Digital Sanskrit Buddhist Canon

Vajrasattvaniṣpādana Sūtra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

vajrasattvaniṣpādana sūtra ( vajrasattvasādhana)


namo vajrasattvāya||


buddhayānābhisamayagotrāḥ prāvacanikāḥ kalyāṇamitraprasaṅgādvajrayān-

māruhya kalpitadevatāyogasamādhisamāpannāḥ ṣaṭkoṭivyākhyābahirmukhā

vajrācāryamārādhya yathārutaśabdārthadvāreṇa śrīguhyasamājamahāyogatantraṁ

śrutvā bālaprabodhanārthaṁ tantrāduddhṛtya yathāprāptopadeśānusāreṇa kalpitade-

vatāyogasya nānāśabdaracanāviśeṣeṇa sādhanāṅgānyapi kurvanti||


tatra kecidvajrācāryāścandravajrakrameṇa vajrasattvaniṣpattiṁ kalpayanti|

kecidbhavotpattikrameṇa| kecitpañcākārābhisambodhikrameṇa| kecijjhaṭitikrameṇa vajrasattvaniṣpattiṁ kalpayanti||


māṇḍaleyadevatāstu kecittrayodaśecchanti| kecidūnaviṁśati| kecitpañcaviṁśatidevatānyāsamicchanti||


evamasmintantre nānākāraṇamāśritya vajrasattvādidevatāmūrtiṁ niṣpādayanti| tadanusāreṇāpi ṭikāṁ pañjikāṁ ca kṛtvā vineyajanebhyo deśayanti||


(3)


tatra vajrayānābhiprasannāḥ śraddhānusāreṇa tattatsampradāyaṁ prāpya śrutacintā-

bhāvanākrameṇa kalpitadevatāyogamabhyasyanti||


imamarthavaśaṁ jñātvā mayā śrīnāgārjunapādaparamparayā samājavyākhyā-

tantrānusāreṇa ṣaṭkotivyākhyādvāreṇa tantraṁ śrutvā kramadvayamadhigamya nānāprakārotpattikramābhiniviṣṭānāmutpattikramasādhananiḥ sandehārtham ā saptadaśapaṭalādastavyastavajrasattvaniṣpattisūtraṁ krameṇoddhṛtya melāpakaḥ kriyate||


tatra tāvatsādhanaśravaṇānupūrvīkramaḥ pradarśayate-


mantrāvadhāraṇaṁ pūrvaṁ dvitīyaṁ nyāsadeśanā|

vyavastholistṛtīyā tu caturthaṁ tattvadarśanam||


ityanenānukrameṇa sādhanopayikāṁ śrutvā vajragurorājñāṁ prāpya sveṣṭadevatāyāḥ purato'rdhaṁ dadyāt| tataḥ sādhako mahāṭavyādimano'nukūlapradeśe pūrvobhimukhaḥ sattvaparyaṅkeṇopaviśya sarvasattveṣu ma-


(4)


hākaruṇācittamutpādya svaparahitahetorvakṣyamāṇakrameṇa vajrasattvapadaṁ sādhayet| asya sūtraṁ dvādaśapaṭale-


mahāṭavīpradeśeṣu phalapuṣpādyalaṅkṛte|

parvate vijane sādhyaṁ sarvasiddhisamuccayam||


iti||

tadanantaraṁ sādhakaḥ śūnyatādhimokṣeṇa prākṛtāhaṅkāramapanīya jhaṭityātmānaṁ mahāvajradhararūpaṁ śuklavarṇamadhimuñcet| asya sūtraṁ tṛtīyapaṭale-


ākāśadhātumadhyasthaṁ bhāvayedbuddhamaṇḍalam|

raśmimeghamahāvyūhaṁ buddhajvālāsamaprabham||


iti||


tataḥ prathamapaṭaloktajñānapradīpavajrasamādhinyāyena vajradhṛgiti mantramuccārya tenokṣobhyarūpaṁ kṛṣṇavarṇaṁ trimukhaṁ ṣaḍbhujamātmapuraḥsthaṁ dṛṣṭvā punastaṁ svakāye kṣīrodakanyāyenānupraveśyendranīlavarṇamātmānaṁ dve-


(5)


