Digital Sanskrit Buddhist Canon

Paribhāṣāvṛtteh

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

paribhāṣāvṛtteḥ |


prathamādhyāyasya prathamaḥ pādaḥ |


śrīgaṇeśāya namaḥ |


sphuradabhinavarāgā bhāskarābhā pragalbhā

prasabhaśamitadoṣā sphītasallokacakrā |

vihitahitavicārā jāḍyajātopaśāntyai

prabhavatu paribhāṣāvṛttirāsevitaiṣā || 1 ||


vyākhyānato viśeṣapratipattirna hi sandehādalakṣaṇam || 1 ||


vyākhyānādācāryapāramparyopadeśātsandehe'pi viśeṣāvagamo bhavati na tu lakṣaṇābhāva iti | tena ṣaṣṭho sthāneyogenetyasya pratyākhyāne ṣaṣṭhonirdeśeṣvanekasaṁbandhasaṁbhave'pi sthāneyogaiva bhavati | taduktaṁ “vyākhyānato viśeṣapratipattirna hi sandehādalakṣaṇamiti sthāneyogeti vyākhyāsyāma”iti ||


tathā catvāryaṇagrahaṇāni pūrveṇa ṇakāreṇa | aṇaditsarvarṇasya cāpratyaya ityekaṁ pareṇa | iṇgrahaṇāni tu pareṇaiveti || atra yuktayo'pi yathāsaṁbhavamabhidhīyante | tatra ke'ṇaḥ dralopeṁ pūrvasya dīrgho'ṇa ityatrāṇagrahaṇasāmarthādavasīyate pūveṇeti | yadi pareṇa syāt | acāmeva hrasvadīrghābhyāṁ bhāvyam | etaccācaśca iti paribhāṣayaiva siddhaṁ tatkimaṇagrahaṇeneti | saiṣā yuktiḥ śakyate vyabhicārayitum | acaścetyevaṁ siddhayo hraṁsvadīrghayoryadaṇgrahaṇaṁ karoti tasyaitatprayojanamanaco'pyaṇo dīrghahrasvau yathā syātām agīṣkaḥ adhūṣkaḥ śvaliṅkaḥ madhuliṅkaḥ vaḍhāṁ varḍhumiti | evaṁ ca laṇityatra yannyāsakṛtoktaṁ ke pare halāmaṇāmasaṁbhavādityādi, tathā dīrghaśrutyā'caśceti saṁnidhāpite'ca eva dīrghatvena bhavitavyamityādi taccintyam | atra ke ciccintayanti | agīṣka ityādau visarjanīyādiṣu kṛteṣu hakāro'ṇ rephaśca nāsti | na cāstyasiddhatvam | na mune iti yogavibhāgena niṣiddhatvāt | anabhidhānaṁ tu na vaktavyam | roḥ supi ityatrāgīṣkādīnāṁ nyāse vyākhyātatvāt || dīrghavidhau ca varḍhā varḍhumityādau pareṇa ṇakāreṇa pratyāhāragrahaṇādanaco'pi rephasya yaddīrghatvamuktam | tanna | yadyetatprayojanaṁ syāt tadā hayavarataṣṭakāreṇa pratyāhāraṁ kuryāt | dralope pūrvasya dīrgho'ṭa iti | atha vā'stu varḍhā varḍhumityādau dīrgha eva ṝkāraḥ tathāpi kṛte tasminnādguṇa ityakāraṛkārayorguṇenākāre raparatve ca kṛte tadeva rūpaṁ varḍhā varḍhumiti | ato'caśca iti siddhi yadaṇgrahaṇaṁ tatpūrveṇa ṇakāreṇa pratyāhārārtham | na ca pareṇa ṇakāreṇa pratyāhāragrahaṇe rephasya dīrghavaiyarthyātpunarādguṇabādhaḥ kalpanīyaḥ | evaṁ hi sāmarthyadvayaṁ syāt || savarṇavidhau pareṇa ṇakāreṇa pratyāhāragrahaṇe urṛt iti taparakaraṇaṁ jñāpakam | yadi tatrāpi pūrveṇa syāt evaṁ ca sūtropāttasya mātrikasya sthāne sūtropātte ṛkāre vidhīyamāne sāvarṇyābhāvād dvimātrikasya prāptireva nāstīti taparakaraṇamanarthakaṁ syāt | yacca laṇityatra nyāsakṛtoktaṁ dīrghasyāpi sthānino yathāśrutena hrasvenaiva bhavitavyamiti taparakaraṇamanarthakaṁ syād vyāvarttyābhāvāditi | tatra dvimātrikasya sthānitvaṁ yaduktam | tadasaṅgatam | ādeśavatsthānino'pi dvimātrasyābhāvāt | atha jātau dvimātrasya sthānitvamiti cenna | evamādeśe'pi dvimātratvaprasaṅgaḥ | atha sthāninaṁ prati jātirādeśaṁ prati vyaktiretacca na hṛdayagrāhi | evaṁ tarhi ṛkāraṝkārayoḥ samāhāradvandvaikatvena napuṁsakahrasvatvena ca urṛditi nirddeśe dīrghasyāpi sthānitvam | numabhāvastvāgamaśāsanasyānityatvāt | idamatha yuktam | vyaktireke'ṇapratyāhāre ṝkārasyānantarbhāvāt sāvarṇyen ṛkāreṇa ṝkārasyāgrahaṇāddṛkārasyāctvaṁ nāsti | ato'co hrasvatvaṁ vidhīyamānamṝkārasya kathaṁ syāt | ucyate | hrasvo napuṁsake prātipadikasya ityanenāco hrasvatvaṁ vidhīyate | acpratyāhāre ca ṛkāro'sti tatra ṛkāreṇa ṛtvajāterāśrayaṇād dvimātrikasyāpi ṝkārasya hrasvatvena bhāvyameveti yuktaṁ dīrghasyāpi sthānina ityādi || 


iyaṁ ca paribhāṣā laṇityatra bhāṣyakāreṇa jñāpitā | taduktam | “kiṁ punarayaṁ varṇotsattāvibra ṇakārassandehaheturanubaddho'pi punaranubadhyate yasmādanenāṇgrahaṇeyviṇgrahaṇeṣu ca saṁdehaḥ kiṁ pūrveṇa pareṇa veti evaṁ tarhi jñāpayatyācāryo bhavatyeṣā paribhāṣā vyākhyānata ityādi ||


(1) atha kathaṁ viśeṣapratipattirityatra ṣaṣṭhīsamāsaḥ | yāvatā karmaṇi ca ityanena pratiṣedhena bhāvyam | na ca kṛdyogalakṣaṇā ṣaṣṭhī samasyata ityanena samāsaḥ śakyate karttum | tadviṣaye eva karmaṇi cetyasyārambhāt | ucyate | karmaṇi cetyanenobhayaprāptau karmaṇi ityanena niyamena yā ṣaṣṭhī tasyā eva samāsapratiṣedho vijñāyate | atra cārthe karttari ca iti sūtraṁ pramāṇam | anyathā apāṁ sraṣṭā odanasya bhojaka ityādau karmaṇi cetyanenaiva pratiṣedhasya siddhatvāt karttari cetyanarthakaṁ syāt | na ca praiṣyasya hārayitā praiṣyasya kārayitā ityatra hṛkroranyatarasyām iti karttari ṣaṣṭhīsamāsapratiṣedhārthamidamiti | tṛjakābhyāṁ karttari ityanenaiva tatsiddhiḥ | yattu tṛjakābhyāṁ karttarītyatra vṛttāvuktaṁ tṛjgrahaṇamuttarārthamiti tatkarttari ceti sūtre sthite iti | aṇyantāpekṣayoktamuttarārthamityeke | ubhayaprāptāviti niyamena ca ṣaṣṭhī ṣaṣṭhī hetuprayoge ityataḥ prayogagrahaṇānuvṛtteryatra sāmarthyaprāptaṁ kartṛkarmaṇorubhayorupādānaṁ tatraiva yathā syāt | yathā āścaryo gavāṁ doho'gopālakeneti | tathā hyatrāścaryaṁ pratipādyaṁ tacca durdohānāṁ gavāṁ karmaṇāmasuśikṣitasyāgopālakasya ca karttuḥ sāmarthyaprāpte upādāne ṣaṣṭhī bhavati nānyathā | viśeṣapratipattirityatra tu śiṣyādeḥ karturakiṁcitkaratvānna sāmarthyaprāptaṁ kartturupādānam | evaṁ ca sati antarddhau yenādarśanamicchati ityatra yeneti tṛtīyā na yuktā kartṛkarmaṇoḥ kṛti iti karttari ṣaṣṭhīvidhānāt | ucyate | nirddeśādeva tṛtīyetyadoṣaḥ | anyastvācaṣṭe | gamyamāne'pi karmaṇi ubhayaprāptāviti niyamo bhavatyeva | tathā cāntarddhau yenādarśanamicchatītyatra nyāsakṛtā ubhayaprāptau karmaṇi ityatra rakṣitena ca gamyamāne'pi karmaṇi niyamātṣaṣṭhyabhāvena antarddhau yeneti nirddeśasiddhiruktā | kiṁ tvevamaiuṇityatra tasya grahaṇaṁ bhavatyekeneti tatra tasyeti karttari ṣaṣṭhīti nyāse yaduktaṁ tanna śobhanam | tathā hyatrāpi gamyamāne grāhye karmaṇi ubhayaprāptāviti niyamātṣaṣṭyā na bhavitavyam | etacca śabdānuśāsane nyāsakṛtā vyākhyātam | yattu tatra svamatimahimaprāgalbhyādanunyāsakāro vyājahāra | yatra sāmarthyaprāptamubhayorupādānaṁ sa ubhayaprāptau karmaṇītyasya viṣayaḥ | anyathā kartṛkarmaṇoḥ kṛtītyasya vidherubhayaprāptāvityādeśca viṣayavibhāgo na syāt | na cākartṛkaṁ karmāstīti nyāyāditi | tadayuktam | purāṁ bhettā devadatta ityādau abhihite kartari niyamāprasaṅgāt | atrocyate | ṣaṣthī hetuprayoge ityato'nuvarttamānamapi prayogagrahaṇamanaṅgīkṛtya yathā yuṣmābhirgamyamāne karmaṇi ubhayaprāptāviti niyama ucyate tathā'smābhirapyanabhihitādhikāramanaṅgīkṛtya vibhāgābhāva uktaḥ | etaccāyuktam | akākārayīḥ pratiṣedhoḥ vaktavya ityanyena yatra niyamo bādhyate tatra vidheḥ kṛtārthatvāt | cikīrṣāraverālokānāmiti | tathā kāryaḥ kaṭo devadattasyetyatrābhihite karmaṇi ṣaṣṭhīprasaṅgācca | ucyate | kartṛkarmaṇoḥ kṛtītyasya vidherubhayaprāptāvityādeśca vidheriti naite samānādhikaraṇe ṣaṣṭyau kiṁ tarhi vaiyadhikaraṇye | tadayamarthaḥ kartṛkarṁaṇoḥ kṛtītyasya saṁbandhī yo vidhiḥ karttari ca iti, tathobhayaprāptau karmaṇītyasya yo vidhiḥ karmaṇi ca iti etayorviṣayavibhāgo na syādityayamabhiprāyaḥ | yadi gamyamāne'pi karttari ubhayaprāptāviti karmaṇi niyamaḥ syāt tadā idhmavraścana ityādāvapi karaṇe lyuṭi karmaṇi ceti niṣedhaḥ syāt kartṛlyuṭyapi idhmapravraścano devadatta ityatrāpi ātmanā devadattenetyasya karturgamyamānatvādubhayaprāptiravyāhataiva | evaṁ ca karmaṇi yā kā citṣaṣṭhī tasyā eva sarvasyāḥ karmaṇi cetyanena samāsapratiṣedhe siddhe kartari cetyanārambhaṇīyaṁ syāt | ārabdhaṁ cāto yuktamuktaṁ viṣayavibhāgo na syāditi | etacca na | ātmanetyasya kartturgasyamānatve pramāṇābhāvāt | evaṁ tarhi purāmbhettā devadatta ityādau yathā kartturabhihitatvānniyamo na bhavati tathā śabdānuśāsanamityatrāpi karturaprayogāt | tatra yathā karttṛṣaṣṭhīprāptyā vināpi gamyamāne karttari niyama ucyate tathābihite'pi karttari niyamamuttkā (niyamamuktā?) viṣayavibhāga uktaḥ | evaṁ ca vidhiniyamavākyayoreva viṣayavibhāgābhāvaḥ | etaccākākārayoḥ prayoge vidheḥ kṛtārthatvānāśrayaṇenocyate || 1 || 


na hi kāryī nimittatvenāśīyate || 2 ||


yatkāryabhāk tatkaryaṁ prati nimittaṁ na bhavatītyarthaḥ | tenādhyetā adhyāpakaḥ śayitā śāyaka ityatra iṅśīṅorṅitvāt kṅiti ca iti guṇavṛddhipratiṣedho na bhavati | tathā'ririṣatītyatra dvirvacane'ci iti sthānivadbhāvo na bhavati | yadi syāt iso dvirvacane kṛte'rīṣatīti syāt ||


jñāpakaṁ cātra dīdhīvevīṭām ityatra ṅitorapi dīdhīṅvevīṅorguṇavṛddhipratiṣedhārthamupādānam | na ca kṅiti cetyanena iglakṣaṇāyā eva vṛddheḥ pratiṣedhaḥ kriyate, ato'jlakṣaṇāyā api vṛddheḥ pratiṣedhārthaṁ dīdhīvevyorubhayorupādānaṁ syāditi vācyam | indhibhavatibhyāṁ ca ityatra bhavatigrahaṇenājlakṣaṇāyā api vṛddheḥ pratiṣedho bhavatītyasyārthasya jñāpitatvāt | nanu ca bhāṣye vuko nityatvādindheścchāndasatvādindhibhavativyāṁ ceti sūtraṁ pratyākhyātaṁ tathā dīdhīvevīṭāmityapi | yadāha dīdhīvevyorgrahaṇamanarthakaṁ anayośchāndasatvāt | ādīdhet ādīdhayurityatra guṇadarśanācca | iṭaścāpi grahaṇamanarthakaṁ neḍvaśi kṛti ityata iḍgrahaṇānuvṛttau ārddhadhātukasyeḍvalādeḥ ityatra yadiḍgahaṇaṁ tadiṭo vikārābhāvārtham | tato laghūpadhaguṇābhāvāt siddhaṁ kaṇitā śvo raṇitā śva iti | na caivaṁ pipaṭhīrapāṭhīdityādāvapi dīrghatvaṁ na syāditi vaktavyam | yataḥ samānajātīyatayāṅgakāryameva vyāvarttyate | grahītetyatra tu graho'liṭi ityādisūtrārambhād dīrghatvam | tarhi pipaṭhīṁṣi brāhmaṇakulānītyatra sāntamahataḥ saṁyogasya iti dīrghatvaṁ na syāditi cenna | numevātra nāsti numi karttavye'llopasya sthānivattvenājhalantatvāt | na ca kvau lupte na sthānivadityasti | kvau vidhaṁ prati na sthānivaditīdaṁ vārttikamiti kaiyaṭena vyākhyātam | evaṁ ca kvau nātra num api tu sarvanāmasthāne | vāmanastu kvau lupta ityeva manyate | tathā ca maparyantasya ityatra tena parigrahaṇaṁ varjanīyārthamityuktam | tena yatraiva varjanīyamasti tatraivādeśa iti | tena yuṣmadasmadorṇici ṭilopaḥ | yuṣmayateḥ kvip tataḥ svādayaḥ atra varjanīyābhāvādādeśā na bhavanti | na cāsti ṇilopasya sthānivattvam | kvau lupte na sthānivaditi vacanāt | tadevaṁ sthitametat | bhāṣyamate na hi kāryītyasyā liṅgaṁ nāsti | sthaṇḍilācchayitari ityatra śayitarīti nirddeśo'syā liṅgaṁ kuṭādiṣu kuṅ śabde ityasya pāṭho vā || 


anye tu vyācakṣate | iglakṣaṇavṛddhipratiṣedhastāvat kṅitpratyayanimittaka eva saṁbhavati na tu kṅiddhātunimittakaḥ | ato mṛṣṭaḥ mṛṣṭavān nyanuvīt nyaghuvīt ityādau kṅinnimittakaḥ pratyaya eva parato vṛddhipratiṣedhastatsāhacaryād guṇapratiṣedho'pi bhūyate bobhūyate ityādau kaṅinnimittakaḥ pratyaya eva kartavyaḥ | ata evādhyetā śayitetyatra kṅiddhātunimittakena pratiṣedhena na bhavitavyam | aririṣātītyatrāpi dvirvacaneci ityajādeśaṁ prati nimittabhāvo'kāryitvenaiva niyataḥ tadevamajādeśasaṁbandhe'cītyasyākāryitvaṁ tatsāhacaryād dvirvacanavidhāne'pi yadyakāryitvamevācītyasya tadā sthānivattvaṁ yathā cakruturiti | aririṣatītyatra tu dvitīyasyakāco dvirvacanādikārasya dvirvacanabhāktamiti dvirvacanavidhāne'cītyasya kāryitvaṁ na punarakāryitvamiti | tasmātparibhāṣā prayojanābhāvānna svīkarttavyā | yuktaṁ caitat | anyathā asyāṁ satyāṁ prorṇunaviṣatītyatra guṇāvādeśayoḥ kṛtayordvicane'cīti sthānivattvaṁ na syāt | sannantasya kāryitvāt | tathā dvirvacane'cītyatrācīti kimityuktā heghrīyate dedhmīyate iti yatpratyudāhṛtaṁ tannopapadyate dvyaṅgavaikalyāt yathaiva yaṅ ajādirna bhavati tathā dvirvacananimittamapīti | tatra tahīrdaṁ vaktavyam | kāryamanubhavanneva kāryo nimittatvena nāśīyate, jeghrīyata ityatra kāryamananubhavan nimittatvenāśrīyate | anyanstu nāśrita eva | tathā hi | aririṣatītyatra sthānivattvena iso dvirvacanaprasaṅgādajādereva sanaḥ kāryitvaṁ nimittatvaṁ ca | prorṇunaviṣatītyatra tu ajādeḥ sano nimittatvaṁ kāryitvaṁ ca dhātornuśabdasyaiva tasyaiva dvirvacanavidhānāt | ato'tra sanaḥ sākṣāt kāryitvaṁ nāstīti yuktameva nimittatvenāśrayaṇamiti | evamapi śādhītyatra śāhau ityasya śādeśasya dhibhāvaṁ prati samānāśraye hāvasiddhatvanna syāditi | dhibhāvasya sthānino hiśabdasyānimittatvena samānanimittatvābhāvāt | tatra vaktavyaṁ prāyikametat | lakṣyavaśāt kva cidāśrīyate || 2 || 


itaretarāśrayāṇyapi kāryāṇi śāstre prakalpante || 3 ||


itaretarāśrayāṇi kāryāṇi viroddhānna pravarttanta iti nyāyaḥ yaduktamitaretarāśrayatvādaprasiddhiriti | tadapavādo'yamārabhyate | apiśabdaḥ kva cidarthe | tadayamarthaḥ | kva ciditaretarāśrayāṇi pravarttanta iti | yathā vanasiṁhayoḥ parasparāśrayāpi rakṣā pravarttate | tathā śāstre gārgīya ityādau vṛddhisaṁjñayā bhāvitasyāpi vṛddhisaṁjñā prakliptiḥ | anyathā śālārairauprabhṛtiṣu sāvakāśā vṛddhisaṁjñā itaretarāśrayatvānna syāt ||


jñāpakaṁ cātra igyaṇaḥ saṁprasāraṇam ityatra saṁprasāraṇena yaṇaḥ sthāne iko bhāvyante | yaṇsthānikānāṁ cekāṁ saṁprasāraṇasaṁjñeti itaretarāśrayatvam | kathametadanyathā prakalpate | yadītaretarāśrayatvaṁ kva cinna syāditi | bhāgavṛttikārastvāha | nityaśabdānāmanvākhyānamātramidamiti tato netaretarāśrayadoṣaḥ || yaduktaṁ sarvāṇītaretarāśrayāṇi bhāṣye parihṛtāni siddhaṁ tu nityaśabdatvāditīti | athaitatsyāt yaṇaḥ sthāne igvidhīyate sthānyādeśabhāvaśca pauruṣeyaḥ tatkṛto nityatvamiti | naiṣa doṣāḥ | loke hi iṣṭaṁ yaṣṭetyādayo nityāḥ tatra yajerarthe ijirviśiṣṭaviṣaye sādhurityetāvati puruṣāśrayatvaṁ svabhāvata eva yajeḥ sthāne ijisiddhiḥ || 3 ||


āgamāstaṅguṇībhūtāstadgrahaṇena gṛhyante || 4 || 


ādyantau ṭākitau ityatrādyantaśabdayoravayavavacanatvāt ṭitkitorāgamayorādyantāvayavatvamatidiṣṭaṁ midaco'ntyātpara ityatrāpi antagrahaṇanuvṛttyā mito'pyantāvayavatvam | avayavāścāvayavigrahaṇena gṛhyante ityuktamataḥ siddheyaṁ paribhāṣā āgamāstadguṇībhūtā iti ||


sukhapratipattyarthaṁ ca jñāpakamapi kecidāhaḥ | ṇeraniṭi ityatrāniṭīti pratiṣedhaḥ | yadyāgamigrahaṇenāgamo na gṛhyeta tadā kārayitavyamityādau itā vyavahitatvādeva ṇilopo na prāpnotīti kimaniṭītyaneneti jñāpakam | tena sarveṣāmityatra suṭaḥ subgrahaṇena grahaṇājjhalādau supi etvaṁ siddhyati ||


nanu asyāṁ satyāṁ cicchidatuḥ cicchiduḥ ityādau halādiḥ śeṣeṇa tuko nivṛttiḥ prāpnoti | ucyate | halādiḥ śeṣa ityatrāṭaturāṭurittyādisiddhyarthaṁ jātipakṣa āśritaḥ | tatracaikamevedaṁ lakṣaṇaṁ sakṛdeva papāṭhetyādau anāderhalo nivṛttiṁ karoti | tadevaṁ cicchidaturityādau halādiḥ śeṣānantaraṁ yastuk tasya nivṛttirna prāpnoti | lakṣaṇābhāvāt | avaśyaṁ caitat | anyathā'jāderdvitīyasyetyatra bhāṣyakāreṇa ca maitreyeṇa ca yadudāhṛtam | oṇeruvoṇiṣatīti syāditi sāvakāśameva dvitīyadvirvacanamiti | tadasaṅgataṁ syāt | halādiḥ śeṣeṇa vakāralopaprasaṅgāt | yadyevaṁ vavṛte ityādau urattve raparatve ca kṛte rephasya lopo na syāt | ucyate | halādiḥ śeṣa ityatra urat ityanuvarttiṣyate tena uraditi kṛte rephasya nivṛttirbhaviṣyati | evaṁ tarhi uñcheraiñcicchadityatra tuki kṛte halādiḥ śeṣeṇa tasya nivṛttiḥ syādeva | ucyate | checa ityatra hrasvagrahaṇe'nuvarttamāne punaryaccakāreṇa tasyānuvarttanaṁ tatsāmarthyāt hrasva āgamī svīkriyate na tu hrasvāntaḥ samudāyaḥ | evaṁ cābhyāsāvayavasyaiva bhaktastuk kriyate tatsāmarthyādihāvayavāvayavo'pi avayavigrahaṇena na gṛhyate anyatra tu gṛhyata eva | ataeva śerata ityatrāvayavāvayavaḥ samudāyāvayavo bhavatītyuktā śīṅo ruṭ ityatra śīṅaḥ sārvadhātuke guṇa uktaḥ | evaṁ tu śobhanacchāya ityatra tukā uttarapadasya vyavadhānātpuṁvadbhāvo na syāditi dūṣaṇam | ucyate | hrasvaṁ pratīdaṁ jñāpakaṁ padāntādvā ityatra tu nāsti | dadhi chādayatītyatra svaravidhau vyañjanamavidyamānavaditi tiṅñatiṅa iti nighātaḥ śakyate karttum | asyāṁ satyāṁ prātipadikāntanum vibhaktiṣu ca ityatra numgrahaṇasya prayojanaṁ na dṛśyate | bhartṛhariṇā tūktam yaḥ prātipadikānto nakāro na bhavati tadarthaṁ numgrahaṇaṁ prāhiṇvaditi atra hi hiverlaṅi numo ṇatvamiti | tatra ca pūvapadādhikāraḥ samāse ca pūvottarapadavyavahāraḥ tatkathamiha ṇatvamiti na vyaktīkṛtamiti bhāgavṛttikṛtoktam | yadyevaṁ prahiṇvannityetadarthaṁ tarhi numgrahaṇaṁ syāt | ucyate | alpāctaramityanena prātipadikānta ityādau numaḥ pūrvanipāte karttavye yatprātipadikavibhaktimadhyasthaṁ numgrahaṇaṁ karoti tadevaṁ bodhayati yo'nayoreva madhyastho numnakārastasya ṇatvaṁ bhavatīti | aṭkughāṅnumvyavāsepi ityatra bhāgavṛttikṛtā pratipāditaṁ numaḥ pūvanipātalakṣaṇavyabhicāracihnāt prenvamityatra ṇatvābhāvaḥ kṣubhnādityādvā tena saha samānam | nanu mitvānnumaḥ pūrvāntatve niṣkauśāmvinī kule ityatra paratvānnumi kṛte napuṁsakahrasvatvaṁ na prāpnoti ajantatvābhāvāt | yathā suvāk brāhmaṇakulamiti | naiṣa doṣaḥ vibhaktyāśrayaṇād bahiraṅgo num hrasvatamantaraṅgaṁ vibhaktyanāśrayatvāt tatprathamaṁ bhaviṣyati | taduktam | na vā bahiraṅgalaṇatvāditi || 4 ||


nirddiśyamānasyādeśa bhavanti || 5 ||


ṣaṣṭhyā nirddiṣṭasya samudāyasya tadekadeśasya vā''deśā bhavanti | tadyathā | pādaḥ pat iti ṣaṣṭhyā nirddhiṣṭasyaiva pādaḥ sthāne padbhavati dvipadaḥ paśyeti nāṅgādhikāraparibhāṣayā tadantasya | tathā bhavetāmityatra tasaḥ sthāne tāmādeśo bhavati na sayāsuṭaḥ | tadekadeśasya yathā | udaḥ sthāstambhoḥ pūrvasya iti tiṣṭhaterādideśasya pūrvasavarṇo vidhīyamāna udasthādityatrāṭo na bhavati | tathā ṣyaṅaḥ samprasāraṇam iti ṣyaṅekadeśasya samprasāraṇe vārāhīputra ityatrānayā rephavakārayoḥ samprasāraṇābhāvo vyākhyātaḥ ||


iyaṁ paribhāṣā ṣaṣṭhī sthāne yogā ityasyārthe paṭhyate | tathā hi tatra bhāṣyam | yadyapyekaśataṁ ṣaṣdyarthāḥ yāvantaste tāvantaḥ ṣaṣṭhyāmuccāritāyāṁ sarve prāpnuvanti arthā ye punaḥ samīpāntaravikārādyāḥ, śabdasya tu ko'nyo bhavitumarhati anyadataḥ sthānāt | nanu śabdasyāpyanantarādayaḥ sambandhāḥ sambhavanti | astebhūrbhavatīti sandehaḥ kiṁ sthāne samīpe vā tatra samīpe na bhaviṣyati dvayorekārthayorekatra prayogānupapatteḥ | kiṁ ca sandehamātramatat | sarvasandeṣvidamupatiṣṭhate bhavati hi vyākhyānato viśeṣapratipattirna hi sandehādalakṣaṇamiti sthāne iti vyākhyāsyāmaḥ | na tarhīdānīmayaṁ yogo vaktavyaḥ | vaktavyaḥ | kiṁ prayojanaṁ ṣaṣṭhyantaṁ sthāne yathā prasajyeta | yataḥ ṣaṣṭhī uccāritā tadeva kāryopayogi yathā syāt | tadetenaitatpratipāditaṁ nirddiśyamānasyādeśā bhavantīti | asyāṁ satyāṁ śīṅo ruṭ ityatra yannyāsakṛtoktaṁ yadi ruḍāgamo jhakārasyaiva syāt tadā'dādeśo jhakārasya na syāt tasyaiva ruṭaḥ syāt ādeḥ parasyeti vacanāt | tathā maparyantasya ityatra yadudāhṛtaṁ yuvakāmiti sākackasya syāditi | etadanapekṣya tatsamādheyam || 5 ||


nānubandhakṛtamanekāltvam || 6 ||


anubandhakṛtamanekāltvaṁ nāśrīyate | tenārvaṇastrasāvanaña iti arvantau arvanta ityatra trādeśo'ntyasyaiva bhavati na sarvasya | ke cittu dyubhyāṁ dyubhirityudāharanti | tanna śobhanam | diva ut ityanena ukārasyaiva vidhānāt | tathā hi taparastatkālasya iti udityeṣā saṁjñā ukāramātrasyaiva vidhīyate | evaṁ ca diva udityanena ukāra eva kevalo vidhīyate na tūcchabdaḥ | avaśyaṁ caitat | anyathā'tobhisa aisa ityatra kā gatiḥ syāt | na hyatrāta ādeśo vidhīyate kiṁ tarhi atsaṁjñayā akāraḥ saṁjñī nirddiśyate ||


yattu sthāghvoricca ityatroktaṁ icca kasya takārettvamiti tatpratipādakaikadeśānāṁ pratipādyaikadeśatvamabhyupagamya | tatmatenaiva titsvaritam ityatra tiditi pratyayagrahaṇamiti bhāṣye uktam | taparastatkālasya ityatra tu varṇa eva saṁjñītyuktaṁ na punastaparaḥ samudāyaḥ | yuktaṁ caitat | anyathā taparastatkālasyetyatra svaṁgrahaṇānuvṛttyā bhavadbhirityatrāpyais syāt | iyaṁ ca paribhāṣā anubandhā avayavā ityatra pakṣe ||


jñāpakaṁ cātrānekālśitsarvasya ityatra śidgrahaṇam | yadyanubandhenāpyanekāltvaṁ syāt tadā sarve ityādau śībhāvasyānekāltvādeva sarvādeśe jasaḥ siddhe śidgrahaṇamanarthakaṁ syāt | nanu dhvasoreddhāvabhyāsalopaśca iti lopaḥ śidvaktavya iti yaḥ śidabhyupagamyate tatra sarvādeśārthaṁ śidgrahaṇaṁ syāt dehi dhehīti sarvasyaiva lopo bhavati | ucyate | yadetallopasya śittvamāśritaṁ tatsāmarthyādeva sarvādeśo bhaviṣyati | atha vā lopaḥ śidvaktavya iti nāśrayaṇīyam | nānarthake'lontyavidhiriti survasyaiva lopo bhaviṣyati | yattūcyate tatrānabhyāsavikāreṣviti tallakṣyasthityā na sarvatreti ||


nanu yadi iyaṁ paribhāṣā'sti ṇal tarhi sarvādeśo na prāpnoti | ucyate | ānupūrvyāt siddhamidam | tathā hi | sarvādeśe sati ṇalo ṇakārasyopadeśe pratyayāditvamiti tataścuṭū itītsaṁjñā tatastasyānubandhatvam | tadevaṁ sarvādeśapūrvakamanubandhatvaṁ sarvādeśatāṁ vihantuṁ na kṣamate sarvādeśatāyāḥ pūrvameva niṣpannatvāt || 6 ||


varṇāśraye vidhau pratyayalakṣaṇaṁ na bhavati | tena gave hitaṁ gohitaṁ rāyaḥ kulaṁ raikulamityatra pratyayalakṣaṇenācīti avāyādeśau na bhavataḥ | lavaṇā yavāgūrityatra lavaṇāllugiti ṭhako lukikṛte pratyayalakṣaṇena ṭhagantāṭṭiḍḍhāṇañ iti ṅībna bhavati | ṅīpo varṇamātrāśrayatvaṁ yathā syādityevamarthamakārastatrānuvṛttaṣṭidādibhirviśeṣyate na tvakāreṇa ṭidādayaḥ | ata eva kvarapkhyunāmiti ṣaṣṭhyā nirddeśaḥ kṛtaḥ ||


ayaṁ cārthaḥ pratyayalope pratyayalakṣaṇam ityatra dvitīyena pratyayagrahaṇena sādhitaḥ | tathāhi tatroktam | tallakṣaṇamiti vaktavye pratyayalakṣaṇamityatra yatpunaḥ pratyayagrahaṇaṁ pratyayāśritameva kāryaṁ pratyayalakṣaṇena yathā syāt yathā suptiṅangaṁ padam iti, acītyetadvarṇamātrāśritaṁ mābhūditi | jñāpakaṁ cātra śravaṇākārttikīcaitrībhya iti śravaṇeti ṭabanto nirddeśaḥ ||


nanu yadi varṇāśraye pratyayalakṣaṇaṁ nāsti tarhi atṛṇeḍityatra tṛṇahaim iti im na prāpnoti imāgamasya halvarṇāśrayatvāt | ucyate | nāyaṁ varṇāśrayo'pi tvaṅgādhikāreṇa pratyayākṣepāddhalādipratyayāśrayaḥ ||


etaduktaṁ bhavati pratyaye dvividhaṁ kāryaṁ pratyayanimittamapratyayanimittaṁ ca tatra pratyayanimittaṁ yattadeva pratyayalopalakṣaṇena yathā syāditaranmābhūdityevamarthaṁ pratyayalope pratyayalakṣaṇamityatra dvitīyaṁ pratyayagrahaṇam | tenaico'yavāyāva ityavādirvaṇāśrayatvātparibhāṣayā khaṇḍyate imāgamastu pratyayanimitta eva aṅgādhikāreṇa pratyayākṣepāttadbhavane ko virodhaḥ | na caivaṁ śriyai idaṁ śryarthamityatrājādipratyaye iyaṅṅāśaṅkanīyaḥ | na lumatāṅgasya iti pratiṣedhāt | yattu śāsa idaṅhaloḥ ityatrāsyāḥ prāyikatvamuktā nyāsakāreṇātṛṇeḍityatra varṇāśraye'pīmāgamo bhavatītyuktam | tadupāyāntaram ||


nanu gohitamityādau luko vidhānaṁ na tu lopasya tadevaṁ pratyayalakṣaṇasya prasaṅga eva nāsti tatkiṁ paribhāsāśrayaṇena | ucyate | lukyapi pratyayalakṣaṇaṁ bhavati lopasyādarśanārthatvāt | pramāṇaṁ cātra na lumatāṅga'syeti pratiṣedhaḥ || 7 ||


kva cidekadeśo'pyanuvarttate || 8 ||


svaritatvabalena kva citsūtraikadeśaḥ padaikadeśo'pyanuvarttate | tena dāmahāyanāntācca ityatra saṅkhyāvyayāderityataḥ saṅkhyādigrahaṇamātramanuvarttate | tathā jhonta ityatrāyannādisūtrādādigrahaṇanivṛttāvapi pratyayagrahaṇamanuvarttate ||


