Digital Sanskrit Buddhist Canon

क्रियासंग्रहपञ्जिका

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

3-5 sūtrapātanam


3-5-1 pañca pañca sūtrāṇy adhiṣṭhitāni


tato maṇḍaleśayogavān ācārya ākāśe sarvatathāgatān avalambya saṁpūjyākṣatakanyākartitāni vīrakrayakrītāni vā pañca pañca sūtrāṇi sitapītaraktaharitakṛṣṇair varṇakaiḥ pṛthak pṛthag rañjitāni vuṁ-āṁ-jrīṁ-khaṁ-hūṁ  iti pañcatathāgatabījaniṣpannāni tair evādhitiṣṭhet |


3-5-2 pañcatathāgataṁ prārthayet 


tad anu ākāśasthapañcatathāgatahṛdayeṣu vuṁkārādibījaniṣpannāni jñānasūtrāṇi raśmimayāni dṛṣṭvā,


oṁ āḥ śāśvata vajrasūtraṁ me prayaccha hūṁ <1>


ity anena mahāvairocanaṁ prārthayet | evam,


oṁ āḥ ratneśa vajrasūtraṁ me prayaccha hūṁ <2>


oṁ āḥ amiteśa vajrasūtraṁ me prayaccha hūṁ <3>


oṁ āḥ amogheśa vajrasūtraṁ me prayaccha hūṁ <4>


oṁ āḥ citteśa vajrasūtraṁ me prayaccha hūṁ <5>


ity anena <<ratnaśādīn>> prārthayet |


3-5-3 sūtrāṇi pañcaviṁśatyā bheditāni


jato jaḥkārapītacandrasūryasvarūpacakṣurdvayaḥ


oṁ dīptadṛṣṭyaṅkuśi jaḥ <6>


ity uccārya pradrutapracalaccakṣuḥpakṣmākarṣaṇalocanayā dīptadṛṣṭyāṅkuśeneva tāni vairocanādibhiḥ preṣitāny ākṛṣya tatraiva svasvavarṇasūtreṣv antar niveśayet | ata eva tāny ādarśādipañcajñānamayāny ādarśajñānādīnāṁ ca pratyekaṁ caturjñānānugamāt pañcaviṁśatyā bheditāni bhavati |


3-5-4 ekasūtraṁ valayet


tad anu sārvakarmikarūpeṇa karmācāryeṇa sūtradhāriṇā saha prathamaṁ pañcapañcasūtrair ekaikaṁ sūtraṁ valayet |


tad anu tathāvalitaiḥ pañcabhir ekasūtram


oṁ anyonyānugatāḥ sarvadharmāḥ parasparānupraviṣṭāḥ sarvadharmā atyantānupraviṣṭāḥ sarvadharmāḥ, oṁ āḥ hūṁ <7>


ity uccārayan valayet |


3-5-5 brahmasūtrapātanam


valanānantaram upaviśya suvarṇādibhājane nidhāya gandhapuṣpadhūpaiś cābhyarcya sārvakarmikamantreṇārakṣya,


oṁ vajrasamayasūtraṁ mātikrama hūṁ <8>


ity anenāṣṭottaraśatavāram adhivāsayet | punaḥ,


oṁ sarvaśodhani hūṁ phaṭ <9>


iti mantreṇa sarvakumbhodakeṇa saṁprokṣya puṣpair avakīrya gaganatalagateṣṭadevatāmaṇḍalam avalambyārghadānapuraḥsaraṁ saṁpūjya natvā svayaṁ tadyogavān uttarasādhakaṁ sārvakarmikarūpaṁ vicintya svasya tasya ca vāmetaracakṣuṣor jjaḥkārajau pītāvabhāsau candrasūryau dhyātvā sūtraṁ vāmavajramuṣṭinā gṛhītaṁ nābhau dhārayan taṁ cottarasādhakaṁ tathaiva gṛhītasūtraṁ "jjaḥ-jjaḥ-jjaḥ" iti jjaḥkārais tribhiḥ saṁpreṣyottarasādhake "jjaḥ-jjaḥ-jjaḥ" iti trijjaḥkāraiś cākṛṣya tathaivābhimukhaṁ sthite paścimadiksthaḥ pūrvadiṅmukho dakṣiṇadikṣtha uttaradiṅmukho brahmasūtradvayaṁ nābhisame'ntarīkṣe pātayan savajradakṣiṇakarāṅgulībhyāṁ sūtram ādāyācchaṭādhvaniṁ kuryāt | sarvasūtrapāteṣu ca,


oṁ vajrasamayasūtraṁ mātikrama hūṁ | hūṁ oṁ āḥ <10>


ity uccārayet | tena ca sūtradhvaninā sarvākāśavyāpinas tathāgatān saṁcodayet | te cāgatyā sūtreṣv antar bhavanti | asya hi dhvaneḥ sattvārthe bhavatāṁ kālas tad ihāgamyatām iti sāṁketiko'rthaḥ |


sarvatra cācārya uttarasādhakaś ca pradakṣiṇaṁ gacchet | sarvadiksamatāṁ cādhimuñcet |


khasūtradvayavad bhūmau brahmasūtradvayam ubhayoḥ samaṁ lambitābhyāṁ sasūtrahastābhyāṁ pātanīyam |


