Digital Sanskrit Buddhist Canon

3 tattvaratnāvalī

Technical Details


 



3 tattvaratnāvalī



 



namaḥ śrīvajrasattvāya |



 



praṇamya vajrasattvasya caraṇāmbhoruhadvayam |



tattvaratnāvalīṃ brūmaḥ sahraccandrāmaladyuteḥ ||



sadāmnāyaparibhraṣṭa (bhatsa)tamovṛtadṛśāmiyam |



tattvaratnāvalī samyak puṃsāṃ tattvaprakāśinī ||



 



tatra trīni yānāni,śrāvakayānaṃ pratyekayānaṃ mahāyānaṃ ceti | sthitayaścatastraḥ,vaibhāṣika-sautrāntika-yogācāra-madhyamakabhedena | tatra vaibhāṣikasthityā śrāvakayānaṃ pratyekayānaṃ ca vyākhyāyate | mahāyānaṃ ca dvividham,pāramitānayo mantranayaśceti | tatra yaḥ pāramitānayaḥ sautrāntika-yogācāra-madhyamakasthityā vyākhyāyate | mantranayastu yogācāra-madhyamakasthityā vyākhyānayate | yogācāraśca dvividhaḥ,sākāra-nirākārabhedena | evaṃ madhyamiko'pi māyopamādvayavādi-sarvvadharmmāpratiṣṭhānavādi-bhedāt dvividhaḥ | tatra śrāva[kaḥ]trividhaḥ,mṛdumadhyādhimātrabhedena | atra ca mṛdumadhyau paścātyavaibhāṣikau,adhimātrastu kāśmīravaibhāṣikaḥ |



 



tatra mṛduśrāvakasya vicāraḥ | nīlapītādivāhyārthāṅgīkārapūrvvakaṃ pudgalasya nityānityatvaviyuktimā heti vivṛtiḥ | taduktam -



 



asti khalviti nīlādi --------------------- -----parā |



bhāvagrahagrahāveśagambhīrāpāyabhīrave ||



 



asti pudgalo -"bhāravāho ṇa ṇiccaṃ bhaṇāmi ṇāṇiccaṃ bhaṇāmī"ti pudgalaśca rāgavān saṃsaratīti samaprahāṇāyāśuddhaṃ matamādhyāyan | aśubhā bhāvanā tu śarīrasya binmūtraśukraśoṇi[ta]śleṣmāntāntra[siṃhānaka]cikkiṇaklamathaplīhāyakṛtprabhṛtisamudāya(da)rūpatā nirūpayet |



 



taduktam -



imaṃ carmmapuṭaṃ tāvat svabuddhau ca pṛthak kuru |



asthipañjarato māṃsaṃ prajñāśastreṇa mocaya ||



asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ |



kimatra sāramastīti svayameva vicāraya ||



 



iti | pudgalasya nityatvadarśanapūrvvāropaḥ samādhimalam |



yāvajjīvaṃ buddhaṃ dharmmaṃ saṅghaṃ śaraṇaṃ gacchāmi,---vandyau sugatautha vṛddhaḥ(?),yāvatkuśalamūlaṃ tamekamātmānaṃ damayiṣyāmyekamātmānaṃ samayī syāmekamātmānaṃ parinirvvāpayiṣyāmīti dṛṣṭiḥ |



 



madhyamasya dṛṣṭivivṛtiḥ pūrvvavat | kiñcitparārtharucirasau ānāpānasamādhinā nityānityatvaviyuktapudgaladarśanam dhyānam | kumbhakena niśceṣṭībhāvaḥ samādhimalaṃ jārḍyāvāhakatvāt |



 



śrāvaka-adhimātrasya vāhyārthā [na]ṅgīkāriṇaḥ śarīrasya nairātmyatāvyavasthāpanaṃ vivṛtiḥ | caturāryyasatyaparijñāne pudgalasya śūnyatādarśanaṃ dhyānam | atra ca duḥkhaṃ pañcaskandhasvarūpaṃ jñātavyam | samudayo vikalpaḥ prahātavyaḥ,nirodhye vipaśyanā sākṣāt karttavyaḥ,mārgaḥ śūnyatāyāḥ sadāśivarūpatā'dhyāropo dhyānamalam | dṛṣṭau punarasya parārthakāritāviśeṣaḥ | atra ca mṛduśrāvako niyatagotratvādakāruṇikatvāt śākyabuddha evetyeke |



