Digital Sanskrit Buddhist Canon

Kriyāsaṁgrahapañjikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

mahāpaṇḍitaniḥsaṁgācāryakuladattaviracitā kriyāsaṁgrahapañjikā

1-4 bhūmiparīkṣā


tatra śubhe divasavārādau pūjāpuraḥsaraṁ bhūmiparīkṣā kāryā


1-4-1 parityājyā bhūmiḥ


[1] yady aniṣṭavṛkṣādiyuktā bhūs tadā sā parityayājyā | tataś ca yasyāṁ bhuvi pūrvādidikṣv anukrameṇāśvatthārjunaplakṣapalāśanyadrodhaśālmalībakulodumbarasakaṇṭakavṛkṣāḥ putrastrīdhanaviyogaśatrubhayavittanāśastrīdurācāraparijanaparihaṇadhānyādivrīhivināśadoṣadā sā bhavatīti varjyā| tad uktaṁ 


aindryāṁ nyased vaṭam udumbaram eva yām yāṁ

kurvīta pippalam athāpi ca paścimena |

plakṣaṁ tathottaradiśāsu śubhāni kuryād

viparyayaṁ punar ime'pi viparyayasthāḥ ||


iti|


[2] yāś ca dharā daṇḍaśakaṭasūryapannagakūrmacāpabṛhanmukhamurajatrikoṇavyajanākārapaṅkagartaviṣamabahavas tāḥ khalu paśudhanadhānyakṣayacakṣūrogabandhanapīḍanacaurāgnibhayārthastrīnāśanṛpabhīvittanāśadāridryaśokadoṣadā bhavanti | 


[3] yā apy agniyamarakṣombuvāyudikplavās tā niyamena dāhamṛtyurogadaridratvaripuvardhanāni kurvanti bhūmayaḥ| 


[4] yā ca bhūḥ śvaśṛgāloṣṭrabhinnabhāṇḍasvanā sāśubhadā bhavati |


[5] vasātailakṣārapakṣigandhā ca many aniṣṭaphaladā |


[6] yajñasthānaśmaśānabahūragavivarā ca bhūr varjanīyā | nāgahradacaityādyāśramadevatāyatanāni ca yatra santi sā ca bhūr vigarhitā | 


[7] yatra cācalāyāṁ dikṣu vidikṣu ca yatra tatrāpi kaṇṭakavṛkṣalatāviṭapaśuṣkavṛkṣāḥ santi sā cāpraśastā iti | 


1-4-2 bhūśubhalakṣaṇāni


tataḥ śubhalakṣaṇāni |


[1] yā anantā bhadrāsanāyatavṛttacaturasrās tā akṛtārthasiddhipradabuddhivardhanadhanadhānyadāyinyo bhavanti |


[2] yāś ca pūrvottareśadikplavās tāḥ śrīmatyaḥ sukhakāriṇyo bhavanti | yatra ca rasāyām uttaradigbhāge sarovaraḥ sitaraktakusumitapadmaṣaṇḍamaṇḍitaḥ, abhipracuranīlotpalakumudasaugandhikādibhiḥ puṣpaiḥ saṁchāditaḥ, viṣeṣato nānāpakṣigaṇākīrṇo matsyakacchapādiparipūritaḥ sadāharitatṛṇasaṁyuktaś ceti; pūrvadigbhāga āmrajambukadambakāś ca vṛkṣāḥ santi, tatraivāntare javābandhūkāmilādayaḥ puṣpaviṭapā yāvanto raktapuṣpaviṭapāś ceti; evaṁ dakṣiṇasyāṁ diśi punnāganāgakesarapārijātakacampakāśokā viśeṣato bakulavṛkṣāḥ santi, tatrāntare jātīkundamallikāsugandhataravaḥ santi yāvantaḥ sitapuṣpaviṭapāś ceti; tathā paścimasyāṁ diśi pippalodumbaralakucapanasavṛkṣā santi, yāvantaḥ kṣīrataravas te sarve paścime praśastāḥ, tatrāntare kṛṣṇapuṣpaviṭapāḥ praśastāḥ |