ṣavajrarūpaṁ dhyāyāt| asya sūtraṁ prathamapaṭale- sarvatathāgata-

kāyavākcittavidyāpuruṣo'kṣobhyamahāmudrāsaṁyogaparamapadena kṛṣṇasita-

raktākāreṇa sarvatathāgatakāyavākcittavajrasya sarvatathāgatakāyavākcitta-

vajre niṣīdayāmāseti||


evaṁ dveṣavajrasamādhistho mantrī dīrghahūṁkāramuccārtha tajjanita-

yamāntakādidaśakrodhān trimukhaṣaḍbhujān nānāpraharaṇavyagrahastān 

daśadigvyavasthitān duṣṭatarjanatatparān vicintayet| asya sūtraṁ trayodaśapaṭale-


krodhā dveṣālaye jātā nityaṁ māraṇatatparāḥ|

sidhyanti māraṇārthena sādhakasyāgradharmiṇaḥ||


iti||

tato nisumbharājamadhaḥsthāne dvitīyaṁ nisumbharājaṁ nirmāyāgatya

svapuraḥ sthaṁ kiṅkararūpeṇājñāṁ mārgayantaṁ vicintya caturdaśapaṭa-


(6)


loktacaturhūṁkāramantreṇājñāṁ dadyāt| tatrāyaṁ mantraḥ - oṁ sumbha nisumbha

hūṁ gṛhṇa gṛhṇa hūṁ gṛhṇāpaya gṛhṇāpaya hūṁ ānaya ho bhagavanvidyārāja hūṁ phaṭ||


tato nisumbharājaṁ daśadiśo gatvā devādivighnādhipatī-

naṅkuśonākṛṣya pāśena galake baddhānīya daśakrodhānāṁ patipādayantaṁ

vicintayet| tato'mṛtakuṇḍalimuttaradvāre dvitīyanirmāṇaṁ saṁsthāpyātmānaṁ daśakīlarūpākāramabhinirmāya daśavighnādhipatīnāṁ śirasi

nipatitaṁ vicintayet| tato nisumbharājaṁ vyutthāya vajramudgareṇa mantramāvartyākoṭayantaṁ dhyāyāt| tatrāyaṁ mantraḥ- oṁ gha gha gha gha

ghātaya ghātaya sarvaduṣṭān phaṭ phaṭ kīlaya kīlaya sarvapāpān phaṭ

phaṭ hūṁ hūṁ hūṁ vajrakīla vajradharo ājñāpayati| sarvavighnānāṁ kāya-


(7)


vākcittavajraṁ kīlaya hūṁ hūṁ phaṭ phaṭ| asya sūtraṁ trayodaśapaṭale-


vajrāmṛtamahākrodhaṁ vajrakīlaṁ vibhāvayet|

nikhaneddaśadiśāgre tu sphuliṅgajvālasuprabham||


iti||


tataṣṭakkirājamantreṇa lohajalāgnivāyuprākāracatuṣṭayaṁ yathākramaṁ

bāhyato vicintayet| tatrāyaṁ mantraḥ- ṭakki hūṁ jaḥ| tato bhrūṁkāreṇopari vajrapañjaraṁ caityamiva lohaprākāropari vyavasthitam tryakṣareṇa ca kavacam hūṁkāreṇa viśvavajramayaṁ bhūbhāgaṁ vicintayet||


evaṁ diksīmābandhavajraprākārapañjarādividhipūrvakaṁ rakṣācakraṁ dhyāyāt|

asyānuśaṁsāsūtraṁ trayodaśapaṭale-


(8)


dhyānajena samādānaṁ yatra sthāne samācaret|

anena dhyānayogena tiṣṭhanbuddhairadhiṣṭhyate||


iti||


tato dvitīyapaṭaloktayā bodhicittagāthayā rakṣācakraṁ traidhātukaṁ ca tathatāyāṁ praveśayet| tatreyaṁ gāthā-


abhāve bhāvanā'bhāvo bhāvanā naiva bhāvanā|

iti bhāvo na bhāvaḥ syādbhāvanā nopalabhyate||


iti| iyamapi paramā rakṣā||


tata ākāśadhātumadhye yaṁkāreṇa dhanvākṛti vāyumaṇḍalaṁ

hūṁkāradvayena pārśvayorvajradvayāṅkitaṁ vicintya tadupari raṁkāreṇa

trikoṇāgnimaṇḍalaṁ vajradvayāṅkitam punastadupari vaṁkāreṇa vartulaṁ

vāruṇamaṇḍalaṁ vajradvayāṅkitaṁ vibhāvya tadupari laṁkāreṇa caturasraṁ māhe-


(9)


ndramaṇḍalaṁ vajradvayāṅkitaṁ vibhāvya maṇḍalacatuṣṭayaṁ saṁhṛtya pṛthivīmaṇḍalamātraṁ dhyāyāt| asya sūtramekādaśapaṭale-


