṁ tadeva madhu | tatpānamadena vimuktavikaṭāṭṭahasitaistrasadaśeṣasuradaityajātaṁ yasya | anena bībhatsahāsyabhayānakāḥ | gādamatyarthaṁ vinigūdāśrliṣṭā dayā vismayamayī āścaryakarī apratimaraudrā ca tanuryasya tam | anena kārūṇyavismayaraudrāḥ | advayaṁ grāhyagrāhakādi rahitaṁ tattvam | tanmaye mahārṇave nimagnam | tathā śuddhānāṁ guṇānāṁ daśabalādīnāṁ dhāma sthānam | anena śāntaḥ | ata eta udārā nava nāṭyarasā yasya santīti matup | tathābhūtaṁ lalitaṁ vṛttaṁ yasya | karmadhārayamatvarthīyādvahuvrīhireveṣṭavyo lāghavārthamityasya samāsamata evābhimatatvāt | vyāsavādimate tu matvarthīyo 'pi | yathā 'visakisalaya cchedapātheyavantaḥ ' iti | | 


vṛttapakṣe lalitavṛttaṁ nāma | atrādigurūlaghutrayāṇi sapta gurūdvayaṁ ca | asya lakṣaṇamīśānena darśitam | | 30 | | 


| | iti duṣkaraprabhedavṛttamālā stutivivṛtau samavṛttāni | | 


idānīṁ yathoddeśamardhasamavṛttairbhagavataḥ stutimāha | idamityādi | | 


idamardhamabālaśaśiprabhaṁ bālaraviprabhamādadhadardham | 

karūṇāvaśavarti bhavadvapuḥ kasya mano na karotyupacitram | | 125 | | 


karūṇāvaśena vartituṁ śīlaṁ yasya tadidaṁ bhavato vapuḥ kasyacit draṣṭurūpacitraṁ mano na karoti | upagataṁ citramāścaryam | atyādayaḥ krāntādyarthe dvitīyayeti samāsaḥ | kathaṁ tathā karoti yasmādabālaśaśiprabha mardha mādadhāti | bālaraviprabhaṁ cārdham | abālagrahaṇenātyantadhāvalyamuktam | bālagrahaṇena lauhityam | etacca nāmasaṁgītāvāmnāyāntaraṁ draṣṭavyam | | 


vṛttapakṣe idaṁ yathoktaṁ pūrvārdhamidaṁ cāparārdhamādadhadupa citramardhasamaṁ vṛttam | idamardhamādadhadardhamityadhikāro viparītākhyānikāṁ yāvat | yatra ca liṅgāntaraṁ tatra liṅgavipariṇāmena saṁbandhanīyam | ardhayorakṣarasāmye'pi laghugurūkṛto bhedaḥ | | 


tattvetyādi | | 


tattvasudhārasatṛptiviśeṣāt sakalasamīhitasiddhivaśādvā | 

tvaccaraṇānubhuvā bhavitavyaṁ bhavamathanaśruta na drutamadhyā | | 126 | | 


bhavasya saṁsārasya mathanaṁ śrutaṁ yasya bhavamathane vā śruto viditaḥ | tasyāmantraṇam | tvaccaraṇamārādhā no'nubhavati yastena puṁsā | nāsti dhīryasya tathā na bhavitavyam | asudhiya iti niṣedhādiha yaṇādeśa eva | kathamadhyā na bhavitavyaṁ drutaṁ śīghram | tattvasudhārasatṛpti viśeṣāt sakalasamīhitasiddhivaśādvetyubhayasaṁaduktā | 'tvaccaraṇānucareṇa na bhāvyaṁ bhavamathanaśruta na drutamadhye iti padyālaṁkārasūtram | tatra adhyā tvaccaraṇānu careṇa na na bhāvyamityarthaḥ | | 


vṛttapakṣe yathoktamidamardhamādadhatī drutamadhyā | | 


kimityādi | | 


kimuśanti budhā adhikaṁ vibho yadi janīya tadīyatanurbhavet | 

tava dṛṣṭisudhārasadhārayā sfuritahārarūcā hariṇapalutā | | 127 | | 


he vibho janīya janebhyo hita | budhāḥ kimadhikaṁ uśanti kāmayante | na kiṁcit | yadi tava dṛṣṭisudhārasadhārayā sfuritahārarūcā tadīyā teṣāṁ tanurhariṇī cāsau plutā ceti tādṛśī bhavati | hariṇaśabdo 'tra śuklaparyāyaḥ | hāreṇāpi hṛdi sfuratā tanuḥ vimalā vyāptā ca bhavati | | 