[3] api ca sāmānyena vīṇāveṇuvṛṣabhadundubhisvanā vibhūtikāriṇī bhūḥ syāt |


[4] viśeṣataḥ kulānurūpato viśvaṁbharā grāhyā | tadyathā sitavarṇā dadhidugdhaghṛtādigandhā madhurarasā brāhmaṇānāṁ yogyā | raktavarṇā mallikākamalotpalacampakanāgakesarādigandhā kaṣāyarasā kṣatriyāṇāṁ | pītavarṇā madyagajamadagandhā āmlarasā vaiśyānām | śyāmavarṇā nirgandhā kaṭutiktarasā śūdrāṇām | 

hastamātraṁ khanitvā tayaiva mṛdā gartam āpūrya nyūnādhikasamā yāḥ sthitās tā adhomottamamadhyamāḥ | 

athavā caturasraṁ dvihastapramāṇaṁ gartaṁ nikhanya tanmadhye maṇḍalakaṁ kṛtvā pūrvasyāṁ diśi sitavarṇakusumaṁ sthāpayet | evaṁ paścimottarayamadikṣu raktapītanīlāni kusumāni sthāpayet | yaiṣāṁ na mlāyate sā tadyogyā bhavati |

tatraiva garte pūrvādidikṣv āmakumbhopari pakvaśarāvakeṣu sitādivartibhir gavyājyaiḥ pradīpam ujjvālya parikṣayet | tatra yadi sitavartiḥ prajvalati tadā sā bhūr brāhmaṇānāṁ yogyā | evaṁ raktapītakṛṣṇānāṁ yathāsaṁkhyaṁ kṣatriyavaiśyaśūdrāṇāṁ bhavati sā bhūḥ |


evaṁ kuśaśarośīradūrvābahulā dharā anukrameṇa brāhmaṇādīnāṁ yogyāḥ | 


[5] keṣāñcin mate mahānadīnām uttarakūle, keṣāñcin māte dakṣiṇakūle nagarādyavadhāraṇam |


1-4-3 (the case that a suitable ground is not found)


evaṁ yathoktalakṣaṇānāṁ dharaṇīnām abhāve yathāprāptāyā viśuddhāyāḥ kṣoṇyāḥ svajātisaṁpādanaṁ kṛtvā parigrahaḥ kartavyaḥ | 


3-3 kalaśasthādhivāsanā

parikramānantaraṁ yathāvidhivartitamaṇḍale pañcopacārapūjābhiḥ paripūjite kalaśān adhivāsayet |


3-3-1 pakṣatrayam


tatra tripañcāśad ekādaśa pañca vā |


3-3-1-1 tripañcāśatpakṣaḥ


tripañcāśatpakṣe sarvamāṇḍaleyānāṁ pratyekaṁ sārvakarmikakalaśena catuḥpañcāśat |


3-3-1-2 ekādaśapakṣaḥ


ekādaśapakṣe mahāvairocanasattvavajryādipañcānām ekaḥ | akṣobhyādipañcānām ekaḥ | ratnasaṁbhavādipañcānām ekaḥ | amitābhādipañcānām ekaḥ | amoghasiddhyādipañcānām ekaḥ | lāsyādicatuṣṭayānām ekaḥ | dhūpādicatuṣṭayānām ekaḥ | vajrāṅkuśamaitreyādipañcānām ekaḥ | vajrapāśagandhahastyādipañcānām ekaḥ | vajrasphoṭāmitaprabhādipañcānām ekaḥ | vajrāveśavajragarbhādipañcānām ekaḥ | sārvakarmikakalaśena saha dvādaśa | 


3-3-1-3 pañcapakṣaḥ


pañcapakṣe vairocanādipañcatathāgatasattvavajryādicaturdevatīnavānām ekaḥ | lāsyādyaṣṭadevatīnām ekaḥ | vajrasattvādiṣoḍaśabodhisattvānām ekaḥ | maitreyādiṣoḍaśabodhisattvānām ekaḥ | vajrāṅkuśādicatuḥkrodhānām ekaḥ | sārvakarmikakalaśena saha ṣaṭ |


3-3-2 sārvakarmikakalaśalakṣaṇam


tatra sārvakarmikakalaśasya lakṣaṇam | garbho vṛttenonapañcāśanmātrikaḥ | oṣṭhāntaṁ yāvad ucchrāya ekaviṁśatimātrikaḥ | tadadho lambamāna oṣṭho dvimātrikaḥ | trayodaśamātrayā mukharandhram | adhaḥkaṇṭharandhraṁ sārdhapañcamātrikam | pādādhikāṣṭamātrikā grīvoccaṁ tiryak | adhoṣṭhaḥ sapādaṣoḍaśamātrikaḥ |