3-5-6 diṅmūlapārśvasūtrapātanam


tataṣ ṭakkikīlakāvasthito vajravidāraṇakīlakābhimukhaḥ pūrvadiksutraṁ pātayet | tad anu vajrāntacarakīlakagato vajrāṭṭahāsakīlakābhimukhaḥ pūrvamūlasūtraṁ pātayet |


tato mahābalakrodhakīlakagato ratnaśikharakīlakābhimukhaḥ paścimadiksūtraṁ pātayet | tad anu padanikṣepakīlakāvasthito vajrapalālakīlakābhimukhaḥ paścimamūlasūtraṁ pātayet | 


tato vajrapracaṇḍamahākrodhakīlakastho vajrācalakīlakamukha uttaradikṣutraṁ pātayet | tad anu vajrabhīmakīlakastho vajravidrāpakakīlakamukha uttaramūlasūtraṁ pātayet |


tato vajrapāśamahākrodhakīlakagato vajrāmṛtakuṇḍalimahākrodhakīlakamukhaḥ pārśvasūtraṁ pātayet | tato vajrāveśakīlakagataḥ prajñāntakakīlakamukhaḥ pārśvasūtraṁ pātayet | tad anu padmāntakakīlakastho vajrāṅkuśakīlakamukhaḥ pārśvasūtraṁ pātayet | tato yamāntakakīlakastho vajrasphoṭakīlakamukhaḥ pārśvasūtraṁ pātayet |


sarvasūtrapātane pratyekaṁ pradakṣiṇato gatvā pātayet | 


tataḥ sūtrapātanāvasāne nairṛtyakoṇagata iśānābhimukho balipūjāpuraḥsaram,


oṁ āḥ hūṁ vajra muḥ <11>


iti jñānasūtraṁ visarjya nabhaḥsthatathāgatahṛtsu niveśya pañcaraṅgikasūtraṁ yathāsthāne sthāpayet |


iti sūtrapātanakramaḥ 


3-5-7 nimittoktiḥ


animittair asiddhiḥ syāt sūtracchede guroḥ kṣayaḥ iti vacanān nimittāny upalakṣayet |


liṅgāni sūtracchedanarodanasūtrasamullaṅghanagātrasparśananāmasaṁkīrtanādīni |


[1] tatra sūtracchedanenācāryasya maraṇam |


[2] śvaśṛgālagṛdhrakaṅkarutair yajamānasya maraṇam āhuḥ |


[3] mārjāreṇa sūtralaṅghane tadasthi rāsabhasya vā | gardabhena laṅghane tadasthi | kukkureṇa laṅghane tadasthi | ajāvibhyāṁ laṅghane tayor asthi gor asthi vā | aśvenāśvāsthi | hastinā hastyasthy uṣṭrāsthi vā | aśvatareṇa tadasthi | mahiṣeṇa śṛgālāsthi | mṛgeṇa mṛgāsthi | ṛkṣeṇa ṛkṣāsthi | varāheṇa vyāghrāsthi  | vyāghreṇa gajāsthi | mūṣakeṇa mūṣakāsthi | sarpeṇa sarpāsthi | kacchapena kacchapāsthi | 


[4] śiraḥkaṇḍūyanaṁ yady ācāryaśilpiyajamānatanniyogijanānāṁ madhye kaścit karoti tadaikapauruṣād adhaḥ śalyam asti | bhrūsparśe suvarṇaṁ hastatrayāt kācaṁ vā | netrasparśe netraparyantādhastān muktā | mukhasparśe keśaṁ kāṣṭhaṁ vā trikarādhare | dantasparśāt tribhir hastair dantam anumīyate | karṇakaṇḍūyane karṇāntādhastād rūpyaṁ suvarṇaṁ vidrumaṁ vā bhavet | galasparśena tatpramāṇādhaḥ kaṇṭhikā lohāśṛṅkhalā vā, mārjārakaṅkālaṁ vā trikarādhare | aṁsasparśe tatpramāṇādhare tadābharaṇam | kakṣasparśe kakṣāntādho loham | bāhupīḍane kaṇṭhapramāṇādhare tadābharaṇam | dakṣiṇakarasparśe kaṭimātrādhaḥ pṛṣṭha kapālaṁ mnmayakapālaṁ vā | vāmahastasparśe jānumātrādhaḥ khaṭvāpādaḥ | pārśvakaṇḍūyane narārdhamātrādho dhūlī | uraḥsparśe kaṭimātrādhaḥ paśukīkasam | pṛṣṭhasparśe pṛṣṭhāsthi tatpramāṇādhaḥ | kaṭisparśe dvikarādhaḥ pradeśe lohakaṇṭakam | liṅgasparśena hastapramāṇādhare trilohaśalyam | jaṅghāsparśe tadasthy ekādaśāṅgulādhare | gulphasparśe'ṣṭādaśāṅgulādhare'śvakhuraḥ | pādasparśād dvādaśāṅgulādhare śālmalī kaṇṭako vā | pādakaniṣṭhāṅgulīsparśe'ṣṭāṅgulādhare kāṁsyam | pārṣṇisparśe dvādaśāṅgulādhare'bhrakam |