khavajramadhyagataṁ cintenmaṇḍalaṁ sarvavajrajam|

bhrūṁkāraṁ bhāvayettatra vajrameghasamāvaham||


iti||


evamādhāramaṇḍalaṁ niṣpādya bhrūṁkāreṇa kūṭāgāram


caturasraṁ caturdvāraṁ catustoraṇaśobhitam|

catuḥsūtrasamāyuktamaṣṭastambhopaśobhitam||


hārārdhahāraracitaṁ maṇivajrārdhacandrakam|

khacitaṁ vajraratnaistu dvāraniryūhasandhiṣu||


kumbhastambhamahāvajraṁ kramaśīrṣastu pakṣiṇī|

ghaṇṭāpatākasaṁśobhaṁ cāmarādivibhūṣitam||


iti| asya sūtramaṣṭamapaṭale-


(10)


yojanaśatavistāraṁ caturasraṁ suśobhanam|

catūratnamayaṁ caityaṁ svacchaṁ prakṛtinirmalam||


iti||


evaṅguṇaviśiṣṭaṁ devamanuṣyātikrāntaṁ prāsādavaraṁ pṛthivīmaṇḍalo-

pari vicintya candrasūryādyāsanaṁ saṁsthāpya svayaṁ prākṛtāhaṅkāramapanīya

jhaṭiti mahāvajradhararūpamātmānamindranīlavarṇaṁ trimukhaṁ ṣaḍbhujaṁ dakṣiṇe

vajraṁ cakraṁ padmaṁ vāme ghaṇṭāṁ cintāmaṇiṁ khadgaṁ sampuṭayogena madhyamaṇḍale padmacandrāsane sattvaparyaṅkeṇopaviṣṭaṁ vicintayet||


tataḥ pūrve vairocanam dakṣiṇe ratnasambhavam paścime'mitābham uttare'moghasiddhim agnikoṇe locanām nairṛtyāṁ māmakīm vāyavyāṁ pāṇḍaravāsinīm aiśānyāṁ tārāṁ garbhamaṇḍale pravicintya dvitīyapuṭe'gnikoṇe rūpavajrām nairṛtyāṁ śabdavajrām vāyavyāṁ gandhavajrām aiśānyāṁ rasavajrām madhye sparśavajrāṁ va-


(11)


jrasattvaṁ samāliṅgya sthitāṁ cintayet| tathā tṛtīye puṭe pūrvapa-

ṭṭikāyāṁ maitreyaṁ kṣitigarbham dakṣiṇapaṭṭikāyāṁ vajrapāṇiṁ khagarbham

paścimapaṭṭikāyāṁ lokeśvaraṁ mañjughoṣam uttarapaṭṭikāyāṁ sarvanivara-

ṇaviṣkambhiṇaṁ samantabhadram pūrvadvāre yamāntakam dakṣiṇadvāre'parājitam

paścimadvāre hayagrīvam uttaradvāre'mṛtakuṇḍalim

agnikoṇe'calam nairṛtyāṁ ṭakkirājam vāyavyāṁ nīladaṇḍam

aiśānyāṁ mahābalam ūrdhvamuṣṇīṣacakravartinam adho nisumbharājaṁ 

dhyāyāt| asya sūtram prathamapaṭale-


svacchaṁ ca tatsvabhāvaṁ ca nānārūpaṁ samantataḥ|

buddhameghasamākīrṇaṁ sphuliṅgagahanākulam|

svacchādimaṇḍalairyuktaṁ sarvatāthāgataṁ puram||


iti||


evaṁ bāhyamaṇḍale dvātriṁśaddevatānirmāṇamadhimucya punareṣāṁ sva-


(12)


kāyamaṇḍale skandhasvabhāvena pañcabuddhāndhātusvabhāvena vidyādevatā 

rūpādiviṣayasvabhāvena rūpavajrādikā āyatanasvabhāvena bodhisattvāna-

vayavasvabhāvena krodharājānvinyaset| asya sūtraṁ saptadaśapaṭale-


pañca skandhāḥ samāsena pañca buddhāḥ prakīrtitāḥ|

vajrāyatanānyeva bodhisattvāgramaṇḍalam||


pṛthivī locanākhyātā abdhāturmāmakī smṛtā|

tejaśca pāṇḍarākhyātā vāyustārā prakīrtitā||


rūpaśabdādibhirmantrī devatā bhāvayetsadā||


iti| imamarthavaśaṁ jñātvāha bhagavān sarvabuddhasamāyogaḍākinījāla-

saṁvaramahāyogatantre-


(13)