3-3-4 (Meditation)


tad anu tīrthāmbupañcaratnauṣadhīvrīhigandhagarbhān vilasatpallavānanān samālyavastrāmbarakandharān dhvajātapatrasuvarṇatilakadvinetrālaktakayajñopavītair upaśobhitān lājākṣata kusumbhaphalinīpūgaparipūritodarān navīnadarbhakṛtakuṇḍalāsanasthān sārvakarmikamantrādhiṣṭhitadūrvākundāpatitagomayasitasarṣapaiḥ kṛtarakṣān <>|


tatra samāhitaḥ sann ācāryo jhaṭiti vaṁkārapariṇatanānāratnamayaṁ kalaśam ākārajaśukladharmodayāntarasthaṁ vibhāvya, tad anu svasvabījacihnapariṇāmena svasvadevatāṁ vicintya svahṛdbījamayūkhāṅkuśair jñānasattvam ānīya purato dṛṣṭvā pādyācamanādikaṁ ca dadyāt | tac ca samayasattve praveśya mahārāgeṇa dravībhūya bodhicittarūpāmṛtībhūtaṁ cintayet | cihne ca samayadevatāṁ jñānadevatayaikībhūtāṁ cintayet | tato vajrāsaktapuṣpamālāntaṁ pañcasūtraṁ vajraghaṇṭāsahitavāmamuṣṭyā gṛhītvā 


oṁ sarvatathāgatamahāyogīśvara hūṁ


iti cakreśasya hṛdayamantreṇa saptadhābhimantrya,


oṁ vajrayakṣa hūṁ


iti sārvakarmikamantreṇa ca tridhābhimantrya punar vajrayakṣamantreṇaivābhimantritapuṣpatrayaṁ nikṣipya, svasvamantreṇāṣṭottaraśataṁ japet | 


tad anu vijayādighaṭān puṣpādibhiḥ saṁpūjya sārvakarmikakalaśavāriṇābhyukṣya baliṁ ca dattvā'sarvavyāpi'tyādistutipuraḥsaraṁ ghaṇṭāṁ vādayet |


sarvavyāpi bhavāgrāgrya sugatādhipate jina |

traidhātukamahārāja vairocana namo'stu te || [1]


namas te vajrasattvāya vajraratnāya te namaḥ |

namas te vajradharmāya namas te vajrakarmaṇe || [2]


tatas tebhyaḥ kalaśebhyaḥ stokastokam udakam ādāya sārvakarmikakalaśe prakṣipet|


yasyācāryasya vajradhātau nādhimokṣas tasya sveṣṭadevatādhimokṣeṇa bhūśodhanapratiṣṭhāparyanteṣu sarvakriyākaraṇam aviruddham |


3-3-5 kalaśasthāpanam


idānīṁ kalaśasthāpanam abhidhīyate |


tatra maṇḍalasya pūrvadvāram ārabhya dakṣiṇāvartena vijayakalaśādīn akṣobhyakalaśaparyantān nyaset |


pūrvadvāre cakreśasya vijayakalaśaṁ tadanukrameṇa vajrāṅkuśavajrarāgavajrasādhusarvāpāyañjahasarvaśokatamonirghāṅgkuśavajrarāgavajrasādhusarvāpāyañjahasarvaśokatamonirghātanamativajralāsyāsattvavajrīvajradhūpāgandhahastiśūraṅgamavajratejavajraratnānāṁ trayodaśa kalaśāni |


evaṁ dakṣiṇadvāram ārabhya ratnasaṁbhavavajrapāśavajraketuvajrahāsagaganagañjajñānaketuvajramālāratnavajrīvajrapuṣpāmitaprabhacandraprabhavajratīkṣṇavajradharmāṇāṁ trayodaśa kalaśāni | 


tathā paścimadvāram ārabhyāmitābhavajrasphoṭavajrahetuvajrabhāṣabhadrapālajālinīprabhavajragītādharmavajrīvajradīpāvajragarbhākṣayamativajrarakṣavajrakarmaṇāṁ trayodaśa kalaśāni |


tathaivottaradvāram ārabhyāmoghasiddhivajrāveśavajrayakṣavajrasaṁdhipratibhānakūṭasamantabhadravajranṛtyākarmavajrīvajragandhāmaitreyāmoghadarṣivajrarājavajrasattvākṣobhyāṇṁ caturdaśa kalaśāni |