vṛttapakṣe hariṇaplutā | | 


iyamityādi | | 


iyamurūkarūṇārasā mukhaśrīḥ samadhigatā nijadhīśriyo rasena | 

sfuradadharadalātihārihemāmbujakalikeva vibhāti puṣpitāgrā | | 128 | | 


taveti vakṣyamāṇenābhisaṁbandhādiyaṁ tava mukhaśrīḥ puṣpitāgrā vikasitaparyantā | atihārihemāmbujakalikeva vibhāti | yato dharmadeśanādinā sfuradadharadalā | tathā urūkarūṇārasā | bahalakārūṇyamakarandā nijadhīśriyo rasenānurāgeṇa samadhigatā saṁbaddhā | nijadhīśriyeti tu yadi pāṭhaḥ syātsyādarthasya samīcīnatā | kanakapaṅkajakalikāpyurūrasā śriyo rasenānugatā ca bhavati | | 


vṛttapakṣe puṣpitāgrā aupacchandasikāprabhedaḥ | | 


mukhamityādi | | 


mukhamidamaparaṁ tavotpalaprakararūcāmiva bhāti saṁcayaḥ | 

samuditamiva kairavaśriyā harati mano'paravakramīdṛśam | | 129 | | 


idaṁ tava dakṣiṇaṁ mukhaṁ nīlatvādutpalaprakararūcāṁ saṁcaya iva bhāti | aparaṁ ca vāmavakraṁ śuklatvāt kairavasya śriyeva samuditaṁ samutpannamīdṛśamatisundaraṁ mano harati | | 


vṛttapakṣe'paravakraṁ vaitālīyaprabhedaḥ | | 


idamityādi | | 


idamardhasamaṁ samīkṣyate te bata vṛttaṁ jayino jagattrayasya | 

kkacidarthavidhau vidhūtaviśvā śiśulīlā lalitāpi yattaveyam | | 130 | | 


tava jagattrayajayina iyaṁ lalitāpi śiśulīlā yadya smāt | kkacidarthavidhau paraprayojanasaṁpādananimittaṁ vidhūtaviśvā rūpāntareṇa kampitajagattrayā bhavati | ata idaṁ vṛttamardhasamaṁ yasya tathā samīkṣyate | bataśabda āścarye | | 


vṛttapakṣe śiśulīlā | | 


padamityādi | | 


padamekamavekṣya te kṣaṇaṁ prasabhākrāntajagattrayīśikham | 

kathamastu na viśvabhāratī nijadāsīva tava priyaṁvadā | | 131 | | 


kṣaṇamekasmin kṣaṇe prabhasaṁ haṭhāt | ākrāntā jagattrayyāḥ śikhā śikharaṁ brahyāṇḍaṁ yena tādṛśaṁ te tava padamavekṣya jitasya ekapādatalākrāntarūpasya viśvasya bhāratī nijadāsīvapriyaṁvadā na kathamastu | bhavatyeva | sāpekṣatve 'pi gamakatvātsamāsaḥ | trivikramasyāpyuktarūpaṁ padamekamavalokya sarasvatī caturānanā nalinavanarājahaṁsī dāsīva priyaṁvadā saṁvṛttā | | 


vṛttapakṣe priyaṁvadā | vaitālīyaprabhedaḥ | | 


svarasetyādi | | 


svarasopanatāṁ śamaśayyāṁ kiṁ nu vidhūya dhiyo 'pyatidurgaiḥ | 

aticitracaritraśataiste vegavatī karūṇā yadi na syāt | | 132 | | 


yadi te tava karūṇā vegavatī duḥkhārte jagati viśvagāṇupracārā na bhavettadā śama eva śayyā śame vā śayanam | tāṁ svarasopanatāṁ vidhūya aticitracaritra śataiste kim | prayojanaṁ nāstītyarthaḥ | kiṁbhūtaiḥ | dhiyo 'pyatidurgaiḥ | manorathasyāpyaviṣayaiḥ | 