jñāpakaṁ cātra tasminniti nirddiṣṭe pūvasya ityata iti śabde prakṛte tasmādityuttarasya iti punaritiśabdaḥ | yadi hi sahaiva padānāmanuvṛttiḥ syāt tadā nirddiṣṭagrahaṇavaditiśabdo'pyanuvarttiṣyate pūvasūtrāt | tatkiminikaraṇena | tatkurvannācāryo jñāpayati kva cidekadeśo'pyanuvarttata iti | evaṁ hi sati nirddiṣṭagrahaṇameva kevalamanuvarttate netikaraṇamiti || 8 || 


arthadgrahaṇe nānarthakasya || 9 ||


arthavadanarthakavicāre arthavata eva śabdasya grahaṇaṁ nānarthakasya | tena vanora ca ityanena kvanivvanipoḥ karṭṭṛrūpeṇārthena sārthakayoreva vano rephādeśo bhavati | dhīvarī pīvarīti | na nirarthakasya | atiśunī atiyūnīti | tathā inhanpūṣāryamṇām ityādau kvibantasyaivārthavato hantergrahaṇam | tena plīhānau plīhāna ityatrāpi niyamena dīrghavyāvṛttirna bhavati | nanu kathamatiśunītyādau vanśabdasyānarthakatvamuktaṁ yāvatā svarūpeṇārthenārthavattā'styeva | yathā vṛddhirādaic ityatroktam | saṁjñāsaṁjñisambandhātprāgvṛddhiśabdasya svarūpeṇārthenārthavattvāt prātipadikatvam | tathā cāhṛḥ | “yasminnuccarite śabde yadā yo'rthaḥ pratīyate | tamāhṛrarthaṁ śabdasya nānyadarthasya lakṣaṇa”-miti | yo hi svarūpaparaḥ prayujyate tasya svarūpamevārthaḥ tatparatvāttasya | na cātiśunītyādau vanādayo varṇasamudāyāḥ svarūpaparāḥ | atiśunyādisamudāyasaṁpādanāya teṣāmuccāraṇāt | ata evārthavat sūtre vanaṁ dhanamityatra nāntasyāvadheranarthakatvamuktam | yadā tvatiśunyādau vanādayo varṇasamudāyāḥ svarūpaparā bhavanti tadā teṣāṁ bhavatyevārthavattvamiti | āto lopa iṭi ca ityatra tu dvayorapi nirarthakasyāgamasya sārthakasya ca pratyayasyeṭo grahaṇam | iṭo't ityatra viśeṣaṇārthe ṭhakārādau karttavye yadiṭaṣṭakāraḥ kṛtastasyaitatprayojanamāto lopa iṭi cetyatra sāmānyagrahaṇaṁ yathā syāditi | etaccāto lopa iṭi cetyatra ṭita ātmanepadānāṁ ṭere ityatra ca bhāṣyakhyākhyānaṁ rakṣitenoktam | kiṁ tvevamiṭo'dityatrāpi dvayorāgamapratyayayorgrahaṇaṁ prāpnoti | tatheḍvahimahiṅityatra pratyāhārthaṁ varṇāntare karttavye ṅakārakaraṇaṁ ṅitkāryārthamapi syāt, evaṁ ca sasraṁsimaha ityatrāniditāṁ hala ityanunāsikalopaḥ prasajyeta | tadetatsamādheyam ||


puruṣottamadevena tu dādhāghvadāp ityatra dāśṭadhāvudhātvekadeśayordādhāśabdayoranarthakayoragrahaṇamuktam | tathā śe ityatra sūtre kāśe kuśe iti padaikadeśasyānarthakasya | etadanyena kṣamante | tathā hi pranidāśati pranidhāvatītyatra satyāmapi ghusaṁjñāyāṁ nergadādi sūtreṇa ṇatvaṁ nāsti dādhāśabdau prati nerūpasargasaṁjñāyā abhāvāt | tathā ca bhāṣyam | na cetau dādhau prati kriyāyoga iti | sani mīmāghu ityādau cāṅgasya ghorgrahaṇādasakārāditvācca didāśiṣatītyādau na doṣaḥ | kāśe kuśe śeśabdasya lākṣaṇikatvāt pragṛhyasaṁjñāyā abhāvo nyāsakṛtaiva śe ityatra vyākhyātaḥ |


svarūpavidhiviṣayā ceyaṁ paribhāṣā | arthavadadhātuḥ ityatrārthavadgrahaṇāt | tena pralambata ityatrānarthakādapi praśabdādavyayādāpsupa iti subluk siddho bhavati | anarthakasyāvyayatvamupasargatvaṁ prātipadikatvaṁ ca nipātānāmanarthakānāmarthavatkṛtāni kāryāṇi bhavantīti vacanāt | jñāpakaṁ cātrādhiparī anarthakau ityadhiparyoranarthakayorupasargasaṁjñānivṛttyarthaṁ nipātasaṁjñādhikāre karmarpravacanīyasaṁjñāvidhānam | ata eva nipātasya cānarthakasya prātipadikasaṁjñā vaktavyeti bhāṣye pratyākhyātam | yadyevaṁ nipātatvād yadavyayatvaṁ tatsāmarthyādeva subluk siddhaḥ | naitat | nipātatvasya svarārthatvamātreṇopapannatvāt | anarthakatvaṁ tu praśabdasya prakarṣārthasya prakarṇādināvagatatvāt | ihānarthakatvādvibhaktyabhāvo na pūrvapakṣyate prātipadikārthetyatra prātipadikagrahaṇāt tasya hyetatprayojanamanarthakādapi prātipadikamātrātprathamā yathā syāditi ||


iyaṁ ca paribhāṣā svaṁ rūpam ityatra bhāṣye jñāpitā | tatra hyuktaṁ rūpagrahaṇaṁ na karttavyam | svaṁ śabdasyetyucyamāne yadyapi śabdasya rūpamarthaśca svaṁ bhavati | tathāpi rūpameva grāhyaṁ nārthaḥ | yataḥ śabdoccāraṇe rūpapratipattirādau tato'rthapratipattiḥ | tathā śabdo'nukaraṇakāle'rthaṁ jahāti na rūpam | tadevampratyāsannabuddhitvādaheyatvena nityasambandhitvācca śabdasya rūpameva grāhyaṁ nārtho viparyayāt | ataḥ svaṁgrahaṇādeva rūpagrahaṇe siddhe vyākaraṇaśāstre rūpavadarthopyaṅgīkriyata iti labhyate ||


atha vā vraścādi sūtre bhrājagrahaṇamasyāstitve jñāpakam | yadi hyanarthakasyāpi grahaṇaṁ syāttadā rājagrahaṇenaiva bhrājaikadeśasyāpi grahaṇe siddhe rājabhrājeti bhrājagrahaṇaṁ na kuryāt | kṛtaṁ cāto jñāpakamarthavata eva grahaṇaṁ nānarthakasyeti || 9 ||


na varṇagrahaṇeṣu || 10 ||


pūrvāpavādoyam | varṇā akārādayaḥ | tadgrahaṇe'rthavarparibhāṣā nāsti | yatheko yaṇaci iti nirarthakasyāpīko nirarthake'pi yaṇ bhavati bhavatyatra bhavatviti | anyathā ṅībādisaṁbandhina eva sārthakasyekaḥ sārthake evāci yaṇ syāt kumāryauśvaśvāviti | tathā'sya ghvau iti nirarthakasyāpi bhavati | śklīkarotīti anyathā'rthavata eva viṣṇuvācakākārasya syāt | iko jhal ityatregiti yoyaṁ varṇasamudāyaḥ sa kiṁ sārthakaḥ pratyāhāro gṛhyatāṁ nirarthako vā dhāturiti vicāre yuktameva rakṣitenārthavatparibhāṣayā pratyāhāragrahaṇamuktam | yataḥ pratyāhāre vyavasthite uttarakālaṁ varṇagrahaṇaṁ na tu prathamata eva ||


nanu yadi varṇagrahaṇe'rthavatparibhāṣā nāsti kathaṁ tarhi vija iṭ ityatrārthavata iṭo grahaṇaṁ nyāsakṛtā śaṅkyate | tathā iṭot ityatra sārthakasyeṭo grahaṇamabhidhīyate | kathaṁ vā sīyuḍāgame kṛte kevalasyeṭaḥ sārthakatvam sasīyuṭkasyaivārthavattvāt, yathā bhindyurityatrosa ānarthakyamuktam | kathamiḍgrahaṇe'rthavatparibhāṣābhidhīyate yāvatā āto lopa iṭi ca ityatroktamiḍvahimahiṅityatra ṭhe karttavye ṭitkaraṇamāgamapratyayayorubhayorapi grahaṇārthamiti | tadevaṁ sāmānyagrahaṇenaiva bhavitavyam | ucyate | yattāvaduktaṁ varṇagrahaṇamidam | tanna | yato yatrānubandhamuccārya kāryaṁ vidhīyate tatra varṇāśritaḥ pratiṣedho na bhavati | atra ca graho'liṭi dīrgha ityatreḍapavāde īṭi karttavye'grahīdityatra sthānivadbhāvena iṭa īṭi iti sico lopārthaṁ yadetatkṛtaṁ dīrghagrahaṇaṁ tadetatsāmānyajñāpakam | tena yatrānubandhopādānaṁ tatra na varṇagrahaṇeṣviti na pravarttate | yadyevamiko yaṇaci ityatrāpyanubandhopādānādanayā nopasthātavyam | naitadasti | kakārādīnāṁ samudāyānubandhatvādigiti nekārādīnāṁ sānubandhānāmupādānam | samudāyānubandhānāmavayavānubandhatā na svīkriyate | karmeṇiṅ iti ṅakāreṇa saṅiti pratyāhāraṁ kṛtvā saṅantā dhātava iti karttavye sanādyantā dhātava iti jñāpakāt | tato na sasraṁsimaha ityatrānunāsikalopo bhavati | kuruta ityatra tu ñittvādātmanepadaṁ gandhanādisūtrādanantaraṁ nānuparābhyāmiti karttavye'nuparābhyāṁ kṛña iti yatkṛtaṁ tatsvaritañita ityasyāpi pratiṣedho bhavatīti jñāpanārtham | tadevaṁ kṛño ñakārasya samudāyānubandhatve'pyavayavānubandhatvamiti | yastu svādi sūtre auḍasiti kṛte ḍitvāṭṭilopo doṣa uktaḥ | so'nuparābhyāṁ kṛña ityasya sāmānyajñāpakatvamabhyupagamya boddhavyaḥ | yadapyuktaṁ sāgamakasyaivārthavattvamiṇmātraṁ tvanarthakamiti | tadapi na | prakriyākrameṇāgamāstadguṇībhūtāstadgrahaṇena gṛhyante ityāśrayaṇāt | bhindyuḥprastāve tvanāgamakānāṁ sāgamakā ādeśā bhavantītyāśritam | yaccāpyuktaṁ ṭhe karttavye ṭittvātsāmānyagrahaṇamityādi | tadapi na | sati prayojane jñāpakāt pratyayāgamayorgrahaṇamucyate | vija iṭ ityitra na kiṁ cidāgamasya ṅittve prayojanam | atannimittatvād guṇasya | iṭot ityatra ca prākaraṇikasyeṭo'dādeśavidhānātkuta āgamaprasaṅgāśaṅketi ||


jñāpakaṁ cātroña iti sūtram | yadyarthavatparibhāṣā varṇagrahaṇepi syāttadā u itītyatretiśabdekāre'narthake'rthavatparibhāṣayaiva yaṇādeśāprasaṅgaḥ siddha ityuña iti pragṛhyasaṁjñā na kṛtā syāt | kṛtā cāto jñāpakam ||


atha vā bhakṣyeṇa miśrīkaraṇam iti nirddeśe jñāpakaḥ || 10 ||


bhāvyamāno'ṇ savarṇānna gṛhṇāti || 11 ||


vidhīyamāno'ṇ savarṇānāṁ grāhako na bhavati | tenehetidama iś iti trimātrasya sthānina āntaratamyāt trimātra ādeśo na bhavati | tathā he anaḍvan ityatrāmsaṁbuddhau iti dīrgho na bhavati | lavitā lavitumityatra vṝto vā itīṭo vikalpena dīrghavidhānādiṭo na sarvarṇagrahaṇamityāhaḥ ||


iyaṁ ca paribhāṣā aṇuditsarvaṇasya cāpratyaya ityatrāpratyaya ityasyaivārthaḥ paṭhyate | tathā hi | pratyāyyate vidhīyate bhāvyate iti pratyayaḥ na pratyayo'pratyayaḥ, abhāvyamāna ityarthaḥ apratyayo'ṇ sarvarṇān gṛhṇātītyasminnarthe bhāvyamānoṇ savarṇānna gṛhṇātīti vyaktamavatiṣṭhate ||


sukhapratipattyarthaṁ jñāpakamapi ke cidāhaḥ | īhalyaghoḥ iti dīrghekāravidhānam | anyathā dīrghasya sthāne sāvarṇyārddirgha eva syāt ||


anityā ceyaṁ paribhāṣā | tenāmū ityatra dvimātrasyaukārasya dvimātra evokāro bhavati | atra cārthe diva ut iti taparakaraṇaṁ jñāpakam | yadi bhāvyamāno'ṇ sarvathaiva savarṇānna hṛhṇāti tadā dyubhyāmityatra cchroḥ śūḍanunāsike ca ityūdyapi kṛte dīrghasya sthāne hrasvaḥ siddhaḥ syāt kiṁ tapakaraṇena | tatkṛtaṁ jñāpayati kva cidbhāvyamāno'ṇ sarkṇan gṛhṇātīti | śāsa idaṅ haloḥ iti taparakaraṇaṁ vā jñāpakamiti || 11 ||


yasminvidhistadādāvalgrahaṇe || 12 ||


yasminniti saptamḻnirdiṣṭe algrahaṇe varṇagrahaṇe yo vidhiḥ sa tadādau samudāye bhavati na tadante ||


tena pivatereśi pape ityatra pāghrādi sūtreṇa pivādeśo na bhavati | tathā'cīti iyaṅṅuvaṅāvajādau bhavataḥ, śriyo luluvartululuvuriti | śriyau luluva ityatrāpi vyapadeśavadbhāvāt | yadi hyatra tadantavidhiḥ syāt śriyo luluvaturityatra na syāt halantatvāt ||


ayaṁ cārtho yena vidhi sūtre tadantavidyapavādastadādividhirupasaṁkhyātaḥ paribhāṣārūpeṇa padyata iti || 


vāmanena tu guṇo'pṛkta ityatrāpṛktagrahaṇādiyaṁ varṇitā | taduktam | uto vṛddhirluki halītyanuvarttamāne halādau guṇe prāpte'pṛktagrahaṇaṁ halmātra eva yathā syāddhalādau mābhūdityevamarthaṁ kriyamāṇaṁ jñāpayatyastīyaṁ paribhāṣā yasminvidhirityādi | tena halītyanuvṛttau halādau syāt | apṛktagrahaṇe tu varṇamātra eva bhavati praurṇoditi |


yadyevaṁ kṅiti saṁprasāraṇaṁ kṅādāveva syād gṛhīto gṛhītiriti | yagādau na syād gṛhyata iti | ucyate | kṅitīti nedaṁ varṇagrahaṇamiti kṅāvitau yasyeti bahubrīhiṇā varṇasamudāyasya parigrahāt || 12 || 


vidhividhānavidhibhājāṁ trayāṇāṁ saṁnidhāne tadantavidhirbhavati || 13 ||


tena erac itīvarṇāntādattpratyayo bhavati | iyaṁ paribhāṣā yena vidhi sūtrasyaiva sāmarthyāllabdho'rthaḥ padyate | tathāhi | yeneti karaṇe tṛtīyā na cākartṛkaṁ karaṇamastīti karttāpyāśritaḥ | sa punariha saṁbandhiśabdatvādantaśabdenāvayavavācinā sannidhāpitaḥ samudāyo vijñāyate | sa ca karttā tribhiḥ prakāraiḥ sannihito bhavati | kva cinnirddeśāt | yathā īdūdeddvivacanam iti dvivacanaṁ karttṛbhūtaṁ nirdiṣṭaṁ yattadīdādibhiḥ karaṇaiḥ pragṛhyasaṁjñāṁ vidadhāti | kva citprakaraṇāt | yathā erac ityatra dhātorityadhikārāt prakaraṇāddhātuḥ karttā saṁnidhāpitaḥ sa ikāreṇa karaṇenācaṁ vidadhāti | kva citsāmarthyāt | yathā iko jhal ityatra dhātoreva ca san vidhīyate iti sāmarthyāddhātuḥ karttā saṁnidhāpita ikā karaṇena sanaḥ kittvaṁ vidadhāti | tadevamīdūdeddvivacanamityādau pragṛhyasaṁjñāyā vidhīyamānasya karmaṇo vidherīdūdetaḥ karaṇasya vidhānasya dvivacanasya ca kartturvidhibhājaḥ saṁbhavādyena vidhistadantasyeti tadantavidhirvidhīyate | tadevaṁ yena vidhiḥ ityasya sūtrasyārtha evāyamevaṁvidho vidhividhānavidhibhājāṁ trayāṇāṁ sannidhāne tadantavidhirbhavati | eco'yavāyāva ityādau vidhibhājo'saṁbhavānna pravarttate | nanu śabdānuśāsanaprastāvācchabdarūpaṁ karttṛ vidhibhāk syāt tatkathaṁ kartturabhāvo'bhidhīyate | ucyate | śabdarūpaṁ kartṛtvena nāśrīyate atiprasaṅgāditi suptiṅantaṁ padam ityatra rakṣitena vyākhyātam | tenaico'yavāyāva ityādau śabdarūpasyāsvīkāradejmātrasyaiva sthānitvamajmātrasya paratvaṁ naijantasyājādāviti | tasya sthānitve vṛkṣāvatretyādāvāvādayo'nekālatvātsarvādeśāḥ syuḥ | nanu nirddiśyamānasyādeśā bhavantītyeca eva sthāne ādeśena bhavitavyaṁ naijantasya | satyametadvyaktau jātau tu doṣaḥ | anyastvāha | varnavidhitvamalvidhīnāṁ na syāt | tathā na yena vidhi sūtre bhāgavṛttikṛtoktam | iko yaṇaci itīkā acāvayavenāvayavinaḥ samudāyasya saṁnidhāpitatvādigantasyājādau yaṇādeśa iti varṇavidhireva na syāt tiṣṭhatu dadhyaśāna tvaṁ śākeneti | kiṁ tu satyapogantasyājādau yaṇādeśe padavidhitvaṁ na bhavatyeva padasya padāt supsupetyādyanuccāraṇena ṣaṇādeśādikāryāṇāṁ vidhānāditi || 13 ||


iti mahāmahopādhyāyaśrīsīradevakṛtāyāṁ paribhāṣāvṛttau prathamaḥ pādaḥ || 1 || 


ekayoganirddiṣṭānāṁ saha vā pravṛttiḥ saha vā nivṛttiḥ || 14 ||


ekayoganirddiṣṭānāṁ padānāṁ pravṛttirvā nivṛttirvā sahaiva syāt | na tvekasya pravṛttiraparasya nivṛttiḥ ||


tena uśca ityatra liṅsicāvātmanepadeṣvityetatsarvamanuvarttate | tadayamarthaḥ | ṛvarṇāntāddhātoḥ parau liṅsicāvātmanepadeṣu kitau bhavata iti | tatra hi ṛ iti ṛvarṇānto dhāturgṛhyate na ṛ gatāviti | atra nyāsakāraḥ kāraṇamāha | śailīyamācāryasya yatrāsya dhātorgrahaṇamicchati tatrāvaśyaṁ śtipā nirddeśaṁ karoti | yathā'rttipiparttyīśca sarttiśāstyarttibhyaśca iti | atra ca nyāse sandehavicchedāyetyadhyāhāryam | tenāyamarthaḥ | yatrāsya dhātorgrahaṇamicchati tatra sandehavicchedāyāvaśyaṁ śtipā nirdeśaṁ karoti | yatra na sandehastatra karoti na karoti ca | evaṁ ca smipūṅrañjvaśāṁ sani ityatra ṛgatāvityasya grahaṇe'pi na śtipā nirddeśaḥ | tatra hi kiraśca pañcabhya ityatra dṛṅdhṛṅorgrahaṇānna sandehaḥ | anyathā didiriṣate didhariṣate ityatra smipūṅrañjvaśāṁ sani ityeveṭaḥ siddhatvāṭḍhṛṅdhṛṅorgrahaṇamanarthakaṁ syāt | yattu tatra rakṣitenoktam | saṁdehavicchedāyetyatrādhyāhāryam | tataśca śmipūṅrañjvaśāṁ sani ityatrāvirodhaḥ | kiraśca pañcabhya ityatra kṛgṛsvīkāra eva viccheda heturiti | tadayuktam | yato vṝto vā ityanuvṛtto iṭ sani vā iti vikalpeneṭi prāpte nityamiṭo vidhānārthaṁ kṛgṝgrahaṇaṁ syāt | ucyate | yadi nityamiṭo vidhānārthaṁ kṝgṝgrahaṇaṁ syāt tadā kiraśca pañcabhya iti sūtramakṛtvā smipūṅrañjvaśkṛgṛpracchāṁ sanītyevaṁ kuryāt | na cottaratra rudādibhyaḥ sārvadhātuke ityatra pañcabhya ityasya prayojanamastīti vācyam | rudādipañcadhātuparigrahārthaṁ tatra vṛtkaraṇaṁ karttavyaṁ tata eva vyavasthā bhaviṣyati | atha vā kṛgṛsvīkāra iti bahubrīhirayaṁ kṛgroḥ svīkāro yasminniti kṛgṛsvīkāraḥ kiraśca pañcabhya iti yogastasminkṛgṛsvīkāre kiraśca pañcabhya iti sūtra evāntarbhūtayorddaṅdhṛñorgrahaṇaṁ vicchedaheturityarthaḥ | atha vā smipūṅrañjvaśāṁ sani ityatra ṛgrahaṇaṁ hrasvāntārthaṁ tāvanna bhavati dṛṅdhṛṅgrahaṇāt | dīrghantādapi yadi iṭ sani vā iti vikalpaḥ syād dīrghārthamapi na syānnityavikalpayorvirodhāt | evaṁ ca ṛgrahaṇamanarthakaṁ tasmādiṭ sani vā ityatra ṛgrahaṇaṁ nānuvarttate vṛṅvṛñāvevānuvarttate vṛṅvṛñoreveḍvikalpaḥ ṛtāṁ tu smipūṅrañjvaśāṁ sani ityanenaiva nityamiṭ siddha iti kṛgṛgrahaṇameva vicchedaheturiti ||


jñāpakaṁ cātra hanaḥ sic iti sijgrahaṇam | yadyekasūtranirddiṣṭayorapi padayorekamanuvarttate nāparamiti tadā liṅsicāvātmanepadeṣu ityato liṅgrahaṇaṁ nānuvarttiṣyate sijgrahaṇamevānuvarttiṣyata iti sijgrahaṇamanarthakaṁ syāt | ayaṁ ca svaritatvalabdho'rthaḥ paribhāṣārūpeṇa paṭhyate | ata evopadeśe'janunāsika it ityato laśakvataddhita ityatra idgrahaṇānuvṛttāvapi anunāsikagrahaṇaṁ nānuvarttate || 


upadeśagrahaṇānuvarttanaṁ prati rakṣitānunyāsayorvivāda eva | tathāhi | gāṅkuṭādi sūtre'nunyāsakāreṇoktamādeśapakṣe idgrahaṇamanarthakamāderhi bhavato laśakvataddhita ityanenaivetsaṁjñāyāḥ siddhatvādityādi | rakṣitena tūktamādibhūto ṅakāro laśakvataddhita ityatropadeśagrahaṇānuvṛtterasatīdityetasminnetsaṁjñaka iti na jñāpakamidityetadādeśābhāvasyeti | tatrāyaṁ rakṣitābhiprāyaḥ | laśakvataddhita ityatrāsatyupadeśādhikāre niśśabdātsaptamībahuvacane nicśvityatra śakārasyetsaṁjñ syāt | na cetsaṁjñāyāṁ karttavyāyāmasiddhatvamasti | sasajuṣoruḥ ityatra rorukārasyānunāsikyapratijñānasamarthyāt, riṅśayagliṅkṣu iti nirddeśācca sāmānyenetsañjñāyāṁ karttavyāyāmasiddhatvāpravarttanasya jñāpitatvāt | tathā bhiyaḥ kruklukanau iti bholuka ityatra klukanaḥ kakāre lupte lakārasyetsañjñā syāt | naitadasti | prayojanābhāvādevetsañjñāyā apravṛttiḥ | svarastu na prayojanaṁ nittvādeva tasya siddhatvāt | evaṁ tarhi yaṅluki bebhīluka ityatra svaraḥ prayojanam | tathāhi | nittvādekāra udātto bhavati littvādīkāraḥ syāditi | anunyāsakārasyāyamabhiprāyaḥ | nicśvityatretsañjñā na bhavivyatyasiddhatvāt | yattūktaṁ rorukārasyānunāsikyapratijñānasāmarthyālliṅkṣviti nirddeśāccāsiddhatvaṁ na bhavatīti | tadupadeśe'janunāsika it, halantyam ityetsūtradvayakarttavyatāyāmevāsiddhatvaṁ na bhavati tatraiva pramāṇasambhavāt | anyatra tvasiddhatvameva | bebhīluka ityatra yaṅlukaśchāndasatvāditsañjñā na bhaviṣyatīti | yadi vā lakārasyetsañjñāyāṁ yaṇādeśe kṛte bebhyuka ityeka evājiti kva litsvaraḥ syāt | nicśviti jastvena śakārasya jakāraḥ ścutvena sakārasya śakāraḥ svari ca iti cartvaṁ jakārasya cakāraḥ | nanu stoścunā ścuḥ ityatra rakṣitenoktaṁ jhalāṁ jaś jhaśi iti nirddeśāt śakārasya jaśtvaṁ nāsti | ata eva masjinaśorjhali ityatra majjatisiddhaye jaśtvena sakārasya dakārastasya bhṛjjati iti nirdeśādasiddhatvābhāvāt ścutvena jakāro nyāse uktaḥ | anyathā ścutvena sakārasya śakāre kṛte jastvena jakāre siddhe bhṛjjati iti nirddeśādasiddhatvābhāvapravarttanamayuktam | evaṁ ca kathamatra jaśtvena śakārasya jakāraḥ | ucyate | jhalāṁ jaś jhaśi ityatra cavargaparasya śakārasya jaśtvābhāvādanyatrāpi cavargaparasyaiva jaśtvābhāvastulyajātīyatvāditi yathā kathaṁ cit jñāpakasiddhaṁ na sarvatreti vā || 14 ||


uṇādayo'vyutpannāni prātipadikāni || 15 ||


ayaṁ cārtho'rthavat sūtrapraṇayanādastītyāhuḥ | anyathā sarveṣāmuṇādīnāṁ dhātujatvena kṛdantatvāt prātipadikasaṁjñāsiddhau tanna kuryāt | anye tvataḥ kṛkami ityatra kamigrahaṇaṁ kṛttvā kaṁsagrahaṇādetāmāhuḥ | tena kṛgṛkuṭividibhidibhyaśca iḥ kiditīkārapratyayāntayoḥ kirigiriśabdayorosi yaṇādeśe kṛte dhātutvābhāvāddhali ca iti dīrghatvanna bhavati kiryoḥ giryoriti | etacca na samyak | acaḥ parasmin iti sthānivatvāddīrghatvāprasaṅgāt | na cāsti dīrghavidhiṁ prati na sthānivaditi | svaradīrghayalopeṣu lopājādeśo na sthāvaditi vacanāt | yathā pratidīvneti | evaṁ tarhi jīryaterdhātorjīyateḥ krin raśca va iti krin pratyaye ittve raparatve ca rephasya vakāre kṛte jivririti dhātutvābhāvāddīrgho na bhavatīti || 15 ||


sarvo dvandvo vibhāṣayaikavadbhavati || 16 ||


tena bābhravāśca śālaṅkāyanāśca bābhravaśālaṅkāyanaṁ bābhravaśālaṅkāyanā ityekavacanaṁ bahuvacanaṁ copapannaṁ bhavati | yadyeva samāhāhāradvandve'pi vāktvacaṁ śrīsrajam ityatrāpi dvivacanaṁ prāpnoti paśce tathetaretarayogadvandve'pi pakṣe ekavacanaṁ syāt | ucyate | sarvo dvandva ityanena samāhāradvandvastathetaretarayogadvandvaśca nāpūrvatayā vibhāṣaikavat kriyate kiṁ tarhi nyāyasiddho'nūdyate | tathāhi | cārthe dvandva ityanena cārthe dvandvaḥ kriyate cārthaścetaretarayogaḥ sa eva yadodriktāvayavabhedo bhavati tadāvayavabhedānugamād dvivacanabahuvacane siddhe eva yadā tu tirohitāvayavavivakṣā saṁhatiḥ pradhānamiti yāvat tadā samāhāra iti tatra saṁhatipradhānatvādekavacanamiti | tadevaṁ cārthe eva sarvo dvandvo vibhāṣayaikavadbhavatīti paribhāṣārūpeṇa paṭhyate | nanu cārthaḥ samuccayo netaretarayogaḥ | caśabdaprayoge samuccayasyaiva pratīteḥ | satyametat | kiṁ tu tatprabheda evetaretarayogo na tu samuccayādayaḥ | tathāhi | samuccaya eva yadā yugapadarthābhidhāyināṁ parasparāpekṣāṇāṁ padānāṁ bhavati tadā dvandvaḥ kriyate | etāvataivetaretarayogaścārtha evetyucyate | nanu yadi cārthaṁ evāyaṁ sarvo dvandva ityādi kimarthaṁ tarhi tiṣyapunarvasvoḥ ityatrā'sya bahuvacanagrahaṇaṁ jñāpanārthaṁ nyāsakṛtābhidhīyate | tiṣya ekaḥ punarvasū ca dvau iti bahutvādbahuvacanaṁ siddhameva ekavacanasya prasaṅga eva nāsti | bahuvacanaprsaṅge eva dvivacanaṁ bhaviṣyati kiṁ bahuvacanasyetyanena | tatkṛtaṁ jñāpayati | astīyaṁ paribhāṣā sarvo dvandva ityādi | ucyate | jñāpayati bodhayati jñāpakaṁ bodhakam | kasya bodhakam | abhimatasya niyamasyeti | kvābhimataniyamaḥ | dvandvaśca prāṇitūryasenāṅgānām ityatra samāhāre eva prāṇyaṅgādīnāmiti | prāṇyaṅgādīnāmeva samāhāre nānyeṣāmiti viparītaniyame hi tiṣyapunarvasūnāṁ sarvadā itaretarayoga eva dvandvaḥ syānnasamāhāre | evaṁ ca bahuvacanaprasaṅga eva dvivacanamiti gahuvacanagrahaṇamanarthakaṁ syāt | etacca dvandvaśca prāṇitūrya ityatra prāṇyaṅgādīnāmeva samāhāra ityevaṁ viparītaniyamo nāśrīyate tiṣyapunarvasvornakṣatradvandve bahuvacanasya iti bahuvacanagrahaṇādityādina granthena rakṣitena vyākhyātam | nanvevaṁ dvandvaśca prāṇitūrya iti sūtramanarthakaṁ syāditi | tena hi samāhāre evaikavadbhāvo vidhīyate | tatra samāhāradvandvaikatvādekatvādekavacanaṁ siddhameva | ucyate | prāṇyaṅgādīnāṁ samāhāra eva dvandvo yathā syāditaretarayogo mābhūditi sūtraprayojanam | nanu kimarthaṁ samāhāra ekavattvaṁ kriyate netaretarayoga evaikavadbhāvaḥ kriyatām | evaṁ ca samāhāradvandvagrahaṇaṁ prayatnapratipādyaṁ na bhavati karyaṁ ca vidhimukhenaiva pravarttate | ucyate | itaretarayoga evaikavadbhāve satyasthitvacamityatra samāhāralakṣaṇo dvandvāccudaṣahāntātsamāhāra iti ṭac syāt | nanvevamapi pūrvoktaprakāreṇa samāhāra evaikavadvacanaṁ bhavati samāhāraścaika eva | evaṁ caikavaditi vatirnopapadyate na hyeka evaikavadbhabhavati | ucyate | buddhyānekatvamāropya vatirbhaviṣyati | uktaṁ ca | buddhirhi bhagavatyabhede'pi bhedaṁ janayati | yathā rāhoḥ śira iti | atha vā nāyaṁ vatiḥ kiṁ tarhi vadervijanto'yamekavaditi | nanu ca tathāpyaśeṣadvandva ekatvāvidhānāt sarvaśabdārtho'ghaṭamānaḥ syāt | ucyate | sarvo dvandva iti korthaḥ | itaretarayogasamāhārātmaka ityarthaḥ | nanvevamapi vibhāṣā vṛkṣamṛgādi sūtramanarthakam | anayaiva paribhāṣayā bābhravaśālaṅkāyanaṁ bābhravaśālaṅkāyanā itivat plakṣanyagrodhaṁ plakṣanyagrodhā ityevamādīnāṁ siddhatvāt | ucyate | siddhe paribhāṣayaikatve vṛkṣādīnāṁ sajātīyaireva dvandva ekavadyathā syāt, na vijātīyairiti vyatikaranirāsārthaṁ vibhāṣayaikavadvidhānamiti | tena paśvādīnāṁ vijātīyairdvandva ekavanna bhavatītītaretarayogo'sau dvandvao bhavati | tathā ca bhaṭṭiḥ | naravānararakṣāsāmiti || 16 ||


iti mahāmahopādhyāyasīradevakṛtāyāṁ paribhāṣāvṛttau gāṅkuṭādipādaḥ || 2 ||


ūditsavarṇaṁ gṛhṇāti na savarṇamātram || 17 ||


udidvarṇo'ṇuditsavarṇasya iti sthānaprayatnābhyāṁ viśiṣṭameva savarṇaṁ gṛhṇāti na savarṇamātram | tena coḥ kuḥ iti kugrahaṇe hakārasya grahaṇaṁ na bhavati ||