sārvakarmikakalaśaṁ tu bāhyadigapekṣayeśānakoṇe kalaśapaṅkter abhyantare sthāpanīyam |


iti prāgadhivāsitakalaśānāṁ maṇḍalacakram ekaikaṁ pradakṣiṇaṁ kārayitvā maṇḍalacakrasya cakravāḍajvālāvalībhūmer bahiḥ kalaśānāṁ sthāpanam |


kalaśanyāsakāle'pi prajñāpāramitādimahāyānasūtrāṇi pāṭhayitavyāni | karpūrāguruturuṣkādidhūpaghaṭikāpradīpādibhir api maṇḍalaṁ pūjayet | 

3-5 sūtrapātanam

3-5-1 pañca pañca sūtrāṇy adhiṣṭhitāni

tato maṇḍaleśayogavān ācārya ākāśe sarvatathāgatān avalambya saṁpūjyākṣatakanyākartitāni vīrakrayakrītāni vā pañca pañca sūtrāṇi sitapītaraktaharitakṛṣṇair varṇakaiḥ pṛthak pṛthag rañjitāni vuṁ-āṁ-jrīṁ-khaṁ-hūṁ  iti pañcatathāgatabījaniṣpannāni tair evādhitiṣṭhet |

3-5-2 pañcatathāgataṁ prārthayet 

tad anu ākāśasthapañcatathāgatahṛdayeṣu vuṁkārādibījaniṣpannāni jñānasūtrāṇi raśmimayāni dṛṣṭvā,

oṁ āḥ śāśvata vajrasūtraṁ me prayaccha hūṁ <1>

ity anena mahāvairocanaṁ prārthayet | evam,

oṁ āḥ ratneśa vajrasūtraṁ me prayaccha hūṁ <2>

oṁ āḥ amiteśa vajrasūtraṁ me prayaccha hūṁ <3>

oṁ āḥ amogheśa vajrasūtraṁ me prayaccha hūṁ <4>

oṁ āḥ citteśa vajrasūtraṁ me prayaccha hūṁ <5>

ity anena <<ratnaśādīn>> prārthayet |

3-5-3 sūtrāṇi pañcaviṁśatyā bheditāni

jato jaḥkārapītacandrasūryasvarūpacakṣurdvayaḥ

oṁ dīptadṛṣṭyaṅkuśi jaḥ <6>

ity uccārya pradrutapracalaccakṣuḥpakṣmākarṣaṇalocanayā dīptadṛṣṭyāṅkuśeneva tāni vairocanādibhiḥ preṣitāny ākṛṣya tatraiva svasvavarṇasūtreṣv antar niveśayet | ata eva tāny ādarśādipañcajñānamayāny ādarśajñānādīnāṁ ca pratyekaṁ caturjñānānugamāt pañcaviṁśatyā bheditāni bhavati |

3-5-4 ekasūtraṁ valayet

tad anu sārvakarmikarūpeṇa karmācāryeṇa sūtradhāriṇā saha prathamaṁ pañcapañcasūtrair ekaikaṁ sūtraṁ valayet |

tad anu tathāvalitaiḥ pañcabhir ekasūtram

oṁ anyonyānugatāḥ sarvadharmāḥ parasparānupraviṣṭāḥ sarvadharmā atyantānupraviṣṭāḥ sarvadharmāḥ, oṁ āḥ hūṁ <7>

ity uccārayan valayet |

3-5-5 brahmasūtrapātanam

valanānantaram upaviśya suvarṇādibhājane nidhāya gandhapuṣpadhūpaiś cābhyarcya sārvakarmikamantreṇārakṣya,