vṛttapakṣe vegavatī nāma | | 


sarvetyādi | | 


sarvātiśayasya dhāma dhāmnaḥ sarvāṅgīṇasulakṣyalakṣaṇaśrīḥ | 

lokasya gatāpi hi smṛtiṁ te bhadraṁ bhadravirāṭtanustanoti | | 133 | | 


bhadreṇa virāja ta iti bhadravirāṭte tava tanuḥ sarvasya lokasya smṛtiṁ gatāpi smaraṇaviṣayabhūtāpi na kevalamevaṁbhūtā bhadraṁ tanoti | kiṁbhūtā | hiśabdo bhinnakrame yasmāt | sarvātiśayasya dhāmnastejaso dhāma | tathā sarvāṅgīṇā sarvāvayavavyāpikā sulakṣyā suvyaktā lakṣaṇānāṁ śrīḥ saṁpattiryasyāḥ | | 


vṛttapakṣe bhadravirāṭ | | 


parita ityādi | | 


paritaḥ sfuradbhirabhirāmairaṁśumayaiḥ parārthaparamārthaiḥ | 

pavipadyakhaḍgamaṇicakraiḥ ketumatī vibhāti tava mūrtiḥ | | 134 | | 


parārtha eva paramo'rthaḥ prayojanaṁ yeṣāṁ taiḥ pavipadyakhaḍgamaṇicakrairakṣobhyāmitābhāmoghasiddhiratnasaṁbhavavairocanacihnaiḥ ketumatī tava kīrtiḥ pañcātmikasamājamaṇḍale vibhāti | kiṁbhūtaiḥ | parita ityādi sugamam | | 


vṛttapakṣe ketumatī | 'ketumatī svareṣu carame 'ṅge' iti padyālaṁkārasūtrādatra prathame pāde raseṣu carame svareṣu yatiriṣṭā | anyaistu te yatī na darśite | | 


caittetyādi | | 


caittamātra bhāvabhāji bhāvyate kka parā parārthasaṁpadīdṛśī dayāyām | 

seyametadākṛticchalādato 'vayavadhvanermatupstriyā samābhidhānā | | 135 | | 


cittasya viśeṣāvasthā caittam | tadeva tanmātram | tadbhāvastattvam | tadbhāji caittasvabhāvāyāṁ dayāyāṁ dayāviṣaye īdṛśī sarvākārapravṛttā parā parārthasaṁpat kka saṁbhāvyate | tasyā amūrtatvena tādṛkparārthasaṁpādanāsāmarthyāt | ataḥ seyaṁ dayaiṣokta lakṣaṇā yā bhagavadākṛtistadeva cchalaṁ tataḥ | avayavadhvaneravayavaśabdānmatup | sa eva strī | strīpratyayāntāvasthāparigrahāt | tayā anukaraṇamātrarūpayā samamabhidhānaṁ yasyā anukāryarūpāyāḥ | avayavavatītyarthaḥ | | 


vṛttapakṣe yavadhvanermatupstriyā samābhidhānā yavamatī | mādupadhāyāśca matorvo 'yavādibhya iti yavādipratiṣedhāt vatvābhāvaḥ | ṛjunā krameṇa saṁjñāpraveśo na nirvahatīti pūrveṣāmevaiṣa vākyavinyāsaḥ | ata ihaivoddhāryaśabdarūpavaiṣamye'pi śrleṣo 'bhimataḥ | tatra priyaṁvadāvegavatī bhadravirāṭketumatīnāṁ pratyekamayukpādau daśākṣarau yukpādāvekādaśākṣarau | drutamadhyāhariṇaplutāparavakraśiśulīlānāmaytukpādau ekādaśākṣarau yukpādau dvādaśākṣarau | puṣpitāgrāyavamatyorayukpādau dvādaśākṣarau yukpādau trayodaśākṣarāviti draṣṭavyam | | 


udayadityādi | | 


udayadarūṇakiraṇanikaraparikarakanakamayavimalahimakarajayanī | 

jayati nikhilajagadabhirūci kṛtipaṭuratibhava tava tanuriyamatirūcirā | | 136 | | 