jñāpakaṁ cātra na vibhaktau tusmā ityatra tugrahaṇaṁ kṛtvā sakāragrahaṇamiti | ayaṁ ca nyāyasiddha evārthaḥ sukhapratipattyarthaṁ jñāpakenokaḥ | tathāhi | sthānaprayatnābhyāṁ sadṛśasya savarṇasaṁjñā vidhīyamānā takārasakārayoḥ sparśovāṇoḥ prayatnabhedādeva sāvarṇyaṁ nāstīti tat kuto jñāpakam | yata eva sthānaprayatnābhyāṁ sādṛśyāt sāvarṇyamata evāi uṇiti sūtre vṛttikṛtoktam | hrasvamavarṇaṁ prayoge saṁvṛtam | dīrghaplutayostu vivṛtatvam | teṣāṁ sāvarṇyaprasiddyarthamakāra iha śāstre vivṛtaḥ pratijñāyata iti | tatraika nyāsakāreṇoktam | vivṛtataraḥ pratijñāyata iti draṣṭavyam | anunyāsakāreṇa tu vivṛtatamaḥ pratijñāyata iti draṣṭavyamityuktam | anyathā ākārasya vivṛtatamatvādakārasya vivṛtataratvapratijñāne satyapi sāvarṇyaṁ na syāt | nyūnādhikaprayatnatvāt | nyūnādhikaprayatnānāṁ ca sāvarṇyaṁ nāstyeva | tathā ca jājjhalau iti sūtre śakārasya sāvarṇyenāctvābhāvārthaṁ bhāṣyakāreṇoktam | spṛṣṭaṁ karaṇaṁ sparśānām, īṣatspṛṣṭamantasthānām, vivṛtaṁ karaṇamuṣmaṇām, īṣadityanuvartate, svarāṇāṁ ca, vivṛtamityanuvarttate īṣaditi nivṛttamiti | etenekāraśakārayorvivṛteṣadvivṛtayoḥ sāvarṇyābhāva uktoṁ bhavati | evaṁ ca nā'jhalau ityasyāpi prayojanaṁ na dṛśyate | dadhi śītamityādau nyūnādhikaguṇatvādeva sāvarṇyābhāvāt | nyūnādhikaguṇānāṁ ca sāvarṇyābhāvo'vaśyamevāṅgīkarttavyaḥ | anyathā eṅaḥ padāntādati ityādau ekāraukārābhyāṁ sāvarṇyādaikāraukārayorapi grahaṇaṁ syāt | rakṣitena tu eṅa ityatra eoṅṅakāreṇa praṭyāhāragrahaṇasāmarthyāt sāvarṇyābhāva uktaḥ | anyathā aikāraukārayorapi grahaṇe eca iti cakāreṇa pratyāhāragrahaṇaṁ kuryāt | kiṁ tvevaṁ yatra svarūpeṇaikāra upādīyate tatra sāvarṇyaṁ syāt | īdūdeddivacanam iti | atra ekāreṇa aikārasya grahaṇe sāvarṇyabhāvātkaravāvahāyitītyatrāpi pragṛhyasaṁjñā syāt | na cātra taparakaraṇātsāvarṇyābhāvo vācyaḥ | taparakaraṇasya prayojanāntarābhāvena vṛttinyāsayornirdeśārthatvena vyākhyātatvāt | yadyevamiṇkoḥ ityatra kathaṁ nyāsakāreṇa dāsyatītyatra ākārahakārayornyūnādhikaguṇayoḥ sāvarṇyāt ṣatvaprāptimuktā vayasyāsu iti nirddeśād vyavasthoktā | tathāhi | hakārasya vivṛtvam | ākārasya vivṛtatamatvam | yadāha śikṣākāraḥ | vivṛtaṁ karaṇamūṣmaṇāṁ svarāṇāṁ ca, tebhya eṅau vivṛtatarau, tābhyāmapyeau, tābhyāmapyākāra iti | atrāhuḥ | vivṛtaṁ karanamūṣmasvarāṇāmityekapade karttavye yadvivṛtaṁ karaṇamūṣmaṇāṁ svarāṇāṁ ceti pṛthak padaṁ kṛtaṁ tataḥ svarāṇāmityasyaivottaratra sūtre sambandha iti | tena svarāpekṣamevākārasya vivṛtatamatvaṁ noṣmāpekṣamata ākārahakārayoṣtulyaprayatnatvād dāsyatītyatra nirddeśāt ṣatvābhāvo yukta evābhihitaḥ | rakṣitena tu iṇkoḥ ityatra nyūnādhikaguṇasyāpi sāvarṇyamuktam | nanu dāsyatītyādāvākārahakārayorajjhaltvānnājjhalau iti sāvarṇyapratiṣedhādeva mūrddhanyo nāsti tatkimiti nirddeśena vyavasthocyate | ucyate | nājjhalau ityagṛhītasavarṇānāṁ pratiṣedho vaktavya iti vacanāt | ākārastu gṛtasavarṇaḥ | tatkato'tra pratiṣedhaḥ | nanu kimarthamagṛhītasavarṇanāṁ pratiṣedha ucyate na sāmānyenaiva pratiṣedho'stu tena dāsyatītyādau sāvarṇyābhāvo nājjhalau iti niṣedhādeva sidhyati | tathā khaṭvā hastaḥ kumārī śete ityādāvakaḥ savarṇe dīrghatvābhāvārthamacītyanuvarttanīyaṁ na bhavati | ucyate | yadi gṛhītasavarṇānāmapi nājjhalau iti pratiṣedhaḥ syāt tat niṁssa ityatra jharo jhari savarṇa iti pakṣe sakāralopo nasyāt | nṛkāreṇācā savarṇasya sakārasya grahaṇāt tasyācthalyupadeśāddhaltvamajjhalornājjhalau iti pratiṣedhāt | na ca lṛkārasakārayornājjhalau iti savarṇasaṁjñāniṣedhaḥ śakyate karttum | ātmani kriyāvirodhāt | tathāhi | lṛkārasakārayornājjhalau iti pratiṣedhena sakārasyāctvābhāvāt | lṛkārasakārayornājjhalau iti niṣedhī nopapadyate | evaṁ cātmana eva ātmanā pratiṣedhaḥ kṛtaḥ syāditi | agṛhītasavarṇānāṁ pratiṣedhaśca nājjhalau ityatra savarṇasaṁjñāpratiṣedhavākye savarṇasaṁjñāyā anabhinirvṛttatvena grahaṇakaśāstrasyānabhinirvṛttatvāt | evaṁ hyuktaṁ pūrvaṁ hyapavādāḥ pravarttante paścādutsargā iti || 17 ||


prakṛtivadanukaraṇaṁ bhavati || 18 ||


tena kaścidāha dviḥ paṭatīti | tamanyo'nukaroti dviḥ paṭatītyāheti | tatra prakṛtivadbhāvātpadatve tiṅṅatiṅa iti nighātaḥ siddho bhavati | padatvābhāve sa na syāt | tathā vṛṣaṇvasvaśvayorityatra nalopābhāvaṇatve bhavataḥ || 


jñāpakaṁ cātra parivyavebhyaḥ kriya ityādau nirddeśe kriāderanukaraṇaśabdasya vibhaktyutpattyarthaṁ prātipadikasaṁjñābhyupagame'pi dhātutvāśrayasyeyaṅādeśasya karaṇam ||


yadyevaṁ kathaṁ viparābhyaṁ jeḥ ityādinirddeśaḥ | na cātra vidyamāno'pīyaṅādeśaḥ paratvād gherṅiti iti guṇena bādhyate iti śakyate vaktum | kṣiya iti nirddeśātparamapi guṇaṁ bādhitvā iyaṅeva bhavati pūrvavipratiṣedheneti rakṣitena vyākhyātatvāt | evaṁ ca kṣiyo ḍhīrghāt ityatra dīghagrahaṇamupapadyate | anyathā hi kṣiya itīyaṅā nirddeśādeva dīrghaparigrahe siddhe dīrghagrahaṇamanarthakaṁ syāt | ucyate | dvividhamanukaranam | sārthakasya nirarthakasya ca śabdamātrasya | tadevaṁ kriya ityādau sārthakasyaiva labdhadhātuvyapadeśasya krītyasyānukaraṇam | tatra dhātukāryasyeyaṅo vidyamānatvādanukaraṇe'pi tadbhavati | viparābhyāṁ jeḥ ityādau nirarthakasya varṇasamudāyamātrasyānukaraṇaṁ tatra ca kriyārūpasyārthasyābhāvāddhātusaṁjñaiva nāsti | evaṁ cānukārye eva dhātusaṁjñāyā abhāvādiyaṅādeśo nāsti tadanukaraṇe kā punaḥ kathā | tadevaṁ dvividhamanukaraṇamiyaṅaḥ karaṇākaraṇābhyāmavadhāryate | ata eva paṭhanti | sārthakānukaraṇe prakṛtivadanukaraṇaṁ bhavatīti | nanu yadi jeriti nirarthakasyānukaraṇaṁ kathaṁ tarhi jayaterdhātorātmane padaṁ bodhyate | ucyate | sāmānyasya viśeṣagrahitayā dhātorapi pratipādanāt | nanu yadi prakṛtivadbhāvād dhātukāryamiyaṅ tadā'dhāturiti prātipadikasaṁjñāpratiṣedhaḥ prāpnoti | ucyate | adhāturiti nāyaṁ prasajyapratiṣedho dhātorna bhavatīti kiṁ tarhi paryudāsaḥ | dhātoranyatra bhavatīti | krīprabhṛtayaśca śabdā anukaraṇatvenādhātavaḥ prakṛtivattayā ca dhātava iti dhātvadhātutvāddhātoranya eva bhavanti | tathā ca kṣiyo dīrghāt ityatra kṣiyaḥ svāśrayā prātipadikasaṁjñā bhaviṣyatīti nyā vyākhyātam | atha vā paryudāse'dhāturiti nedaṁ śāstrīyaṁ kāryam tastatkarttavyatāyāṁ na prakṛtivadityatideśaḥ | paryudāse nañityeta ccārthavadadhāturapratyayaḥ prātipadikam ityatra kṣiye dīrghāt ityatra ca rakṣitenoktam | nanvevamapyanarthaka tvādanukaraṇaśabdasya prātipadikasaṁjñā na prāpnoti | na cānukā evārthaḥ | bhedābhāvāt | bhede hi sati vācyavācakasaṁbandhaḥ | cānukaraṇaśabdasyānukāryaśabdātkopi bhedo'vadhāryate | tathāpi bauddho bhedaḥ syāt | evamapi anukāryasya vācyasya śabdātmakatvādanukaraṇasya vācakasya na tadabhidheyatvamupapadyate | na hi śabdasya śabdāntaraṁ vācyaṁ kiṁ tarhyartha eva | naidasti | śabdo'pi śabdasya vācyo dṛśyo | yathā bhūvādiśabdo dhātuśabdasyeti | nanu yuktaṁ tat | ācāryeṇa saṁjñāvidhānāt | evaṁ tarhi anukaraṇamapyanukāryasya vācakaṁ yuktam | ācāryasya tathā vyavahārāt | vācyavācakabhāve vyavahāra eva hi nibandhanam | nanvevamapi satyapyarthavattve'nukaraṇādvibhaktirna prāpnoti saṁkhyāyāṁ sāvidhīyate | na cānukāryeṣu śabdeṣu dravyasamavāyinī saṁkhyā saṁbhavati | teṣāṁ śabdātmakatvenāṁvaraguṇatve satyadravyatvāt | saṁkhyāpi guṇa eveti na tatrāsāvasti | nirguṇā guṇā iti vacanāt | ucyate śabdasyedaṁ taditi sarvanāmaparāmarśayogyatvād dravyatvamiṣyate | tasmātsiddhānukaraṇaśabdādvibhaktiḥ || 18 ||


vikaraṇebhyo niyamo balīyān || 19 ||


śabādivikaraṇāt prāganudāttaṅita ātmane padam ityādīni niyamaśāstrāṇi tāvadbhavanti tato vikaraṇāḥ | tena nerviśa ityādau vṛttau yaduktamaḍāgamastadbhaktastadgrahaṇena gṛhyata iti tadupapannaṁ bhavati | tathāhi | vikaraṇānnityāt parasmādapi niyamaḥ karttavyaḥ | niyamakāle ca tadaivāḍāgamaḥ prāpnoti nāsāvaḍāgamo niyamenāpasāryate vikaraṇādeva niyamasya balīyastvāt | nāpi vikaraṇenāpasārayituṁ śakyate niyamapravṛttikāle tasyāvidyamānatvāt | tadevaṁ niyamāḍāgamayoryugapatprāptau paratvādaḍāgamastato yuktamuktamaḍāgamastadbhaktastadgrahaṇena gṛhyata iti | nanu ca niyamena pravarttamānena vikaraṇo bādhyeta tadbādhakakāḍāgamapravṛttikāle vikaraṇo nityo'ḍāgamāt prāk kasmānna bhavati | ucyate | yadi vikaraṇī'ḍāgamaṁ bādheta tato niṣpratidvandvī kimiti niyamo vikaraṇaṁ na bādheteti | tathā edhiṣyate aidhiṣṭetyatrānudāttaṅita ātmanepadameva bhavati na parasmaipadamiti | anyathā paratvānnityatvācca vikaraṇeṣu kṛteṣu syādiṣu tairvyavadhānādanudāttaṅidbhya evātmanepadaṁ śeṣādeva parasmaipadamiti niyamo na syāt | evaṁ ca sāmānyena tibādayaḥ syuḥ | niyamastvāste śete ityādiṣu kṛtārthaḥ | yadyevaṁ syādīnāṁ lāvasthāyāmutpattirna prāpnoti | lādeśe tu kṛte edhiṣyate ityatra dvayaṁ prāpnoti yak pratyayaḥ syapratyayaśca tatra paratvādyakaiva bhāvyam | ucyate | kartṛvācini sārvadhātuke śapi prāpte bhāvakarmaṇostu yaki syādayo vidhīyamānāḥ sāmānyena sarveṣāmapavādatvādbādhakā bhavanti ||


ayaṁ cārtho vṛdbhyaḥ syasanoḥ ityatra parasmaipadabidhā nena jñāpitaḥ anyathā vṛtu varttana ityevamādīnāṁ syena vyadhāna cādanudāttaṅita ātmanepadam iti niyamo nāstīti sāmānyavihiteṣu tibādiṣu siddhamubhayaṁ vartsyati varttiṣyatai iti kimanena vidhānena | tatkṛtamasyārthasya jñāpakam | 


anye tvasmāj jñāpakāt kṛte'pi vikaraṇe niyamaḥ pravarttate iti paribhāṣāmāhuḥ | asmin darśane edhiṣyata ityatra lāvasthāyāmevāntaraṅgatvātsyapratyayena bhavitavyam | tathā'sminneva darśane aupyata auhyata ityatrājāditvādāḍajādīnām ityāḍ bhavati | anyathā hi vikaraṇānniyamasya balīyastve niyamāḍāgamayoḥ saṁpradhāraṇāyāṁ paratvādaḍāgamena bhavitavyam | na cāḍāgamapravṛttikāle nityo vikaraṇaḥ śakyate pravarttayitum | pūrvameva niyamenāpasāritatvāt | āḍāgamastu niyamena nāpasāryat iti paratvādasau bādhakaḥ prāpnotyeva | tadevaṁ halāditvādaḍāgame kṛte āṭaśca iti vṛddyabhāvādauhyata ityavamādi na sidhyati | tathā'sminneva darśane ṛccheranādeśasya grahaṇam | atyārdeśasya carttītyeva siddheriti samo gamyādi sūtre vṛttgrantha upapadyate | na hi vikaraṇānniyamabalīyastve śeti vikaraṇe vidhīyamāna ṛcchādeśa ātmanepadātprāgeva bhavate | tathā'sminneva darśane nergadādi sūtre vikaraṇāttasyāḍāgama uktaḥ | anyathā vikaraṇānniyamabalīyastve tatopi paratvādaḍāgame kṛte kathaṁ vikaraṇāntasyāḍāgama upapadyate |


atha vikaraṇebhya ityatra nirddeśe bhyasaḥ sakārasya rutve kṛte  rukārasyopadeśe'janunāsika it itītsaṁjñā na prāpnoti pūrvatrāsiddham ityasiddhatvāt | ucyate | rorukārasyānunāsikapratijñānasāmarthyādasiddhatvaṁ na bhavati | tathā copadeśe'janunāsika ityatra rakṣitaḥ | itsaṁjñāyāmasiddhatvaṁ nāsti sasajuṣo ruḥ ityatrokārasyetsaṁjñārthamanunāsikatvapratijñānasāmarthyāditi | atrocyate | haśi ca ityatrānunāsikaviśiṣṭasya rorgrahaṇaṁ yathā syādityevamarthaṁ rorukārasyānunāsikatvapratijñānaṁ syāt | tena taruvanamityatra haśi ca ityutvaṁ na bhavati | tatkutastatsāmarthyāditsaṁjñā'bhidhīyate | na ca vācyaṁ kṛtrimākṛtrimanyāyena sasajuṣo ruḥ ityasyaivottvena bhavitavyam | na taruvanādau | kṛtrimākṛtamayorubhayorhi saṁbhave kṛtrimaparibhāṣāpravṛtteḥ | tathāhi | utvaśāstre sasajuṣo ruḥ ityasyāsiddhatvāttaruvanasyaiva sambhavo netarasya | evaṁ tarhi rephasyaivānunāsikatvaṁ pratijñāyatāṁ svaritatvapratijñānavat | tathā cottvavidhāvanunāsikaviśiṣṭasya rephasyottve vidhīyamāne punarbhavādau kathamuttvaprāptiḥ | tadevaṁ rephasyānunāsikatve pratijñātavye yadukārasya pratijñānaṁ tatsāmarthyāditsaṁjñā bhaviṣyati | etadapi na | evaṁ sthita eva śāstre rorukāramakṛtvaiva punaranantaroktaprakāreṇeṣṭasiddherukāro'nubandho vyarthaḥ syāt | evaṁ tarhi vyaktipadārthāśrayaṇena sāmarthyam | etacca sasajuṣo ruḥ ityatrokārasyetsaṁjñārthamanunāsikatvaṁ pratijñātamiti vadatā maitreyeṇa pratipāditam | anyaḥ punarāha | anunāsikaviśiṣṭasya yadroruttvaṁ tadapyasiddhabādhanamantareṇa na sambhavati | tathetsaṁjñāpi | tatra yathā'siddhatvaṁ bādhitvānunāsikapratijñānamuttvaṁ pravarttayati tathetsaṁjñāmapi pravarttayati | na cottvamāśrayātsiddhamiti vacanātpravarttate | vipakṣe pramāṇābhāvāt || 19 ||


iti paribhāṣāvṛttau bhūpādaḥ || 3 || 


sakṛḍgatau vipratiṣedhe yadbādhitaṁ tadbādhitameva || 20 ||


punaḥ prasaṅgavijñānātsiddham || 21 ||


vacanadvayamidaṁ vipratiṣedha sūtre vyaktijātipakṣayo phalabhūtaṁ paribhāṣārūpeṇa paṭhyate | tathāhi | vyaktau padārthe pratilakṣyaṁ lakṣaṇasya vyāpārabhedātparyāyeṇa dvāvapi vidhī prāptau | yathā devadattayajñadattābhyāmekatra bhājane krameṇa bhujyate | tatra vipratiṣedhe param ityanena vipratiṣedhaviṣayo niyamyate | vipratiṣedhe parameva na pūrvamiti | na caitena pūrvavākyānarthakyam | vipratiṣedhasūtreṇa tasyāsattvākhyāpanāt | tadidamucyate | sakṛdgatau vipratiṣedhe yadbādhitaṁ tadbādhitameveti | tasyāyamarthaḥ | sakṛdekavāraṁ yadbādhitaṁ tadbādhitameveti | gatau vipratiṣedhe |


tenājjaserasuk ityanena paratvādasuki kṛte punaḥ śībhāvo na bhavati | ye pūrvāsa iti | tathā stāt tvamityatra tātaṅaḥ sthānivattvāḍvibhāvo na bhavati | ghvasoreddhāvabhyāsalopaśca iti sasyaittvaṁ ca | etacca sthānivat sūtre bhāṣye vyākhyātam |


jātau tu padārthe sakṛdekavāraṁ lakṣaṇaṁ pravarttate | viṣayāntare cobhayaṁ caritārthamiti vipratiṣedhaviṣaye'pravṛtirevobhayoḥ prāpnoti | yathobhayostulyabalayorekaḥ preṣyo virodhādekasyāpi kāryena pravarttate | tatra vipratiṣedhe paraṁ kāryam ityasya paravidhau vyāpārātpūrvanivṛttāvavyāpāra iti | nanu pūrvavākyasya prāgevoktā nivṛttistatkathamidānīṁ tadvidhānam | ucyate | yugapadvirodhādapravṛttirityuktam | paratvātparavidhau kṛte virodhābhāvādyukta eva pūrvidhiḥ | tadidamucyate | punaḥprasaṅgavijñānātsiddhamiti |


tena bhinddhakītyatra paratvāddhibhāve kṛte punarakac kriyate | ījaturityatra paratvātsaṁprasāraṇe kṛte punardvirvacanam |


yatra pūrveṇa pravarttamānena parasya bādhā tatra sakṛdgatiparibhāṣā | yatra tu pūrvaṁ pravarttamānaṁ paraṁ na bādhate tatra punaḥ prasaṅgavijñānātsiddhamiti keṣāṁ cinmatam | tadayuktam | evaṁ hyakṣī ityatra paratvādī ca dvivacane itīkāre kṛte punarnum syādeva | tasmāllakṣyasthityaiva hyetayorvyavastheti |


atha punaḥprasaṅgavijñānādityatra nirddeśe punaḥśabde padatvāśrayaḥ kathaṁ visarjanīyaḥ | yāvataikavākyatāyāṁ karmādīnāmekatvādau svādibhirbhavitavyam | punaḥ śabdaścāvyayam | avyayāni ca liṅgasaṁkhyārahitāni | ucyate | pañcakapakṣe sāmānyena svādividhānam | tato bahuṣu bahuvacanam ityanena bahuṣvartheṣu bahuvacanamevetyarthaniyamena pratyayasyāniyatatvādavyayebhyaḥ svādayo vidyanta eva | athāpi bahuṣvartheṣveva bahuvacanamiti pratyayaniyamaḥ | tathāpi tulyajātīyāpekṣayā niyamasya yatra saṁkhyāsti saṁkhyāntaraṁ ca vyāvarttyaṁ tatraiva niyamena bhavitavyam | evaṁ ca saṁkhyāśabdebhyo devadattayajñadattaviti dvandvasamāsācca tathā vanasyāgre'grevaṇaṁ prācīnaṁ grāmādāmrā ityatrānabhidhānāt sarvasubādyabhāvo vācyaḥ | ata eva hi trikapakṣe'pyanekavākyatāṁ svādi sūtre vakṣyati nyāsakāraḥ | bahuṣu bahuvacanam ityanenānekavākyatāpīhākhyāyata iti | atha yadā trika ekavākyatāpakṣastaḍhā kathaṁ svādayaḥ | kathaṁ ca na syuḥ | ekatvādyabhāvāt | yadyevaṁ vṛkṣādibhyo'pi na prāpnuvanti tatra yathā vṛkṣādibhyo bahuṣu bahuvacanam ityādinā svādibhiravidyamānā eva saṁkhyādayo'bhidhīyante | tathā'vyayebhyo'pyabhidhāsyante | naitat | pratyāsattyā prātipadikārtha eva yatra saṁkhyādayaḥ prātipadikenānuktāstatra svādibhiḥ saṁkhyādayo'bhidhīyante nānyatra | yathā ajādyataṣṭāp iti striyāmabhidheyāyāṁ vidhīyamānaṣṭāb vṛkṣādibhyo na bhavati | evaṁ tarhyavyayādāpsupaḥ iti jñāpakātsaṁkhyākarmādirahitebhyo'vyayebhyo'pi svādayo bhavanti | tathā ca bahuvacanamityatra nyāsakṛtoktam avyayādāpsupaḥ iti jñāpakādavyayebhyastu nitsaṁkhyebhyaḥ sāmānyavihitāḥ svādayo vidyanta eveti | tatra rakṣitenoktam | avyayādāpsupaḥ iti jñāpakaṁ vyaktau | astyeva hi tasya viṣayaḥ pralambate svarityādiravakāśaḥ | pralambate svarityatra hi pralambanakriyāpekṣayā svaḥśabdādavaśyamevāpādāne pañcamyā bhavitavyamatastasyā lugarthaṁ saj jñāpakaṁ kathaṁ syāt | tarhi vyaktāvaliṅgasaṁkhyaṁ yadavyayaṁ nīcairityādi tadarthaṁ yatkṛtaṁ taj jñāpakam | nanvatrāpi prātipadikārtha ityādinā | prātipadikārthamātre vihitāyāḥ prathāmāyā lugarthaṁ syāt tatkathaṁ jñāpakam | ucyate | dvitīyādyarthaṁ yat kṛtaṁ taj jñāpakam | etaccāsamyak avyayād dvitīyādividhānasya na kiṁ citprayojanam | sapūrvāyāḥ prathamāyā vibhāṣā iti vikalpitatemayādividdyabhāvaḥ prayojanamiti cet | na | prathamāvidhānapakṣe teṣāmavaśyaṁbhāvāt | evaṁ tarhi dvitīyādyantānāṁ dvitīyādisamāsaḥ prayojanamiti cet | etadapi na | yataḥ pratyāsattyā tatra śritādinimittā dvitīyā samasyate | evaṁ ṣaṣṭhītyādāvapi supsupetyadhikārāttannimittā vibhaktirgrahītavyā | ucyate | prātipadikārtha sūtre arthagrahaṇamanabhisaṁdhāya jñāpakamidam | tadabhisaṁdhāne jñāpakasya prayojanaṁ nāsti | arthagrahaṇādevāvyayebhyaḥ prathamāyāḥ siddhatvāt | ata eva prātipadikārtha sūtre rakṣitaḥ | arthagrahaṇamaliṅgārtham | taccāvyayam | ata eva saṁkhyārahitebhyopi prathamā siddhetyavyayādāpsupaḥ iti sūtraṁ jñāpakaṁ prapañcatayoktam || 21 ||


antaraṅgabahiraṅgayorantaraṅgaṁ balavat || 22 ||


iyaṁ paribhāṣā vipratiṣedha sūtre bhāṣye nyāse ca paṭhitā |


tena dyaukāmiḥ sautthitirityādau vibhajyānvākhyānapakṣe bahiraṅgāyā vṛddherdaurbalyādantaraṅgau yaṇekādeśau bhavataḥ | tadetadudāharaṇaṁ diṅmātram | samarthānāṁ prathamādvā ityatra samarthagrahaṇātsamarthitasarvakāryāttadvitena bhavitavyamityevaṁ yaṇekādeśayoḥ siddhatvāt | idaṁ tūdāharaṇaṁ vṛkṣāi ihetyādau bahiraṅgādakaḥ savarṇadīrghādantaraṅgo guṇaḥ | na caitadasiddhaṁ bahiraṅgaḥ mantaraṅgaḥ ityanayā paribhāṣayā sidhyati | acorānantarye nājānantarye bahiṣṭvapraklṛptiriti tasyāḥ pratiṣiddhatvāt | nanvevaṁ kṛte'pyatra savarṇadīrghatve'caḥ parasminpūvavidhauṁ iti sthānijadbhāvādāṅguṇena siddhaṁ vṛkṣa iheti | naitadasti | ekādeśasya pūrvagrahaṇena grahaṇāt padāntavidhitvena sthānivattvapratiṣedhāt | parādigrahaṇaṁ tu na vācyam | parāditvena na padāntādi sūtrāvyāpārasyāyuktatvāt | nanvantaraṅgaparibhāṣāpi na prāpnoti | nājānantarye iti niṣedhādeva | tathāhi yathā asiddhaparibhāṣayā ṣatvatukorasiddha ityasyānarthakatvaṁ tathāntaraṅgaparibhāṣayāpi | ucyate | naivāntaraṅgaparibhāṣayā ṣatvatukorasiddha ityasyānarthakyam | yatastuko'ntaraṅgatvātprāptiḥ | dīrghasya nityatvāt | tatra paratvāddīrgha eva prāpnoti | yattūcyate nityādapyantaraṅgaṁ balīya iti tatparatvaphalaṁ na tvapūrvamiti | atha vā'stvantaraṅgatvāttuk | dīrghatve kṛte nimittāpāyaparibhāṣayā tannivṛttiḥ syādeva | tadevaṁ bahiraṅgaparibhāṣayaivānarthakyaṁ ṣātvatukorasiddha ityasya | atastasyā eva nājānantarya iti pratiṣedhaḥ | kiṁ ca yadyatrāntaraṅgaparibhāṣāyāḥ pratiṣedhaḥ syāttadāntaraṅgaparibhāṣā nirviṣayā syāt | 


iyaṁ ca paribhāṣā bahiraṅgaparibhāṣayaiva sarvakāryasya siddhatvād bhāgavṛttikṛtā nābhyupagamyate | tanmate vṛkṣa ihetyādāvacorānantarye yadyapi bahiraṅgaparibhāṣā nāsti | tathāpi padasaṁskārapakṣe doṣapratikṣepo vyākhyeyaḥ | yadāhuḥ | “suvicārya padasyārthaṁ vākyaṁ gṛhṇanti sūraya” iti | yuktaṁ caitat | anyathā vākyasaṁskāre vṛkṣai ihetyādau śabdaparavipratiṣedhenāntaraṅgamādguṇaṁ bādhitvā sarvaṇadīrghatvameva syāt | yathā diva ut ityatra divokamo devā ityatra ukārasya yṇādeśo rakṣitenotkaḥ | na cāntaraṅgaparibhāṣāsāmarthyād vṛkṣai ihetyādāvābguṇenaiva bhavityam | evaṁ hi divokasa ityatrāpi ikārasya yaṇādeśaḥ syāt |


athāsyā udāharaṇāntaraṁ kaścāya | ṛtviya iti | atra ghas, tasya iyādeśe kṛte siti ca iti padasaṁjñāntaraṅgatvādajādau vidhīyamānāṁ bahiraṅgāṁ yaci bham iti bhasaṁjñāṁ bādhate | samāveśastu nāsti | ekasaṁjñādhikārāt | etaccāyuktam | siti ca iti sūtrārambhādeva bhasaṁjñābādhakatvasya siddhatvāt | ata evaitadarthataikasaṁjñādhikārasya na ghaṭate | tathāhi | svādiṣviti padasaṁjñayā yaci bham iti bhasaṁjñāyāḥ samāveśe siddhe siti ca iti kṛtaṁ yadi punaḥ samāveśaḥ syāttadā siti ca ityanarthakameva syāt | athaitatsyāt | yaci bham ityatraikasaṁjñādhikārābhyupagamād bhapadasaṁjñayoḥ samāveśo nāsti | evaṁ ca siti ca ityatrāsatyekasaṁjñādhikāre ṛtviya ityatra bhapadasaṁjñayoḥ samāveśaḥ syādeva | nanvemapi siti ca ityanarthakam, tasya hyetatprayojanam | ṛtviya ityatra sittvātpadatvenaurguṇo mābhūditi | bhasaṁjñāsamāveśe tu syādevaurguṇaḥ iti | evaṁ cākaḍārāt ityatra yadetadanunyāsakāreṇoktam | anavakāśāyāstvidamucyate | ayaṁ te yonirṛtviya ityatra padasaṁjñā bhasaṁjñā bādhata iti | tadayuktam | nāyuktam | padatvasyāvagrahārthatvāt || 22 ||


ubhayanirddeśe pañcamīnirddeśo balīyān || 23 ||


yatra pañcamīnirddeśo'sti saptamīnirddeśaścopātto'nuvṛtto vā tatra pañcamīnirddeśasya balīyastvāttasmādityuttarasya iti pravarttate |


tenāmi sarvanāmnaḥ suṭ ityatrāt ityanuvṛttau avarṇāntātsarvanāmna ityanayā pañcamyā āmītyasyāḥ saptamyāḥ ṣaṣṭhyāṁ parikalpitāmāma eva suḍāgamo bhavati | 


ayaṁ ca vipratiṣedhe paraṁ kāryam ityasyārthaḥ paribhāṣārūpeṇa paṭhyate | tathāhi | tasminniti nirddiṣṭe pūrvasya iti saptamīnirddeśa iko yaṇaci iti dadhyatra madhvantretyatra sāvakāśaḥ | tasmādityuttarasya iti pañcamīnirddeśo raṣābhyāṁ no ṇa ityatra kṛtārthaḥ | āstīrṇamiti | yatra tu saptamīnirddeśaḥ pañcamīnirddeśaścobhayaṁ kṛtārthaṁ tatrobhayaprāptau paratvāttasmādityuttarasya iti pravarttate | tathāhi | āmi sarvanāmnaḥ suṭ ityatrāt iti pañcamī ājjaserasuk ityatrāsugvidhau kṛtārthā | amīti saptamī trestraya ityatra kṛtārthā | ubhayostulyabalayorvirodhe paratvātpañcamī saptamyāḥ ṣaṣṭhītvaṁ kalpayati | yatra tvanavakāśā saptamī tatra saptamīnirddeśa eva pañcamyāḥ ṣaṣṭītvaṁ kalpayati | yathā''ne muk ityatra''na iti saptamī niravakāśāto yeyaḥ ityatrāta iti kṛtārthāyāḥ pañcamyāḥ ṣaṣṭhītvaṁ kalpayati | tataścāne parato'kārāntasyaivāṅgasya mug bhavati | yadyeva ḍaḥ si ghūṭ ityatra kathamanayā sakārādeḥ parasya dhuḍāgamaḥ | na hi sītyasyāḥ saptamyāḥ kvāpi kṛtārthatvam | ucyate | yathā sītyasyāḥ saptamyā anavakāśatvaṁ tathā ḍa ityasyā api pañcamyāḥ | evaṁ cobhayoranavakāśayoryuktameva paratvam | na ca yugapadanyonyaṣaṣṭhīkalpanā śaṅkyā, nāpi krameṇa | ekaḥ pūrvaparayoḥ ityatra pūrvaparagrahaṇāt | taduktam | na ca yugapadabhaye prakalpike pūrvaparagrahaṇāditi | na caivaṁ saptamīnirddeśasyānarthakyam | lāghavārthatvāt | sa iti nirddeśe gauravaṁ syāditi | etacca ḍaḥ si dhuṭ ityatra nyāse uktam | iha tu dīrghātpadāntādvā ityatra yadyapi cha iti saptamī kṛtārthā, tathāpi tasyāḥ svaritāsaṅgādihānuvṛttāyā niravakāśatvāddīrghādityasyāḥ pañcamyāḥ ṣaṣṭhītvaṁ prakalpayati | pañcamī tu paurvāparyaṁ prakalpya sāvakāśā nivarttate | tenāyamartho bhavati | dīrghāduttaro yaśchākārastasminparataḥ pūrvasyaiva dīrghasya tugbhavati tatrāsyā na vyāpāra iti tasmādityuttarasya ityatra nyāsaḥ | dīrghāt ityatra tu nyāsakṛtā tasmādityuttarasyetyatra tasmāditi yogavibhāgaḥ karttavyaḥ | pūvasūtrātpūrvasyetyanuvarttate | tena dīghāt ityādau satyapi pañcamīnirddeśe pūrvasyaiva kāryaṁ bhavatītyuktam || 23 ||


sarve vidhayaśchandasi vikalpyante || 24 || 


tana dhuri dakṣiṇāyāmityatrārthe saptamyā vikalpitatvāccheṣe ṣāṣṭhīvidhānāddhuri dakṣiṇāyā iti sidhyati | tathā ye yūpāya takṣatītyatra takṣatīti bahutve ekavacanam |


ayaṁ cārthaḥ ṣaṣṭhīyuktaśchandasi vā ityatra yogavibhāgena sādhitaḥ | iyaṁ ca paribhāṣā vyatyayo bahulamityasyaiva prapañcaḥ || 24 ||