[5] sūtrapātanasamaye yajamānasya pārśve sthitvā kenacid anyena puruṣeṇa yasya prāṇino nāma saṁkīrtyate tadasthi tatrāstīti niścayaḥ | 


[6] akasmād gaur āgatya yadi viṣṭhām utsṛjati tadadho'vaśyaṁ tatpramāṇaṁ kanakam astīti niścīyate | yady akasmād āgatya purīṣam utsṛjati bālakumārikā tadā tadadho'vaśyaṁ tatpramāṇaṁ rūpyaṁ bhavet |


bhekarutena jalabhayam |


śukaśārikāhamsakokilamayūrajīvaṁjīvakacakravākavṛṣabhāṇāṁ hṛdyopakūjanaṁ kalyāṇāya bhavati | siṁhagajameghamanojñasvano dhanadhānyārthalābhodayāya bhavati | śaṅkhamaṅgalagītikābālakrīḍanair arthāptiḥ |


dhūmadarśane cittapīḍa | hīnadīnavyādhiparipīḍitajanadarśane rogaḥ |


dhvajacchatrapatākāmadyamāṁsaghaṇṭālaṅkārāmbhojadadhīndravahnijvālāphalamīnayugarājāṅganādīnāṁ saṁdarśane śubhaṁ bhavati | vidvadbrāhmaṇabhikṣusādhujanānāṁ saṁdarśane dharmaḥ syāt |


iti nimittoktiḥ |

महापण्डितनिःसंगाचार्यकुलदत्तविरचिता क्रियासंग्रहपञ्जिका

1-4 भूमिपरीक्षा


तत्र शुभे दिवसवारादौ पूजापुरःसरं भूमिपरीक्षा कार्या


1-4-1 परित्याज्या भूमिः


[1] यद्य् अनिष्टवृक्षादियुक्ता भूस् तदा सा परित्ययाज्या। ततश् च यस्यां भुवि पूर्वादिदिक्ष्व् अनुक्रमेणाश्वत्थार्जुनप्लक्षपलाशन्यद्रोधशाल्मलीबकुलोदुम्बरसकण्टकवृक्षाः पुत्रस्त्रीधनवियोगशत्रुभयवित्तनाशस्त्रीदुराचारपरिजनपरिहणधान्यादिव्रीहिविनाशदोषदा सा भवतीति वर्ज्या। तद् उक्तं 


ऐन्द्र्यां न्यसेद् वटम् उदुम्बरम् एव याम् यां

कुर्वीत पिप्पलम् अथापि च पश्चिमेन।

प्लक्षं तथोत्तरदिशासु शुभानि कुर्याद्

विपर्ययं पुनर् इमेऽपि विपर्ययस्थाः॥


इति।


[2] याश् च धरा दण्डशकटसूर्यपन्नगकूर्मचापबृहन्मुखमुरजत्रिकोणव्यजनाकारपङ्कगर्तविषमबहवस् ताः खलु पशुधनधान्यक्षयचक्षूरोगबन्धनपीडनचौराग्निभयार्थस्त्रीनाशनृपभीवित्तनाशदारिद्र्यशोकदोषदा भवन्ति। 


[3] या अप्य् अग्नियमरक्षोम्बुवायुदिक्प्लवास् ता नियमेन दाहमृत्युरोगदरिद्रत्वरिपुवर्धनानि कुर्वन्ति भूमयः। 


[4] या च भूः श्वशृगालोष्ट्रभिन्नभाण्डस्वना साशुभदा भवति।


[5] वसातैलक्षारपक्षिगन्धा च मन्य् अनिष्टफलदा।


[6] यज्ञस्थानश्मशानबहूरगविवरा च भूर् वर्जनीया। नागह्रदचैत्याद्याश्रमदेवतायतनानि च यत्र सन्ति सा च भूर् विगर्हिता। 