he atibhava tava tanuriyamatirūcirā satī nikhilajagadabhirūcikṛtau paṭurjayati | rūciratvameva kṛtiḥ | udayaṁścāsau arūṇākiraṇaparikaro yaḥ kanakamayaḥ kanaka vikāraḥ himakaraśca tayorjayanī varṇāhlādakāritvābhyām | 


vṛttapakṣe'tirūcirā | ardhārdha iti ekatriṁśadakṣaramakhaṇḍamevārdham | ardhena yuktamardhamardhārdhaṁ tasmin sati | dvivacanāntatve tu ekaśeṣaḥ syāt | avihita caraṇavibhāgatveneyamatirūcirā paramate'rdhadvayenaiva veditavyetyarthaḥ | etanmate tu prathamaḥ pādaḥ ṣoḍaśākṣaro dvitīyaḥ pañcadaśākṣara iti catuṣpadīyamati rūcirā | tathā ca padyālaṁkārasūtram 'acaladhṛtiratha tithiraparamata iti yamaviratacaraṇayatiratirūcirā iti | | 


tribhuvanetyādi | | 


tribhuvanaduradhigamacaraṇaparicaraṇagurūvibhavabhagavadasitasugatapratikṛtisacivavimalamaṇinicayakhacitasuparighaṭanaguṇavasatiḥ | 

nijanayagadanaravalayalavasamanukṛtirasikanibhasurabhisurasumanaḥ parimalamiladalikulakaṇitanidhiradhigamajalada jayati tava śikhā | | 137 | | 


he adhigamajalada | tava śikhā cūḍā jayati | kīdṛśī | tribhuvanena duradhigamaṁ tvadekalabhyatvāt | caraṇaparicaraṇaṁ yasya | ata eva gurūvibhavaḥ | tādṛśasyāsitasugatasyākṣobhyasya yā pratikṛtirnirmāṇakāyaḥ | tasyāḥ sacivānāṁ tādṛśānāṁ vimalamaṇīnāṁ nicayena khacitatvāt suparighaṭanalakṣaṇasya vasatiḥ | tathā nijanayasya bodhi sattvanīteryo gadanaravastasya layo 'nutkaṭatā tasya lavaḥ | tatsamanukṛtau rasikanibhaṁ rasikaprāyaṁ ca tat | surasurabhisumanasāṁ tadāpīḍacūḍānām | parimalena miladalikulaṁ ca tasya yat kkaṇitaṁ guñjitaṁ tannidhiḥ | | 


vṛttapakṣe śikhā | tatrāyukpādayoḥ pratyekaṁ triṁśallaghūni gurvante | yukpādayoraṣṭāviṁśallaghūni gurū cānte | | 


samudayetyādi | | 


samudayadiśi samupanatarūciṣu vividhasamudayakaraṇamabhidadhatī praśamasukharasarasikamatiṣu nirūpamaśamasukhapathakathanapṛthuniratiḥ | 

aparimitasukṛtafalamadhipa tava jayati sakalajinanayanayanagīrṛjumatiṣu niyatamṛjuramṛtakuṭa kuṭilamatiṣu niratiśayakuṭila padā | | 138 | | 


he adhipa | amṛtakuṭa pravacanāśraya | jinanayasya prakāśakatvānnayanabhūtā tava gīrjayati | jinanayanayanetyamantraṇapadaṁ vā | kiṁbhūtā | samudaya eva dik purūṣārthaikadeśatvāt | tatra samupanatarūciṣu vineyeṣu vividhaṁ samudayasya karaṇamupāyamabhidadhatī praśamasukhalakṣaṇe rase rasikamatiṣu nirūpamasya śamasukhapathasya kathane pṛthuniratistatparatā yasyāḥ sā tathā | aparimitasya sukṛtasya puṇyajñānasaṁbhārasya falaṁ niṣyandabhūtā | punaḥ kīdṛśī | ṛjumatiṣu sattveṣu niyatamṛjuravakrapadā kuṭilamatiṣu tu niratiśayakuṭilapadā | | 


vṛttapakṣe kuṭilapadā | pareṣāṁ khañjeti mukhyaṁ nāma kuṭilapadādyu ktayā vyākhyāyate | tadviparyaya iti | śikhāyā viparyayaḥ | tena tatra yau yukpādau tāvihā yukpādau yau cāyukpādau tau yukpādau | | 