pratyayagrahaṇe yasmātsa vihitastadādestadantasya grahaṇam || 25 ||


pratyaye gṛhyemāṇe yasmādasau vihitastadādereva bhāgasya tatpratyayāntasya ca grahaṇaṁ bhavati |


prayojanaṁ dhātupratyayaprātipadikataddhitāḍhyaḥ | sanādyantā dhātavaḥ iti yasmātman vihitastadādestadantasyaiva dhātusaṁjñā | cikīrṣatīti | na saṁghātasya | prācikīrṣaditi | kṛttaddhitasamāsāśca iti kṛttaddhitāntasya prātipadikasaṁjñā tadādestadantasyaiva | kārako gārgya iti | na saṁghātasya | vipraḥ kārako vipro gārgya iti | supa ātmanaḥ kyac | putramiccati putrīyati | saṁghātānna bhavati | mahāntamputramicchatīti | taddhitavidhau yañiñośca iti pratyayayorgrahaṇaṁ yatastau vihitau tadādereva phak pratyayo bhavati | gārgyāyaṇa iti | saṁghātānna bhavati | vipro gārgyāyaṇa iti | supsupā iti samāso na saṁghātasya | ṛddhasya rājñaḥ puruṣa iti | 


sa cāyamartho yasmātpratyayavidhi sūtre yogavibhāgena sādhitaḥ | tathāhi | yasmātpratyayavidhistadādi pratyaye iti vigṛhyate | gṛhyamāṇe iti cādhyāharttavyam | pratyaye gṛhyamāṇe yasmāt vihitastadādireva ghiyate na tu pratyayāntaḥ saṁghāta iti | 


ata evāṅgapāde yasmādādi sūtraṁ kṛtvā aṅgasya iti sūtraṁ na khaṇḍyate | nanu tatrāpi yogavibhāgena paribhāṣā sidhyati | satyaṁ sidhyati | kiṁ tu na strīpratyaye cānuparjane iti dvitīyā na sidhyati | tathāhi | atra kṛte neyaṅuvaṅsthānāvastrī ityato'strīgrahaṇamanuvarttate | tatrānuvṛttisāmarthyātstrīpratyayasya grahaṇam | pradhāne ca kāryasaṁpratyayānna strīpratyaye cānupasarjane iti labhyate | tarhi prakaraṇamevedamaṅgapāde kriyatām | nacaivamatatakṣadityatra laghusaṁjñāgurusaṁjñayoḥ samāveśaḥ syāditi vācyam | laghusaṁjñāpraṇayanavaiyarthyaprasaṅgāt | anyathā laghupradeśe hrasvagrahaṇameva kuryāt | ucyate | yasmādādisūtrāttadādigrahaṇaṁ suptiṅantaṁ padam ityatrānuvarttate | tadarthamiha prakaranam | tena dviḥ prayogo dvirvacanamiti pakṣe tadādigrahaṇāt pacasipacasi iti samudāyasya suptiṅantaṁ padam iti padasaṁjñā sidhyati | tathāhi | artharūpayoḥ sāmyāt sa eva pacśabdaḥ sa eva tiṅ yaḥ pūrvasmādvihitaḥ sa eva parasmādapi vihitaḥ yaḥ parasmādapavihitaḥ sa pūrvasmādapitī tadādigrahaṇāt samudāyasya padatvam | tasya ca padatve āpacasipacasi devadattā ityatrāma ekāntaramāmantritamanantike ityekāntaratā siddhā bhavati | etacca sarvasya dve ityatra bhāṣyavyākhyānaṁ rakṣitenoktam | atrocyate | nanvekaikasmādapyatra tiṅ vihitastatonekaṁ padam | ucyate samudāyena vākyaparisamāptiriti samudāyasya padatvam | yatha samudāyasyāvayavānāṁ caikāctve samudāyasya dvirvacanaṁ bhavati nā vayavānāṁ papāceti | tathehāpi samudāyasya padatvam | evaṁ samudāyaśāstramanugṛhītaṁ bhavati | avayavayostu padasaṁjñāyāṁ samudāyasya tyāgāttadviṣayaṁ śāstraṁ hīnaṁ syāt | tadādigrahaṇānuvṛttirapyapārthā syāt | atra tu pakṣe andho'ndho duḥkhītyādau pratyekaṁ padatvābhāve padakāryaṁ na syāt | tadarthaṁ pratyekaṁ vākyaparisamāptyā tatre padatve padakāryamanusandheyam |


anyastvāha gaurībhyāmityatra gurusaṁjñāyāṁ guroranuta iti plutaḥ syāt | sthite tvekasaṁjñādhikāre nadīsaṁjñaivāpavādatvānna gurusaṁjñeti | nanu sthitepyekasaṁjñādhikāre gurusaṁjñānadīsaṁjñayorbādhyabādhakabhāvo nāsti | bhinnaviṣayatvāt | tathāhi | gurusaṁjñā varṇamātrasya nadīsaṁjñā tvīkārāntasya | ucyate | varṇamātrasyaiva keṣāṁ cinmate nadīsaṁjñā | na cāsmin pakṣe lakṣmīprabhṛtiṣu strītvābhāvānnadīsaṁjñā na prāpnotīti vācyam | yatsamudāyagataṁ strītvamavayave samāropya nadīsaṁjñāvidhānāt | jñāpakaṁ cātra neyaṅavavaṅsthānāvastrī iti pratiṣedhaḥ | tathā cācchīnadyornum ityatra śīnadyoḥ parata iti vṛttāvuktaṁ tadevaṁ varṇapakṣe doṣaḥ | tasmādyathānyāsamevāstu | etattvanāgamam || 25 ||


na strīpratyaye cānupasarjane || 26 ||


yeyaṁ pratyayagrahaṇaparibhāṣā sā strīpratyaye'nupasarjane grāhikā na bhavati |


tena stryadhikārapratyayagrahaṇe saṁghāto'pi gṛhyate | na tu yataḥ strīpratyayastadādireveti vākyārthaḥ | tena strībhyo ḍhak iti yato'ṇ tadantātkāraśabdān ṅīp | na tadādestadantādeva ḍhak pratyayaḥ | api tu samudāyādeva kaumbhakāreya iti | anyathā hi avayavasya vṛddhisvarau syātām | nanvaṇantān ṅīb vidhīyamānaḥ kṛdgrahaṇaparibhāṣayā kumbhakāraśabdādeva bhaviṣyati | ucyate | ṭiḍḍhāṇañ ityatrāṇiti na kṛdgrahaṇam | api tu kṛdakṛdgrahaṇam | nanu pratyayagrahaṇaparibhāṣāyā abhāvādyathā strīpratyayāntāḍ ḍhagvidhīyamānaḥ kumbhakārītyasmātsamudāyaśabdādbhavati tathā kāraśabdādapi kva citsyāt | naitat | prādhānyātsamudāyādeva pravṛtteḥ |


tathā ṣyaṅaḥ saṁprasāraṇam ityatra ṣyaṅaḥ stryadhikāre vidhānāt strītvaṁ, sthānivadbhāvena pratyayatvam | atastadgrahaṇe pratyayagrahaṇaparibhāṣāyā niṣedhāt ṣyaṅmātrasya saṁprasāranaṁ paramakārīṣagandhīputra iti | 


anupasarjana iti pratiṣedhādupasarjane strīpratyaye pratyayagrahaṇaparibhāṣā pravarttata eva | tenātikārīṣagandhyaputro'tikārīṣagandhyapatirityatra saṁprasāraṇaṁ na bhavati |


nanvevamapi pradhāne kāryasaṁpratyayātpradhānapratyayagrahaṇa eva pratyayagrahanaparibhāṣayā bhavityam | evaṁ cātikārīṣagandhyaputra ityatra saṁprasāranaṁ syādeva ucyate | yadyatra saṁprasāraṇaṁ syāttadānupasarjana iti pratiṣedho'narthakaḥ syāt | 


nanvevamapyardhapippalītyatrāpi pratyayagrahaṇaparibhāṣayā halṅyādinā sulopo na prāpnoti | strīpratyayāntasyopasarjanatvāt | ucyate | ekavibhakti cāpūrvanipāta ityatrānuvṛttavibhāṣāgrahaṇasya vyavasthitavibhāṣāvijñānādupasarjanasaṁjñāyā abhāvaḥ kṛtaḥ | ato na strīpratyaya iti tadāditadantaniyamaniṣedho bhavatyeva | nanu śāstrīyopasajarnasaṁjñāmābhūt | laukikaṁ yadupasarjanaṁ tasminsati na strīpratyaya iti pravarttituṁ notsahate | anupasarjana iti pratiṣedhāt | tataśca pratyayagrahaṇaparibhāsayā tadādiniyamena bhavitavyameva | upasarjanagrahaṇena laukikamupasarjanaṁ gṛhyata eva | tathāhi | pañcakhaṭvītyatra samudāyibhyo'nyaḥ samudāya ityetasmindarśane śāstrīyopasarjanasaṁjñābhāve'pi laukikamupasarjanamāśritya gostriyorupasarjanasya iti hrasvamuktā dvigoḥ iti ṅībuktaḥ | ucyate | ekavibhakti cāpūrvanipāte ityatrānuvṛttavibhāṣāgrahaṇasya vyavasthitavibhāṣāvijñād yathārdhapippalītyatra śāstrīyopasarjanābhāvena laukikopasarjanāśrayaṁ hrasvatvaṁ na bhavati | tathānupasarjana iti pratiṣedho'pi na bhavati | atha vā halaṅyādi sūtre dīrghagrahaṇāt kva cidupasarjanastrīpratyaye'pi na strīpratyaye ityevātra varttata ityāhuḥ | tenārdhapipyalītyatra halṅyādi lopaḥ sidhyati | nanu kathaṁ jñapakam | yāvatā vipakṣe he amba he nadi ityatra sulopo mābhūdityevamarthaṁ dīrghagrahaṇaṁ karttavyam | nanvatra bhavitavyamevaiṅhrasvātsaṁbuddheḥ iti sulopena | na ca dīrghagrahaṇātte nāpi na bhavitavyamiti vācyam | anyathā hi halṅyādi sūtre dīrghagrahaṇameṅhrasvāt iti sūtraṁ cākṛtvā hrasvaiṅoraṅyāpaḥ saṁbuddheriti kuryāt | ata eveha he amba he nadi ityādau sulopo na bhaviṣyatīti | nanvevamapi badaryāḥ phalaṁ vikāra iti tasya vikāra ityarthe'nudāttādeśca ityañaḥ phale luk iti luki luk taddhitaluki iti ṅīpo'pi luki kṛte'sati dīrghagrahaṇe pratyayagrahaṇena badaramityatra sulopaḥ syāt sa mābhūditi sārthakaṁ dīrghagrahanam | ucyate | paratvādiha napuṁsakādamā sulopo bādhanīyaḥ | vyaktipadārthāśrayaṇāduktamiti vā || 26 ||


saṁjñāvidhau pratyayagrahaṇe tadantavidhirnāsti || 27 ||


tena taraptamapaughaḥ iti tarammātrasya ghasaṁjñāyāṁ gharūpakalpa iti ghe hrasva ucyamānastarapi bhavati | na tu tarabante | gaurī brāhmaṇitareti | tathā ktaktavatū niṣṭhā iti ktaktavatvoreva niṣṭhāsaṁjñā | na tu tadantayoḥ | tena dṛṣattīrṇetyatra dṛṣado dakārātparasya natvābhāvo dakārasya ca pūrvasyeti |


nanu saṁjñāvidhau pratyayagrahaṇaparibhāṣā mābhūt | hrasvavidhau tu ghānte evottarapade hrasvatvena bhāvyam | ucyate | hṛdayasya hallekhayadaṇlāseṣu ityatrāṇgrahaṇaṁ kṛtvā lekhagrahaṇāddhrasvavidhāvapi na tadantavidhiḥ | radābhyām iti natva vidhāvapo saṁjñāvidhau tadantavidhipratiṣedhasāmarthyādeva na tadantavijñānam | nanu hrasvavidhau tadantavidhiniṣedhasya kṛtārthatvāt sāmarthyamayuktam | ucyate | yadi saṁjñāvidhau tadantavidhi pratiṣedhasya taraptabvidhāveva prayojanaṁ tadā suptiṅantaṁ padam ityatrāntagrahaṇamakṛtvā saṁjñāvidhau pratyayagrahaṇe tadantavidhirnāstītyapyajñāpayitvā taraptamapau pitau gha iti kriyatām | ayaṁ cārthaḥ pitau taraptamapau ghasaṁjñau bhavata iti | antagrahaṇāttu saṁjñāvidhāvityāderano'pi viṣaya iti | atha vā natvavidhau pratyayagrahaṇaparibhāṣā nāsti niṣṭhāśabdasya takāraviśeṣaṇatvenopādānāt | 


kṛttaddhitasamāsāśca ityatra kṛttaddhitagrahaṇena tadantasyaiva saṁjñā na tatrayamupatiṣṭhate | yato'pratyaya iti pratiṣedhe prāpte kṛttaddhitayoḥ saṁjñā''rabhyate | apratyaya iti ca pratyayāntasya pratiṣedha ityuktam | tena tadantasya pratiṣedhe prāpte saṁjñā''rabhyamāṇā tadantasyaiva bhavati | sātpadādyoḥ ityatra sādgrahaṇācca | yadi kevalasya taddhitasya saṁjñā syānna tadantasya tataḥ sāteḥ prātipadikatvāt tataḥ supi padāditvāt ṣatvapratiṣedhe siddhe sādgrahanamanarthakaṁ syāt | supi stha ityādau tu subgrahaṇe tadantasyopapadasaṁjñārtho yatnaḥ karttavyaḥ |


jñāpakaṁ tvasyāḥ suptiṅantaṁ padamityatrāntagrahaṇam | suptiṅoḥ pratyayatvāt pratyayagrahanaparibhāṣayaiva tadantatve sitdhe antagrahaṇamihānarthakaṁ syāt || 27 ||


iti paribhāṣāvṛttau kārakapādaḥ || 4 ||


iti prathamo'dhyāyaḥ || 1 || 

prātipadikagrahaṇe liṅgaviśiṣṭasyāpi grahaṇam || 28 ||
yatra prātipadikaṁ gṛhyate tatra liṅgaviśiṣṭasya ṅyābantasyāpi grahaṇaṁ bhavati | liṅgagrahaṇenātra liṅgābhivyaktihetavaṣṭāvādayo gṛhyante | abhidhāne abhidheyopacārāt |

tena yatheha bhavati lohitādiḍājbhyaḥ kyaṣ lohitāyate | tathehāpi lohinīyate | yathā sarvanāmnastṛtīyā ca iti yatheha bhavati bhavatā hetunā | tathehāpi bhavatyā hetuneti |

ke cittvacittahastidheṣṭhak iti yathā hastināṁ samūho hāstikamiti bhavati | tathā hastinīnāṁ samūho hāstikamityāhuḥ | 

taccāśobhanam | ṭhagutpatteḥ prāgeva bhasyāḍhe taddhita iti puṁvadbhāvāt | na ca jāteśca iti puṁvadbhāvapratiṣedho'sti yata aupasaṁkhyānikasya tena pratiṣedho na kriyate | etacca pravāhaṇeyībhārya ityatra jāteśca iti puṁvadbhāvapratiṣedhe siddhe vṛddhinimittasyeti punaḥ puṁvadbhāvapratiṣedhārthaṁ pravāhanasya ḍha iti yaduttarapadavriddhividhānaṁ kṛtam | tena jāteśca ityasyānityatvaṁ jñāpitam | tena jāteśca ityaupasaṁkhyānikasya pratiṣedho na bhavatīti tatra nyāse vyākhyātam | avaśyaṁ caitat | anyathā sthite'pi hāstikamityatra bhasyāḍha ityasya jāteśca iti pratiṣedhāt puṁvadbhāvo na syāt | atha bhasyāḍha ityatra taddhita iti prasaptamī na viṣayasaptamīti cenna | bhikṣādibhyo'ṇ ityatra viṣayasaptamyā vyākhyātatvāt | tatra hyuktaṁ yuvatiśabdasya pāṭho bhyasyāḍhe taddhit iti puṁvadbhāvapratiṣedhārthaḥ yauvatamiti | anyathā hi tipratyayāntasya yuvatiśabdasyānudāttāditvādanudāttāderañ ityañbādhanārthaḥ syāt | tathā'ṇiñoranārṣayoḥ ityatra viṣayasaptamītvamasyā rakṣitenoktam | ucyate | ye parasaptamīmāśrityānudāttādeśca ityañbādhanārthameva bhikṣādibhyoṇ ityatra yuvatiśabdasya pāṭhamicchanti | tanmatena draṣṭavyamidam | ata eva bhāgavṛttikāro yuvatīnāṁ samūho yauvanimityāha | dṛśyate ca | "rūpalāvaṇyasaṁpannaṁ kalākuśalayauvanam | yasya puṇyakṛtaḥ preṣyaṁ saphalaṁ tasya jīvita" miti | etasminneva darśane ṅyāp sūtre rakṣitenāsyāḥ paribhāṣāyā hastinīnāṁ samūho hāstikamityudāharanamuktam |

jñāpakaṁ cāsyā bhāṣyakāreṇa yuvā khalatipalitabalinajaratībhiḥ ityatra samānādhikaraṇādhikāre yuvajaratyoḥ samāsavidhānamuktam | anyathā yadyeṣā na syāttadā'nayoḥ sāmānādhikaraṇyānupapatteḥ samāso'ghaṭamānaḥ syāt | atrocyate | nanu satyapi paribhāṣāyā astitve yuvatijaratyorbhinnārthatvādanupapanna eva samāsaḥ | tathāhi | yuvatirdvitīyavayāḥ | jaratī tu vṛddhābhidhīyate | ucyate | yuvatirjaratīva cāñcalyavirahāt | jaratī vā yuvatiriva cāñcalyāditi yuvatijaratyoḥ sāmānādhikaraṇyamasti | yadyevaṁ yuvā jaratīva ucchūnastanatvāt | śmaśruśūnyatvācceti | tathā yuveva jaratī prāgalbhyāt | tataścātrāpi sāmānādhikaraṇyamasti tatkathaṁ paribhāṣā jñāpyate | ucyate | yuvajaratītyatra yūno jaratyā saha samāse kṛte tathopacaritaṁ sāmānādhikaraṇyaṁ na pratīyate svabhāvāt | yathā pañcabhirbhuktamasyetyasyārthaḥ pañcabhuktaśabdena | etacca bhāṣyakāradivarṇitaliṅgaviśiṣṭaparibhāṣāyā anyathānupapattyānumīyate | 

nanu yadi sāmānādhikaraṇyānupapatteḥ paribhāṣājñāpanam | tarhi viparītorthaḥ kimiti na jñapyate | liṅgaviśiṣṭagrahaṇe prātipadikasyāpi grahaṇamiti | prayojanaṁ cāpi revatījagatīhaviṣyābhyaḥ praśasye ityatra jagatīgrahaṇena jagato'pi grahaṇamiti | tathaiva eṇyā ḍhañ ityatra ṇīgrahaṇena ṇasyāpi grahaṇamiti | ucyate | yadi viparīto'rtho jñapitaḥ syāttadā kumāraḥ śramaṇādibhiḥ ityatra śramaṇādīnāṁ strīliñgānāṁ nirddeśo'narthakaḥ syāt | nanvevamapi jaratyā samāsa ucyamāno jaratā na prāpnoti yuvajaranniti | naitadasti | vṛttyantare jaradbhiriti paṭhyate | ubhayathā hyācāryeṇa śiṣyāḥ pratipāditā ityubhayaṁ sidhyatīti yuvakhalatītyatra nyāsaḥ |

svarūpavidhiviṣaye'svarūpavidhiviṣaye ca sāmānyena paribhāṣeyam |

jñāpakamapyāhuḥ | roṇī iti | kutsito'haṁ nirddeśaḥ prathamāntatvāt | pratyayavidhau pañcamī nyāyyā | tatra yathā prākaraṇikī pañcamyatikramyate | tathā grahaṇavatā prātivadikena tadantavidhirnāstītyetadapi vacanam | tena yathā rauṇa ityatrāṇ bhavati tathā''jakarauṇa ityatrāpi | nanu grahaṇavatā prātipadekena tadantavidhirnāstīti tadantavidhirniṣidhyate | nacedaṁ roṇīti prātipadikaṁ strīpratyayāntatvāt | evaṁ tarhi taj jñāpayatyasvarūpavidhiviṣaye paribhāsā pravarttata iti | tena kumārīmācaṣṭe kumārayatītyasya siddhaye bahulavacanaṁ nātikliśyate |

anityā ceyam | taccānityatvaṁ śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭītyatra ghaṭīgrahaṇena jñāpitam |

tenānmahata ityādinā mahatīpriya ityatrāttvaṁ na bhavati | dviṣatparayostāpeḥ ityatra tu dviṣatīṁ tāpayatītyatra dvitakārakanirddeśāt khacpratyayābhāvo vṛttikṛtā vyākhyātaḥ | rājāhaḥsakhibhyaṣṭac ityatrāpi rājaśabdasyāpi pūrvanipātakaraṇānmahārājñītyatra ṭacpratyayābhāvo vṛttāvuktaḥ |

prātipadikagrahaṇe ityatra ṣaṣṭhīsamāsaḥ sa ca samarthaḥ padavidhiḥ ityetatparibhāṣosthānād bhavati | tasyāḥ paribhāṣāyā ayamarthaḥ | padānāṁ vidhiḥ samartho bhavatīti | vidhiśabdaścāca karmasādhanaḥ | vidhīyate iti vidhiḥ | na bhāvasādhano vidhānaṁ vidhiḥ | nāpyadhikaraṇasādhanaḥ padāni vidhīyante'sminniti padavidhiḥ | karmaṇyadhikaraṇe ca iti lyuḍpavādaḥ kipratyayaḥ | tatra karmasādhanagrahaṇe tatropapadaṁ saptamīstham ityatropapadamiti mahatyāḥ saṁjñāyāḥ karaṇaṁ jñāpakam | tathāhi anvarthasaṁjñeyaṁ mahatī uapapadamiti tena samarthaparibhāṣopasthānāt mahāntaṁ kumbhaṁ karotītyatra sāpekṣatvenāsāmarthyātkarmaṇyaṇpratyayo na bhavati | etacca prajonam evamupapacyate | yadyatra karmasādhanasya vidhiśabdasya grahanaṁ nānyatheti | yattu tatra maitreyeṇoktaṁ vidhīyate vidhiḥ | etena karmaṇi kipratyayāntatāmācaṣṭe | karaṇādhikaraṇayorhi lyuṭā kipratyayo bādhyate | na ca tatra vāsarūpa vidhirasti | ktalyuṭtumunkhalartheṣu vāsurūpavidhirnāstīti vacanāt | saṁpradānāpādāne ca niravatārevipūrvasya dhāñaḥ karotyarthatvāt | bhāvasādhanastu saṁbhavannapi nyāsakāreṇa nirasta iti | tatrādhikaraṇe kipratyayo nāstīti yaduktaṁ tadayuktaṁ yasmāt padaśabde karmaṇyupapade karmaṇyadhikaraṇe ca iti lyuḍapavādaḥ kipratyo'styeva | ucyate | yathā kevalaṁ vidhiśabdamupakramya nyāsakṛtoktaṁ maitreyeṇāpi tathā vidhānādadoṣaḥ | tathāhi | tatra karmopapadatvābhāvāt karmaṇyadhikaraṇe ca ityasya na prāptiḥ | nanu tathāpyuttarakālaṁ padaśabdasya karmaṇo'bhisaṁbandhāt kipratyayaviṣayo'yamiti parihṛtyāpavādaviṣayamutsargo'bhiniviśata iti lyuṭ pravarttinuṁ notsahate | ucyate | paḍhasaṁskārapakṣe'ntaraṅgatvātpravartito lyuṭ kipratyayena bādhituṁ na śakyate śvaḥ kariṣyatītyatra yathā luṭā lṛṭ pratyayaḥ | etaccāsamyak | śvaḥ kariṣyatītyatra yuktā lṛṭā luṭo bādhā | luṭpratyayasyopapadasaṁbandhenāvidhānāt | kipratyayasya tu karmopapadasaṁbandhena vidhānāt sarvadā vākyasaṁskāra eva yukta ityāhuḥ || 28 ||

vibhaktau liṅgaviśiṣṭagrahaṇam || 29 ||

vibhaktyāśrayeṣu kāryeṣu liṅgaviśiṣṭaparibhāṣā na pravarttate | 

tena gomatītyatrogidacām iti numna bhavati | tathā supuṁsītyatra puṁso'suṅ neti | yuvatīḥ paśyetyatra śvayuvamaghonāmataddhhita iti saṁprasāraṇaṁ na bhavati | anye tvāhuḥ allopo'n ityatrān iti yogavibhāgādangrahaṇābhisaṁbandhādannantānāṁ śvayuvamaghonāṁ saṁprasāraṇam | yuktaṁ caitat | anyathā yadyanayā paribhāṣayā saṁprasāraṇābhāvo vijñāyate tadā yuvatśabāt kṛdikārāditi ṅiṣi kṛte yuvatītyatra saṁprasāraṇaṁ syādeva |

iyaṁ ca paribhāṣā yuvoranākau ityatra bhāṣye paṭhitā | matuvasorityatra nyāsakāreṇa vyākhyātā | etāvataiva pramāṇam || 29 ||

iti sīradevakṛtāyāṁ paribhāṣāvṛttau samarthapādaḥ || 1 ||

sūtre liṅgavacanamatantram || 30 ||

tena karmaṇā yamabhipraiti ityatra yamiti pulliṅgenaikavacanena ca nirddeśasyātantratvāt liṅgāntare vacanāntare ca saṁjñā bhavati | brāhmaṇyai dadāti brāhmaṇebhyo dadāti | 

nyāyasiddho'yamarthaḥ | sūtre dhānyapalālanyāyena liṅgavacanayorūpādānāt |

jñāpakaṁ cātrārthaṁ ākaḍārādekā saṁjñā ityatraikāgrahaṇam | ardhaṁ napuṁsakam ityatra napuṁsakagrahaṇaṁ ca | dyadbhyo luṅi ityatra tvekavacanena nirddeśe karttavye yadbahuvacanaṁ tatsāmarthyānneyaṁ pravarttate || 30 ||

nañivayuktamanyatsadṛśādhikaraṇe tathāhyarthaḥ || 30 ||

tenāñceśchandasyasarvanāmasthānam iti sarvanāmasyānasadṛśamasarvanāmasthānaṁ vibhaktirgṛhyate |

asyā bhāṣye'rtho vyākhyātaḥ | nañivayuktamanyasminsadṛśādhikaraṇe varttana iti | evaṁ cānyaditi prathamāntapratirūpako nipāto'nyasminnityarthe varttata iti vijñeyam | 

anyaḥ punarāha | nañivayuktaṁ śabdarūpaṁ sadṛśādhikaraṇe varttate | kutaḥ | yasmādanyacchabdarūpaṁ mukhyārthavāciśabdarūpādityarthaḥ | tadevaṁ nañivaśabābhyāṁ mukhyādarthādvyavacchidya gauṇa|rthe śabdo vyavasthāpyate | tathahyartha iti | tādṛśa evārthaḥ pratīyata ityarthaḥ | etenāsyārthasya pratītisiddhatvaṁ darśayati | sā caiṣā pratītirnañsamāsaṁ kurvatā''cāryeṇa vyaktīkṛtā | tathāhi | kṣiatriyārthe upacarito yo brāhmaṇaśabdastena saha nañ samasyate na brāhmaṇo'brāhmaṇa iti | ata eva tatra nañā mukhyādarthādvyavacchidya gauṇe'rthe vyavasthāpyate | yathā nīlaṁ ca tadutpalaṁ ceti nīlotpalamiti nīlaguṇetaraguṇebhyo vyavacchidya nīlaguṇamutpalaṁ vyavasthāpyate | iyāṁstu viśeṣaḥ | kevalaḥ prayukto'yaṁ brāhmaṇaśabdo mukhyamevārthaṁ gamayati prasiddhivaśāt | gaunaṁ tu nañsaṁnikarṣāt | tatropacaritasya kṣatriyārthasyābhidhānāt | tadevaṁ paryudāse nañ vyākhyāto bhavati | evaṁ cābrāhmaṇa ityasya tatpuruṣasyottarapadārthapradhānatopapadyate | tasyāṁ ca satyāmanekamityatraikavacanāntatā sidhyati | tathāhi | bhramavaśād dvitvādāvarthe loke ekārthasyopacaritasya nañsaṁnidhau gamyamānatvaṁ dṛśyate | tathā cāropitaikatvasyārthasyābhidhāna ekaśabda upāttaḥ svasaṁkhya eva | yathā sāṁkāśya catvāri yojanānītyupacāre ekavacanamupapadyate | yadā tu yatrādvitvādāvarthe dvitvamāropitaṁ tadbhedaścāśrīyate tadā tadvacanabhedaḥ | yathā dyudbhyo luṅi vṛdbhyaḥ syasanoḥ iti | evaṁ ca kṛtvā anekeṣāmityādayaḥ prayogāḥ sidhyanti | yo'yamatrottarapadārthaprādhānye nañuktastasya prāyikatvamāhuḥ | akarttari ca kārake ityatra kārakagrahaṇāt | nitye hyasminnañyuktakartṛsādṛśyādeva kārakapratītiḥ syāt | tena prasajyapratiṣedhe'pi nañisaddho bhavati | asūryapaśyā rājadārā iti | tathā'bhidhānasāmarthyādadharmādayo nañsamāsā viruddhādāvarthe dṛśyante iti | nanu nañsamāsavidhau ñakāro na karttavyo na hyanyo naśabdo'sti vyadvyavacchedāya ñakāropādānamiti | atra pūrvapakṣe rakṣitena vyākhyātam | atrāpīdamasti prayojanaṁ netyukte niṣedhasūtrametanmābhūditi | naitat | vidhivākyānarthakyaprasaṅgāt | na ca vidhipratiṣedhayoḥ paryāyaḥ kalpanīyaḥ | mahāvibhāṣayā vikalpasya siddhatvāt | asati vā naño ñakāre svarūpanirddeśādanavyayatve vibhiktiśrutirevaṁ pratiṣedhavākyatāṁ nirasyati | na caivamasmadādeśasya ṣaṣṭhībahuvacanasya grahaṇaprasaṅgaḥ | ṣaṣṭhyantasya ṣaṣṭhītyanenaiva samāsasya siddhatvāditi | atrāhuḥ | nanu kathaṁ ṣaṣṭhyantasya nañśabdasya ṣaṣṭhī ityanenaiva samāso'bhidhīyate | yāvatā grāmo naḥ svamityatrāntaraṅgānapi vidhīn bahiraṅgo lug bādhate iti vacanānnasādeśātprāk samāse vibhakterluki ca kṛte ṣaṣṭhyantatvābhāvānnasādeśo na prāpnoti | na cāsti pratyayalakṣaṇena ṣaṣṭhyantakāryam | sāmānyātideśe viśeṣānatideśa iti ṣaṣṭhyantaviśeṣakāryātideśābhāvāt | athāpyanalvidhāvityatra vidhigrahaṇādviśeṣo'pyatidiśyata evamapi tatra śrūyamāṇavibhaktyarthāt sthagrahaṇādvibhaktyabhāve nasādeśo nāstyeva | na iti tu samāsārthe sūtre kṛte'ntaraṅgāniti paribhāṣā nāstīti | nasādeśasya samāsaśāstranimittatvāt | tasmāccintyo'yaṁ rakṣitaḥ |

atra ke ciccintayanti | yādṛśo'tra pūrvapakṣastādṛśa eva siddhāntaḥ | yathā hi | antaraṅgānapīti vacanāt ṣaṣṭhībahuvacanasya nasśabdasya grahaṇaṁ śaṅkitaṁ tvayā tathā mayā'pi ṣaṣṭhyantasya ṣaṣṭhī ityanenaiva samāsaḥ siddha ityuktam || 31 ||

gatikārakepapadānāṁ kṛdbhiḥ samāsavacanaṁ prāk subutpatteḥ || 32 ||

supsupā ityadhikāre'pi kugatiprādayaḥ kartṛkaraṇe kṛtā bahulam upapadamatiṅ iti ca gatīnāṁ kārakāṇāmupapadānāṁ ca yo'yaṁ samāsaḥ sa subutpatte prāgeva veditavyaḥ |

tena praṣṭhītyatra praśabdasya gatisaṁjñakasya sthaśabdenāsubantenaivātaścopasarga iti kapratyayāntena kugatiprādaya iti samāso bhavati | yadi tu subantena samāsaḥ syāttadā supaḥ prāgantaraṅgatvāṭṭāpsyāt | evaṁ cādantatvābhāvātpuṁyogādākhyāyām iti ṅīṣ na syāt | tathā'śvadhanaśabdayośca labdhakaraṇavyapadeśayoḥ kṛdantenaiva krītaśabdena kartṛkaraṇe kṛtā bahulam iti samāsaḥ | tathā cāśvakrītadhanakrītaśabdayoradantatvāt krītātkaranapūrvāt iti ṅīṣ bhavati tathā | kacchaśabdasya kapratyayāntena paśabdenopapadamatiṅ iti samāsaḥ | tathā ca kacchapaśabdasyādantatvāt kacchapīti jāteḥ iti ṅīṣ bhavati | anyānyapi bahūni prayojanāni bhāṣye pratipāditāni |

nanu kṛdantaiḥ samāsaṁ kṛtvā strīpratyayaḥ kimarthaṁ pratipādyate yāvatā kṛtpratyayotpattyanantarakāla eva samāsāttannimittabhūtācca supastato'pyantaraṅgatvāt strīpratyayācca prāgeva puṁyogādākhyāyām ityādyairvākyaiḥ strīpratyaye kriyamāṇe praṣṭhī aśvakrītītyādi siddhyati | maivam | evaṁ hi praṣṭhādisamudāyasyākṛdantatvena prātipadikatvābhāvattatsamudāyāt strīpratyayo na śakyate kartum | atrocyate | kṛttaddhitasamāsāśca ityatra kṛdgrahaṇena kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇamiti kṛdgrahaṇaparibhāṣayā samudāyasya prātipadikatvamastyeva | maivam | arthavadadhāturapratyayaḥ prātipadikam ityatrāpratyaya iti pratyayagrahaṇaparibhāṣayā pratyāntasya prātipadikasaṁjñā na prapnoti | ata eva tadviṣaye kṛdgrahaṇena kṛdantasya saṁjñā na tu kṛdgrahaṇaparibhāṣayā gatikārakapūrvasyāpi | yadi syāttadā mūlakenopadaṁśaṁ bhuṅkte iti tṛtīyāprabhṛtīnyatarasyām iti samāsābhāvapakṣe'pi tṛtīyāyā luk syāt | na ca vācyamevaṁ hi vikalpena samāsavacanamanarthakaṁ syāt | svarārthatvāt | gatikārakopapadātkṛt | ityeṣa tatpuruṣāśrayaḥ svaro mā bhūditi | kiṁ ca yadi samāsātprāk strīpratyayaḥ syāt tadā prabhāvinī prabhaviṇītyatra ṅyantasyottarapadasyānto nakāro na bhavatīti prātipadikāntanumvibhaktiṣu ca iti pakṣe ṇatvaṁ na syāt |