 



anye tu -



sarvvabuddhā bhaviṣyanti nābhavyo bhūvi vidyate |



na karttavyo'vasādo'smāt samyaksambodhisādhane ||



 



iti | sattvānāṃ mṛduśrāvako'pi samyaksambuddho bhaviṣyatīti | niyatagotraṃ tu kañcit buddhamapekṣa[ta i]ti manyante | madhyastu bhāvipratyekabuddhaḥ,adhimātrastu catuḥkalpāsaṃkhyeyābhinirvarttyabuddha iti,pratyekasya vivṛtiradhimātraśrāvakasyaiva | ayaṃ ca pratipannapudgalaśūnyācintyatālakṣāṇamācāryyasvayambhūjñānavipaśyanāsamarthaḥ | tatra indriyānnirodho vipaśyanā  pudgalasyānupalabdhiḥ kāyavākcetasāṃ saṃyamasamarthaḥ | idamasya dhyānam | atrāsannanidrasya cetasaḥ sukhāvasthādhyānam,cetasaḥ suṣuptāvasthādhyānaṃ ca samādhimalam | tatra pūrvvasmin bhāskaramatānupraveśaḥ |



 



taduktam -



anāgatāyāṃ nidrāyāṃ pranaṣṭe bāhyagocare |



yā bhavenmanaso'vasthā bhāvayet tāṃ prayatnataḥ ||



iti | aparasmin tu vaiśeṣikamatānupraveśaḥ | tadāhuḥ nāgārjjunapādāḥ -



ajānānaṃ hi prajñānam nidrādṛṣṭāntasādhitam |



indriyoparataṃ yadvaj jñānaṃ vaiśeṣikaṃ matam ||



 



bhagavataḥ pravacanamapi -



 



varaṃ jetavane ramye śṛgālatvaṃ vrajāmyaham |



na tu vaiśeṣikaṃ mokṣaṃ gotamāgantumarhati ||



 



iti | dṛṣṭirapi pūrvvavat | ayamapi catuḥkalpāsaṃkhyeyābhinirvarttyabuddhabhāvaḥ,karuṇā cānayoḥ śrāvakapratyekayoḥ sattvāvalambanā,duḥkhaduḥkhatāvipariṇāmaduḥkhatābhyāmahanyahani sattvānālambya yā karuṇotpadyate sā sattvāvalambanā | śrāvakasya deśanā vācakī pratyekasya tu kāyikī | taduktam -



sambuddhānāmanutpāde śrāvakānāṃ parikṣaye |



jñānaṃ pratyekabuddhasya saṃsargāt [ca]prajāyate ||



 



idānīṃ pāramitānayayogina ucyante | tatra mṛdusautrāntikaḥ - asya khalu paramāṇusañcayarūpo'rthaḥ sākārajñānajanakaḥ | tasya ceyameva pratya(vetya)vekṣatā yaduta sākārajñānajana[ka]tvaṃ nāma | tadāhuḥ -



 



bhinnakālaṃ kathaṃ grāhyamiti ced grāhyatāṃ viduḥ |



hetutvameva yuktijñā jñānākārārpaṇakṣayam ||



 



iti vivṛtiḥ | viṣayebhyaḥ parāvṛttendriyagrāmasyācintyatā dhyānam | taduktamabhyāsasyāyaṃ kalanā yat kālaḥ sāṃkhyāṃ kriyāyāḥ | tasmāt paricayaḥ karttavyaḥ | paricayaśca -



cittaṃ niścitya bodhena abhyāsaṃ kurute yadā |



tadā cittaṃ na paśyāmi kva gata kva sthitaṃ bhavet ||



bhāvayed gṛhibhū ...............ṣilabdhākṣaṇam |



vajjaparyyaṅkamādhāya nāsāgre cañcalaṃ manaḥ ||



 



malamasya samādheḥ pūrvvavat | tritayānupalabdhyā prajñāpāramitāsvabhāvena pañcapāramitā''caraṇaṃ phalavaimukhye na sattvārthapariṇāmanā taddṛṣṭeriti |



 



madhyo yogācāraḥ | tatra sākārajñānavādī ṣaṭkena yugapad yogācāre [para]māṇoḥ ṣaḍaṅgatetyādinā  nyāyena paramāṇūnā[ma]pyanupapatteḥ | cittamātramevedaṃ cittākāradhāri grāhyagrāhakabhāvavinirmuktaṃ prakāśaṃ prakāśata iti pratipannavān | taduktaṃ cittamātraṃ bho jinaputrā !yaduta traidhātukaṃ iti | tathācāhuḥ kīrttipādāḥ -



dhiyo nīlādirūpatve bāhyo'rthaḥ kiṃnibandhanaḥ |



dhiyo'nīlādirupatve bāhyo'rthaḥ kiṃnibandhanaḥ ||



iti | anyatrāpyuktam -



na citteṣu bahirbhūtā indriyārthāḥ svabhāvataḥ |



rūpādipratibhāsena cittameva hi bhāsate ||



 



tasmāt cittameva citrākāraṃ paraṃ nirapekṣaprakāśyaṃ  prakāśata iti sākāravijñānavādiyogācārasya vivṛtiḥ |



nirākāravādiyogācārastu cittameva idamanākārasvasambedanarūpaṃ iti manyate | taduktam -