atattvāśayayogānāṁ devatālambanaṁ prati|

pratibimbamayo yogo niṣiktādiṣu jāyate||


sutattvāśayayogānāṁ devatālambanena kim|

ātmayogasvasamayātsidhyate paramākṣaram||


ātmā vai sarvabuddhatvaṁ sarvasauritvameva ca|

tasmātsarvaprayatnena hyātmānaṁ pūjayetsadā||


iti||


evaṁ bāhyamaṇḍalaṁ kāyamaṇḍale'nupraveśya sarvatathāgataparamāṇu-

parighaṭitaṁ svakāyamaṇḍalamadhimucya punaḥ kāyamaṇḍaladevatānskandha-

dhātvāyatanasvabhāvān yathānukrameṇa linānparamārthamaṇḍale praveśya 

tṛtīyapaṭalokta-oṁ śunyatājñānavajrasvabhāvātmako'hamitimantreṇa 

dharmakāyaṁ dṛḍhīkuryāt| asya sūtraṁ saptamapaṭale-


(14)


samayātkṣaredretaṁ vidhinā pibetphalakāṅkṣayā|

mārayettāthāgataṁ vyūhaṁ sutarāṁ siddhimāpnuyāt||


evaṁ śūnyatālambanena sakalakleśamalaṁ prakṣālya tasmādātmānaṁ

vajrasattvamahāmudrārūpaṁ niṣpādayedanena krameṇa| tatrāyaṁ kramaḥ

- paramārthasatyātsūryamaṇḍalam tadupari candramaṇḍalaṁ punastadupari

raktāṣṭadalapadmaṁ padmopari oṁ āḥ hūṁ ityakṣaratrayamuparyupari

vinyasya sarvaṁ saṁhṛtya paripūrṇacadramaṇḍalākārapariṇataṁ cittamātraṁ

dhyātvā tasmiñjagatsthāvarajaṅgamamantarbhāvya tṛtīyapaṭalokta-oṁ dharma-

dhātusvabhāvātmako'hamitimantreṇa svacittaratnaṁ dṛḍhīkuryāt| ityayaṁ 

prathamo yogaḥ||


imamarthaṁ dyotayannāha saṁvare-

jñānamātrasamāpattiryoga ityabhidhīyate||


iti||


tataścandramaṇḍalopari tryakṣaram tasmādvajram vajrānmahāvajradhara-


(15)


rūpamātmānaṁ śuklavarṇaṁ dhyāyāt|


vajrasattvo mahārājā vairocanasamaprabhaḥ||


iti pañcadaśapaṭale vacanāt| dvitīyo'nuyogaḥ||


asya sūtramekādaśapaṭale-


trivajrākṣaramantrāgrairmahāmudrāvibhāvanam|

kartavyaṁ jñānavajreṇa sarvabodhisamāvaham||


iti||


evaṁ yogānuyogakrameṇātmānaṁ sambhogakāyaṁ sampādya carama-

bhavikavatsattvārthaṁ prati skandhadhātvāyatanānupraveśena nirmāṇakāyamātmānaṁ

niṣpādayedenena krameṇa| tatrāyaṁ kramaḥ - oṁkāraṁ śuklavarṇaṁ 

vairocanātmakaṁ mastake vinyasya rūpaskandhaṁ praveśayet| evamāḥkāraṁ

raktavarṇamamitābhātmakaṁ mukhe vinyasya sañjñāskandhaṁ praveśayet|

hūṁkāraṁ kṛṣṇavarṇamakṣobhyātmakaṁ hṛdaye vinyasya vijñānaskandhaṁ prave-


(16)


śayet| svākāraṁ pītavarṇaṁ ratnasambhavātmakaṁ nābhau vinyasya vedanā-

skandhaṁ praveśayet| hākāraṁ haritavarṇamamoghasiddhyātmakaṁ pādayorvinyasya

saṁskāraskandhaṁ praveśayet||


moharatīti locanāṁ pṛthivīdhātusvabhāvena dveṣaratīti māmakī-

mabdhātusvabhāvena rāgaratīti pāṇḍarāṁ tejodhātusvabhāvena vajraratīti

tārāṁ vāyudhātusvabhāvena vinyasya kharatvaṁ dravatāmauṣṇyaṁ preraṇatvaṁ prakalpayet||


thlīṁ kṣitigarbhaṁ cakṣurāyatanasvabhāvena oṁ vajrapāṇiṁ śrotrā-

yatanasvarūpeṇa oṁ ākāśagarbhaṁ ghrāṇāyatanarūpeṇa oṁ lokeśvaraṁ

jihvāyatanasvarūpeṇa hūṁ mañjuśriyaṁ mana āyatanasvarūpeṇa oṁ sarva-

nivaraṇaviṣkambhiṇaṁ kāyāyatanasvarūpeṇa vinyasya divyalocanādīnpra-

kalpayet| maiṁbījaṁ maitreyaṁ snāyusvabhāvena nyaset| saṁbījaṁ samantabhadraṁ

sarvaśarīrasandhisvabhāvena nyasediti||


evaṁ mantrādhiṣṭhāne skandhadhātvāyatanamāpūrya dīrghahūṁkārāndaśa-


(17)