iha yadyapi prāk subutpatteriti sāmānyenoktam | tathāpi gatikārakopapapadānāṁ subantānāmeva samāso bhavati | tena carmakrīti carmakārītyatra subantatvātpadanibandhano nalopaḥ sidhyati | vaiyākarana ityatra ca padatvādaijāgamaḥ |

pramāṇaṁ cātra tatpuruṣe kṛti bahulam iti saptamyā alumvidhānam | atra ca pakṣe'bhiprayaṇādeḥ śakandhvāditvātsamāsastena sādhutvam |

nanu yadyuttarapade vibhaktirna bhavati tarhi tasya padatvaṁ na syāt | tataścottarapadavyapadeśābhavāduttarapade parato vidhīyamāno'luk sarasijamityatra na syāt | ucyate | samāsāvayavasya hi parasya bhāgasya rūḍhyottarapadavyapadeśaḥ svīkriyate | etaccottarapadādhikārādavasīyate | avaśyaṁ caitat | anyathā satyapi subantānāṁ samāsa uttarapadatve cāpadādividhāviti vacanāt kvāpyuttarapadatvaṁ na syāt |

jñāpitā ceyaṁ paribhāṣā bhāṣyakāreṇopapadamatiṅ ityatiṅgrahaṇena | taduktam | supsupā ityadhikārāttiṅantena samāsasaṁbhava eva nāsti kimatiṅgrahaṇena | kṛtaṁ ca taj jñāpayatyetayoryogayoḥ supsupā iti nābhisambadhyate | tena gatikārakopapadanāṁ kṛdbhiḥ samāsavacanaṁ prāk subutpatterityupapannaṁ bhavati |

nanu yadi gatyādīnāṁ supaḥ prāk subantena śabdāntareṇa samāsastadā dhātūpasargasamudāyasyāpi syāt | evaṁ ca dhātūpasargasamudāyādvibhaktiḥ syāt | ucyate | pūrvaṁ dhātuḥ śādhanena yujyata ityetasmindarśana idaṁ samādheyam | 

etasyāśca dvāvarthau | gatikārakopapadātkṛt ityatra nyāsakṛtā vyākhyātau | gatikārakopapadānāṁ kṛdbhireva samāso bhavati sa ca prāk subutpatterityekorthaḥ | gatikārakopapadānāmaviśeṣeṇa samāso bhavati kṛdbhistu prāk subutpatteriti dvitīyaḥ | tatra dvitīye'rthe prapacatitarāmityatrāpi samāsaḥ | 

ke cittu subantenaiva gatyādīnāṁ kṛdbhiḥ kva citsamāsamāhuḥ | tathā copapadamatiṅ ityatra rakṣitenoktam | yathā dhanakrītetyatra subantena samāsastathoraḥkeṇetyatrāpi | tena so'padādau iti satvaṁ na bhavati | uraśśabdasya subantena kapratyayāntena samāse kṛte kakārasya padāditvāt so'padādau iti visarjanīyasya satvaṁ na bhavatīti | tadetadayuktam | tathāhi yadyapi subantena samāsastathāpi satvena bhavitavyam | uttarapadatve cāpadādividhāviti pratyayalakṣaṇapratiṣedhāt | kaśabdasyāmubantatvena padatvābhāvāt | ucyate | uttarapadatve cāpadādividhāviti yo'yaṁ pratyayalakakṣaṇapratiṣedhaḥ sa so'padādā iti pratiṣedhe karttavye na pravarttate |

gatikārakopapadānāmityasya prāyikatvaṁ so'padādau ityatra pratyayalakṣaṇapratiṣedhāpravarttanaṁ ca bhāskārāntetyatra satvanipātanādavasitam | tathāhi | gatikārakopapadānāmiti kṛtvā yadi supaḥ prāk samāsaḥ | tadā bhāskara ityatra uttarapadatvābhāvādeva so'padādau iti satvaṁ siddham | athāsyāḥ paribhāṣayāḥ prāyikatvādbhāskara ityatra subantayoreva samāsastathāpyuttarapadatve cāpadādividhāviti pratyayalakṣaṇapratiṣedhena padatvābhāvātsopadādau iti satvaṁ siddhaṁ syāt | tatkṛtamuktārthasya jñāpakamiti | jñāpakasya prayojanam | uraḥkeṇetyādau so'padādau iti satvābhāvaḥ | nanvevaṁ yadā supaḥ prāk samāsastadā kakārasyāpadāditvādayaḥkrītītyatra so'padādau iti satvaṁ syāt | ucyate | bhavitavyamevātra satveneti manyate | atha vā so'padādau ityatra pāśakalpakakāmyeṣviti parigaṇanānna bhavati | yadyevaṁ pāśakalpakakāmyeṣviti parigaṇanaṁ na kriyatām | bhāskārāntetyatra yatsatvanipātanaṁ tatsāmarthyāduttarapade satvaṁ na bhavatītyevāstu | tata evāyaḥkrītītyādau satvābhāvaḥ siddha iti pāśakalpakakāmyeṣviti parigaṇanamanarthakameveti || 35 ||

iti paribhāṣāvṛttāvaparapādaḥ || 2 ||

kva cidapavādaviṣaye'pyusargo'bhiniviśate || 36 ||

tena kāñcanī vāsayaṣṭiriti nityaṁ vṛddhaśarādibhya iti mayaṭo viṣaye'nudattādeśca ityañ bhavati | tathā pradīyatāṁ dāśarathāya maithilītyatrāta iñ ityasya viṣaye prāg dīvyato'ṇ ityaṇ bhavati | 

anyastvāha | samarthānāṁ prathamadvā ityato vanuvṛtteriño'bhāvapakṣe tasyāpatyam ityaṇā dāśarathāyeti siddham |

etaccāyuktam | yatrotsargo vibhāṣā'pavādo'pi tatrāpavādenavinirmukte viṣaya utsargo na pravarttate | pīlāyā vā iti jñāpakāt | vāgrahaṇaṁ tu vākyārtham | daśarathāpatyamityādisamāsārthaṁ daivayajñiśaucivṛkṣisātyamugrikāṇḍeviddhibhyo'nyatarasyām ityate dvitīyānyatarasyāṁ grahaṇa'nuvṛttiruktā nyāsakṛtā |

jñāpakaṁ cātra kaṭaṁ kārako vrajatītyatrākenorbhāviṣyaḍhādhamarṇyayoḥ iti bhaviṣyadakaprayoge karmaṇi ṣaṣṭhīniṣedhavidhānam | taddhi yadyaṇ karmaṇi ca ityapavādaviṣaye tumunṇvalau kriyāyāṁ kriyārthāyam ityutsargaḥ pravarttate tadopapadyate nānyathā | nanu vāsarūpavidhinā'ṇ karmaṇi ca ityapavādaviṣaye ṇvulapi siddha eva | tatkuto jñāpakam | ucyate | kriyāyāṁ kriyārthāyāmupapade vā'sarūpavidhirna bhavati | ṇvultṛcau iti ṇvuli siddhe punastumunṇvulau kriyāyām iti lṛṭ śeṣe ca iti viṣaye ṇvulo vidhānādavagamyate | anyathā vā'sarūpavidhinaiva lṛḍviṣaye ṇvulaḥ siddhatvātpunastanna kuryāt | kṛtaṁ cāto'vasīyate'sminviṣaye vāsarūpavidhinā tṛjādayo na bhavantīti | nanvasati prayojane jñāpakam | asti ca tumunṇvulau kriyāyām ityasya prayojanaṁ bhaviṣyatkāle ṇvul yathā syāt | tenākenorbhaviṣyadādharmaṇyayoḥ ityatra bhaviṣyadadhikāravihitasyākasya grahaṇād varṣaśatasya pūrakaḥ putrapautrāṇāṁ darśaka ityatra ṣaṣṭhīniṣedho na bhavati | ucyate | bhaviṣyatkāle vihitasyākasya tatra gṛhaṇādiha doṣo nāstīti jñāpakavādino'bhiprāyaḥ | tathāhi | varṣaśatasya pūraka ityatra pūraka iti padaṁ na bhaviṣyatkāle | prakaraṇādevaina sarvatrāpavādaviṣaya utsargāḥ pravarttante | ata eva gatyarthakarmaṇi dvitīyācarturthyau ceṣṭāyāmanadhvani ityatra dvitīyāgrahaṇaṁ kriyate | anyathā caturthī cetyevocyeta | cakārakaraṇasāmarthyātkṛdyogalakṣaṇā ṣaṣṭhī na bhaviṣyati grāmaṁ gantā grāmāya gantā |

bhāṣye tu sūtrameva pratyākhyātam | taduktam | kimarthamidamucyate | caturthī yathā syāt | dvitīyā tu siddhā karmaṇītyeva | caturthyapi siddhā saṁpradāna ityeva na sidhyati | karmaṇā yamabhipraiti sa saṁpradānam ityucyate | na ca karmaṇātra grāmamabhipraiti kiṁ tarhi kriyayā | kayā kriyayā gatikriyayā | kriyāgrahaṇaṁ ca tatrātidiśyata iti | 

tatraitasminbhāṣye rakṣitenoktam | yathā bhāṣye sūtraṁ pratyākhyātam | tathā śobhanaṁ grāmaṁ gacchatīti kriyāviśeṣaṇasya karmatvaṁ na syāt | grāmāya gamyata iti cākarmakatvādbhāve lakāraḥ syāt | atrocyate | nanu keyaṁ vāco yuktiḥ | gatyārthādi sūtre sati kriyāviśeṣaṇasya karmatvāt | śobhanaṁ grāmaṁ gacchatīti sidhyati | tadaiva ca bhāve lakārābhāvādgrāmāya gamyata iti na bhavati | grāmo gamyata ityeva bhavatīti | ucyate | gatyārthādi sūtre sati prārthanādhyavasānādikriyābhedena karmabhūtāyā gatikriyāyā viśeṣaṇatvācchobhanasya karmatvena kriyāgrahaṇaṁ karttavyamityasyāsarvaviṣayatvācchobhanaṁ grāmaṁ gacchatīti bhavati | tathā gamikriyāvyāpyatvādgrāmasya karmatvena karmaṇi lakāreṇa karmaṇo'bhihitatvādgrāmo gamyata ityeva bhavati | nākarmakatvādbhāve lakāreṇa grāmāya gamyata iti | tatyarthādi sūtrābhāve tu grāmāya gacchatīti siddhaye kriyāgrahaṇaṁ karttavyamityanena saṁpradānatvaṁ vaktavyam | asya cārthaṁ kriyayā karmaṇā yamabhipraiti sa saṁpradānaṁ bhavatīti | atra grāmāya gacchatītyatra yā gatikriyā tasyāḥ prārthanādhyavasānādikriyāvyāpyatvātkarmatvam | tathāhi | kaścitphalaprepsuḥ phalaṁ paśyatyetasyā etatphalamiti | dṛṣṭvā prārthate | tatastāṁ karttumadhyavasyati | gamamanā ca kriyā kāraṇāṁ nimittamiti gamyamānayāpi prārthanādhyavasānādikriyāyayā gatikriyayāḥ karmatvam | tathā ca karmabhūtayā gatikriyayā grāmasyābhisasambandhātsaṁpradānatvam | ata evātra pakṣe rakṣitena grāmāya gamyata iti cākarmakatvādbhāve lakāraḥ syādityuktam | evaṁ ca śobhanaṁ grāmaṁ gacchatītyatra karmaṇi dvitīyānurodhena prārthanādikriyābhedo vyākhyeyaḥ | tataśca gatikriyāyāḥ karmatvābhāvāttadviśeṣaṇasya kutaḥ karmatvamiti yuktamuktaṁ kriyāviśeṣaṇasya karmatvaṁ na syācchobhanaṁ grāmaṁ gacchatītyatra | nanu prārthanādikriyābhedavivakṣāyāmapi grāmasya gatikriyāvyaptatvātkartturīpsitatamaṁ karma iti karmatvaṁ prāpnoti | kriyāgrahaṇaṁ ca karttavyamiti saṁpradānatvaṁ ca | tatra paratvātkarmasaṁjñayā siddhaṁ śobhanaṁ grāmaṁ gacchatīti dhātorapi sakarmakatve bhāve lakāro na bhaviṣyati | ucyate | evaṁ hi śobhanaṁ grāmāya gacchatītyatrāpi karmatvena saṁpradānasya bādhanāccaturthī na syāt | kathaṁ tarhi bhāṣye sūtraṁ pratyākhyātam | ucyate | gramāya gacchatītyatra purvavipratiṣedhena saṁpradānasaṁjñaiva | tathā grāmo gamyata iti karmaṇi lakārārthaṁ prārthanādikriyābhedābhāvācchobhanaṁ grāmaṁ gacchatītyatra śobhanamityasya karmatvāthaṁ bheda eva vyākhyeyo grāmamityasya tvabheda eveti bhāṣyakārābhiprayaḥ || 33 ||

iti paribhāṣāvṛttāvanabhihitapādaḥ || 3 ||

antaraṅgānapi vidhīn bahiraṅgo lyab bādhate || 34 ||

samāsasya dvipadāśrayatvād bahiraṅgo lyabantaraṅgānvidhīn bādhate |

tena pradhāyetyatra dadhāterhiḥ iti hyādeśo na bhavati | pradāyetyatra cā'caupasargātta iti | 

jñāpakaṁ cātrādau jagdhirlyapti kiti ityatra lyabgrahaṇam | anyathā hi prajagdhyetyatrāntaraṅgatvāt tkāvasthāyāṁ takārādau kitītyeva jagdhau siddhe lyapīti na kuryāt | taduktam | "jagdhau siddhe'ntaraṅgatvātti kitīti lyabucyate | jñāpayatyantaraṅgāṇāṁ lyapā bhavati bādhana"miti | nanu yathā jagdhyādeśasyāntaraṅgatvaṁ tathā lyabādeśasyāpi nityatvam | kṛtākṛtaprasaṅgitvāt | tadevaṁ nityāntarañgayoḥ paratvāllyapā bhavitavyam | tato lyapi jagdhyādeśo yathā syādityevamarthaṁ lyagrahaṇaṁ tatkuto jñāpakam | ucyate jagdhyādeśasyāpi nityatvam | lyabādeśe kṛte'siddhaparibhāṣayā tasya prāpteḥ |

atha prajagdhyetyatra kathaṁ lyapo lakārasyetsaṁjñā yāvatā lyavādeśasya pratyayādhikāre'vidhānāt pratyayatvaṁ nāsti | pratyayasyetyanuvṛttau pratyayāderitsaṁjñā | anyathā śīṅaḥ śakārasyetsaṁjñāyāṁ śīṅaḥ sārvadhātuke ityatra viśeṣaṇārthatā syāt | īṅ iti hi kṛte īṅ gatāvityasyāpi grahaṇaṁ syāt | ṅī gatāviti divādau paṭhite śīṅo ṅakārpadeśavaiyarthyāyetsaṁjñā | tarhi śāseḥ śakārasyetsaṁjñāyāṁ śāsa idaṅhaloḥ ityatra viśeṣaṇārthaḥ syāt | tadapi nāsti | aṅgā sāhacaryādāsa upaveśana ityasyāgrahanāt | sthita eva yathā āṅaḥ śāsu icchāyāmityasyāgrahaṇam | ṅuṅ śabda ityatra tarhi āderṅakārasyetsaṁjñā syāt | etadapi na | antaraṅgatvādantyaṅakārasyetsaṁjñāyāmiṣṭasiddheḥ | yadi vā ṅakāradvayamādau kṛtvā ṅaṅu śabda iti paṭhite ṅuvata ityatra na dūṣaṇam | śā hau ityatra tarhi śādeśe śakārasyetsaṁjñāyāṁ sarvādeśārthaḥ syāt | paramakhaṇḍaḥ paramakhaṅga ityādau prātipadikakhakārasyetsaṁjñāyāṁ khityanavyayasya iti mum syāt | ucyate | sthānivattvenāsya pratyayatvāditsaṁjñā bhavati | yadyeva dvigurekavacanam ityatra yaduktaṁ rakṣitena pāribhāṣikaikavacanagrahaṇe pratyayādhikāre'syāvidhānādasati pratyayatve pañcamyādyekavacanaṅakārasyetsaṁjñā na syāt iti tadayaktam | tathāhi pañcapalīśabdādanattyapakṣe bahvarthatvāt bhyasādiṣu kṛteṣu teṣāṁ sthāne pañcamyādyekavacaneṣu kṛteṣu tatra pūrvavatsthānivattvamastyevetītsaṁjñāprāpteḥ | ucyate | yathā tkāpratyayasthāne lyap vidhīyate na tathā bhyasādiṣu kṛteṣu ṅasyādayo vidhīyante | kiṁ tarhi bahuṣu bahuvacane prāpte ekavacanaṁ ṅasyādi vidhīyate | kuto'tra sthānyādeśabhāvaḥ | nanu tathāpi rakṣitoktiraktirasaṅgatā | ṅasyādiṅkāravaccaturthīṅakārasyāpītsaṁjñāprāpteḥ | ucyate | pañcamyādiryasya sa pañcamyādiḥ pañcamyā ādiḥ pañcamyādiriti ca pañcamyādiśabdasya bahubrīhitatpuruṣayorekaśeṣeṇa caturthyāḥ sākṣādeva grahaṇamākhyātam | nanvevamapi ṭakārasya cuṭū itītsaṁjñā na syāt | evaṁ tarhi pañcamyāderityādiśabdaḥ prakāre | yadyevaṁ ṅakārasya na syādityayuktam | ṭakārasyāpi na syāditi vaktavyam | ucyate | ṅakārasyeti doṣopalakṣaṇamidam | tena pratyayatvābhāve paradeśe niyamena prayogo na syādityapi draṣṭavyam | nanu tathāpi labdhapratyayaikavacanasaṁjñakasya ṅasyādervidhānādastyevetsaṁjñā | kiṁ caikavacanādisaṁjñānubandharahitasyaiva vidhīyate na sānubandhakasya | ekavacanādisaṁjñāyāḥ prāgevetsaṁjñakatvāllopapravṛtteḥ | ucyate | ekavacanādisaṁjñā svādi sūtra eva vidhīyate | atra pratyayatvābhāvāditsaṁjñā nāsti | ataḥ sanubandhakasyaivaikavacanādisaṁjñā | na ca svādi sūtra eva pratyayasaṁjñā śakyate karttum | arthavattvābhāvāt | prayoga evārthavattvāt pratyayasaṁjñā | na cātra pratyayādhikāro nāstīti vācyam | yato'rthavataḥ pratyasaṁjñāvidhānasāmarthyāt śāstradvāreṇa prayoga eva pratyayasaṁjñā pravarttate | yattu dvigu sūtre bhāgavṛttikāreṇoktam | māharaṇaṁ samāhāra iti bhāve ghañ iti sthite | yaduktaṁ karmasādhane pañce kumāryaḥ samāhṛtāḥ pañcakumāri iti gostriyorupasarjanasya iti na prāpnoti | evaṁ tarhi bhāvasādhana iti tadayuktam | yato gostriyorupasarjanasya ityasyābhāve hrasvo napuṁsake prātipadikasya iti vidyata eva | napuṁsakatvaṁ tu sa napuṁsakam ityanena | ata eva svamornapuṁsakāt iti lukā na vibhaktiśrutiḥ || 35 || 

iti paribhāṣāvṛttau dvigupādaḥ || 4 ||

iti dvitīyo'dhyāyaḥ || 2 || 

asati saṁbhave bādhanaṁ bhavati || 36 ||
asti ca saṁbhavo yadubhayaṁ syāt || 37 ||

kāryayorvirodhādasati samāveśaśadbhāve balavataikenāparasya bādhanaṁ bhavati |

tadyathā goda iti kapratyayenāṇpratyayasya bādhanaṁ bhavati yathā vṛkṣebhya ityatraittvena dīrghasya |

yadi tvasti sambhavastadobhayamapi bhavati | yaccabdo yadyarthe tadāśabdaścādhyāhāryaḥ |

yathā kekayamitrayupralayānāṁ yāderiya ityatreyādeśe'pi kṛte vṛddhiḥ | kaikeyaḥ | prāleyaḥ | tathā yathājātīyastathājātīya ityatra prakāravacane jātīyar ityanena svabhāvāt prakāravati vidhīyamānena jātīyarā prakāravacane thāl ityanena svabhāvāt prakāramātre vidhīyamanasthālpratyayo na bādhyate | tathā corayati dhārayati cikīrṣayatītyādāvārddhadhātukasaṁjñā pratyayasaṁjñāṁ na bādhate | tatra corayati cikīrṣayatītyādāvārddhadhātukatvena laghūpadhaguṇāllopau prayojanam | dhārayatītyatrācoñṇiti iti vṛddhirārddhadhātukatvābhāve'pi sidhyati | tasyānārddhadhātukādhikārīyatvāt | ata eva priyamācaṣṭe prāpayatītyādau vṛddhiḥ | yasmādevaṁ tato yaduktaṁ satyāpapāśādi sūtre'nunyāsakāreṇa corayati dhārayati cikīrṣayatītyādāvārddhadhātukatvābhāve guṇavṛddhyallopā na syuriti | tatra dhārayatītyayuktam | nayuktam | dhārayatītyatra hetumiti ca ityanena dvitīyo ṇijvaktavyaḥ | tathā ca corayatīti satyāpapāśādi sūtreṇa vihitasya prathamasya ṇica ārddhadhātukasaṁjñā prayojanamuktam | dhārayatītyatra hetumati ca ityasya | yadi tasyārddhadhātukasaṁjñā na syāttadā pūrvasyā ṇeraniṭi iti ṇilopo na syāt | nanu vṛddhyabhāvo doṣa uktastatkiṁ ṇeraniṭi ityasyābhāvenoktaṁ syāt | ucyate | guṇavṛddhyallopā iti vṛddhiścācceti vṛddhyatau tayorlopau vṛddhyallopau | atha vā lupyete iti lopau vṛddhyatau ca tau lopo ceti vṛddhyallopāviti karmadhārayaḥ | tato guṇaśca vṛddhyallopau ceti dvandvaḥ | tena guṇavṛddhyallopā na syurityasyāyamarthaḥ | guṇo na syāt | vṛddhilopo na syāt | ato lopaśca na syāt | nanu kathamatra vṛddherlopaḥ | yāvatā ṇeraniṭi ityanena ṇereva lopaḥ | ucyate | paratvādvṛddhau kṛtāyāṁ ṇeraniṭi iti vṛddereva lopaḥ | atha vā lopaśabdenatrābhāvo'bhidhīyate | tenāyamarthaḥ | vṛddherabhāvo na syāt | aikārasya śravaṇāt | lope nu kṛte vṛddherabhāvo bhavati | aikārasyāśravaṇāt |  

jñapakaṁ cātra nityaṁ kauṭilye gatau ityatra nityagrahaṇam | taddhi gatyarthebhyaḥ kauṭilye eva yaṅ yathā syāt | kriyāsamābhihāre mā bhūdityevamarthaṁ kriyate | yadi tu satyapi saṁbhave bādhanaṁ bhavet | tadā nityagrahaṇamanarthakaṁ syāt | kauṭilyayaṅā kriyāsamabhihārayaṅo bādhasya siddhatvāt | nanu kuṭilaṁ krāmatīti vākyaṁ mā bhūdityevamarthaṁ nityagrahaṇaṁ kriyate tatkuto jñāpakam | ucyate | kuṭilaṁ kramatītyādikaṁ vākyamiṣyamāṇameva | tathā ca rakṣitaḥ | nityagrahanaṁ vākyanivṛttyarthaṁ na bhavati vākyasyeṣyamāṇatvāt || 37 ||

ktalyuṭtumunkhalartheṣu vā'sarūpavidhirnāsti || 38 ||

tena napuṁsake bhāve ktapratyayo lyuṭapratyayaśca nityaṁ bhāve ghañaṁ bādhate | hasanaṁ hasitamiti hāsamiti na bhavati | tathā samānakarttṛkeṣu tumun icchārtheṣūpapadeṣu liṅloṭāvitīmau nityameva bādhate | icchati bhoktumiti | tathā''to yuc itīṣadduḥsuṣu iti khalaṁ nityameva bādhate | īṣatpānaḥ somo bhavateti | 

yatra tu ktādaya evāpodyā utsargā iti yāvat | yo'nyo'jādipratyayo'pavādaḥ stryadhikārāt prāgbhūtastatra vāsarūpavidhirbhavatyeva | yathā ajvidhau bhayādīnāmupasaṁkhyānamityajviṣaye vā'sarūpavidhinā lyuḍapi bhavati bhayaṁ bhayanamiti varṣaṁ varṣaṇamiti | 

pramāṇaṁ cātra vṛṣabho varṣaṇāditi bhāṣyakṛdvacanam |

ata evā''śite bhuvaḥ karaṇabhāvayoḥ ityatra yaduktaṁ nyāsakṛtā ghañaṁ sārūpyādbādhate khac | lyuṭpratyayaḥ punarvā'sarūpavidhinā bhavatyeva | āśitaṁbhavam | āśitaṁbhavanamiti | tadupapadyate | etasminvākya indumaitreyayoḥ śāśvatiko virodhaḥ | tathāhi | pratyayasūtre'nunyāsakāra uktavān pratiyantyanenārthāniti pratyayaḥ | erac puṁsi saṁjñāyāṁ ghaḥ prāyeṇa iti vā gha iti | maitreyaḥ punarāha | puṁsi saṁjñāyām iti ghapratyaya eva | erac ityacpratyayastu karaṇe lyuṭā bādhitatvānna śakyate karttum | na ca vā'srūpavidhirasti ktalyuḍityādivacanāt | tatrāyaṁ maitreyābhiprāyaḥ | ktalyuṭtumunkhalartheṣvityatra ktagrahaṇena napuṁsakakto gṛhyate | lyuṭā sāhacaryāt | lyuṭsahacaritasya ktapratyayasya grahaṇāt | tadadhīte tadveda iti matibuddhipūjārthebhyaśca iti ktaviṣaye laṭo vidhānācca | anyathā ñītaḥ ktaḥ ityanena laṭo bādhanānmedyatīti na syāt | na caivaṁ miderguṇaḥ ityasyānarthakyaṁ bhūte laṅyamedyadityatra kṛtārthatvāt | evaṁ ca matibuddhipūjārthebhyaśca ityatra najiṅbādhanārthaḥ suptaśabdasya pāṭho'narthakaḥ | nānarthakaḥ syaṣṭārthatvāt | avaśyaṁ caitat | anyathā sāmānyagrahane'pi svapeḥ kto bādhituṁ na śakyate ñisvapo ñītkaraṇasāmarthyāt | ktādīnāmapodyānaṁ vā'sarūpavidheravasthāpitatvācca | tadevaṁ yadi bhāvavihitaktapratyayagrahaṇavijñānāllyuḍapi bhāvavihito gṛhyate tadā ktagrahaṇamakṛtvā lyuḍgrahaṇameva kuryāt | ata eva hāsamiti na bhaviṣyati | lyuḍgrahanaṁ tu na pratyākhyeyaṁ sakarmakebhyo bhāve ktapratyayasyābhāvāt | tatrobhayorūpādānasāmarthyād sāmānyavihito lyuḍ gṛhyate | ato yuktamuktaṁ karanalyuṭā vā'sarūpavidherabhāvādacpratyayo nāstīti | avaśyaṁ caitat | anyathā vuñchaṇādi sūtre saptadaśa pratyayā iti vṛttigrantho'sādhuḥ syāt | parimāṇākhyāyām ityanenācaṁ bādhitvā ghaño vidhānāt | nanvevaṁ vā'sarūpo'striyām ityatra yaduktaṁ rakṣitena lyuṭsahacarito napuṁsakakto nityaṁ bādhaka iṣyata iti | tathā matibuddhipūjārthebhyaśca ityatra yaduktaṁ ktalyuṭtumunkhalartheṣviti lyuṭsahacarito napuṁsakakto gṛhyata iti tadayuktaṁ syāt | ucyate | nātra napuṁsakabhābārthaṁ kṛtaṁ lyuṭsahacaritatvaṁ kiṁ tarhi lyuṭā saha vidhānam | napuṁsake bhāve kto lyuṭ ca iti yāvat | anunyāsakārasya tvayamabhiprāyaḥ | ktalyuḍityatra lyuḍapi bhāvavihita eva gṛhyate tumunā sāhacaryāt | ubhayopādānaṁ tu spaṣṭārtham | etacca tvayāpi vācyam | yataḥ sāmānyagrahanapakṣe'pi ktagrahaṇamanarthakameva | yathā karaṇādhikaraṇayorlyuṭā vā'sarūpavidherabhāvadacpratyayo nāstītyuktam | tathā bhāvalyuṭāpi saha vā'sarūpavidherabhāvād ñagha nāstītyato hāsamiti na bhaviṣyati | na ca vaktavyaṁ grahaṇopādānāt karaṇādhikaranalyuṭaiva vā'sarūpavidherabhāva iti | evaṁ hi vijñāyamāne prayojanābhāyāt | nanvidamasti prayojanaṁ sakarmakebhyo bhāve kto nāstīti kāramiti yathā syāt sāmanyalyuḍgrahaṇe tu kāramiti na syāt | lyuṭā ghaño bhādhanāt | ucyate | na hi jñāpakādaniṣṭaṁ kriyate jñāpakādācāryeṇeṣṭasūcanāt | ata eva nātrobhayorupādānāt sāmānyavihitaḥ ktī gṛhyate | tadevaṁ karaṇe lyuṭā vā'sarūpavidhināstyevācpratyayaḥ | na cāsminvyākhyāne saptadaśa pratyayā iti vṛttigrantho'saṅgataḥ syāt | padasaṁskārapakṣe pratyayaśabdaṁ vyutpādyottarakālaṁ parimāṇākhyāpratīteḥ | ghapratyayena vā saptadaśa pratyayā iti bhaviṣyati | atha vā pratyaya iti sūtrasādhane kāyabādhāpakṣe'ckāryaṁ lyuṭśāstreṇa bādhyate | lyuṭśāstraṁ ca śāstrabādhapakṣe ghaśāstreṇa bādhitam | pratyayapravṛttau tvantaraṅgatvādac pratyayaḥ | acpravṛttau lyuṇ nāsti lyuṭśāstrasya ghaśāstreṇa prāgeva bādhitatvāt | evaṁ ca na cakrakamiti | 

etasyāḥ prāmāṇaṁ vā'sarūpo'striyām ityatra vāgrahaṇasya vyavasthitavibhāṣāvijñānaṁ nyāsakāreṇoktam | jayādityena ta praiṣātisarga ityatra kṛtyagrahaṇamuktam | ke cidvibhāsāgreprathamapūrveṣu ityatra vibhāṣāgrahaṇādityāhuḥ || 28 ||

sāṁpratikābhāve bhūtaprvagatiḥ || 29 ||

varttamānābhāve bhūtapūrvasyāśrayaṇaṁ bhavati |

yathā vṛkṣairityatra bahuvacanae jhalyet ityettve'pi kṛte'to bhisa ais prapnoti | taduktam | “kṛte'pyettve bhautapūrvyādais tu nityastathā satī”ti | tathā āchi āyāma ityasmālliṭi dvirvacane'bhyāsasya hrasvatve ca kṛte bhūtapūrvagatyā dvimātro'yamākāra ityata ādeḥ iti taparakaraṇāddīrgho na bhavati | tathā ca āñcha āñchatuḥ āñchuriti tasmānnuḍ dvihalaḥ iti nuḍāgamo na bhavati | na caivaṁ pibateḥ sani dvirvacane'bhyāsahrasvatve ca kṛte bhūtapūrvagatyā dvimātro'yamākāra iti taparakaraṇāt pipāsatītyatrettvaṁ na prāpnotīti vācyam | yaṅlugantātpāpaṭheḥ sani pāpaṭhiṣatītyatra sāṁpratikasya dvimātrasya vyāvṛttau taparakaraṇasya kṛtārthatvāt | 

sāṁpratikābhābagrahaṇādve gaurityatra bhūtapūrvaiṅantādeṅhrasvātsaṁbuddheḥ iti saṁbuddhilopo na bhavati | he paṭo ityatra sāṁpratikasya vidyamānatvāt |

jñāpakaṁ cātrāco yat ityajgrahaṇaṁ taddhi halantāṭṭahalorṇyat iti ṇyataṁ vakṣyatīti pāriśeṣyādajantādeva yati siddhe dhitsyaṁ ditsyamityatrārddhadhātuka iti viṣayasaptamyāmato lope kṛte'jantabhūtapūrvādapi yathā syādityevamarthaṁ kriyate | etadarthatā ca tadā yadeha bhūtapūrvagatiḥ syāt || 39 || 

nānubandhakṛtamasārūpyam || 40 ||

anubandhakṛtamasarūpatvaṁ nāśrīyate |
tena goda iti kaviṣaye'ṇ na bhavati |

jñāpakaṁ cātra dadātidadhātyovirbhāṣā iti ṇasya viṣaye vikalpena śavidhānam | yadvyanubandhakṛtamasārūpyaṁ syāttadā vā'sarūpavidhinaiva dāyo dada iti ṇaśābhyāṁ siddhaṁ syāt | nana yadyanubandhakṛtamapi vairūpyaṁ syāttadā vā'sarūpo'striyām ityatrārūpagrahaṇamanarthakam | ataḥ sāmarthyātmavogagatamasārūpyamāśrayaṇīyam | na ca kāṇoḥ prayoge'sārūpyamasti | ato na bhaviṣyati vā'sarūpa vidhiriti | staccāpyuktam | anubandhasārūpye vā'sarūpavidhirmā vijñāyītyevamarthamasarūpagrahaṇaṁ syāt | igupagajñāprīkiraḥ kaḥ mūlavibhujādibhya upasaṁkhyānamiti kaḥ | pacādyac harateranudyamane'c | yadi hi syāt tadā nityopapadasamāsābhāvānmūlānāṁ bhibhujo'śasya hara ityapi syāt | asadetat | mūlavibhujādibhya ityasyānarthakatvāt | akārādanupapadātsopapado bhavati vipratiṣedheneti vacanācca | astvantaraṅgatvānnirūpapadaḥ | vā'sarūpavidhinā sopapado bhaviṣyati evaṁ tarhi kkibaṇośca śāstrakṛt śāstrakāra ityatra vā'sarūpavidherabhāvāt samāveśo na syāt | na kvipaḥ prayogo'sti aśrāvitvāt || 40 ||

iti śrīsīradevakṛtāyāṁ paribhāṣāvṛttau pratyayapādaḥ || 1 || 

lakṣaṇapratipadoktayoḥ pratidoktasyaiva grahaṇaṁ na tu lākṣaṇikasya || 42 ||

lakṣaṇaṁ lākṣaṇikamupacārāt | pratipadoktaṁ viśeṣeṇa pratipāditam | tayormadhye pratipadoktasyaiva grahaṇaṁ bhavati na tu lākṣaṇikasya khaṇḍato vyutpāditasya |