oṁ vajrasamayasūtraṁ mātikrama hūṁ <8>

ity anenāṣṭottaraśatavāram adhivāsayet | punaḥ,

oṁ sarvaśodhani hūṁ phaṭ <9>

iti mantreṇa sarvakumbhodakeṇa saṁprokṣya puṣpair avakīrya gaganatalagateṣṭadevatāmaṇḍalam avalambyārghadānapuraḥsaraṁ saṁpūjya natvā svayaṁ tadyogavān uttarasādhakaṁ sārvakarmikarūpaṁ vicintya svasya tasya ca vāmetaracakṣuṣor jjaḥkārajau pītāvabhāsau candrasūryau dhyātvā sūtraṁ vāmavajramuṣṭinā gṛhītaṁ nābhau dhārayan taṁ cottarasādhakaṁ tathaiva gṛhītasūtraṁ "jjaḥ-jjaḥ-jjaḥ" iti jjaḥkārais tribhiḥ saṁpreṣyottarasādhake "jjaḥ-jjaḥ-jjaḥ" iti trijjaḥkāraiś cākṛṣya tathaivābhimukhaṁ sthite paścimadiksthaḥ pūrvadiṅmukho dakṣiṇadikṣtha uttaradiṅmukho brahmasūtradvayaṁ nābhisame'ntarīkṣe pātayan savajradakṣiṇakarāṅgulībhyāṁ sūtram ādāyācchaṭādhvaniṁ kuryāt | sarvasūtrapāteṣu ca,

oṁ vajrasamayasūtraṁ mātikrama hūṁ | hūṁ oṁ āḥ <10>

ity uccārayet | tena ca sūtradhvaninā sarvākāśavyāpinas tathāgatān saṁcodayet | te cāgatyā sūtreṣv antar bhavanti | asya hi dhvaneḥ sattvārthe bhavatāṁ kālas tad ihāgamyatām iti sāṁketiko'rthaḥ |

sarvatra cācārya uttarasādhakaś ca pradakṣiṇaṁ gacchet | sarvadiksamatāṁ cādhimuñcet |

khasūtradvayavad bhūmau brahmasūtradvayam ubhayoḥ samaṁ lambitābhyāṁ sasūtrahastābhyāṁ pātanīyam |

3-5-6 diṅmūlapārśvasūtrapātanam

tataṣ ṭakkikīlakāvasthito vajravidāraṇakīlakābhimukhaḥ pūrvadiksutraṁ pātayet | tad anu vajrāntacarakīlakagato vajrāṭṭahāsakīlakābhimukhaḥ pūrvamūlasūtraṁ pātayet |

tato mahābalakrodhakīlakagato ratnaśikharakīlakābhimukhaḥ paścimadiksūtraṁ pātayet | tad anu padanikṣepakīlakāvasthito vajrapalālakīlakābhimukhaḥ paścimamūlasūtraṁ pātayet | 

tato vajrapracaṇḍamahākrodhakīlakastho vajrācalakīlakamukha uttaradikṣutraṁ pātayet | tad anu vajrabhīmakīlakastho vajravidrāpakakīlakamukha uttaramūlasūtraṁ pātayet |

tato vajrapāśamahākrodhakīlakagato vajrāmṛtakuṇḍalimahākrodhakīlakamukhaḥ pārśvasūtraṁ pātayet | tato vajrāveśakīlakagataḥ prajñāntakakīlakamukhaḥ pārśvasūtraṁ pātayet | tad anu padmāntakakīlakastho vajrāṅkuśakīlakamukhaḥ pārśvasūtraṁ pātayet | tato yamāntakakīlakastho vajrasphoṭakīlakamukhaḥ pārśvasūtraṁ pātayet |

sarvasūtrapātane pratyekaṁ pradakṣiṇato gatvā pātayet | 

tataḥ sūtrapātanāvasāne nairṛtyakoṇagata iśānābhimukho balipūjāpuraḥsaram,

oṁ āḥ hūṁ vajra muḥ <11>

iti jñānasūtraṁ visarjya nabhaḥsthatathāgatahṛtsu niveśya pañcaraṅgikasūtraṁ yathāsthāne sthāpayet |

iti sūtrapātanakramaḥ 

3-5-7 nimittoktiḥ

animittair asiddhiḥ syāt sūtracchede guroḥ kṣayaḥ iti vacanān nimittāny upalakṣayet |

liṅgāni sūtracchedanarodanasūtrasamullaṅghanagātrasparśananāmasaṁkīrtanādīni |

[1] tatra sūtracchedanenācāryasya maraṇam |

[2] śvaśṛgālagṛdhrakaṅkarutair yajamānasya maraṇam āhuḥ |

[3] mārjāreṇa sūtralaṅghane tadasthi rāsabhasya vā | gardabhena laṅghane tadasthi | kukkureṇa laṅghane tadasthi | ajāvibhyāṁ laṅghane tayor asthi gor asthi vā | aśvenāśvāsthi | hastinā hastyasthy uṣṭrāsthi vā | aśvatareṇa tadasthi | mahiṣeṇa śṛgālāsthi | mṛgeṇa mṛgāsthi | ṛkṣeṇa ṛkṣāsthi | varāheṇa vyāghrāsthi  | vyāghreṇa gajāsthi | mūṣakeṇa mūṣakāsthi | sarpeṇa sarpāsthi | kacchapena kacchapāsthi | 