ākhyaniketyādi | | 


ākhyānikeyaṁ bhavato guṇānāmiti stuvaṁstvāmabhimanyate yaḥ | 

nūnaṁ sa gaṇḍūṣajalopayogān mayā nipīto'mbudhirityaveti | | 139 | | 


tvāṁ stuvan bhūtaguṇairabhivyāharan bhavato guṇānāmiyamākhyānikā sāmastyenākhyānamiti yo mahān manyate | nūnamityādi subodham | | 


vṛttapakṣe ākhyānikā | | 


yadyākhyānikā na bhavati kiṁ tarhi bhavatītyāha | api tvityādi | | 


api tvaśeṣasmaravairiṇāmapyākhyeyatākhyātimanāśriteṣu | 

guṇeṣu te nātha vṛthābhimānasyākhyānikāsau viparītapūrvā | | 140 | | 


kiṁ tu he nātha | aśeṣāṇāṁ smaravairiṇāṁ buddhānāmākhyeyatākhyātiṁ nirvacanīyatāvyapadeśamanāśriteṣu guṇeṣu yā ākhyānikāsau vṛthābhimānasya mithyābhimānino janasya viparītapūrvā ākhyānikā | anākhyāne 'pyākhyānābhimānāt | | 


vṛttapakṣe ākhyānikā viparītapūrvā | ākhyānikādvayamupajātiprabhedaḥ | caturdaśaprakārāsūpajātiṣu dve ardhasame anyā viṣamāḥ | tatrārdhasame ākhyānikāviparītākhyānikākhye | ete ca padyālaṁkāre upajātiprastāva eva darśite iti | | 


| | iti duṣkaraprabhedavṛttamālāvivṛtāvardhasamavṛttāni | | 


saṁprati yathoddeśaṁ viṣama vṛttau bhagavantaṁ stauti | aṣṭābhirityādi | | 


aṣṭābhirakṣaraiḥ pādo 'sodastadgādamajjanādanuvṛddhaiḥ | 

guṇasāgara sāgarairapūritāṅgurīgarto viṣamaṁ daśāntare dayāṁ padacaturūdhvaṁ nayati bhāvam | | 141 | | 


he guṇasāgara daśāntare vajrabhairavādidaśāyām | na  pūrito 'ṅgurīṇāṁ garto yasya sa tava pādo 'sodaḥ sodumaśakyaḥ | jātāvekavacanam | pādā ityarthaḥ | kaiḥ | akṣarairaśoṣyairaṣṭābhiḥ sāgaraiḥ | kiṁbhūtaiḥ | tasya pādasya gādamajjanādanuvṛddhairapi sumerūpariveṣṭikāḥ sapta bāhyaśca mahaudadhirityaṣṭau sāgarā iti viṣamaṁ rūpaṁ dayāṁ tava bhāvamabhiprāyaṁ nayati prāpayati | kiṁbhūtam | pādāścatvāra ūrdhvā yatra | | 


vṛttapakṣe padacaturūrdhvaṁ nāma viṣamaṁ vṛttam | tatra prathamaḥ pādo'ṣṭabhirakṣaraiḥ | ita ūrdhvamapare pādāḥ sāgaraiścaturbhirakṣarairanukrameṇa vṛddhairjñeyāḥ | | 


itītyādi | | 


iti nigaditajātau kṛtaviṣamacaraṇaracanāyām | 

laghugurūniyatibhṛti bhayamayati ko na bhavasi na yadi niyatamabhividhivacanamanu pīḍaḥ | | 142 | | 


ityanantaroktaprakāreṇa nigaditāyāṁ jātau svabhāvaviṣame tava ko na bhayamayati gacchati | kīdṛśyām | kṛtaviṣamacaraṇaracanāyām | vihitordhvādhaḥ pādavinyāsāyām | punaḥ kīdṛśi | laghugurūniyatibhṛti | vineyā nurodhāt kkacillāghavaṁ ca kkacidgauravaṁ ca bibhratyām | iha tu gauravamevābhipretam | sarva eva bhayamāsādayati yadi tvaṁ niyatamabhividhivacanamanu pīḍo na bhavasi | abhividhivaca namāṅ | tamanu tena saha pīḍa āpīḍaḥ | samantāddayāvān yadi na bhavasītyarthaḥ | | 