tadyathā | īṅo ṇici krīṅjīnāṁ ṇau ityāttve pukri ca kṛte āprūpe sampanne lyapi parato vibhāṣāpa ityanenāyādeśo na bhavati | adhyāpya gata iti | pratipadoktasya tvāperdhātorbhavati prāpya prāpayyeti | tathā vaseḥ kvipi usiti | uṣā caratītyatrārthe carati iti tṛtīyāsamarthāt ṭhaki kṛte usśabdasya lākṣaṇikatvādisusuktāntāt kaḥ iti ko na bhavati | auṣikamiti | pratipadoktospratyayāntādbhavati | dhānuṣka iti |

nanvevaṁ sati hvāvāmaśca ityatra māgrahaṇena meṅo grahaṇaṁ na syāt | na | gāmādāgrahaṇaparibhāṣayā lākṣaṇikasyāpi bhavati | na caivaṁ mā māna ityasyāpi grahanamiti vācyam | gāmādāgrahaṇaparibhāṣayā lugvikaranaparibhāṣābādhasyāniṣyamāṇatvāt | 

yattu ghumāsthāgādi sūtre nyāsakāreṇa lugvikaraṇaparibhāṣāyā api bādha uktaḥ | tatkeṣāṁ cinmatamiti | yattu hvāvāmaśca ityatra maitreyeṇoktaṁ yeṣāṁ darśanaṁ gāmādāgrahaṇeṣvaviśeṣa iti lakṣaṇapratipadoktaparibhāṣābādhanārthamidaṁ niranubandhakaparibhāṣābādhanārthamidaṁ vā teṣāṁ mā māna ityasya lumvikaraṇatvād grahanaṁ veditavyam | tatra yaduktaṁ lakṣaṇapratipadoktaparibhāṣābādhanārthamiti tadayuktam | evaṁ hi sānubandhakatvānmāṅmeṅoreva grahaṇaṁ na syāt | mā māna ityasyaiva niranubandhakasya syāt | niranubandhakalugvikaraṇavicāre cāntaraṅgatvānniranubandhakaparibhāṣaiva pravattate | anyathā vyākhyāne tvasterbhū iti śtipā nirddeśo vaicitryārtha iti yaduktaṁ tadasaṁgataṁ syāt | asati śtipā nirddeśe lugvikaranaparibhāṣayā asukṣepaṇa ityasyaiva grahaṇaprasaṅgāt | atha niranubandhakaparibhāṣāyāḥ pratyayaviṣayatvādiha dhātugrahaṇe tadvyāpārābhāvaḥ | yathā na kavateryaṅi ityatra vyākhyātaṁ nyāsakṛtā | lumvikaraṇaparibhāṣayā kautairagrahaṇamiti | tathāpi yaduktaṁ niranubandhakaparibhāṣābādhanārthamidaṁ ceti | tadasaṅgataṁ yato niranubandhakaparibhāṣābādhe lākṣaṇikatvānmeṅo grahaṇaṁ na syāt | māṅ māna ityasyaiva grahaṇaṁ syāt | ucyate | nedaṁ rakṣitena vyavasthārthamuktam | kiṁ tarhi sarvathā lugvikaraṇaparibhāṣā gāmādāgrahaṇaparibhāṣayā na bādhyata iti pradarśanārtham | tathāhi | idaṁ keṣāṁ ciddarśanaṁ lakṣaṇaparibhāṣā bādhyate keṣāṁ cidubhayaparibhāṣā na tu lugvikaranaparibhāṣāpīti yāvat | etaccāyuktam | ghumāsthāgādi sūtre nyāsakārena lugvikaraṇaparibhāṣābādhasyāpyuktatvāt | evaṁ tarhi niranubandhakaparibhāṣābādhanārthaṁ veti | nāyaṁ vāśabdaḥ pakṣāntare kiṁ tarhi samuccaye | tadayamarthaḥ | gāmādāgrahaṇaparibhāṣā lakṣanaparibhāṣāṁ bādhate niranubandhakaparibhāṣāmapīti | samuccaye'pi vā śabdo dṛśyata eva | yathā saṁgrahaśabdasya vyutpattau nyāsakṛtoktaṁ samyak samantādveti | asyāyamarthaḥ | samyaksamantācceti |

khaṇḍaśo vyutpannaṁ hi lākṣaṇikamiti na sarvasaṁmatam | tena vibhāṣā diksamāse bahuvrīhau ityatra sarvanāmavidhau pratipadoktasya diṅgāmānyantarāla iti bahuvrīhergrahaṇaṁ dakṣiṇapūrvasyai dehīti | na tvanekamanyapadārtha ityatrasya | yā pūrvā sottarāsyonmugdhasya tasmai purvottarāyeti | tathā ca ṝta iddhātoḥ ityatra ṝvarṇagrahaṇepīyamuktā |

jñāpakaṁ cātra karttari bhuvaḥ khiṣṇuc khukañau ityatra khiṣṇuca ikārāditvam | taduktam | udāttatvādbhuvaḥ sidvamikārāditvamiṣṇucaḥ | nañastu svarasiddhyarthamikārāditvamiṣyate |

anityā ceyaṁ paribhāṣā | taccānityatvaṁ yāvatpurānipātayoḥ iti viśeṣaṇādavasitam | tena dādhāghvadāp ityatra ghāgrahaṇena dheṭo'pi grahaṇaṁ bhavati | etattvapiditi karttavye'dābiti yat kṛtaṁ tallakṣaṇaparibhāṣāyā abhāve heturiti tata eva siddham | idaṁ tu vaktavyam | adhyāpayatītyatra lākṣaṇikasyākārasya pugiti || 41 ||

ekadeśavikṛtamananyavat || 42 ||

tenābhavadityatretaśca itīkāralope kṛte tiṅāśrayā sārvadhātukasaṁjñā padasaṁjñā ca | tathā kariṣīṣṭetyatra syasicsīyuṭ iti soyuḍgrahaṇena sīmātrasya grahaṇam | grahiṇotītyatra tvacaḥ parasmin ityādina syānivadbhāvenāpi hinumīnā iti ṇatvaṁ sidhyati | 

nyāyasiddheyam | tathāhi karṇacchede'pi śvā śvaiva nāśvo nāpi garddabha iti |

jñāpakamapyāhuḥ | āḍhyādi sūtre'ttvāviti pratiṣedhaḥ || 42 || 

kva cidvikṛtirapi prakṛtiṁ gṛhṇāti || 43 ||

tena nisamupavibhyo hvaḥ iti hvādhātorātmanepadamucyamānaṁ prakṛtibhūtādapi bhavati | nihvayate saṁhvayate |

jñāpakañcātra na vyo liṭi iti vikṛtasya vyeñitvasya nirddeśena vyeña āttvaniṣedhavidhānam | atrāhuḥ | na vyo liṭi ityatra nisamupavibhyo hvaḥ ityatra caikārāntāyā eva prakṛterupādānam | vikṛtistu lakṣaṇagatenāttvena | tasmāddādhāghvadāp ityatra dādhāgrahaṇe prakṛtibhūtayorapi deṅdhergrahaṇam | praṇidayate praṇidhayatīti || 43 ||

bahuvrīhau tadguṇasaṁvijñānamapi || 44 ||

guṇo viśeṣaṇamupalakṣaṇam | citragavādiḥ sa guṇo yasyāsti sa tadguṇaḥ | bahuvrīhisamāse viśeṣaṇasahitasyaiva śāstre saṁvijñānam |

tadyathā | sarvādīni sarvanāmānīti sarvasyāpi saṁjñā siddhyati sarvasmāyiti | tasau matvarthe ityatra tūdaśvittvānityacopalakṣye matvarthe matupo'ntarbhāvāttaddvāreṇaiva matupi saṁjñākāryaṁ siddham | na tatreyamapekṣyate | yathā kākebhyo dadhi rakṣyatāmityatropalakṣanāt kākādapi rakṣyate | sūtre'piśabdāt kva cidatadguṇasaṁvijñānamapi veditavyam | taduktaṁ siddhaṁ gadguṇāguṇābhyāṁ pāṇineryathā loka iti | loke hi tadguṇe'tadguṇe ca bahuvrīhirdṛśyate | yathā lambakaramānaya | citragumānayeti | 

jñāpakaṁ cātrāḍhyādi sūtre cvyartheṣvityutkā'cvāviti niṣedhavacanam |

yuktirapyatra vidyate | tathāhi | sarva ādiryeṣāmiti na viśvādayo'nyapadārthāḥ | na hi teṣāmavayavaḥ sarvaśabdo bhavati | tasyānārambhakatvāt | na ca samīpārthe bahuvrīhirasti | anabhidhānāt | na hi lambakarṇa ityanena yasya samīpau lambau karṇau so'bhidhīyate | kiṁ tarhi yasyāvayavau sa eva | tasmāt samudāya evānyapadārthaḥ na ca samudāyasyaikatvāt sarvādīni ityatra bahuvacanānupapattiḥ | udriktāvayavabhedaḥ samudāyo'nyapadārtha ityāśrayaṇāt | ato bahuvacanaṁ yuktameva | tadevaṁ samudāye sarvaśabdo'ntarbhūta iti tasyāpi saṁjñā bhavati || 44 ||

tācchīlikeṣu vā'sarūpavidhirnāsti || 45 ||

tadyathā'laṅkṛñ itīṣṇucā'laṅkariṣṇurityeva bhavati | na vā'sarūpa vidhinālaṅkāraka iti |

jñāpakaṁ cātra tṛjbādhanārthaṁ nindahiṁsādi sūtra vuño vidhānam | yadi hi vā'sarūpa vidhinā ṇvulādayastācchīlikeṣu bhaveyuḥ | tadā ṇvultṛcau iti ṇvuli kṛte nindako hiṁsaka ityādayaḥ siddhāḥ | kiṁ vuño vidhānena | tatkṛtaṁ jñāpayati tācchīlikeṣu va'sarūpa vidhinā tṛjādayo na bhavantīti | tadevaṁ tācchīlikānāmatācchīlikaurvā'surūpa  vidhirnnāstīti jñāpitam | idānīṁ tu tācchīlikanāṁ tācchīlikaireva vā'sarūpa vidhirnnāstīti jñāpyate | jucaṅkramyadanndramyasūgṛdhijvalaśucalaṣapatapada ityatra paderdhātīryujarthaṁ padagrahaṇamanarthakam | anudāttetaśca halādeḥ ityanenaiva yu cā padana ityasya siddhatvāt | evaṁ tarhi laṣapatapada iti padyateryuco bādhaka ukañ syāt | na | vā'sarūpa vidhinā yujapi bhaviṣyati | tadeva yujviṁdhānaṁ jñāpayati tācchīlikanāṁ tācchīlikairvā'sarūpa vidhirnnāstīti | tenālaṁpūrvātkarotestṛnna bhavati alaṁkattati | 

prāyikaṁ caitatat | sūdadīpadīkṣaśca iti dīpo yucpratiṣedhena jñāpitam | yadi tācchīlikeṣu vā'sarūpa vidhirnnāstyeva | tadā namikampismyajasakamahiṁsadīpo raḥ iti rapratyayenaiva viśeṣavihitena yuj bādhiṣyate kiṁ pratiṣedhena | tat kurvan jñāpayati kva cidasti samāveśa iti kamrā kamanā yavatiriti rayucoḥ samāveśaḥ siddhaḥ | gantā'khilaḥ gāmuka iti tṛjukañorvikatthī vikatthana iti ghinuṇyucoḥ samāveśaḥ siddhaḥ || 45 ||

iti paribhāṣāvṛttau karmaṇipādaḥ || 2 ||

purastādapavādā anantarān vidhīn bādhante nottarān || 46 ||

pūrvasthā apavādā anantarān samīpasthānevotsargān bādhante nottarān | vyavahitārtho'trottaraśabdaḥ |

tadyathā | hvāvāmaśca ityapavādaḥ samīpamevānupasarge kaṁ bādhate na vyavahitaṁ tācchīlikaṇiniṁ svargahvāyīti | bādhyaviśeṣacintāyāṁ caiṣā paribhāṣā pravarttate na samudāyāpekṣayetīko jhal ityatra nyāsakṛtoktam | tena niṣṭhāyāṁ seṭi ityanena ṇilopena yathā bhakṣitamityatreyaṅ bādhyate tathā kāritamityatrairanekāco'saṁyogapūrvasya iti yaṇādeśaśceti |

jñāpakaṁ cātra parimāṇākhāyāṁ sarvebhya ityatra sarvagrahanam | taddhi dvau kārau trayaḥ kārā ityatrāpo bādhanārtham | anyathā purastādapavādanyāyena samīpasyairac ityasyaiva bādhakaṁ syāditi | anantarasya vidhirvā bhavati pratiṣedho vetyetsvarūpayā'nayaiva ca paribhāṣayā votāpyoḥ ityatra sūtre nyāse yaduktam | yadyatrāṅo nirddeśastadā vautāpyo iti prāpnoti | pareṇa saha guṇe kṛte pūrveṇa saha vṛddhyā bhavitavyam | sautratvādadoṣa iti | tadupapadyate | tathā hyomāṅośca ityanena pararūpatvena samīpabhūtamakaḥ savarṇe dīrghatvaṁ bādhyate | na tu vṛddhireci ityapi | anyathā hyomāṅośca ityanena vṛddhidīrghayorapavādena pararūpatvena votāpyoḥ itinirddeśasya siddhatvānnirddeśādasya siddhirityayuktamuktaṁ syāt | etaccāsamyak | sarvaṇadīrghabādhane u omāṅośca iti pararūpavidhānavaiyarthyāt | naitat | achāchādanamityādau pararūpatvenānunāsikākāranivṛtteḥ prayojanatvāt | anyathā savarnadīrghatvenātra pakṣe'nunāsikopyākāraḥ syāt | tadevamomāṅośca ityatra yanmaitreyeṇoktam | āṅa saha yatraikādeśo nāsti tatra pararūpatvena sarvanadīrghatvena viśeṣa ityekādeśa udāhriyate āūḍhā oḍhā adyoḍheti | taccintyam | tadetadanantaroktanyāsasamarthanamayuktam tatra vṛttikārādibhiḥ pararūpatvasya sarvāpavādatvena vyākhyātatvāt ata evādyoḍhetyudāhṛtaṁ vṛttau || 46 ||

iti paribhāṣāvṛttau bahulapādaḥ || 3 ||

nānubandhakṛtamanejantatvam || 47 ||

tena dādhā ghvadāp ityatra dādhāgrahaṇena deṅdheṭorapi grahaṇam | anyathā gatepyanubandha upadeśa ejantatvābhāvāccetā stotetivadāttvābhāvāttayorgrahaṇaṁ na syāt | etaccāyuktam | syasicsīyuṭtāsiṣu ityatrājgrahanaṁ kṛtvā yad graherupādanaṁ karoti tenopadeśāśrayakāryaviṣaye'nubandho nāśrīyata ityasya jñāpitatvāt | yathā piṣlṛdhātau pranipeṣṭetyatra śeṣe vibhāṣā kakhādāvaṣanta upadeśe iti pratiṣedhāṇatvaṁ na bhavati | tathātrāpyanubandhe gate'pyejantāśrayeṇāttvena bhavitavyameva | idaṁ tūdāharaṇam | adābiti dāpgrahaṇe daipo'pi ghusaṁjñāpratiṣedhaḥ siddhaḥ | avadātaṁ mukhamiti | bhāṣye punarddivādau dāp śodhana iti paṭhitavyamityuktam |

nanvetadyadi prayojanaṁ tadā dādhā ghvapiditi kriyatām | evaṁ hi daipopi pitvād ghusaṁjñāpratiṣedhaḥ siddhyati | lāghavañca bhavati | nānubandhakṛtaparibhāṣāpi nāśrayitavyā bhavati | ucyate | dādhā dhvapiditi kṛte lakṣaṇaparibhāṣātra na pravarttata ityatrārthe pramāṇaṁ na syāt | adāviti tu kṛte yathā pratiṣedhe lākṣaṇikasyāpi daipo grahaṇam | tathā vidhāvapi dādhāgrahaṇena lākṣaṇikasyāpi grahaṇamupapadyate | tathā codīcāṁ māṅo vyatīhāre ityatra rakṣitenoktaṁ jñāpakaphalamidaṁ dādhā ghvapidityanena yadyapi sidhyati | tathāpi tathā nirddeśo na kṛta iti tatraiva pratipāditamiti | kiṁ tvapāviti dvivacanena nirddeśe kṛte'vidyamānaḥ pakāro yayostāvapāviti pratiṣedhe dābdaiporgrahaṇasāmarthyādvidhāvapi dādhāvapi dādhāgrahaṇe lakṣanaparibhāṣātikramaḥ śakyata eva vyākhyātum | tathā tu na kṛtaṁ praṇidāpayatītryatrāpi puki kṛte'pāviti pratiṣedhāśaṅkāprasaṅgāt | apitāviti tu kṛte yadyapyetatparihriyate tathāpi tathā na kṛtaṁ vaicitryārthatvāt |

jñāpakaṁ cātrodīcāṁ māṅo vyatīhāre iti kṛtāttvasya nirddeśaḥ | anejantatve hi sa na syāt | na ca māṅ māna ityasyaiva nirddeśastasya vyatīhāre vṛttyasaṁbhavāt || 47 ||

cānukṛṣṭaṁ nottaratra || 48 ||

cakāreṇānukṛṣṭamuttaratra nābhisambadhyate |

tena vadaḥ supi kyap ca iti cakāreṇānukṛṣṭasya yato bhuvo bhāva ityatrānuvṛttirnna bhavati kyapastu bhavati brahmabhūyamiti | 

yatra svaritatvenānuvṛttau siddhāyāṁ cakāreṇānukarṣaṇaṁ kriyate tatrāsyā vyāpāraḥ | yatra tu pratiyoginaṁ dṛṣṭvā nivṛttau prāptāyāṁ cakāreṇānuvarttanaṁ tatreyaṁ nopatiṣṭhate | tenāntarāntareṇayukte ityatra dvitīyānuvarttate | maitreyaḥ punaḥ sāmānyenaitāṁ manyate | yadāha | iko jhal ityatra cānukṛṣṭatvādityapi siddhānta iti |

jñāpakaṁ cātrā'vyaye'yathābhipretākhyāne kṛñaḥ tkvāṇamūlau ityatra ṇamuladhikāreṇa ṇamulvacanaṁ yadi cānukṛṣṭamapyanuvarttate tadā tkvā cetyovocyate |

anityā ceyam | taccānityatvaṁ prātipadikāntanumvibhaktiṣu ca iti cānukṛṣṭamapi vikalpaṁ nivarttayitumekājuttarapadeṇa iti punargrahaṇādavasīyate || 48 || 

iti sambandhapādaḥ || 4 ||

iti tṛtīyo'dhyāyaḥ || 3 ||

madhye'pavādāḥ pūrvān vidhīn bādhante nottarān || 49 ||

tadyathā | kṛño hetutācchīlyānulomyeṣu iti pūrvamaṇaṁ bādhayte | vidyā yaśaskarī | na paraṁ tācchīlikaṇiniṁ śrāddhakārīti | evamiṇo yaṇ iti pūrvamiyaṅaṁ bādhate | na parau vṛddhiguṇau āyakamayanamiti | na saṁprasāraṇe saṁprasāraṇam ityatra saṁprasāraṇagrahaṇānuvṛttau yat saṁprasāraṇagrahaṇaṁ tatsāmarthyāduttarasyāpi śvayuvamaghonāmataddhita ityetasya pratiṣedho bhavati | yūnaḥ paśya yūnā yūnā iti | ata eva saṁprasāranagrahaṇasāmarthyāt saṁprasāraṇapratiṣedhe karttavye'ca parasmin iti sthānivadbhāvo'pi na pravarttate sthānivatkṛtaṁ vyavadhānaṁ vā nāśrīyate | nanu tatra vyatho liṭi iti yatsaṁprasāraṇamavyadhāne prāpnoti tadbādhanārthaṁ saṁprasāraṇagrahaṇaṁ syādvivyatha iti | naitat | yadyetāvatprayojanaṁ syāttadā saṁprasāraṇagrahaṇamakṛtvā vyatha ityevaṁ kuryāt | vyathaśca saṁprasāraṇe saṁprasāranaṁ na bhavatīti siddhaṁ vivyatha iti | vyatho liṭi ityatraiva vā vyatho yo liṭoti kuryāditi | 

jñāpakaṁ cātra bahuvrīherūdhaso ṅīṣ ityatra svaritatvāsañjanaṁ vṛttinyāsapratipāditam | taddhyana upadhālopino'nyatarasyām ityatra svaritatvādanuvarttate | tenāna upadhālopino'nyatarasyām iti paratvād bhaviṣyantaṁ ṅīpaṁ bādhitvā bahuvrīherūpadhaso ṅīṣ iti ṅīṣeva bhavati | ghaṭodhnīti | anyathā ṅoṣ madhyepavādatvātpūrvayoreva ḍāppratiṣedhayorbādhakaḥ syāt | ṅīṣṅīpośca svare bhedaḥ | svaropi bhedako bhavati | yadāhuḥ | tridhā śabdo bhidyate rūpato'rthataḥ svarataśceti | tathā ca taddhitā ityatra maitreyaḥ pratipāditavān | yadi stryadhikārāt pūrvamidaṁ syād tadā dūṣaṇāntaram | īhā ceṣṭeti | yasyeti ceti lope kṛte ekādeśa udāttenodātta ityudātto na syāt | atra codayanti | īhā ceṣṭetyatrākāralope kṛte yadyapyekādeśa udāttenodātta ityudāttatvaṁ nāsti tathāpyanudāttasya ca yatrodāttalopa ityanenodāttatvaṁ vidyata eveti | na cānayorudāttayorviśeṣosti | astītyucyate | tathāhi | yadaikādeśa udāttenodātta ityanenāsiddhādhikārīyeṇodāttatvaṁ kriyate tadā pūrvatrāsiddham iti tasyāsiddhatvādudāttasvaritaparasya sannatara ityanenekāraikārau sanatarau na bhavataḥ sannataro'nudāttatara ityarthaḥ | yadā tvanudāttasya ca yatrodāttalopa ityanena kriyate | tadā tasya siddhatvādudāttasvaritaparasya sannatara sati sannataraḥ syāt | ekādeśasvarasyāsiddhatve'pyakārapratyayasyodāttatvamāśritya sannatareṇa bhavitavyameveti na vācyam | yata ekādeśena pratyayasya nivarttitatvāt | kutastasyādyudāttatvam | asiddhatvaṁ tvekādeśasvarasya na tvekādeśasya | nanvevamapyekādeśasvaro'ntaraṅgasiddho vaktavya ityanenaikādeśasvarasya siddhatvāt sannatareṇa bhavitavyameva | ucyate | tatra hi parigaṇanamasti | ayavāyāvaikādeśaśatṛsvaraikānudāttasarvānuḍhāttārtha iti | nanvevamapi svaritaparatvāt sannatareṇa bhavitavyameva | ekādeśasvarasyā'siddhatvādudāttānudāttayorekadeśa āntaratamyāt svaritaḥ | naitat | antaratamasvarasyodāttatvena bādhitatvāt | atha tasyāsiddhatvāt kutastena bādheti cet | na | parihṛtyāpavādaviṣayamutsargaḥ pravarttata iti svarita udāttaviṣaye na pravarttate | nanvasiddhatvāt kutastasya viṣayo'yamucyate | ucyate | asiddhatvena tatkāla udāttatvasya pravṛttirnirākriyate | na tvaviṣayatvaṁ kriyate | viṣaye ca pravarttamāno'pavāda utsargaṁ bādhata eva | dadatītyatrādādeśo yathā | evañcātrāpi svaritasyodāttatvena bādhā karttavyā | nanvevamapi sannataro'trānivāryya eva | īhaceṣṭibhyāṁ gurośca hala ityakārapratyaye kṛte ṭabutpatteḥ prāgeva sannatareṇa bhavitavyamantaraṅgatvāt | tasmādboddhavyo'yaṁ rakṣitaḥ | boddhavyāśca vistarā eva rakṣitagranthā vidyante | tathāhi | ṅyāp sūtre ābanteṣvapi ḍāpcābantayoḥ pūrvoktāt kāraṇāditi | tathā tatraiveha cenaḥ striyām itīnnantādbahudaṇḍinīkā ceti vibhāṣā kabvidhiriti | tathā ṛnnebhyo ṅīp ityatra kartrī hartrīti gherṅiti iti na guṇaḥ supi ca ityanuvṛtteḥ supi ṅiti tadvidhānāditi | na krīḍādibahuca ityatra tathā kroḍāśabdāt strīliṅgāt pratiṣedha uktastathā puṁlliṅgādbhavativyameveti lakṣyata iti || 49 ||

anantarasya vidhirvā bhavati pratiṣedho vā || 50 ||

vidhirvā prateṣedho vā'nantarasyaiva bhavati |

yathā vā cchandasi ityanena serhyapicca ityanantaramapittvaṁ vikalpyate na tu vyavahito hirādeśaḥ | yuyuhi yuyohi | tathā neṭi iti vṛddhipraṣedho'nantarasyaiva vadavrajahalantasyācaḥ ityasya bhavati | adevīditi | na sici vṛddhernāpi mṛjervṛddhiḥ ityasya alāvīdamārjjīditi | kva cittu svaritatvapratijñānasāmarthyādvyavahitasyāpi vidhiniṣedhau bhavataḥ | yathā ṭiḍḍhāṇañ iti ḍāpā vyavahitasyāpi ṅīpo vidhiḥ | tathā kālādhvanoratyantasaṁyoge iti dvitīyā vyavahitāpi vidhīyate | tathā na ṣaṭsvasrādibhya iti dvayorapi ṭāpṅīpoḥ pratiṣedhaḥ |

ayaṁ cārthaḥ prattyāsattinyāyalabdhaḥ padvyate |

jñāpakamapyāhuḥ | saṁkhyāvyayādeḥ iti ṅībvacanam | taddhi bahuvrīherūdhaso ṅīṣ iti ṅīṣā vyavahito ṅībiti punaḥ kriyate | pratiṣedho'pyanantarasyaiva bhavatītyatra na ktici dīrghaśca iti dīrghagrahaṇaṁ jñāpakam | tadapyanayā paribhāṣayā yantiḥ santirityatrānantarasyānudāttopadeśa ityasyaiva pratiṣedhaḥ syāt | na vyavahitasya kkijhaloḥ kṅiti ityasyetyevamarthaṁ kriyata iti || 50 ||

akṛtavyuhāḥ pāṇinīyāḥ || 51 ||

kṛtamapi śāstraṁ nivarttayanti || 52 ||

viśiṣṭa ūho niścayo vyūhaḥ | viśeṣaṇākṛtaniścayāḥ | pāṇinīyāḥ kṛtamapi lakṣaṇaṁ vyabhicārayantītyarthaḥ |

tena papuṣaḥ paśyetyatra yadyapi papivasśabdācchas vihitastathāpyakṛtavyūhā iti vacanāt | papāvas asiti sthite saṁprasāraṇaṁ saṁprasāraṇāśrayaṁ ca kāryaṁ balīyo bhavatītīḍāgamaṁ bādhitvā saṁprasāraṇam | tato valāditvābhāvādiṇ na bhavati | atrahuḥ | astviṭ | usyapadāntāt iti pararūpatve siddhaṁ papuṣa iti | etaccāyuktam | usyapadāntāt itya trādityanuvṛtteḥ | nanu tathāpīṭo yaṇādeśe kṛte bahiraṅgaparibhāṣayā saṁprasāraṇasyāsiddhatvādvali lopena siddham | asāṁhitikatvādvali lopasyācoranānantaryye'vidhānānnājanantarya ityatra nāsti | na ca bahiraṅgaparibhāṣayā yaṇādeśa eva na prāpnotīti vācyam | nājānantaryya iti vacanāt | atrocyate | antaraṅge vali lope karttavye bahiraṅgasya yaṇādeśasyāsiddhatvādyaṇeva nāsti kuto vali lopa iti | bahiraṅgatvaṁ tu yaṇādeśasya saṁhitāpekṣatvāt | kiṁ tvevaṁ varttate varddhete ityatrāto ṅitaḥ iti bahiraṅgasyaikādeśasyāsiddhatvādvali lopo durghaṭaḥ | anye tu prayojanamidaṁ nimittāpāyaparibhāṣayā siddhamityācakṣate | na cāsiddhaparibhāṣayā nimittasadbhāvo'stīti vācyam | asiddhavadatrāmāt iti bhādhikārīyāyāṁ paribhāṣāyāṁ karmavyāyāṁ bahiraṅgasya bhādhikārīyasya saṁprasāranasyāsiddhatvādaṅgavaikalyena paribhāṣāyā vyāpārābhāvāt | nanu ca vyāśrayatvāt kathamasiddhavadatrābhāt ityasya vyāpāraḥ | ucyate | paribhāṣāyāṁ yannimittaṁ bahiraṅgaṁ saṁprasāraṇādi tasya yannimittaṁ svādi tadvasoḥ saṁprasāraṇam ityasyāpi | paramparayāpi yannimittaṁ tadapi paribhāṣāyā nimittamāśrīyate | bhādhikārīyakāryametadarthameva siddhādhikāra iṣyate | atī'styeva samānanimittatvamiti | avaśyaṁ caitat | papuṣaḥ paśyetyādāvāto lopa iṭi ca iti lopārthaṁ vyākhyeyam | na cātrosyapadāntāt ityasti, tatkarttavyatāyāṁ saṁprasāranasyāddhatvāt | etaccāsamyak | acorānantarye saṁhitādhikārīya usyapadāntāt iti karttavye nājānantarya ityanayā asiddhaparibhāsāpratiṣedhāt | evaṁ tarhyusyapadāntāt ityatra pratipadoktasyoso grahaṇe papuṣa ityatra lākṣaṇika usi pararūpatvaṁ nāsti | ata evāsiddhavadatrābhāt ityatra nyāsakṛtoktaṁ pratipadoktasya hyustatra grahaṇamiti | nanūsyapadāntāt ityatra lākṣaṇikaparibhāṣābādhāt sāmānyagrahaṇamuktam | ucyate | evaṁ manyate | lakṣaṇaparibhāṣābādho na karttavyaḥ | prayojanābhāvāt | astu lakṣaṇaparibhāṣā | na caivaṁ papuṣaḥ paśyetyatra chāndasodāharaṇe sārvadhātukasaṁjñāpakṣe āto lopa iṭi ca ityasyābhāllākṣaṇika usyusyapadāntāt ityasyābhāvādākāraśrutirdūṣanam | śnābhyastayorāt ityākāralopaśchāndasatvāt | yat evāsiddhaparibhāṣā nāsti | tata evāpṛkta ekālpratyaya ityatra rakṣitenoktam | vopṛktasyetyucyamāne na doṣo darvirityādāvapṛktatvepīti na vācyam | tathā ca rājakṛtvānamācaṣṭe rājakṛtvayatītyatrāpi prasañga iti | tathā janasanakhanakramagamo viṭ ityatra rakṣitenoktam | ikāro verapṛktasya iti viśeṣaṇārtha iti | asati tasmin paralokadṛśvayatītyatra ṇici ṭilope kṛte vakāralopaḥ syāt | tasmādikāro viśeṣaṇārtha iti | etadasiddhaṁ bahiraṅgamantaraṅga ityasya ṭilopasyādiddhavadatrābhāt ityasiddhatvenāpravarttanādupapadyate | yadyevaṁ yuvoranākau ityatra yaduktaṁ rakṣitenāṅgasaṁjñānimittayoryakāravakārayorgrahaṇe'nunāsikayoryakāravakārayorgrahaṇamanarthakameveti | tadayuktam | pūrvoktakrameṇa rājakṛtvayati paralokadṛśvayatītyatrādeśaprasaṅgāt | ucyate | bhādhikārātprāgya asiddhādhikāramāhuḥ | tanmatena vāha uṭhaṭilopayorābhācchāstrīyatvannāsti | ato'siddhaparibhāṣāyāṁ karttavyāyāmasiddhavadatrābhāt ityasyāpravṛttirityadoṣaḥ |

jñāpakaṁ cātra samarthānāṁ prathamādvā ityatra samarthagrahaṇam | tathāhi | yadyeṣā na syāt | tadā samarthitasarvakāryāttaddhito yatha syādityemarthaṁ samarthagrahaṇamanarthakaṁ syāt | gorataddhitaluki ityatrātaddhitagrahanaṁ ke cidāhuḥ | taddhi subluki mābhūdityevamarthaṁ kriyate rajagavīyatīti | atra ca prāgeva niṣpannaṣṭac taduttarakālaṁ kyaci subluki yadā pravṛtto'pi ṭac nivarttate tadā bhavati || 52 ||

iti sīradevakṛtāyāṁ paribhāṣāvṛttau ṅyāppādaḥ ||

niranubandhakagrahaṇe na sānubandhakasya || 53 ||

ekānubandhakagrahaṇe na dvyanubandhakasya || 54 ||

tena sadavyayatavya iti ṣaṣṭhīsamāsaniṣedhe niranubhandhakasyaiva tavyasya grahaṇaṁ na tavyataḥ | tathā diva ut ityatra divdhātoruttvaṁ na bhavati | akṣadyūriti | yato nāva ityatraikānubandhakasya yato grahaṇaṁ na dvyanubandhakasya ṇyataḥ |

jñāpakaṁ cātra vāmadevāḍ ḍyaḍḍyau iti ḍyaḍyatorḍitvam tacca na karttavyam | yasyeti ca iti lopenaiva vāmadevyasya siddhatvāt | tatkṛtamanayorastitvaṁ jñāpayati | taduktam | “siddhaṁ yasyetilopena kimarthaṁ yayatau ḍitau | grahaṇaṁ mā tadarthe bhūdvāmadevyasya nañsvara” iti | ke citpratyayaviṣayāṁ niranubandhakaparibhāṣāmāhuḥ | etattu jṛvraścyoḥ tkvi ityatrānunyāsakāreṇoktam | tathā na ca kavateryaṅi ityatra nyāsakāreṇa lugvikaraṇaparibhāṣayā''dādikasya kauteragrahaṇe siddhe kavateriti śtipā nirddeśastaudādikasya kuvartergrahaṇanirāsārtha iti yaduktaṁ tadupapadyate | anyathā'ntarañgāyā niranubandhakaparibhāṣāyā viṣaye lugvikaraṇaparibhāṣā kathamabhidhīyate | antaraṅgatvaṁ tu niranubandhakaparibhāṣāyā upadeśa eva itsaṁjñāpravarttanāt, lumvikaraṇaparibhāṣāyāstu bahiraṅgatvamuktarakālaṁ vikaraṇaluko vidhānāt | gaṇapāṭhaviśeṣaparijñānācca | anye tu sāmānyena niranubandhakaparibhāṣāmāhuḥ | ata evāsterbhūrityatra śtipā nirddeśo vaicitryārtha ukto nyākṛtā na tvasu kṣepeṇa ityasya nirāsārtha iti | tannirāsasya niranubandhakaparibhāṣayā siddhatvāt || 