krodhānbhujādyavayave vinyasedanena krameṇa- tatra dakṣiṇabhuje yamā-

ntakam vāmabhuje'parājitam mukhe hayagrīvam guhye'mṛ-

takuṇḍalim dakṣiṇabāhāvacalam vāmabāhau ṭakkirājam 

dakṣiṇajānau nīladaṇḍam vāmajānau mahābalam mūrdhnyuṣṇīṣacakra-

vartinam pādayorni sumbharājaṁ vinyasya daśadiśo'nupraveśayediti|

asya sūtraṁ prathamapaṭale - mahāvidyāpuruṣamūrtiṁ sarvatathāgata-

mantrādhiṣṭhānamadhiṣṭhāpayāmāsa| samanantarādhiṣṭhitamātre sa eva bhagavānbo-

dhicittavajrastathāgatastrimukhākāreṇa sarvatathāgataiḥ sandṛśyate smeti|

tṛtīyo'tiyogaḥ||


evaṁ sādhako yogatrayeṇātmanaḥ prākṛtāhaṅkāramapanīya śrīvajra-

sattvarūpaṁ niṣpādya punarghaṭamānaniṣpannadevatāvikalpāpanayanārthaṁ caturthaṁ

mahāyogaṁ kuryāt| tatra oṁkāraṁ śuklavarṇaṁ mastake dhyātvā ta-

jjanitalocanāvyūhamādhipatyaprayogeṇa gaganakuhare vicintayet|

tato jhaṭiti vairocanavyūhamādhipatyaprayogeṇāntarīkṣe dṛṣṭvā dvādaśapaṭa-


(18)


loktagāthādvayenādhyeṣayet| tatreyaṁ gāthā-


buddhakāyadharaḥ śrīmāṁstrivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṁ me'dya karotu kāyavajriṇaḥ||


daśadiksaṁsthitā buddhāstrivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṁ me'dya kurvantu kāyavajriṇaḥ||


adhyeṣaṇānantaraṁ devatāvyūhamanyonyānurāgaṇapūrvakaṁ paramānandasukhama-

nubhūya śvetaśmisvabhāvena jñānasattvavadvairocanadvāreṇa praviśya jñānabhūmiṁ

prāpya samastakāyamāpūrya prīṇayantaṁ vicintya saptamapaṭaloktagāthayā dṛ-

ḍhīkuryāt| tatreyaṁ gāthā-


yatkāyaṁ sarvabuddhānāṁ pañcaskandhaprapūrītam|

buddhakāyasvabhāvena mamāpi tādṛśaṁ bhavet||


iti| tataḥ ṣaṣṭhapaṭaloktamantreṇādvayāhaṅkāraṁ kuryāt- oṁ sarvatathā-

gatakāyavajrasvabhāvātmako'hamiti||


(19)


vākcittayorapyanenaiva krameṇādhiṣṭhānaṁ kuryāt| tatrāyaṁ kramaḥ-

āḥkāraṁ raktavarṇaṁ mukhapadmopari vinyasya tajjanitapāṇḍaravāsinī-

vyūhairgaganamāpūrya pūrvavadamitābhavyūhaṁ dṛṣṭvādhyeṣayedanayā gāthayā-


dharmo vai vākpathaḥ śrīmāṁstrivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṁ me'dya karotu vāgvajriṇaḥ||


daśadiksaṁsthitā buddhāstrivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṁ me'dya kurvantu vāgvajriṇaḥ||


evamadhyeṣite pūrvavaddvayendriyasamāpattyā mahārāgānalena vyūhadvayaṁ 

dravībhūya raktaraśmirūpeṇa mukhe praviśyāśeṣavāgaiśvaryamāpādayantaṁ 

vicintya dṛḍhīkuryādanayā gāthayā-


yadeva vajradharmasya vācā niruktisampadaḥ|

mamāpi tādṛśī vācā bhaveddharmadharopamā||


(20)


iti| tato'nena mantreṇādvaidhīkārāhaṅkāraṁ kuryāt| tatrāyaṁ mantraḥ-

oṁ sarvatathāgatavāgvajrasvabhāvātmako'hamiti||


tataḥ svahṛdi vajravaraṭake kṛṣṇavarṇaṁ hūṁkāraṁ vicintya tajjanita-

māmakīvyūhaṁ gaganakuhare vicintya pūrvavajjhaṭityakṣobhyavyūhaṁ cāntarīkṣe

dṛṣṭvā prārthayedanayā gāthayā-


vajracittadharaḥ śrīmāṁstrivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṁ me'dya karotu cittavajriṇaḥ||


daśadiksaṁsthitā buddhāstrivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṁ me'dya kurvantu cittavajriṇaḥ||