vṛttapakṣe nigaditāyāṁ padacaturūrdhvajātau kṛtaviṣamacaraṇaracanāyāmetacchlokaprastārakrameṇa laghugurūniyamaṁ dadhatyāṁ satyām | abhividhivacanamanu pīḍo vyākhyātārthaḥ | atrāntimadvayadvayaṁ gurū śeṣaṁ laghu | padyālaṁkāre tu padacaturūrdhvamaniyat ( ? ) pāṭhasaubhāgyābhāvādasmāt pṛthak darśitam | iha tu pūrvāmnāyānusāreṇoktam | | 


suciretyādi | | 


suciranihitahitamati kandāṅkura iva tava bhāti | 

viṣamajanadamanaghaṭitavikaṭamūrtestripuraharamukuṭamaṇisadṛśadaśanakalikeyam | | 143 | | 


viṣamajanadamanī ghaṭitā vikaṭā mūrtiryena tasya tava | tripuraharasya maheśvarasya mukuṭamaṇiḥ śaśikalā tatsadṛśī daśanakalikeyaṁ bhāti | atrāpīḍaprathamāadasya dvitīyatvaṁ dvitīyasya prathamatvam | śeṣaṁ pūrvavat | | 


prasaradityādi | | 


prasaradurūdahanaghanaghoracchaṭamiva gaganatalamanavadhi dadhānā | 

prasabhamabhimukhaṁ te praśamayati śamanamapi nayanavalanalavalīlā | | 144 | | 


te tavānantaroktarūpasya nayanasya yo valanalavo manāgāvarjanaṁ tasya līlāprasabhamabhimukhāgataṁ śamanamapi yamamapi praśamayati | kiṁkurvāṇā | prasarantī urūdahanasya ghanatvāt ghorā cchaṭā yasmiṁstādṛśamanavadhi gaganaṁ kaṭākṣajvālājaṭilatvāddadhānā | 


vṛttapakṣe lavalī | ihāpyāpīḍaprathamapādasya tṛtīyatvam | śeṣaṁ prāgvat | | 


mṛdvityādi | | 


mṛdujanamanu punariyameva praśamitasakalakaṭukaluṣaviṣarāśiḥ | 

pratimuhurabhinavamatulasukhanidhimupanayantī niyatamamṛtadhārā | | 145 | | 


praśamitasakalakaṭukaluṣaviṣarāśiriyameva tava nayanavalanalavalīlā | mṛdujanaṁ punarlakṣyī kṛtya niyatamamṛtasya dhāreva | kiṁ kurvatī | pratimuhuḥ punarabhinavamatulaṁ sukhasya nidhimāśrayamupanayantī | yathā vineyāśayaṁ karūṇayā nirmāṇavaicitryāt | | 


vṛttapakṣe āpīḍaprathamapādasyaiva caturthatve 'mṛta dhārā | | 


| | padacaturūrdhvaprabhedāḥ | | 


taḍityādi | | 


taḍitojjvalaṁ jaladarāśimaniśamudabhārabandhuram | 

ghoraghanarasitamīśa tanuḥ kṛpayā kuto'pi jayatīyamugatā ||  146 | | 


he īśa iyaṁ tavānantaroditarūpā tanuḥ kṛpayā kayāpyanirvacanīyayā niśamudgatā jaladarāśiṁ jayati | kīdṛśam | ujjvalaṁ taḍitā | tathā udakasya bhāro rāśiḥ | bhāre udakasyodabhāvaḥ | tena bandhuraṁ namram | ghoraghanarasitaṁ ca | ebhirūpamāna gatairviśeṣaṇairūpameyasya bhagavato yathāsaṁkhyaṁ praharaṇakiraṇairaujjvalyaṁ śyāmatva pīnatve pracaṇḍanibiḍāṭṭahasitaṁ ca dhvanitam | | 


vṛttapakṣe udgatā | atra prathamadvitīyapādau pratyekaṁ daśākṣarau | tṛtīyacaturthāvekādaśatrayodaśākṣarau | gurūlaghuniyamaḥ pratirūpaprastārādavadhāryaḥ | | 