[7] यत्र चाचलायां दिक्षु विदिक्षु च यत्र तत्रापि कण्टकवृक्षलताविटपशुष्कवृक्षाः सन्ति सा चाप्रशस्ता इति। 


1-4-2 भूशुभलक्षणानि


ततः शुभलक्षणानि।


[1] या अनन्ता भद्रासनायतवृत्तचतुरस्रास् ता अकृतार्थसिद्धिप्रदबुद्धिवर्धनधनधान्यदायिन्यो भवन्ति।


[2] याश् च पूर्वोत्तरेशदिक्प्लवास् ताः श्रीमत्यः सुखकारिण्यो भवन्ति। यत्र च रसायाम् उत्तरदिग्भागे सरोवरः सितरक्तकुसुमितपद्मषण्डमण्डितः, अभिप्रचुरनीलोत्पलकुमुदसौगन्धिकादिभिः पुष्पैः संछादितः, विषेषतो नानापक्षिगणाकीर्णो मत्स्यकच्छपादिपरिपूरितः सदाहरिततृणसंयुक्तश् चेति; पूर्वदिग्भाग आम्रजम्बुकदम्बकाश् च वृक्षाः सन्ति, तत्रैवान्तरे जवाबन्धूकामिलादयः पुष्पविटपा यावन्तो रक्तपुष्पविटपाश् चेति; एवं दक्षिणस्यां दिशि पुन्नागनागकेसरपारिजातकचम्पकाशोका विशेषतो बकुलवृक्षाः सन्ति, तत्रान्तरे जातीकुन्दमल्लिकासुगन्धतरवः सन्ति यावन्तः सितपुष्पविटपाश् चेति; तथा पश्चिमस्यां दिशि पिप्पलोदुम्बरलकुचपनसवृक्षा सन्ति, यावन्तः क्षीरतरवस् ते सर्वे पश्चिमे प्रशस्ताः, तत्रान्तरे कृष्णपुष्पविटपाः प्रशस्ताः।


[3] अपि च सामान्येन वीणावेणुवृषभदुन्दुभिस्वना विभूतिकारिणी भूः स्यात्।


[4] विशेषतः कुलानुरूपतो विश्वंभरा ग्राह्या। तद्यथा सितवर्णा दधिदुग्धघृतादिगन्धा मधुररसा ब्राह्मणानां योग्या। रक्तवर्णा मल्लिकाकमलोत्पलचम्पकनागकेसरादिगन्धा कषायरसा क्षत्रियाणां। पीतवर्णा मद्यगजमदगन्धा आम्लरसा वैश्यानाम्। श्यामवर्णा निर्गन्धा कटुतिक्तरसा शूद्राणाम्। 

हस्तमात्रं खनित्वा तयैव मृदा गर्तम् आपूर्य न्यूनाधिकसमा याः स्थितास् ता अधोमोत्तममध्यमाः। 

अथवा चतुरस्रं द्विहस्तप्रमाणं गर्तं निखन्य तन्मध्ये मण्डलकं कृत्वा पूर्वस्यां दिशि सितवर्णकुसुमं स्थापयेत्। एवं पश्चिमोत्तरयमदिक्षु रक्तपीतनीलानि कुसुमानि स्थापयेत्। यैषां न म्लायते सा तद्योग्या भवति।

तत्रैव गर्ते पूर्वादिदिक्ष्व् आमकुम्भोपरि पक्वशरावकेषु सितादिवर्तिभिर् गव्याज्यैः प्रदीपम् उज्ज्वाल्य परिक्षयेत्। तत्र यदि सितवर्तिः प्रज्वलति तदा सा भूर् ब्राह्मणानां योग्या। एवं रक्तपीतकृष्णानां यथासंख्यं क्षत्रियवैश्यशूद्राणां भवति सा भूः।


एवं कुशशरोशीरदूर्वाबहुला धरा अनुक्रमेण ब्राह्मणादीनां योग्याः। 


[5] केषाञ्चिन् मते महानदीनाम् उत्तरकूले, केषाञ्चिन् माते दक्षिणकूले नगराद्यवधारणम्।


1-4-3 (the case that a suitable ground is not found)


एवं यथोक्तलक्षणानां धरणीनाम् अभावे यथाप्राप्ताया विशुद्धायाः क्षोण्याः स्वजातिसंपादनं कृत्वा परिग्रहः कर्तव्यः। 


3-5-8 (Drawing the lines)


tad anu kṛtasūtrapātana ācāryo janadhanabalavivṛddhaye savajradakṣiṇakareṇa suvarṇaśalākikām ādāya, aiśānyāṁ diśam ārabhya dakṣiṇāvartena diksūtreṣūllikhet | tathaiva ghaṇṭāsahitavāmakareṇa mūlasūtreṣūllikhet | 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project