prārthanānantaraṁ pūrvavadvyūhadvayaṁ mahārāgānalena dravībhūya kṛṣṇaraśmirūpeṇa

hṛdaye praviśya cittaiśvaryaṁ sampādayantaṁ vicintya dṛḍhīkuryādanayā gāthayā


yaccittaṁ samantabhadrasya guhyakendrasya dhīmataḥ|

mamāpi tādṛśaṁ cittaṁ bhavedvajradharopamam||


(21)


iti| tato'nenādvaidhīkārāhaṅkāraṁ kuryāt- oṁ sarvatathāgatacittava-

jrasvabhāvātmako'hamiti||


evaṁ kulatrayapraveśena kāyavākcittaṁ pṛthagadhiṣṭhāya punastrivajrā-

bhedyasvabhāvena mahāvajradharādhiṣṭhānaṁ kuryādanena krameṇa- oṁ sarva-

tathāgatakāyavākcittavajrasvabhāvātmako'hamiti| asya sūtraṁ dvitīya-

paṭale- utpādayantu bhavantaścittaṁ kāyākāreṇa kāyaṁ cittākāreṇa

cittaṁ vākpravyāhāreṇeti| prathamapaṭaloktasamayodbhavavajrasamādhinyāyena

niṣpannatvātsamayasattva ityucyate||


evaṁ trimukhaṁ ṣaḍbhujaṁ samayasattvaṁ niṣpādya tasya hṛdaye jñānasattvaṁ

dvibhujaṁ raktavarṇaṁ sampuṭayogena sarvaśarīraṁ prīṇayantaṁ vicintya svamukuṭe'dhipati dhyāyāt| asya sūtraṁ dvādaśapaṭale-


sarvākāravaropetaṁ svakāyavākcittavajriṇam|

hṛdaye jñānasamayaṁ mukuṭe vajrāgradhāriṇam||


(22)


prīṇanaṁ sarvabuddhānāmidaṁ samayamuttamam|

kartavyaṁ samayāgreṇa sarvasiddhikaraṁ param||


evaṁ samayasattvahṛdaye jñānasattvaṁ vicintya jñānasattvasyāpi  hṛdaye

hūṁkāraṁ samādhisattvākhyaṁ satatodayaṁ bṛhatpradīpasadṛśamajñānāndhakāra-

vidhamanārthamālokapuñjākāraṁ dhyāyāditi| asya sūtramekādaśapaṭale-


buddhamaṇḍalamadhyasthaṁ vajrākṣobhyaṁ prabhāvayet|

hūṁkāraṁ hṛdaye dhyātvā cittaṁ bindugataṁ nyaset||


iti| mahāyogaḥ||


evaṁ yogacatuṣṭayenātmānaṁ trisattvātmakaṁ svārthasampatsvabhāvaṁ 

samādhirājāgrīṁ niṣpādyedānīṁ parārthasampattaye maṇḍalarājāgrīsamādhipra-

darśanāya pīṭhikāvatāryate| bhagavāñchākyamuniḥ sarvaṁ kṛtvā tuṣitava-

rabhuvanādavatīrya vītarāgarūpamabhinirmāya śrāvakagotrāñchāvakamārge

pratiṣṭhāpya punarmahāyānikabodhisattvānāṁ pāramitāmārgaṁ prakāśya


(23)


gambhīrādhimuktikānāṁ rāgajabodhipradarśanārthametat| tatra prathamapaṭalo-

ktamahārāganayaṁ nāma samādhiṁ samāpannastathā ghaṭamānayogināpyā-

diyogaṁ kṛtvā rāgacaritasattvānāṁ kāmamokṣapradarśanāya saptadaśapaṭaloktasarvakāmopabhogasamādhinā vihartavyamanena krameṇa| tatrāyaṁ kramaḥ -- sarvalakṣaṇopetāṁ bāhyāṅganāṁ mantratantrasuśikṣitāmādāya purato'va-

sthāpya pañcakulakalāpinīṁ kuryāt| tato vajrapadmasaṁskārapūrvakaṁ dvaye-

ndriyasamāpattiṁ kṛtvā bodhicittādakṣobhyādimaṇḍalacakramabhinirmāya ta-

ttatsamādhinā sattvānāṁ dveṣādikleśānviśodhya punarānīya svakāyama-

ṇḍale praveśayet| atha vā svahṛdayājjñānamudrāmabhinirmāya tayā saha 

samāpattiṁ kṛtvā mantraikanirmāṇātsattvārthaṁ kuryāt|


hṛdayasthā mahādevī yogināṁ yogavāhinī|


(24)