 



bāhye na vidyate hyartho yathā bālairvikalpyate |



vāsanāluṭhitaṃ cittamarthābhāsaṃ pravarttate ||



yāvadābhāsate yacca tanmāyaiva ca bhāsate |



tattvato hi nirābhāsa śuddhānantanabhonibhaḥ ||



niṣprapañco nirābhāso dharmmakāyo mahāmuneḥ |



rūpakāyau tadudbhūtau pṛṣṭhe māyaiva tiṣṭhate ||



 



iti vivṛtiḥ | vidhūtasakalavi[ka]lpasaccitrādvaitasākṣātkaraṇaṃ dhyānaṃ sākāravādinaḥ | taduktam -



yatra yatra mano yāti jñeyaṃ tatraiva yojayet |



calitvā yāsyate kutra sarvvameva hi tanmayam ||



iti | sātādvayācintyaniṣpapañcanirābhāsacittasākṣātkaraṇaṃ dhyānaṃ nirākāravādinaḥ | tathā ca -



 



rūpamasya mataṃ svacchaṃ nirā[kā]raṃ nirañjanam |



śakyaṃ tena na hi jñātumabuddhena kadācana ||



vijñānamātramevedamityayaṃ hyupalambhataḥ |



sthāpayenna sa kiñcit [tu]tanmātreṇāvatiṣṭhate ||



yadā tvalambanaṃ jñānaṃ naivopalabhyate tadā |



sthito vijñaptimātratve grāhyabhāve tadagrahāt ||



 



paramārthasannityasākāravijñānasamādhau bhagavataḥ saṃsthitavedāntavādimatānupraveśaḥ | sa hi paramārthasannityaṃ svacidrūpabrahmābhinnapariṇāmarūpaṃ jagadicchati | tathā coktam -



 



yad yad yad dṛśyate kiñcit tat tat brahmeti kalpayet | tato nānyagataṃ cittaṃ brahmaṇaivāvatiṣṭhate ||



 



iti samādhimalaṃ sākāravādinaḥ | evaṃ nirākāravādinā'pi nityanirābhāsaniṣprapañcasvasamvedanavijñānabhāvanāyāṃ bhāskaramatasthitavedāntavādimatānupraveśaprasaṅgaḥ | so'pi vyapagataḥ sakalanāmarūpaprapañcopaplavaviśuddhaprakāśānandaghananitya brahmābhyupagacchati |



bodhāmbho (mbo)dhau mayi svacchaṃ tacchāyaṃ viśvabuddhayaḥ |



udito vā pralīno vā na vikalpāya kalpate ||



iti nirākāravādinaḥ samādhimalam | dṛṣṭiranayoḥ pūrvvavat |



adhimātro mādhyamikaḥ | tatra māyopamādvayavādinaḥ vivṛtiḥ -



na san nāsan na sadasan na cāpyanubhayātmakam |



catuṣkoṭivirnimuktaṃ tattvaṃ mādhyamikā viduḥ ||



 



asya cāyaṃ arthaḥ | na sad bādhāyogāt,asadapi na cābhāsanavaśāt,tathā doṣād dvandvāt ubhayamapi [na],nāpyanubhayaṃ tathā bodhābhāvāditi | api ca purvvetaraparāmarśāt -



 



mūrttiścitre yathāvastuśakti .........skavāsaṅgaḥ |



sa hi māyopamādvayeti vivṛtiḥ | asyaiva ca māyopamādvayasya bhāvanā dhyānam | yastatrocchedābhiniveśastad dhyānamalam | māyopamādvayādhimokṣataḥ ṣaṭpāramitāparipūridṛṣṭiḥ |



sarvadharmmāpratiṣṭhānavādināṃ tvayaṃ vicāraḥ -



na mataṃ śāśvataṃ viśvaṃ na cocchedi samīhitam |



śāśvatocchedino yugmyaṃ nānubhayaṃ vinobhayam ||



sarvvasmin pratiṣṭhāne [ca]vastutattvaṃ vidurbudhāḥ |



athaiṣā kalpanā naiva yaccid vetti na cittatām ||



yāvat sarvvasamāropaḥ sa sarvvaḥ sarvvathā na hi |



madhyamārthe nirāropastatrārohavidhī kutaḥ ||



anābhoge hi yad jñānaṃ taccācintyaṃ pracakṣate |



sañcintya yadacintyaṃ vai tad[ci]ntyaṃ bhavennahi ||



yenājātaṃ jagadbuddhaṃ buddhiḥ śuddhaiva bodhataḥ |



nijaṃ tasya jagat satyamanābhogena dhīmataḥ ||



taduktam -



sarvvāropavinirmukte svatastattve cakāsati |



śūnyatādyabhidhānaistu tatrāropanirākriyā ||



 