ata ityādi | | 


ata eva duṣkaratarāṇi vilasitaśatāni tanvataḥ | 

hlādayatyakhilalokamidaṁ paṭukīrtisaurabhakamabhutaṁ tava | | 147 | | 


ata eva karuṇāvaśādeva anyeṣāṁ duṣkaratarāṇi vilasitaśatāni tanvatastava | paṭu sfuṭaṁ kīrte ridama dbhutaṁ saurabhakaṁ saundaryaṁ parimalo vākhilaṁ lokamāhlādayati | yaśo hi śubhraṁ sugandhi ceti kavisamayaḥ | 


sugandhayaddiśaḥ śuklamamlānakusumaṁ divaḥ | 

bhūri tatrāpatattasmādutpapāta divaṁ yaśaḥ | | 


iti ca māghaḥ | | 


vṛttapakṣe udgatāyā eva tṛtīyapādasyānyathātve yathādarśite saurabhakam | | 


bhṛkuṭītyādi | | 


bhṛkuṭīkaṭākṣadaśaneṣu kimapi vikṛtāni bibhrataḥ | 

damayati tava bhuvanāni vapurlalitaṁ ca kiṁ tu vikaṭaṁ yadīdṛśam | | 148 | | 


lalitaṁ ca manoharamapi tava vapurbhuvanāni damayati | nanu bhayānakasya bhuvanadamanaṁ yujyata ityāha | kiṁ tu bhṛkuṭīkaṭākṣeṇa yukteṣu daśaneṣu vikṛtāni | saṁbandhibhedādvahuvacanam | kimapīti kriyāviśeṣaṇam | vibhratastava yadīdṛśamato vikaṭam | | 


vṛttapakṣe udgatāyā eva tṛtīyapādasya yathādarśitamanyathātve lalitaṁ nāma pūrveṣāṁ kiṁ tu yadīdṛśamato nāmnā vikaṭaṁ yujyate | | 


| | udgatābhedāḥ | | 


prāgbhāretyādi | | 


prāgbhārātiśaye'pi tādṛśe 'dbhutabhīme bhuvanāhitahataye samaṁ samantāt | 

marūdanatiśayarayaḥ pracupitamapi tava na sameti salīlam | | 149 | | 


prāgbhāraḥ sumervādiparvatāvanataśikharabhāgastasyātiśayaḥ paryantastādṛśe 'pyatidurgatvāadbhutabhīme samantāt sarvato dikṣu samaṁ tulyakālaṁ bhuvanānāmahitahataye yattava salīlaṁ pracupitaṁ mandagamanaṁ tadapi | anatiśayarayo mahāvego 'pi marūnna sameti | 


kiṁ bhūyo bhagavanbhavantamāśrayamāptaḥ sthirabhāra matulamārṣabhaṁ dadhānam | 

tacchuddhavirāḍviśeṣaṇaṁ hyaparaviṣamaśirasi padaṁ vinidhatte | | 150 | | 


ārādhyeti bhavantamāśayaikasamṛvdyā kuśalaṁ yadamalamasti vardhamānam | 

tadidamakhilamudañcatu bhuvanamurūpadaṁ tvadabhimatamativividhavṛttaviśeṣaiḥ | | 151 | | 


api ca pracayena bhūyasā kuśalasyāsya nikāmanirmalasya | 

vigalatu sakalasya dehino bhavarajanīprabhavāndhakārarāśiḥ | | 152 | | 


| | sarvaviṣamāṇi | | 


kiṁ ca praudaprajñāpreyasyāliṅgenānaṅgakrīḍam | 

uḍupatirūciranicayamayamivavapuranatiśayakarūṇamiha vahadanubhavatu | | 153 | | 


| | ardhaviṣamam | | 


vicitravṛttairitivarṇanena yadācitaṁ candrakarāmalaṁ śubham | 

tato'stu lokaḥ parimuktaśokaḥ sfuranmahāsaukhyaśikhāsakhīvaraḥ | | 154  | | 


| | pādaviṣamam | | 


| | āryamañjughoṣasya duṣkaraprabhedā vṛttamālāstutiḥ samāptā | | 


 | | kṛtiriyaṁ mahāpaṇḍitasthavirajñānaśrīmitrasya | | 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project