iyaṁ ca ekānubandhakaparibhāṣā vasoḥ saṁprasāranam ityatra nopatiṣṭhate | vasurugitkaranasāmarthyāt | tena vasugrahaṇe kvasuvasvorubhayorgrahaṇaṁ bhavati | nanu cāsati vasurugittve vasaḥ saṁprasāraṇamityucyamāne vasa ācchādana ityasya varmmavasaḥ paśyetyatrāpi saṁprasāraṇaṁ prāpnoti | naitat | vasa ācchādana ityasya sānubandhakatvāt | na ca vasa nivāsa ityasya niranubandhakasya grahaṇamāśaṅkanīyam | tatra kvibāśrayasyaiva saṁprasāraṇasya siddhatvāt | nanu vasīrugittvaṁ vidvānivācaratīti kvibantāt tkvāpratyaye vidvasitvetyatrodito vā iti vikalpeneḍāgamārthaṁ kasmānna bhavati pratyayanubandho hyeṣa samudāyānubandha eva | ucyate | anabhidhānāt kvibatra nāstīti na tadarthamugittvamiti videḥ śaturvasuḥ ityatra rakṣitaḥ | bhāṣye tu vasorapi dvyanubandhakatvamuktam | tathā ca videḥ śaturvasuḥ ityatra bhāṣyam | vasuriti dvisakārako nirddeśa iti tatraikaḥ śrutyartho'parastu dvyanubandhakatvārtha iti | anye tvāhuḥ | anubandhasya sthānivadbhāvena vasurapi naikānubandha iti | naitat | sthānivadbhāvena hyanubandhakāryāṇāmatideśo nanubandhasyaiva | syādetadekānubandhakagrahaṇe na dvyanubandhakasyeti pratiṣedhānna hyatra kiṁ cidekānubandhakamastīti vasoḥ saṁprasāraṇam ityatra rakṣitaḥ | yadyevaṁ yadvyākhyātamauṅa āpaḥ ityatra rakṣitena na hi sthānivadbhāvenānubandho bhavatyapi tu kāryaṁ sthanivadbhāvaśāstrasya sthānikāryārthatvādanubandhāśca kāryārthā na tu kāryāṇīti | tadayuktam | yatastatrāpi pūrvoktakrameṇa dvyanubandhakapratiṣedhādauṭsthānikasyauṅo grahaṇaṁ na syāt | etannyāyānusāreṇaiva gaṅkuṭādisūtre kai gai śabda ityasyaiva grahaṇaṁ syādityavadhāraṇaṁ yujyate | tathā hīṇsthāniko yo gādeśaḥ sthānivadbhāvena sānubandhaka iti tasyāpyagrahaṇam | na caivaṁ vācyamevaṁ hi gāṅādeśaṅakāro na karttavyaḥ | sthānivadbhāveneṇdhātoriveṅādeśagāśabdasyāpyagrahaṇāt | yato'sati ṅakāre niranubandhakaparibhāṣāyā ihāvyāpāre pramāṇaṁ na syāt | 

nanvasyāṁ paribhāṣāyāṁ satyāmutkarādibhyaśchaḥ naḍādīnāṁ kuk ca iti naḍakīya ityādāveva niranubandhakatvādāyannādi sūtreṇeyādeśaḥ prāpnoti na tu chaṇādau sānubandhakatvāttauttirīyamiti | ucyate | āyannādi sūtre na pratyayagrahaṇamapi tu varṇagrahanam | nanu naḍakīyādisiddhyarthaṁ naḍādīnāṁ kuk ca ityanena kimarthaṁ chapratyayaṁ kṛtvā kugāgamaḥ kriyate na naḍādibhyaḥ kuṭ cetyevocyeta | evaṁ hi naḍādibhya iti pañcamīnirddeśena lāghavaṁ bhavati | takṣṇo nalopaśceti gaṇasūtraṁ na karttavyaṁ bhavati | padasaṁjñayaiva lopasya siddhatvāt | tathā ca tatra rakṣitaḥ | parādau kuṭi kṛte takṣṇī nalopaśceti vacanamarthakam | pratyayādestu vidhīyamāna īyādeśo na syāditi | atrocyate | nanu parādau kuṭi kṛte svādiṣu iti padasaṁjñayā'vagrahaḥ prāpnoti | yathoktamekādākiniccāsahāya ityatrākinici karttavya ākinico vidhānamavagrahanirāsārthamiti | ucyate | ayasmayādipāṭhāt bhasaṁjñā manyate maitreyaḥ | nanu cedaṁ na chandaḥ | ucyate | tatra pāṭhabalādbhāṣāyāmapi bhasaṁjñā bhaviṣyati | ata eva ṭāṅasiṅasāminātsyā ityatra nādeśe karttavye inādeśavidhānamatijarasineti siddhyarthaṁ nyāse vyākhyātam | nanu tathāpīyādeśo na syāditi kathaṁ yāvatā pratyayopadeśakāla ekyodeśena bhavitavyam | naitat | gṛhītāgamā evāgamina upajāyanta iti kakārāditvaṁ syāditi | nanu yadīyādeśena na bhavitavyam | tadā kuḍāgamamakṛtvā chapratyayameva kuryāt naḍādibhyaścha iti | tasmākuṭyapi kṛte īyādeśena bhavitavyam | ucyate | evaṁhi pratipattigauravaṁ syāt || 54 ||

tadanubandhakagrahaṇe nātadanubandhakasya || 55 ||

sa evānubandho yasya sa tadanubandhakaḥ tasya grahaṇe'nyasya tacchūnyasya grahaṇaṁ na bhavati ||

tena caṅi iti cakārānubandhe dvirvacanaṁ kriyamāṇaṁ tacchūnye'ṅi na bhavati | adarśaditi ||

anubandhoccāraṇasāmarthyalabdho'yamartha iti ||

so'nubandho yasya tasya grahaṇe sa yatra nāsti tasya grahaṇaṁ na bhavatītyaparo'syārtha ityāhuḥ |

tathā ca svādiṣvasarvanāmasthāne ityatrānayā prathamaikavacanagrahanamuktaṁ bhavati rakṣitena || 55 ||

iti sīradevakṛtāyāṁ paribhāṣāvṛttau raktapādaḥ ||

svaravidhau vyañjanamavidyamānavat || 56 ||

udāttādisvaravidhau vyañjanamavidyamānavat syāt |

tena tavyapratyayādestakārasyāvidyamanatvāt pratyayāderakārasyodāttatvaṁ bhavati | karttavyamiti | rājadṛṣadityatra halantatve'pi samāsasya ca ityantodāttatvam | udaśvitvānityatra hrasvanuḍbhyāṁ matup ityanena takāreṇa vyavadhānāddhrasvātparo matub na bhavatīti tasyodāttatvaṁ na bhavati | anayā tu paribhāṣayā prāpnoti | tatrāsyā lakṣyasthityā'nāśrayaṇena vṛttikṛtā samāhitam | samāsasya ityatra tu bhāṣye'pyetaddoṣaparihārārthaṁ halsvaraprāptāvityuktam | atrocyate | acaḥ svaravidhānāddhalsvaraprāptireva nāsti | tatkimucyate halsvaraprāptāviti | tatroktam | uccairudātta ityādāvaca iti ṣaṣṭhīnirddiṣṭaṁ nivṛttamiti | codyañca yadatrāpadyate tattatraiva parihṛtamiti |

jñāpakaṁ cātrānudāttādeḥ ityasyāño bādhanārthaṁ bilvādibhyo'ṇ iti vacanaṁ yadi vyañjanaṁ vidyamānaṁ syāttadā bilvādayo'nudāttādayo na bhaveyuḥ | anudāttasyājdharmatvāditi prāptireva nāsti | mayaṭo bādhanārthaṁ tu na vācyam | mayaḍbādhanārthe hyasminbilvādibhyo'ṇ ityaṇgrahaṇamanarthakaṁ syāt | tasya hīdaṁ prayojanam | pāṭaliputraśabdo'tra paṭhyate | tasmādaṇ yathā syāt | yathāprāptābhyanujñāne'nudāttādeśca ityañ mābhūditi | añaśca halāditvādaprāptirityuktam | 

imanijādīnāñca citkaranamasyā liṅgamupapadyate | anyathemanico halantatvādetadantasya svarāprāpteścittvamanarthakaṁ syāt | 

udāharaṇāntaraṁ cāsyāḥ paurvārddhikaṁ dākṣiṇārddhikamityatra ṭhañi ñnityādinniratyam ityanena | asyārthaḥ | dikpūrva padādarddhaśabdāṭṭhañbhavati cakārādyacceti | yadyevaṁ pūrvapadagrahanamiha na kriyatāṁ, diśaṣṭhañityevaṁ vaktavyam | ayaṁ cārthaḥ | diśa uttarasmādarddhaśabdāṭṭhañ bhavatīti | na | diśaṣṭhañityucyamāne diśaḥ svarūpagrahaṇaṁ syāt pūrvapadagrahaṇe tu kṛte digityarthagrahaṇam | tarhi pūrvagrahanameva kriyatām | ata evārthagrahaṇaṁ bhaviṣyati | yathā parāvarādhamottamapūrvācca ityatra parāvarādhamottamebhya iti karttavye pūrvagrahaṇaṁ parārddhyamityatra ṭhaño bhādhanārthamiti vṛttāvuktam | naitat | padagrahaṇe sati pūrvagrahaṇādarthagrahaṇe vyavasthāpite bahupūrvārddhyamiti bahupūrvādarddhaśabdādapi ṭhañ syāt | atrāpi dikpūrvasyārddhaśabdasya vidyamanatvāt | na hi pūrvagrahaṇenārthagrahaṇaṁ bahupūrvādibhyaḥ pratyayasya nirākaraṇaṁ cobhayaṁ śakyate karttum | padagrahaṇe tu kṛte pūrvādiśabdebhya eva bhavati | tatraiva diśaḥ pūrvapadasya vidyamānatvāt | bahucpūrvādarddha śabdāttu na bhavati | tasyāpūrvapadatvāt | tasmātpūrvagrahaṇaṁ padagrahaṇaṁ cobhayamapi karttavyamiti | evaṁ ca sati dikpūrvapadāṭṭhañ ityatra yanmaitreyeṇoktam | yathā pūrvasūtre pūrvagrahaṇasya prayojanaṁ vyākhyātam | tathātrāsatyapi padagrahaṇe pūrvagrahaṇādeva svarūpagrahaṇannirastamiti tanna śobhanam || 56 ||

yuṣmaṭpādaḥ samāptaḥ || 3 ||

kriyāviśeṣaṇānāṁ karmatvaṁ napuṁsakaliṅgatā ca || 57 ||

tadyathā | mṛdu paṭhati | śobhanaṁ pacati |

nanu kimarthaṁ napuṁsakatvaṁ karmatvaṁ cobhayamāśrīyate | na napuṁsakatvamevāstu tata eva mṛdu pacatītyādi siddhyati | satyam | kiṁ tva sati karmatve mṛdvādīnāṁ prathamāntatvāt sapūrvāyāḥ prathamāyā vibhāṣā ityanena grāme mṛdu te pacatītyādau vikalpena temayādividhayaḥ syuḥ | dvitīyāntatve tu mṛdvādīnāṁ temayādividhayo nityā bhavanti | atha kiṁ na bhavitavyameva grāme mṛdu te pacati grāme mṛdu tava pacatīti rūpadvayena, bhavitavyamevānanvādeśe, sarva eva vānnāvādayo'nanvādeśe vibhāṣā vaktavyā iti vacanāt | anvādeśe tvatho grāme mṛdu te pacatītyeva nityaṁ bhavati tadyadi mṛdvādīnāṁ prathamāntatvaṁ syāt tadā'nvādeśe'pi sapūrvāyāḥ prathamāyā vibhāṣā ityanena vikalpaḥ syāt | yathā atho grāme kambalaste svam | atho grāme kambalastava svamiti | tasmāt karmatvaṁ napuṁsakatvaṁ cobhayaṁ karttavyam | 

ayaṁ cārtho nyāsiddha ityāhuḥ | tathāhi mṛdu pacatītyatra pākakriyāyāḥ prārthanādhyavasānādikriyayā vyāpyatvāt karmatvam | tathāhi | kaścitphalamīpsuḥ phalaṁ paśyati etasyā etatphalamiti dṛṣṭvā prārthayate tatastāṁ karttumadhyavasyati | gamyamanā ca kriyā kārakāṇāṁ nimittamiti gamyamānāyāḥ prārthanādikriyāyāḥ pākakriyā karma bhavati, atastadviśeṣanaṁ karmaiva | kriyāyāścāsattvabhūtatvāttadviśeṣaṇaṁ sāmānyena liṅgena napuṁsakenaiva nirddeṣṭuṁ yujyata iti | nanu kriyānimittasya karmmatvamuktaṁ nimittaṁ ca siddhasvabhāvam | kriyā ca sādhyasvabhāvā tatkathaṁ karmatvaṁ syāt | tarhi tatpratyanupūrvamīpalomakūlam iti kriyāviśeṣaṇakarmadvitīyāntāṭṭhāmvidhānaṁ jñāpayati | sādhyasvabhāvāpi kriyā prārthanādhyavasānādikriyāṁ prati sādhanatvenāśrīyate || 57 ||

iti paribhāṣāvṛttau ṭhakpādaḥ || 4 ||

iti caturtho'dhyāyaḥ || 4 ||

grahaṇavatā prātipadikena tadantavidhirnnāsti || 58 ||
vyapadeśivadbhāvo'prātipadikena || 59 ||

grahaṇavatyuccāravatā prātipadikena tadantavidhiḥ pratiṣiddhyate |

tena naḍādibhyaḥ phak iti kevalādeva bhavati | nāḍāyana iti | na tadantāt | sautranāḍiriti |

vyapadeśivadbhāvaśca prātipadikena na bhavati | kratūkthādisūtrāntāṭṭhak itīhaiva bhavati saṁgrahasūtramadhīte sāṁgrahasūtrikaḥ | vyapadeśivadbhāvena kevalānna bhavati | sūtramadhīte sautra iti |

jñāpite ete paribhāṣe yenavidhiḥ iti sūtre bhāṣyakṛtā | pūrvādiniḥ ityasyānantaraṁ sapūrvācca ityanena | taduktam | kimarthaṁ sapūrvādinirvidhīyate | pūrvaśabdena prātipadike viśeṣite tadantavidhinā sapūrvādapi bhaviṣyati | kevalācca vyapadeśivadbhāveneti nārtho'nena tat kṛtaṁ jñāpanārtham | etacca jñāpayati ete paribhāṣe grahaṇavatetyādike sta iti | ata eva pratyayavidhau jñāpitatvādgrahanavatetyādiparibhāṣādvayaṁ pratyayavidhiviṣayamākhyāya gostriyorupasarjanasya ityatra tadantavidhinā gośabdāntagrahaṇaṁ vyacakṣate | anye ca sāmānyena pratyayavidhau cāpratyayavidhau ca paribhāṣāmāhuḥ | tathā ca śeṣo ghyasakhi iti pratiṣedhaḥ kevala eva na tadante atisakherāgacchatīti | punaścaitayorbhāṣye pratyākhyānamuktam | taduktam | ādyāyāstāvatsiddhaṁ viśeṣaṇaviśeṣyabhāvaṁ prati yatheṣṭatvādviśeṣaṇena hi tadantavidhirbhavati na viśeṣyeṇa | tatra samāsavidhau dvitīyāśrita ityādau yatsupsupeti prakṛtaṁ na tacchritādibhirviśeṣyate, api tu tenaiva śritādayo viśeṣyante śritādibhiḥ subantairiti, tena tadantavidhyabhāvānna bhavati kaṣṭaṁ paramaśrita ityatra samāsaḥ | pratyayavidhau naḍādibhyaḥ phak ityatra yatprātipadikāditi prakṛtaṁ tenaiva naḍāḍhyo viśeṣyante naḍādibhyaḥ prātipadikebhya iti teneha na bhavati sūtranaḍasyāpatyaṁ sautranāḍiriti | yatra tu gṛhyamāṇena prakṛtaṁ viśeṣyate tatra bhavatyeva tadantavidhiḥ | yathopapadaṁ prakṛtaṁ bhayagrahaṇenāḍhyādibhiśca viśeṣyate | atastadantavidhinā'bhayaṁkaro'nāḍhyaṁ bhaviṣṇuriti, svagrahaṇānuvṛttyā vyapadeśivadbhāvācca kevale'pi bhavati bhayaṅkara ityāḍhyaṅkaraṇa iti ca | kratṛvasthādisattrāntāṭṭhak ityatra tadantavidhinaiva tadantatve labdhe'ntagrahaṇaṁ kevalānmābhūdityevamartham | anyathā svamityasyānuvṛtyā kevalādapi syāt | ata eva vyapadeśivadbhāvo na pravarttate | kiṁ tvevaṁ gokulamityatra svaṁgrahaṇānuvṛttyā vyapadeśivadbhāvāccopasarjanahrasvatvaṁ prāpnoti tatra tadantagrahaṇasāmarthyādvyapadeśivadbhāvo na bhavatīti bhāgavṛttikṛtā gostriyorupasarjanasya ityatra samāhitam | svagrahaṇānuvṛttiśca na sarveṣāṁ matā || 59 ||

samāsapratyayavidhau tadantavidhiniṣedha
ugidvarṇagrahaṇavarjam || 60 ||

tena śritādīnāṁ subantaviśeṣaṇatve'pi tadantavidherabhāvākaṣṭaṁ paramaśrita ityatra samāso na bhavati | tathā pratyayavidhau sautranāḍirityatra phagna bhavati | 

ugidvarṇagrahaṇavarjamiti vacanāttaḍhantavidhinā'tibhavatīti dākṣiriti bhavati | anyathā viṣṇuvācino'śabdātsyāt | 

yenavidhi sūtre vārttikamidaṁ paribhāṣārūpeṇa kaiścitpadyate | siddhaṁ tu viśeṣaṇaviśeṣyabhāvayoryatheṣṭatvāt || 60 ||

itiparibhāṣāvṛttau dhānyapādaḥ samāptaḥ || 2 ||

svārthikāḥ prakṛtito liṅgavacanānyativarttante'pi || 61 ||

tena kuṭira ityatra liṅgātikramaḥ | apkalpamityatra ca liṅgavacanayorubhayorapi | pacatorūpaṁ pacantirūpamityatra vacanātikramaḥ |

apiśabdānnāpyativarttante | kutsitośvo'śvaka iti | 

jñāpakaṁ cātra ṇacaḥ striyāmañ ityatra striyāmiti vacanam | liṅgānatikrame hi striyamiti na karttavyam | karmavyatihāre ṇac striyām iti ṇacaḥ striyāmeva vidhānāt striyāmañapi siddha iti | 

etasyā udāharaṇāntaram | dvipadikā dviśatiketi puṁstvanapuṁsakatvayoratikramaḥ | atra hi dvaudvau pādau dadāti dvedve śate dadātīti pādaśatasya saṁkhyādervīpsāyāṁ vun lopaśca iti vunpratyayo'ntyākāralopaśca | atra codayanti | nanu kimarthamanena vunvidhīyate kanneva vidhīyatām | tenāpi hi dviśatiketi siddhyati | evaṁ ca sthūlādibhyaḥ prakāre kan iti kangrahaṇaṁ karttavyaṁ na bhavati | etadeva hyanuvarttiṣyate | ucyate | yadi kan vidhīyetāntyalope kṛte dviśatiketi na syāt | tathā kani bhasaṁjñābhāvāddvipadiketi bhasaṁjñānibandhanaḥ pādaḥ pat iti padbhāvo na syāt | athāstu padbhāvastathāpi dvipadiketi na syāt | padbhāvasya halantatvād dvipatketi syāt | evaṁ ca yattatra rakṣitenoktam | kanvidhāne'pi siddhyati dviśatiketi sthūlādibhyaḥ prakāre kan ityekatkarttavyaṁ na bhavati | dvipadiketi tu bhasaṁjñānimittapadādeśābhāvād rūpaṁ ca na siddhyatīti tadayuktam, kanpratyaye'ntyalope ca kṛte dviśatiketyetadapi na siddhyati | tatkathamucyate kanvidhāne'pi siddhyati dviśatiketi | atha lopagrahaṇamapi na karttavyaṁ tarhi bhasaṁjñānimittapadādeśābhāvād rūpaṁ ca na siddhyatīti yaduktaṁ tadasaṅgataṁ syāt | tathāhi yathā bhasaṁjñā nāsti tathā dakārāntaḥ pācchabdo'pi nāsti kathaṁ vā tadrūpañca na siddhyatītyucyate | yāvatā'ntyalope kṛte padādeśe cābhyupagate satyantyo yo'kārastasyettve sati dvipadiketi siddhyatyeva | kiṁ cottaraphakkikāyāṁ lopagrahaṇaṁ pratyākhyātavyameva | adhunā tatpratyākhyānamayuktam | ucyate | rūpaṁ ca na siddhyatīti yaduktaṁ tadubhayatra veditavyam | tato'yamarthaḥ | dviśatiketi na siddhyati dvipadiketi ca na siddhyati | anye tvāhuriha duravagamau maitreyābhiprāyaḥ | na kevalamihaivāpi tvanyatrāpi | tathāhi vibhaktipāde adhunā ityatra sūtre rakṣitenoktam | yadyayamadhunā pratyayaḥ syāttadā pūrvasūtra evādhunā pratyayaṁ vidadhyāt | nādbhāvanipātanārthamidaṁ vaktavyam | idama iś itīśādeśe kṛte yasyeti lope satyadhunetyasya siddhatvāt | tasmādasāvanipātanārthaṁ yatpṛthagyogaṁ karoti tato'numīyate nāyamadhunāpratyayaḥ, tarhi dhunaiva | sve ca viśeṣo vṛttikṛto'bhipretaḥ | bhāṣye punaradhunāpratyaya evāyaṁ yasmādādisūtre kathitaḥ strī adhuneti pratyudāharaṇena, tathā tu yogavibhāgo'narthakaḥ asminkāle vastunīti vivakṣāyāmikoci iti nummābhūditi || 61 ||

śatapādaḥ samāptaḥ || 4 ||

iti pañcamo'dhyāyaḥ || 5 ||

saṁprasāraṇaṁ saṁprasāraṇāśrayaṁ ca kāryaṁ balīyo bhavati || 62 ||

tena juhāvayiṣatītyatra hvaḥ saṁprasāranam iti śācchāsāhvāvyā iti yukaṁ badhitvā saṁprasāranam | juhūṣatītyatrābhyastasya iti dvirvacanātprāk saṁprasāraṇam, juhuvaturitya trākāralopaṁ bādhitvā saṁparmāranapūrvarūpatve eva bhavataḥ | tenāci śnudhātu ityādinovaṅ sidhyati | anyathā''to lopa iṭi ca ityākāralope sati tasyāsiddhavadatrābhāt ityasiddhatvāduvaṅna syāt | kathaṁ tarhi brahmaśabda upapade jināterddhātorāto'nupasarge ka iti ke kṛte brahmajya iti syāt | yāvata'trāpi juhuvaturjuhavurityuvaṅādeśavadiyaṅā bhavitavyam | na cātrairanekāco'saṁyogapūrvasya iti yaṇādeśo vācyaḥ | aṅgasyakāctvāt | tathā ca brahmajiya ityaniṣṭaṁ rūpaṁ syāt | ucyate | sarvatra saṁprasāraṇibhyo ḍo vaktavya iti ḍapratyayena bhavitavyamiti | yathāhvaḥ prahva ityatroktam | atha vā kva cideṣā na sarvatreti | ata eva sahivahorodavarnasya ityatra nyāsakṛtoktam | kva cideṣā na sarvatreti | tena brahmajyaḥ āhvaḥ prahva iti kapratyaye saṁprasāraṇapūrvarūpaṁ bādhitvā ikāralopastasyāsiddhatvādiyaṅuvaṅau na bhavataḥ | tathā ceko yaṇaci iti kṛte siddhaṁ brahmajya ityādi | jñāpakaṁ cāsyā bhāṣye liṭyabhyāsasyobhayeṣām ityatrobhayeṣāṁ vacanamuktam | taddhi vavraścetyādau halādiḥ śeṣaḥ bādhitvā saṁprasāraṇaṁ yathā syādityevamarthaṁ kṛtaṁ tena kāryāntaraṁ bādhitvā saṁprasāraṇasya pravarttanādasyā astitvaṁ gamayati | punaścāsyā bhāṣye pratyākhyānamuktam | juhuvaturityādau pūrvavipratiṣedhena saṁprasāraṇasya saṁprasāraṇāśrayasya ca siddhiḥ | kiṁ tu vyākhyānāt paribhāṣāśrayaṇameva laghviti nyāsakāreṇa punariyaṁ sahivahorodavarṇasya ityatrāvarṇagrahaṇena jñāpitā tasyaitat prayojanamūḍha ūḍhavānityatra saṁprasāraṇe pūrvarūpatve cokārasyautvaṁ mābhūditi | etaccāprayojanam | dhatvaḍhatvaḍhalopesu saṁprasāraṇapūrvarūpatvābhyāṁ paratvādakārasyautve kṛte saṁprasāraṇapūrvarūpatvaṁ ca kariṣyāma iti na kiṁ cidaniṣṭamāpadyate | tadevamavarṇagrahaṇamasyā jñāpakamiti | atha juhūṣatītyatrādeśapratyayayoḥ iti kathaṁ mūrddhanyaḥ | yāvatā sthānedvirvacanapakṣe hūso dvirvacane kṛte juhūsādeśasya śabdāntaratvāt prakṛtipratyayavibhāgo nāsti | na ca mūrddhanyasyaiva dvirvacanam | pūrvatrāsiddham ityasiddhatvāt | pūrvatrāsiddhīyamadvirvacana iti tu prāyikam | ubhau sābhyāsasya iti vacanāt | ucyate | tattvādhyavasāyena kāryakāraṇāt pratyayāśrayaṁ ṣatvaṁ bhavati | tathaikāc sūtre rakṣitaḥ | tatrāyaṁ sādhāraṇaśca parihāraḥ sicprabhṛtīnāṁ ṣopadeśasya sāmarthyāt stautiṇyoreva iti stautigrahaṇāt sico yaṅi iti pratiṣedhāccaivaṁ jñāpyate śrutyabhedāttattvādhyavasāyena sthāne dvirvacane'pi kāryāṇi kriyante | anyathā kaḥ prasaṅgaḥ ṣatvasya syāditi | atrocyate | nanu kathaṁ sico yaṅi ityasya jñāpakatvamuktam | yāvatopasargāt sunīti ityādinā ṣatve prāpte tanniṣedhārthaṁ tat syāt | paritosicyata iti | etacca sico yaṅi ityatra vṛttāvuktam | upasargāt sunoti iti yā prāptiḥ sā padādilakṣanameva ṣatvapratiṣedhamanantaratvād bādhate na sico yaṅi iti tasmādayaṁ pratiṣedhaḥ sarvatreti | ucyate | sātpadādyoḥ iti pratiṣedhe prāpta upasargādi sūtreṇa ṣatvaṁ vidhīyate | sātpadādyoḥ ityanena cādeśapratyayayoḥ ityasyaiva pratiṣedhaḥ | ādeśapratyayayoḥ ityanena ca ṣatvasyāprāptiḥ | sakārasyānādeśatvāt | naitat | sthite tathāvidho'syārthaḥ | idānīṁ punaraprāptamevopasargādi sūtreṇa ṣatvaṁ vidhāsyate | atastatpratiṣedhārthameva sico yaṅi iti syāt | na ca vācyaṁ sātpadādyoḥ ityādeśapratyayayoḥ ityasyāpavādaḥ | tatsāhacaryātsico yaṅi ityapyādeśalakṣaṇaṣatvāpavādaḥ | yata ubhayasambhave sāhacaryamucyate | ayaṁ cādeśalakṣanaṣatvāpavādo na sambhavatītyanupapannaṁ sāhacaryam | ucyate | sthānedvirvacanapakṣe parisesicyata ityatrāpi yakāravataḥ sicyabhāgasya dvirvacane sesicyādeśasya sijvyapadeśābhāvātkathamupasargādi sūtreṇa sijdvārikā mūrddhanyasya prāptiryanniṣedhārthaṁ sicoyaṅi iti syāt | atha vā yadyatra sico'yaṅi iti kriyatām | ayaṁ cārthaḥ yaṅpratyayaṁ varjayitvopasargāt sicaḥ ṣatvamiti tataḥ parisesicyata iti siddhe yatsico yaṅi iti kṛtaṁ tadādeśapratyayayoḥ ityasyāpi pratiṣedhārthamiti | etasminpāde omāṅośca ityatra raksite pūrvapakṣo bahulapāde purastādapavādaparibhāṣāyāmuktaḥ || 62 ||

ubhayata āśraye nāntādivat || 63 ||

ekaḥ pūrvaparayoḥ ityataḥ pūrvagrahaṇānuvṛtyā'ntādivacca ityanenaikādeśaḥ pūrvasya kāryaṁ pratyantavat parasya kāryaṁ pratyādivatkriyate tatra yathā śakyeta vidhiḥ karttumiti pūrvasyāntavattvenāmū ityatrādaso'serdādu do ma iti bhavati tathā parasyādivattvenāgnī vṛkṣāvityatra pragṛhyatve bhavataḥ | yatra tvekādeśa ubhayamāśrayati pūrvaṁ paraṁ ca tatrobhayata āśraye nāntavattvaṁ nāpyādivattvamiti vākyārthaḥ | tena vṛkṣamityatraikādeśasya pūrvagrahaṇenāgrahaṇānnaṅgasyākārāntatvaṁ paragaraṇenāgrahaṇānmakārasya na suptvamiti dīrghatvābhāvaḥ | tathā prohyata ityatropasargāḍvrasva ūhateḥh iti na bhavati | atredaṁ na vaktavyam | ekādeśasya pūrvagrahaṇena grahaṇe kṛte ekadeśavikṛtadvāreṇa makāramātrasya suptvamāśritya dīrghatvena bhavitavyamiti | yadyatraikadeśaparibhāṣā syādubhayatāśrayaparibhāṣā nirviṣayā syāt | iyaṁ ca paribhāṣāntādivacca ityatra bhāṣyakāreṇa paṭhitā | tatrokto laukiko nyāyaḥ | yathobhayostulyabalayorekaḥ preṣyo bhavati avirodhārthī ubhayorapi kāryena pravarttata iti || 63 ||

varṇāśraye vidhau nāntādivattvam || 64 ||

tena khaṭvābhirmālābhirityatra pūrvaṁ pratyantavattvābhāvādato bhisa es ityaisna bhavati | taparakaraṇaṁ tu somapābhirityatra kritārtham | tathā hvayaterjuhāvetyatra saṁprasāraṇapūrvarūpasyānādivattvādāta au ṇala iti na bhavati | tathā asyai aśvaḥ asyā aśva iti āṭaśca iti na vṛddhiḥ || 

iyaṁ ca paribhāṣāntādivacca ityatra bhāṣye paṭhitā | jñāpakaṁ cāsyāḥ ṣatvatukorasiddha iti tugvidhāṣasiddhavacanaṁ kaiyaṭenoktam | tathāhi | yadyeṣā na syāttadādhītyetyatra savarṇadīrghasya paragrahaṇena grahaṇe kṛte hrasvāśrayastuk siddhastukyasiddhavacanamanarthakaṁ syāt | nanvasyāṁ satyāṁ kṣīrapeṇetyatra pūrvaṁ pratyanantavattvenaikājuttarapadeṇa iti ṇatvaṁ na prāpnotyekājāśrayeṇa varṇāśrayatvāttatra pratiṣedha eva yuktaḥ | śriyāmityatra paraṁ pratyādivattvābhāvādiyaṅna syāt | yāveva pūrvaparau varṇāvāśrityaikādeśaḥ pravarttate tadvarṇāśraye'ntādivadbhāvo neṣyate | atideśasya tatraiva vyāpārāttatraiva pratiṣedho yuktaḥ | iha tvekādeśa eva kṛte yo varṇa ekājuttara ākāraśca tadāśrayau ṇatveyaṅvidhī na tau nivartyete | tathā cāhuḥ | ihādyantaśabdayoravayavavacanatvāttadavayavakaraṇe'syātideśasya vyāpāro na tu tatkaraṇa iti | tadevaṁ khaṭvābhirityādau pūrvaṁ pratyantavattve'pi tadekadeśatā labhyate na tu tadrūpateti tatkuta aisprasaṅga iti | etadeva nyāsakṛtoktamatādrūpyo'yamatideśa iti || 64 ||

ekācpādaḥ samāptaḥ || 1 ||

kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇam || 65 ||

iyaṁ ca pratyayagrahaṇaparibhāṣāyā apavādaḥ | yatra saṁjñayā svarūpeṇa vā kṛto grahanaṁ bhavati | tatra gatikārakapūrvamapi gṛhyate na tu yataḥ pratyayastadādyeva |

tadyathā kṣepa iti ktāntena samāsaḥ sagatinā sakārakeṇa ca bhavati | udakeviśīrṇamavataptekulasthitamiti | aṇinuṇa itīnuṇantātsagateraṇ bhavati | sāṁrāviṇa iti ||

jñāpakaṁ cāsyā gatiranantara ityanantaragrahaṇam | tena ktānta uttarapade pūrvasyānantarasya gatisvaro vidhīyate | udbhatamavadhūtamiti na hi vyavahitasyābhyuddhūtamiti | tatra yadīyaṁ paribhāṣā na bhavet tadā pratyayagrahaṇaparibhāṣyaivoddhūtaśabde saṁghāte saktānte prāptireva nāstīti kimetannivṛttyarthenānantaragrahaṇena tatkṛtaṁ jñāpayatyastīyaṁ paribhāṣeti | liṅgamātrañcedam | kātyāyanabhāṣyakārābhyupagamādeva siddheyam | anyathā kārakapūrvagrahaṇasya grahaṇe kiṁ jñāpakaṁ syāt | anayā paribhāṣayā kṛttaddhitasamāsāśca ityatrāpi kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇaṁ prāpnoti tatra yat samādhānaṁ ca tadgatikārakopapadānāṁ kṛdbhiḥ samāsavacanamityasyāṁ paribhāṣāyāmuktam | lakṣyavaśādiyaṁ na pravarttata ityapīti | tena prajñāsukaraḥ kaṭa ityatra khityanavyayasya iti hrasvo'rurdviṣadajantasya iti ca mumna bhavati kūlamudraja itivat || 65 || 

samāsānto vidhiranityaḥ || 66 ||

tena bhuvāraṇyāśaṁsādhṛtadhanuṣayāhūya tṛṇavaḍhityatra dhanuṣaśca ityanaṅna bhavati | tathā bahvāmpi taḍāgānītyatra ṛkpūrabdhūḥ ityakāro na bhavati || 