jananī sarvabuddhānāṁ vajradhātvīśvarī smṛtā||


iti sarvarahasyatantre vacanāt| asya sūtraṁ saptamapaṭale-


tāṁ ṣoḍaśābdikāṁ prāpya yoṣitaṁ kāntisuprabhām|

pracchanne prārabhetpūjāmadhiṣṭhānapadaistribhiḥ||


tāthāgatīṁ mahābhāryā locanāṁ vā vibhāvayet|

dvayendriyasamāpattyā buddhasiddhimavāpnuyāt||


iti||


evaṁ bāhyādhyātmikamudrāṁ niścityedānīṁ pañcakulakalāpinīkramaḥ 

pradarśyate| oṁkāraṁ śirasyāḥkāraṁ mukhe hūṁ hṛdaye svā nābhau hā pāda-

yornyaset| caturdhātusvabhāvena locanādīrnyaset| rūpādiviṣaya-

svabhāvena rūpavajrādīrnyaset| punastasyā bhujādyavayaveṣu krodharājñī-

rnyaset| tatra dakṣiṇabhuje vajravetālīṁ vāmabhuje'parājitāṁ mukhe bhṛ-


(25)


kuṭiṁ guhya ekajaṭāṁ punardakṣiṇabāhau viśvavajrīṁ vāmabāhau viśvaratnīṁ 

dakṣiṇajānau viśvapadmīṁ vāmajānau viśvakarmīṁ mūrghni gaganavajriṇīṁ pādayo-

rdharaṇīndharīṁ nyasediti| asya sūtramaṣṭamapaṭale-


stanāntaraṁ yāvacchikhāntamadhye

caraṇāntare cāpi nyasedvidhijñaḥ|

nābhikaṭīguhya jinātmajānāṁ

nyāsaṁ prakuryātkulapañcakānām||


iti||


evamabhisaṁskṛtya prākṛtastrībhāvamapanīya vajrapadmasaṁskāraṁ kuryādanena

krameṇa| hūṁkāreṇa svaliṅgaṁ pañcasūcikaṁ vajraṁ vicintya madhyasūcau praṇavaṁ

nyasediti vajrasaṁskāraḥ| āḥkāraṁ tasyā dharmodaye vinyasya tajjanita-

raktāṣṭadalapadmaṁ dhyāyāditi padmasaṁskāraḥ| asya sūtraṁ saptamapaṭale-


hūṁkāraṁ ca oṁkāraṁ ca phaṭkāraṁ ca vikalpayet|

pañcaraśmisamākīrṇaṁ vajraṁ padmaṁ ca bhāvayet||


(26)


iti||


tato ratnasambhavāhaṅkāravānanyonyānurāgaṇapūrvakamāliṅganacumbanā-

dikaṁ kṛtvā ṣaṣṭhapaṭaloktamantreṇādvayāhaṅkāraṁ kuryāt| tatrāyaṁ mantraḥ

- oṁ sarvatathāgatānurāgaṇavajrasvabhāvātmako'hamiti ratnasambha-

vādhiṣṭhānam| tato hūṁkāragītamudāharan yoṣitkarmastho bhavet|

kṣaraṇāvasthāyāṁ phaṭkāramantramuccārayet| tataḥ kāyamāṇḍaleyadevatāḥ para-

mānandasukhamanubhūya nāḍīvivarādbindurūpeṇa padmamadhye nipatanti| asya sūtraṁ prathamapaṭale - sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu 

vijahāreti| evaṁ bodhicittāvasthāyāmamoghasiddhyadhiṣṭhānamadhimucya ṣaṣṭhapa-

ṭaloktapūjāmantreṇādvayāhaṅkāraṁ kuryāt| tatrāyaṁ mantraḥ- oṁ sarvata-

thāgatapūjāvajrasvabhāvātmako'hamiti||


evaṁ pañcatathāgatānupraveśenātmānamadhiṣṭhāya samādhyabhiṣekapūjā-

paryantaṁ sarvakulātmakāhaṅkāraṁ kṛtvā parārthasampattaye bhavotpattikrameṇa


(27)