asya ca vicārāya āyātasya arthasya anāroparūpasya anabhiniveśavihāreṇa sākṣātkriyā dhyānaṃ sarvvārthocchedo jaḍībhāvaḥ samādhimalam |



anāropeṇa ṣaṭpāramitāparipūraṇaṃ dṛṣṭiḥ | atra mṛdumadhyayordharmmāvalambanā karuṇā | dharmmāvalambanā cānityatā vyasanasampātinaḥ sarvvadharmmānālambya utpadyate yā sā bodhyavyā | adhimātrasya ca ālambanāniḥsvabhāvā manaskāradharmmādhigamamānālambanā karuṇā | kāyatrayavyavasthā cāsya maitreyanāthairuktā | tathā ca -



 



karoti yena citrāṇi hitāni jagataḥ samam |



ā bhavāt so'nupacchinnaḥ kāyo nairmmāṇiko muneḥ ||



dvātriṃśallakṣaṇaśītivyañjanātmā munerayam |



sāmbhogiko mataḥ kāyo mahāyāno pabho gataḥ ||



sarvvākārā viśuddhiṃ ye dharmmāḥ prāptā nirāśravāḥ |



svābhāviko muneḥ kāyaḥ teṣāṃ prakṛtilakṣaṇaḥ ||



 



iti | mantranayastu asmadvi [dhai]rihātigambhīratvād gambhīranayādhimuktikapuruṣaviṣayatvāt caturmudrādisādhanaprakāśanavistaratvācca na vyākriyate | tathā ca -



 



ekārthatve'pyasaṃmohāt bahūpāyādaduṣkarāt|



tīkṣṇendriyādhikārācca mantraśāstraṃ viśiṣyate ||



kṛtaścā [smā]bhiratra sekanirṇayo nāma granthaḥ |



 



nanu yadi mahāyānanirṇīta evārthaḥ paramārtho'sti asya kimarthaṃ tarhi śrāvakapratyekayāne bhagavān deśitavān?



tanna,mahāyānaprāpyaprāpanārthaṃ eva śrāvakapratyekayānasopānayornirmmāṇāt | taduktam -



ādikarmmikasattvasya paramārthāvatāraṇe |



upāyastvayaṃ sambuddhaiḥ sopānamiva nirmmitaḥ ||



saddharmmapuṇḍarīke'pyuktam --



eka hi yāna nayaśca ekaḥ



ekā ceyaṃ deśana nāyakānām |



upāyakauśalya mamevarūpaṃ



yantrāni yānānyupadarśayāmi ||



 



nāgārjjunapādairapyuktam -



dharmmadhātorasaṃbhedād dhyānabhedo'sti na prabho |



yānatritayamākhyātaṃ tvayā sattvāvatārataḥ ||



 



anyatrāpyuktam -



muktistu śūnyatādṛṣṭistadarthāśeṣabhāvanā |



iti | idaṃ ca yānatritayaprakāśanaṃ manyamānaśūnya[tā]saiva bhagavato'vagantavyaḥ | tathāhi -



nodāhṛtaṃ tvayā kiñcidekamapyakṣaraṃ vibho |



kṛtsnaśca vai māyajano dharmmavarṣanatarṣitaḥ ||



cintāmaṇirivākampyaḥ sarvvasaṅkalpavāyubhiḥ |



tathāpi sarvvasattvānāmaśeṣāśāprapūrakaḥ ||



cakrabhramaṇayogena nirvvikalpe'pi tāyinaḥ |



sambhāro vedhasāmarthyāt deśanā sampravarttate ||



yānānāṃ nāsti vai niṣṭhā yāvaccittaṃ pravarttate |



parāvṛtte tu vai citte na yānaṃ nāpi yāyinaḥ ||



saddharmmaratnaghaṭikā vāg hyatra grathitāmalā |



hṛdaye kriyatāṃ dhīrāstattvaratnāvalī mude ||



saṃgrahaṃ tu priyatvena vistaradveṣiṇā mayā |



bhūrira[nu]ttame tasmin kṣantavyaṃ vistarapriyāḥ ||



vidhāya bhavyārthanayāprayatnā -



dimaṃ mayā granthamanuttarārtham |



ālambhi yatpuṇyamanena loka -



stathāgatatvaṃ labhatāmalabhyam ||



 



||tattvaratnāvalī samāptā |



| kṛtiriyaṃ paṇḍitāvadhūtādvayavajrapādānām ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project