[4] śiraḥkaṇḍūyanaṁ yady ācāryaśilpiyajamānatanniyogijanānāṁ madhye kaścit karoti tadaikapauruṣād adhaḥ śalyam asti | bhrūsparśe suvarṇaṁ hastatrayāt kācaṁ vā | netrasparśe netraparyantādhastān muktā | mukhasparśe keśaṁ kāṣṭhaṁ vā trikarādhare | dantasparśāt tribhir hastair dantam anumīyate | karṇakaṇḍūyane karṇāntādhastād rūpyaṁ suvarṇaṁ vidrumaṁ vā bhavet | galasparśena tatpramāṇādhaḥ kaṇṭhikā lohāśṛṅkhalā vā, mārjārakaṅkālaṁ vā trikarādhare | aṁsasparśe tatpramāṇādhare tadābharaṇam | kakṣasparśe kakṣāntādho loham | bāhupīḍane kaṇṭhapramāṇādhare tadābharaṇam | dakṣiṇakarasparśe kaṭimātrādhaḥ pṛṣṭha kapālaṁ mnmayakapālaṁ vā | vāmahastasparśe jānumātrādhaḥ khaṭvāpādaḥ | pārśvakaṇḍūyane narārdhamātrādho dhūlī | uraḥsparśe kaṭimātrādhaḥ paśukīkasam | pṛṣṭhasparśe pṛṣṭhāsthi tatpramāṇādhaḥ | kaṭisparśe dvikarādhaḥ pradeśe lohakaṇṭakam | liṅgasparśena hastapramāṇādhare trilohaśalyam | jaṅghāsparśe tadasthy ekādaśāṅgulādhare | gulphasparśe'ṣṭādaśāṅgulādhare'śvakhuraḥ | pādasparśād dvādaśāṅgulādhare śālmalī kaṇṭako vā | pādakaniṣṭhāṅgulīsparśe'ṣṭāṅgulādhare kāṁsyam | pārṣṇisparśe dvādaśāṅgulādhare'bhrakam |

[5] sūtrapātanasamaye yajamānasya pārśve sthitvā kenacid anyena puruṣeṇa yasya prāṇino nāma saṁkīrtyate tadasthi tatrāstīti niścayaḥ | 

[6] akasmād gaur āgatya yadi viṣṭhām utsṛjati tadadho'vaśyaṁ tatpramāṇaṁ kanakam astīti niścīyate | yady akasmād āgatya purīṣam utsṛjati bālakumārikā tadā tadadho'vaśyaṁ tatpramāṇaṁ rūpyaṁ bhavet |

bhekarutena jalabhayam |

śukaśārikāhamsakokilamayūrajīvaṁjīvakacakravākavṛṣabhāṇāṁ hṛdyopakūjanaṁ kalyāṇāya bhavati | siṁhagajameghamanojñasvano dhanadhānyārthalābhodayāya bhavati | śaṅkhamaṅgalagītikābālakrīḍanair arthāptiḥ |

dhūmadarśane cittapīḍa | hīnadīnavyādhiparipīḍitajanadarśane rogaḥ |

dhvajacchatrapatākāmadyamāṁsaghaṇṭālaṅkārāmbhojadadhīndravahnijvālāphalamīnayugarājāṅganādīnāṁ saṁdarśane śubhaṁ bhavati | vidvadbrāhmaṇabhikṣusādhujanānāṁ saṁdarśane dharmaḥ syāt |

iti nimittoktiḥ |

3-5-8 (Drawing the lines)

tad anu kṛtasūtrapātana ācāryo janadhanabalavivṛddhaye savajradakṣiṇakareṇa suvarṇaśalākikām ādāya, aiśānyāṁ diśam ārabhya dakṣiṇāvartena diksūtreṣūllikhet | tathaiva ghaṇṭāsahitavāmakareṇa mūlasūtreṣūllikhet | 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project