maṇḍalacakramutsṛjet| tatrākṣobhyasamādhinā sattvānāṁ dveṣakleśa-

viśuddhiṁ karoti| evaṁ vairocanasamādhinā mohaviśuddhim| ratna-

sambhavasamādhinā mānaviśuddhim| amitābhasamādhinā rāgaviśu-

ddhim| amoghasiddhisamādhinerṣyāviśuddhim| sa eva bhagavānlo-

canāsamādhinā sattvānāṁ śāntiṁ karoti| māmakīsamādhinā

puṣṭim| pāṇḍaravāsinīsamādhinā rakṣām| tārāsamādhinā vaśyaṁ

karoti| sa eva bhagavāntrūpavajrādikā bhūtvā sattvānāṁ sukhasaumanasya-

māpādayati| sa eva bhagavānkṣitigarbhādibodhisattvasamādhibhiḥ 

sattvānāmāyatanaviśuddhiṁ karoti| sa eva bhagavān yamāntakādikrodha-

samādhibhirdaśadigvighnagaṇāṁstarjayati|


sarvayogo hi bhagavānvajrasattvastathāgataḥ|

tasyopabhogaṁ sarvaṁ vai traidhātukamaśeṣataḥ||


iti vacanāt| maṇḍalarājāgrī nāma dvitīyaḥ samādhiḥ||


evaṁ dvātriṁśaddevatācakramabhinirmāya sūkṣmayogaṁ bāhyādhyātmikajāpaṁ 


(28)


ca kṛtvā punarātmānameva tathatāyāṁ praveśayet| tato locanādica-

turdevyo maṇḍalamadhye mahāsukhamapaśyantyo virahakhedavaśāt tvaṁ vajra-

cittetyādigītikābhirmahāsukhaṁ prabodhayanti| tatreyaṁ gītikā-


tvaṁ vajracitta bhuvaneśvara sattvadhāto

trāyāhi māṁ ratimanojña mahārthakāmaiḥ|

kāmāhi māṁ janaka sattvamahāgrabandho

yadīcchase jīvitu mhya nātha||


tvaṁ vajrakāya bahusattvapriyāṅkacakra

buddhārtha bodhiparamārtha hitānudarśī|

rāgeṇa rāgasamayāṁ mama kāmayasva

yadīcchase jīvitu mahya nātha||


tvaṁ vajravāca sakalasya hitānukampī

lokārthakāryakaraṇe sada sampravṛtta|


(29)


kāmāhi māṁ suratacarya samantabhadra

yadīcchase jīvitu mahya nātha||


tvaṁ vajrakāma samayāgra mahāhitārtha

sambuddhavaṁśatilakaḥ samatānukampī|

kāmāhi māṁ guṇanidhiṁ bahuratnabhūtāṁ

yadīcchase jīvitu mahya nātha||


evaṁ sadbhūtaguṇena sañcodite sati pūrvapraṇidhānasāmarthyādvyutthitasya

tathāgatāścākṣobhyetyādistotrarājaiḥ stuvanti| tatreyaṁ stutiḥ-


akṣobhyavajra mahājñāna vajradhātu mahābudha|

trimaṇḍala trivajrāgra bhāṣa guhyaṁ namo'stu te||

vairocana mahāśuddha vajraśānta mahārate|


(30)


prakṛtiprabhāsvarāndharmān deśa vajra namo'stu te||


ratnarāja sugāmbhīrya khavajrākāśanirmala|

svabhāvaśuddha nirlopa bhāṣa guhyaṁ namo'stu te||


vajrāmitamahārāja nirvikalpa khavajradhṛk|

rāgapāramitāprāpta bhāṣa vajra namo'stu te||


amoghavajra sambuddha sarvāśāparipūraka|

śuddhasvabhāvasambhūta vajrasattva namo'stu te||


tadanantaraṁ buddhajñānaṁ prakāśya maṇḍalacakramanurāgya pūrvavatsvakā-

yamaṇḍale praveśyopasaṁhāraṁ kuryādanena krameṇa| svahṛdayasthaṁ hūṁkāramu-

ccārya tena sakalasattvadhātūnmahāvajradhararūpapariṇatānvicintya tanmana-

sikāreṇa viharediti| asya sūtraṁ daśamapaṭale-


ākāśadhātumadhyasthaṁ bhāvayedvyūhamaṇḍalam|


(31)


hūṁkāraṁ tatra madhyasthaṁ svabimbena prakalpayet||


iti||


evamādikarmikeṇa pratiṣṭhāpitasamayasaṁvareṇābhiṣekaprāptena prākṛtā-

haṅkārāpagatena catuḥsandhyādevatāyogābhyāsena svaparārthasampādano-

tsukena śāntikarmādiviśiṣṭataramapi kartavyam| sādhanoktakrameṇā-

hāraśodhanaṁ kaṇṭhaśodhanaṁ hṛdayaśodhanaṁ ca kṛtvāhārakṛtyaṁ kuryāt

sukhena pariṇamati| bāhyādhyātmikahomena tryakṣareṇa mālāmantreṇa vā

mantrauṣadhiyogenenāpi padmavajrasamāyogena ca sarvakarma prasādhayet| iti 

karmarājāgrī nāma tṛtīyaḥ samādhiḥ||


śrīguhyasamājamahāyogatantre bhavotpattikrameṇa vajrasattvaniṣpādanasūtraṁ samāptam|| ||


kṛtiriyamācāryacandrakīrtipādānām|| ||


(32)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project