jñāpakaṁ cāsyāḥ sphigapūtavīṇāñjodhvakukṣisīranāmanāma ca ityatrādhvagrahaṇam | taddhyapācca ityato'pādityanuvṛttāvapāduttarasyādhvano'ntodāttatvaṁ yathā syāditi kriyate | yadi ca nityaḥ samāsāntaḥ syāttadopasargādadhvana iti samāsānte'ci kṛte cittvādevāntodāttatvaṁ siddhamiti tatrādhvagrahaṇaṁ na kuryāt | kṛtaṁ cāto jñāpayatyastīyaṁ paribhāṣeti | tathā bhāṣye dvitribhyāṁ pāddanmūrddhasu bahuvrīhau ityatra sūtre'kritasamāsāntasya mūrddhaśabdasyopādānaṁ liṅgam | nitye hi samāsānte yathā pāditi daditi ca pādasya lopo'hastyādibhya iti vayasi dantasya datṛ iti kṛtasamāsantau nirddiṣṭau tathā mūrddhaśabdo'pi dvitribhyāṁ ṣa mūrddhna iti kṛtasamāsānto nirddiṣṭaḥ syāt | tataśca mūrddheṣviti nirddeśaḥ syāttasmāttathā cākṛtasamāsāntanirddeśaḥ samāsāntavidheranityatvaṁ jñāpayati | tena dvimūrddhā trimūrddhetyatrāpyudāttatvaṁ bhavati | yataśca jñāpiteyaṁ paribhāṣā bhāṣye | tato yaduktam | yasmātpratyayavidhi sūtre bhāgavṛttikṛtā samāsānto vidhiranitya iti naiṣā paribhāṣā bhāṣye jñāpakābhāvāditi tadayuktam | nanu lāghavārthaṁ samāsāntanirdeśo na kṛto'nyathā mūrddheṣviti gauravaṁ syāt | yadyevaṁ mūrddhapāddatsviti kuryāt | evaṁ ca samāsāntakramo na laṅghito bhavatīti jñāpitam || 66 ||

bahuvrīhipādaḥ samāptaḥ || 2 ||

sannipātalakṣaṇo vidhiranimittaṁ tadvighātasya || 67 || 

ānantaryalakṣaṇo vidhistadvighātasya nimittanna bhavati | yasyānantaryeṇa yo vihitastadānantaryamasau na viruṇaddhītyarthaḥ || 

tadyathā grāmaṇi brāhmaṇakulamityatra hrasvatve kṛte tugna bhavati | naitatprayojanam | asiddhaṁ bahiraṅgamantaraṅga ityanenaiva siddhatvāt | vṛttau paddhatāvityatra tarhyacca gheḥ ityadādeśe kṛte ṭab mābhūditi prayojanam | etadapi na, adādeśasya taparatvāt | tasyaitatprayojanaṁ vāmanenoktaṁ ṭāb mābhūditi | idaṁ tarhi prayojanam | śatāni sahasrāṇīti vibhaktisaṁnipātena numi kṛte tasya vibhaktilukaṁ pratyanimittatvāt ṣṇāntā ṣaṭ iti ṣaṭsaṁjñā na bhavati | yadi syātṣaḍbhyo luk iti luksyāt | tathā kumbhakārebhya ityatraitve kṛte kṛnmejanta iti na bhavati ||

iyaṁ ca paribhāṣā kṛnmejanta ityatra bhāṣyakāreṇa paṭhitā | jñāpakamasyā na tisṛcatasṛ iti dīrghapratiṣedhavacanam | taddhi satyāmasyāṁ vibhaktinimittayostricaturoḥ striyāṁ tisṛcatasṛ iti ṛkārāntaorvyavadhānakāriṇaṁ ṅīpaṁ pratyanimittatvāddīrghaprāptau pratiṣedhavacanamupapadyate | anyathā tu ṅīpā vyavahitatvānnāmi dīrghatvāprāpteḥ pratiṣedhavacanamanarthakaṁ syāt | ṅīpaśca dīrghādīrghābhyāmaviśeṣāt || 

anityā ceyaṁ kaṣṭāya kramaṇa iti nirddeśe'kārāntanimitte ṅerya iti ye kṛte yādau supi ca iti dīrghakaraṇādāhuḥ tena | dākṣirityatra yasya iti lopaḥ siddhyati | tathā yā sā ityatra ṭāppratyayaḥ | nanu kathaṁ kaṣṭāya iti jñāpakaṁ yāvatā'to dīrgho yañīti yakāreṇa pratyāhārasāmarthyāt | kaṣṭāya ityatra supi ca ipi dīrghatvaṁ siddhyati | ucyate | pvādīnāṁ hrasva ityatrāgaṇāntāḥ pvādaya iti darśane jānātītyatra jñājanorjā iti jādeśe kṛte hrasvatvaṁ prāpnoti tanmābhūdityevamarthaṁ dīrghāntādeśavidhānamuktam | anyathā yadi jānātītyatrapvādīnāṁ hrasva iti hrasvatvena bhavitavyam | tadā hrasvameva kriyāt jñājanorja iti | nanu jayata ityatra dīrghaśrutyarthaṁ dīrghāntajādeśavidhānaṁ syāt | naitat | jabhāve'pi kṛte'to dīrgho yañi iti dīrghatvamiti na śakyate vaktum | yadi punarāgaṇāntāḥ pvādayo na bhavantīti darśanam | tadā jānātītyatra pvādīnām iti nāsti | aṅgavṛttaparibhāṣayā vā hrasvābhāvo'bhidhīyate kṛte vā hrasvatve tu punarato dīrgho yaṅi iti dīrghatvam | tadā yakāreṇa pratyāhāragrahaṇasāmarthyād dīrghatvaṁ śakyata eva vaktumiti nānityatve jñāpakam | anityatve tvetadeva jñāpakam | nalopaḥ supsvarasaṁjñātugvidhiṣu kṛti iti tuggrahaṇam | yadīyaṁ nityā syāt tadā vṛtrahabhyāmityatrānayaiva tag na bhaviṣyatīti tuggrahanamanarthakam || 67 || 

aninasmangrahaṇānyarthavatā cānarthakena ca tadantavidhiṁ prayojayanti || 68 ||

tenāllopo'na iti yathā sārthakasya bhavati rājño rājñeti | tathā nirarthakasya dadhno dadhneti | tathenhanpūṣāryamṇāṁ śau iti | yathā bahudaṇḍīni brāhmaṇakulānītyatra bhavati | tathā bahuvāgmīnītyatrāpi syāt | tathā'tvasantasya cādhātoḥ iti | yathā supayā iti | tathā nirgatastato nistatā ityatrāpi bhavati | mana iti ṅīppratiṣedho yathā sudāmetyatra bhavati tathā suprathimetyatrāpi | idaṁ ca kātyāyanavacanaṁ paribhāṣārūpeṇa paṭhyate | arthavatparibhāṣāyāścānityatvamasyā mūlam | taccānityatvamaptrādi sūtre tṛntṛcorbhedenopādānādāhuḥ | tṛntṛcorbhedenopādānamarvaṁṇastrasāvanaña ityarvādeśatṛśabdaparihārārtham | yadi tvarthavarparibhāṣā nityā syāttardārthavatparibhāṣayaivārvādeśasya tṛśabdasya nirāse siddhe tṛntṛcormedenopādānamanarthakam | kṛtaṁ ca tadanityatve jñāpakam | nanu kimartharvādeśatṛśabdagrahaṇanirāsārthaṁ tṛntṛcorbhedonopādānam | yāvatāstu tasyāpi grahaṇam | na caivamarvantāvarvanta ityatra dīrghatvaṁ syāt | yato nityatvānnumi kṛte upadhāyā vihitatvāddīrthatvaṁ na bhaviṣyati | ucyate | vā ṣapūrvasya nigama ityataḥ pūrvagrahaṇānuvṛtternumaḥ prāg dīrghatvameva bhaviṣyatīti manyate | etaccāvaśyaṁ vaktavyam | anyathā bahvāmpi taḍāgānītyatrāpi numi kṛte dīrghatvaṁ na syāt ||

anyastvāha tṛntṛcorbhedenopādānaṁ sāmānye'pi nirddeśe kvacidviśeṣo gṛhyata iti jñāpanārtham | tena na kopadhāyā ityatra sāmānyoktāvapi taddhitavusambadhyeva kakāro ghyate na kakāramātram | tena kopadhapratiṣedhe taddhitavugrahaṇaṁ karttavyamityetadvaktavyaṁ na bhavati | etanmate paribhāṣāyā anityatve āniloṭ ityatra loḍgrahaṇaṁ jñāpakam | tathāhi pravayāni māṁsānītyatrānarthakalvādeva ṇatvābhāvaḥ siddha iti || 68 ||

vārṇādāṅgambalīyaḥ || 69 ||

varṇakāryādaṅgakāryaṁ balīyastvād bhavati | tena bhavatītyatra yaṇādeśaṁ bādhitvā guṇa eva bhavati ||

paribhāṣā ceyaṁ saśeṣā samānāśraya iti, tena vyāśraye na pravarttate, tena siverauṇādike na pratyaye syona ityatra siuna iti sthite'ntaraṅgatvāllaghūpadhaguṇaṁ bādhitvā yaṇeva bhavati | atra cārthe cchoḥ śūḍanunāsike ca ityatra satukkasya chakārasyopādānaṁ liṅgam | yadi vyāśraye'pi pravarttate tadā chakāranimittaṁ varṇatukaṁ bādhitvā viśna ityādāvanunāsikanimitta āṅgaśchakārasya śakāraḥ syāttatra kṛte nimittābhāvānnāsti tugiti kiṁ satukkachakāropādāneneti | na cāsiddhaparibhāṣayā tugāśaṅganīyaḥ | tukaḥ pūrvameva bādhitatvāt | nyāsakāreṇa tu sārvadhātukamapit ityatra vyāśraye'pīyamuktā, yadāha cyavante plavante ityatra vārṇādāṅgaṁ balīya ityekādeśāt prāgguṇa iti | tatrāsyāḥ kva cidvyāśraye'pi pravṛttirityatrārthe yajayācayatavicchapraccharakṣo naṅ ityatra naṅo ṅitkaraṇaṁ guṇapratiṣedhārthaṁ kriyamāṇaṁ jñāpakam | anyathā hi vicchestuki sati guṇaprasaṅga eva nāstīti naṅo ṅitkaraṇamanarthakaṁsyāt ||

jñāpitā ceyaṁ paribhāṣā'bhyāsasyāvarṇa ityatrāsavarṇagrahaṇena, taddhyevamarthaṁ kriyate, īṣaturīṣurūṣaturūṣurityatra savarṇe'cīyaṅuvaṅau mābhūtāmiti | yadi ca vārṇādāṅgasya balīyastvaṁ na syāt | tadā'ntaraṅgatvātkṛte savarṇadīrghatve iyaṅuvaṅoḥ prāptireva nāstīti kimasavarṇeneti tatkṛtaṁ jñāpayatyastīyaṁ paribhāṣeti | atrocyate | yadi savarṇe'cīyaṅuvaṅau na bhavatastadeyeṣovoṣetyatrāpīyaṅuvaṅau na prāpnutaḥ, yato'trāpyacaḥ parasminpūrvavidhau iti sthānivadbhāvādiyaṅuvaṅośca karttavyayoḥ savarṇasya parasyāco vidyamānatvamiti | evaṁ ca vidherabhāvādasavarṇagrahaṇamanarthakameva | ucyate | nātra sthānivadbhāvo'styādiṣṭādacaḥ pūrvatvādabhyāsasya | tathāhi | paratvādguṇe kṛte dvirvacane'ci iti sthānivadbhāvād dvirvacanam | dvirvacane kṛte sthānivadbhāvavidhau dvirvacana evetyavadhāraṇādguṇaḥ pūrvarūpeṇā'vatiṣṭhate | na punardvirvacanāduttarakālaṁ punaḥ kriyate | tenācaḥ parasmin itīyaṅuvaṅoḥ karttavyayoḥ sthānivadbhāvo na bhavati | yadi hi syāttadārtterevābhyāsāsyeyaṅādeśo vidheya ityartterabhyāsastyetyeva brūyāt | idamevāsavarṇagrahaṇaṁ yohyanādiṣṭādacaḥ pūrvastasya vidhiṁ prati sthānivadityasyāḥ paribhāṣāyā mūlam || 69 ||

yo hyanādiṣṭādacaḥ purvastasya vidhiṁ prati sthānivat || 70 || 

yo hyacaḥ parasmin iti sthānivadbhāvaḥ so'nādiṣṭādacaḥ pūrvasya kārye bhavati | tena paṭayatītyatra ṭāśabdākārādanādiṣṭādacaḥ pūrvo yaḥ paśabdākārastasyā'ta upadhāyā iti vṛddhiṁ prati lopaḥ sthānivadbhavati | ādiṣṭādacaḥ pūrvasya kārye tu na sthānivattvaṁ yathā vaiyākaraṇaḥ sauvaśva iti | tenaico'yavāyāva iti na bhavati | atra hyacaḥ pūrvayorecoḥ sambhavo nāsti yakāravakārābhyāṁ pūrvayoraicorvidhānāt | nyāsakṛtā tvatrāsiddhaṁ bahiraṅgamantaraṅga ityanena samāhitam | tanmatenācīkaradītyudāhāryam ||

ādiṣṭādacaḥ pūrvasya kva cit sthānivattvamupeyivānitīḍarthanipātanātpratīyate | yadi hyādiṣṭādacaḥ pūrvasya kārye sthānivattvaṁ na syāttarhīḍarthanipātanaṁ vṛttikṛtoktamayuktaṁ syāt | tathāhīṇ dvirvacane kṛte dīrgha iṇaḥ kiti iti dīrghatve kṛte tataḥ savarṇadīrghatvenaikāctvādeva vasvekājādghamām itīḍāgamaḥ siddhaḥ syādupeyivānityatra | na ca vācyaṁ dīrgha īṇaḥ kiti iti dīrghavidhānasāmarthyātsavarṇadīrghatvena na bhavitavyam | īyaturīyurityatra yaṇādeśe caritārthatvāt | na ca sthānivadbhāvāddīrghatvaprāptiḥ | ādiṣṭādacaḥ purvatvād dvirvacanasya | yata evādiṣṭādacaḥ pūrvasya kva citkārye sthānivattvaṁ pravarttate'ta eva savarṇavidhiṁ prati na sthānivaditi pratiṣedha upapadyate | śiṇḍhi piṇḍhīti | tathā yadvakṣyatyupadhāyāṁ ca ityatra dīrghavidhau riryatū riryurityatra sthānivattvapravṛttyā yaṇādeśaṁ kṛtvā dvirvacane kṛte'caḥ parasmin iti sthānivadbhāvānna dīrgha iti tadupapadyate || 

ayaṁ cārthoaḥ parasminpūrvavidhāvityasyārthaḥ paribhāṣārūpeṇa paṭhyate | tatrājapekṣamādeśāpekṣaṁ nimittāpekṣaṁ vā pūrvatvamāśrīyata ityuktam | tatra yadā'japekṣaṁ pūrvatvaṁ tadā'yamarthaḥ | ajādeśaḥ paranimittakaḥ pūrvasya vidhau sthānivat kutaḥ pūrvasya vidhau sthānivattvamacaḥ | tadevamajaprekṣapūrvatvamasyā mūlam | jñāpakaṁ cāhuḥ | abhyāsasyāvarṇa ityatrāsavarṇagrahaṇam | atsmṛdṛtvaraprathamradastṝspaśām iti vacanaṁ vā | tena hi sanvadbhāvabādhanārthamad vidhīyate | yadi cādiṣṭādapyacaḥ pūrvatra kārye sthānivattvaṁ syāttadā'ttvamapi naiva kuryāt || 70 ||

prakṛtigrahaṇe yaṅlugantasyāpi grahaṇam || 71 ||

tena vido laṭo vā iti ṇalādyādeśavikalpo yaṅlugantasyāpi bhavati | veveda | vevidatuḥ | veviduḥ | vevetti | vevittaḥ | vevidatīti ||

nyāyasiddhatvamasyā niṣṭhā śīṅādi sūtre nyāsakṛtā darśitam | tathāhi | sthānedvirvacanapakṣe sthānivadbhāvātprakṛtivyapadeśaḥ | dviḥ prayoge ca sa eva dvirāvarttyata iti yuktaṁ prakṛtigrahaṇe yaṅlugantasyāpi grahaṇamiti | jñāpakamapyāhuḥ | ūdupadhāyā goha ityatropadhāgrahaṇam | ūdorgoha iti lāghavārthaṁ vaktavye yadupadhāgrahaṇaṁ karoti tadyaṅluki jogṛhatītyatra yo'bhāsasyaukārastasya mābhūdityevamarthaṁ kriyate | etacca tadā syāt | yadi prakṛtigrahaṇe yaṅlugantasyāpi grahaṇaṁ bhavatīti | nanu cottarārthamupadhāgrahaṇaṁ gamahanajanakhanaghasām iti | anyathā'lontyasya lopaḥ syāt | ucyate | jñāpakavādino mate tatrāta iti nīstha prtipādayitavyaḥ | śtipā nirddeśe caiṣā nopatiṣṭhate | tathā ca smṛtiḥ | “śtipā śapā'nubandhena nirddiṣṭaṁ yadgaṇena ca | yaccaikājgrahaṇaṁ tatra pañcaitāni na yaṅluki” śtipā nirddeśa indhibhavatibhyāṁ ca iti | śapā bharajñapisanām ityatra bhara iti | anubandhena śīṅo ruṭ iti | gaṇena vatatitanotyādīnām iti | ekājgrahaṇena ekāca upadeśe'nudāttāt iti | śryukaḥ kiti itīṭpratiṣedhaḥ | atra śloke kiṁ ciditi śeṣaḥ | yatrakājgrahaṇena dhāturviśeṣyate tatparigrahaṇārtham | yatra tu dhātvavayavasya nirddeśo yathaikāco dve prathamasya ityatraikājgrahaṇaṁ yaṅluṅnivṛttyarthaṁ na bhavati | tena yaṅluki dvirvacanena bobhavatīti siddhyatīti yathākathañcidāhuḥ | nanu bhavatītyatrākartṛvācini sārvadhātuke śtipi kathaṁ śabutpadyate | ucyate | śtipaḥ śittvādakartṛvācinyapi śap | naitat | śittvasyādeca upadeśe'śiti ityāttvapratiṣedhe caritārthatvāt | roditirityatra rudādibhyaḥ sārvadhātuka itīḍarthatvācca | kiñcāsati śittva ārddhadhātukatvāt śtipīṭ syāt | atha titutratatha iti pratiṣedhādiḍabhāvaḥ | evamapyārddhadhātukatvāsmeraniṭi iti ṇerlopaḥ syādeva | evaṁ tarhi indhibhavatibhyāṁ ca iti nirdeśādeva śap | kathaṁ tarhīkśtipau dhātunirddeśe vaktavyāviti vyācakṣāṇena nyāsakṛtoktaṁ śitkaraṇasāmarthyācchabiti | ucyate | śitaḥ karaṇaṁ yasyeti bahuvrīhiṇā śitkaraṇaśabdena bhavatinirddeśa evocyate | tadayamarthaḥ | bhavatīti nirddeśakaraṇasāmarthyācchabiti | anyastvāha | śtipi dvau śakārāvanubandhau laśakvataddhite ityatropadeśānadhikārāditsañjñā | etaccānunyāsakṛnmatamekayoganirddiṣṭaparibhāṣāyāmuktam | tadevaṁ dvitīyaśitkaraṇasāmarthyācchap || 71 ||

asiddhaṁ bahiraṅgamantaraṅge || 72 ||

antaranṅge kārye karttavye bahiraṅgamasiddhaṁ bhavati ||

tena pacāvedamityādau bahiraṅgasyādguṇasyāsiddhatvādeta aina bhavati | grāmaṇi brāhmaṇakulamityatra hrasvasya piti kṛti iti na tuk | nārkuṭo nārpatyamityatra kharavasānayoḥ iti na bhavati | rājanyatretyatra saṁyogāntalopo na bhavati ||

jñāpakaṁ cātra vāha ūṭh ityūṭho vidhānam | tatra hyucyate | prakṛtaṁ samprasāraṇameva vakārasya vidhīyatāṁ tataḥ pūrvarūpatvam | tato ṇvipratyayasya pratyayalakṣaṇenokārasyaukāro guṇastato vṛddhirecīti vṛddhyā siddhaṁ praṣṭhauheti | anakārānte copapade chandasi vaherṇvirnna dṛśyate | tatkimūṭho vidhānena tat kṛtaṁ jñāpayatyastīyaṁ paribhāṣeti | bahiraṅgaṁ samprasāraṇaṁ bhasañjñānimittapratyaye vidhānāttatrāntaraṅge'bhyantaraṅge pratyayāśraye guṇe karttavye bahiraṅgasya samprasāraṇasyāsiddhatvādukāro nāstīti kathaṁ guṇaḥ syāditi ||

anityā ceyaṁ paribhāṣā | taccānityatvaṁ nalopaḥ supsvara iti tugvidhau nalopasyāsiddhatvena jñāpitam | tathāhi | yadīyaṁ nityā syāt | tadā'nayaiva vṛtrahabhyāmityatrāntaraṅge tuki karttavye bahiraṅgasya nalopasyāsiddhatvaṁ siddhamevetyanityatve jñāpakam | nanu siddhe punaryadasiddhavacanaṁ tanniyamārthaṁ syāt | kṛtpratyayalakṣaṇe tukyevāsiddhaṁ na chalakṣaṇa iti | tena vṛtrahacchatramityatra tuki karttavye'siddhaṁ bahiraṅgamantaraṅga iti na pravarttate | na ca vidhiniyamasambhave vidhireva jyāyānityasti, niyamajñāpakayorarthadvayāpekṣitvena tulyatvāt | ucyate | vṛtrahacchatramityatra nalopo na bahiraṅgo'pi tu tugeva tuko dvipadāśrayatvāt | vṛtrahabhyāmityatra tu vibhaktimāśritya nalopa iti tatra tasya bahiraṅgatvam | anityatve cāmū ityatraikādeśasya bahiraṅgasyāntaraṅge utve matve ca karttavye'siddhatvanna bhavati | tathā papuṣaḥ paśyetyatra samprasāraṇasyāsiddhatvādvalakṣaṇo vasvekājādbhasām itīṇ na bhavati | atra cāsyāḥ pravarttanābhāva upāyāntaramakṛtavyūhā ityatroktam || 72 ||

nājānantarye bahiṣṭvapraklṛtptiḥ || 73 ||

pūrvāpavādo'yaṁ yogaḥ | acorānantarye bahiraṅgaparibhāṣā nāsti | tena bahava ityādāveco'yavāyāva iti bhavati | tathā'kṣadyūrityatreko yaṇaci iti | yūno maghona ityatrākaḥ savarṇādguṇau | yadyevaṁ pacāvedamityatrāpyeta aiprāpnoti | atrāpyacorānantarye bahiraṅgasyādguṇasya pravṛttatvād siddhaṁ bahiraṅgamantaraṅga ityasyāḥ pratiṣedho yuktaḥ | naitat | acorānantarye sati yatrobhayamantaraṅgaṁ bahiraṅgañca tatreyaṁ pratiṣidhyate yathā bahavo'kṣadyūriti | tathāhyatra bahiraṅge pravṛtte vidyamāna eva guṇa ūṭhi vāntaraṅgāvayaṇādeśau karttavyatayā vidyete | pacāvedamityatra bahiraṅga ekādeśe kṛte'corānantaryaṁ nivṛttamityacorānantarye dvayaṁ na vidyate | tatkathamasyāḥ pratiṣedhaḥ | yadyevamadhītya pretyetyatrāpyekādeśe kṛte'corānantarye dvayannāsti kathaṁ tadā ṣatvatukorasiddha ityasya jñāpakatopapattiḥ | tathāhyatra pūrvaṁ dhāturupasargeṇa yujyata ityatra darśane dīrghāduttarakālamantaraṅge tuki karttavye'corānantaryannasti | evaṁ tarhi pūrvaṁ dhātuḥ sādhanena yujyata ityasmin darśane'dhītya pretyetyatra nājānantarya ityucyate | etaddarśane hyekādeśāt prāg lyapi kṛte'corānantarye'ntaraṅga bahiraṅgaṁ ca iyaṁ vidyata eva | na cāsmin darśane'ntaraṅgatvāttuki kṛte ṣatvatukorasiddha ityasyānarthakyam | yathāntaraṅgatvaṁ tukastathā nityatvaṁ dīrghasya, tadetayornnityāntaraṅgayoḥ paratvāddīrghatvaṁ syāt | atha vā pūrvaṁ dhāturupasargeṇa yujyate ityatrāpyakṛtavyūhā iti pravibhajyānvākhyāne'corānantaryamasti | kiṁ ca ṣatvatukīrasiddha ityatra dhātostannimittasyaiva ityatra nyāsakṛtā vyākhyātam | saṁhitādhikārīye kārye karttavye'siddhaṁ bahiraṅgamantaraṅga iti nājānantarya ityanayā bādhyate | eta ai itīdaṁ prakaraṇāntaravihitaṁ kāryamiti kutastatra karttavye pratiṣedhe ucyate | etadeva cchvoḥ śūḍanunāsike ca ityatra maitreyeṇoktam | acorānantarye yattad dvayaṁ prāpnotyantaraṅgaṁ bahiraṅgaṁ ca tatreyaṁ pratiṣidhyate, iha tu kṛta eva bahiraṅge'corānantarye ca nivṛtte'ntaraṅgaṁ prāpnotīti kutastasyāḥ pratiṣedha ityādinā granthena | asyāyamarthaḥ | astītyadhyāhāryam | tadayamarthaḥ | acorānantarye yatra dvayamasti bahiraṅgaṁ pravṛttamantaraṅgaṁ prāpnotyantaraṅgaṁ pravṛttaṁ bahiraṅgaṁ vā tatra bahiraṅgaparibhāṣā pratiṣidhyata iti ||

jñāpakaṁ cātra ṣatvatukorasiddha iti tukyekādeśasyāsiddhavacanam | yadyacorānantarye'pi bahiraṅgasyāsiddhatvaṁ syāttadādhītyetyādāvantaraṅge tuki karttavye padadvayāśritasya savarṇadīrghasyāsiddhaṁ bahiraṅgamantaraṅga ityata evāsiddhatvādasiddhavacanamanarthakaṁ syāt, anayā cāntaraṅgaparibhāṣā na bādhyata ityantaraṅgaparibhāṣāmuktam || 73 ||

saṁjñāpūrvako vidhiranityaḥ || 74 ||

tena dhāma svāyambhuvaṁ yayurityatraurguṇa ityasyābhāvāduvaṅ siddhyati | tathā jyogiṣamityatrāṇyādivṛddhirna bhavati | pañcabāṇaḥ kṣiṇotītyatra na guṇaḥ | udaśvitvānityatra śvayateḥ kvipi na samprasāraṇam ||

jñāpakaṁ cātra oroditi karttavye orguṇa iti guṇagrahaṇam, tathoto vṛddhirluki hali ityatra auditi karttavye vṛddhigrahaṇam | tena stuyādityatra vṛddhirna bhavati | evaṁ ca kṅiti ca ityatrācinavamasunavamitisiddhyarthaṁ vṛttau yaduktaṁ yāsuṭo ṅidvacanaṁ jñāpakaṁ lakārāśrayaṁ ṅittvamādeśānāṁ na bhavatīti tadupapadyate | anyathā yāsuṭo ṅidvacanaṁ stuyādityatrāniglakṣaṇavṛddhipratiṣedhārthaṁ syāttatkuto jñāpakam | nanu tathāpyasya jñāpakatvamayuktaṁ vinuyurityādau jusi ca iti pratiṣedhārthatvāt | etaccāyuktam | yataḥ satyapi ṅittve bhavitavyamevātra jusi ca iti guṇena, kṅidviṣaya eva tasyārambhāt | na | yena nāprāptinyāyena sārvadhātukamapit ityanena yan ṅittvaṁ tadevānena bādhyate | na yāsuḍāśritamapi | ucyate | yadyetāvatprayojanaṁ syāt | skasyāci ityato'cītyanuvarttyājādau jusi guṇo vidheya iti | yāsuṭo ṅittvaṁ jñāpakameva | apiḥ padārthasambhāvanā ityatra stuyādityatra ṅicca pinna bhavatīti vacanādrakṣitena vṛddhyabho vyākhyātaḥ | stuyādityakṛtsārvadhātukayoḥ iti na dīrghaḥ | sārvadhātukayakāratvāt | nanu cācinavamityādisiddhyarthaṁ jñāpakamabhidhīyate | yāvatā picca ṅinna bhavatyanena ṅittvābhāvādguṇaḥ siddha eva | ucyate | bhāṣyamatamidaṁ na sūtrakṛtaḥ | ata eva serhyapicca ityatra nyāsa uktam | serhiṅiditi kriyamāṇe sthānivadbhāvena pittvaṁ syāditi | anyathā tatrāpi ṅicca pinna bhavatīti kaḥ prasaṅgaḥ pittvasya syāditi | nanu yadi sūtrakārasyānapekṣitamidaṁ ṅicca pinna bhavatīti tathā brūtādbhavānityatra pittvasya sthānivadbhāvād bruva īṭ itīṭ syāt | ucyate | satyapi sambhave bādhanaṁ bhavatīti tātaṅo ṅittvena tipaḥ pittvaṁ bādhanīyam | evaṁ bhindyādityatrāpi tipaḥ pittvena liṅo ṅittvasya bādhitatvāt || 74 ||

sanniyogaśiṣṭānāmanyatarāpāye ubyorapyapāyaḥ || 75 ||

tadyathā | dhīvarītyādau ṅīpsanniyogaśiṣṭo vano ra ca iti rephādeśaḥ pañcadhīvetyādau pañcabhirddhīvarībhiḥ krītetyārhīyasya ṭhako'dhyarddhadvigorlugasaṁjñāyām iti luki kṛte luktaddhitaluki iti ṅīpo nivṛttau rephasyāpi nivṛttiḥ ||

ayāḥ paribhāṣāyāśchedādibhyo nityam ityatra bhāṣyakāreṇa nyāyasiddhatvamuktam | taduktam | laukika evāyaṁ nyāyaḥ sanniyogaśiṣṭānāmanyatarāpāye ubhayorapyapāyaḥ | tadyathā devadattayajñadattābhyāmidaṁ karttavyamityukte devadattāpāye yajñadatto'pi na karotīti | jñāpakamapyasyā bhāṣyakāreṇabilvakādibhyaśchasya luk ityatra vyākhyātam | tatra hyuktaṁ vilvakādibhya iti kukā nirddeśaḥ, kuk cā'yaṁ naḍādīnāṁ kukca iti chapratyayasaṁniyuktastaśca bilvādibhyaḥ paraścha eva sambhavatīti bilvakādibhyo lugityucyamāne bhasañjñānimittapratyaye chasyaiva lugbhaviṣyati kiṁ chagrahaṇena tatkṛtaṁ chasyaiva kevalasya lugyathā syāt | anyathā sanniyogaparibhāṣayā kuko'pi nivṛttiḥ syādityevarmartham | evaṁ cāsyāḥ paribhāṣāyā astitve jñāpakam | atrocyate | nanu yadi bilvakādibhyo lugityucyate sāmānyena pratyayamātrasya luksyāt | tathā ca bilvakādityatra supo'pi luk syāt | ucyate | halastaddhitasya ityasmāttaddhitagrahaṇānuvṛtterna bhaviṣyati | nanvevamapi bilvakasyāvayavo vikāro vā bailvaka ityatra kopadhācca ityasyāṇo luk prāpnoti | evaṁ tarhyāpatyasya ca taddhite'nāti ityatastaddhita ityanuvṛttestaddhitasya bhasaṁjñasya taddhite parato luk | evamapi bilvake bhavī bailvako vailvakasyedaṁ bailvakīyamityatra prāpnoti | naitat | bilvakādibhyo yo vihitastasmin lugucyate | na cātra bilvakāccho vihito'pi tu bailvakāditi ||

anityā ceyam | taccānityatvaṁ bhyasyāḍhe taddhita ityaḍha iti puṁvadbhāvapratiṣedhena jñāpitam | tatra hyaḍha iti kimityutkvā śyaineyo rauhiṇeya iti prtyudāhṛtam | yadi ceyaṁ nityā syāt | tadā yasyeti ca iti lope kṛte sanniyogaparibhāṣayā nakārasyā'pi nivṛttiḥ syāt | tataśca puṁvadbhāve'viśeṣādaḍha iti pratiṣedho'narthakaḥ syāt | nanu kathamanarthako yāvatā lope satyacaḥ parasmin iti sthānivadbhāvena pratyayalakṣaṇenāsiddha paribhāṣayā vā ṅīsanniyogo vidyata eva | evaṁ ca sati sanniyogaparibhāṣāyā anupasthānānnakārādeśo na nivarttate | ucyate | sthānivadbhāvādinā kāryaṁ kriyate | na tu luptavarṇasannidhānaṁ na caivaṁ sanniyogaparibhāṣāyā anupasthānam | apāyamātre tatpravarttanāt | jñāpakamapyasyāstādṛśameva | anyathā chasya lukyapi kṛte kuko nivṛttirna prāpnoti pratyayalakṣaṇādinā tasya vidyamānatvāt || 75 ||

tācchīlike ṇe'pyaṇkṛtaṁ kāryaṁ bhavati || 76 ||

aṇā kṛtaṁ kāryamaṇkṛtam | taṇapratyaye'pi bhavati tena cūrā śīlamasyā iti chatrāditvāṇapratyayāntādapi ṅībhavati | caurī tāpasī | tācchīlike iti kim | śīlikāmibhikṣyācaribhyo ṇo vaktavyaḥ | māṁsaśīlā māṁsabhikṣā | prajñāśraddhārcāvṛttibhyo'ṇaḥ prājñā brāhmaṇīti | atrāṇkṛtaṁ ṅīb na bhavati || 

kārmastāchīlya ityatra jñāpiteyam | tatra karmaśabdāttacchīlamityanuvarttamāne chatrāditvāṇapratyaye kārma iti nipātyate | atrocyate | tastaddhita iti ṭilopena kārma iti siddhe ṭilopārthaṁ nipātanamayuktam | na cānniti prakṛtibhāvo'sti, aṇi tasya vidhānāt | evaṁ tarhyetaj jñāpayatyastīyaṁ paribhāṣeti | atrocyate | yadi tācchīlike'pyaṇkṛtaṁ kāryaṁ bhavatīti kimarthaṁ tarhi tācchīlike'ṣvaṇpratyaya eva na vidhīyate | evaṁ ca jñāpakaṁ karttavyaṁ na bhavati | ucyate | vaicitryārthaṁ na kṛtam || 76 ||

dhātoḥ kāryamucyamānaṁ tatpratyaya eva bhavati || 77 ||

dhātoryatkāryamucyate taddhātupratyaya eva bhavati | 

tena sṛjidṛśorjhalyamakiti ityam rajjusṛgbhyāmityatra kvibantānāṁ satyapi dhātutve supi prātipadikapratyaye na bhavati | tathā'ci vibhāṣā iti girau gira ityatra na bhavati | tathodakamagbhyāṁ prāṇanagbhyāmityatra masjinaśorjhali iti num | yadyevaṁ yathā prāṇanagbhyāmityatra na num | tathā naśervā iti naśadhātvāśritaṁ kutvamapi pakṣe na syāt | ucyate | padasya kutvavidhānānna dhātupratyayāśritaṁ kutvaṁ numāgamastu dhātupratyayāśrita eva | imāmeva paribhāṣāmavalambyopayaṭkāmyatītyatra kāmyacaḥ kakārasyānitsaṁjñā | śriyau śriyo bhruvau bhruva ityādau prātipadikapratyayepīyaṅuvaṅau bhavataḥ | oḥ supi iti varṣābhvaśca iti sūtrārambhāt | parivyavebhyaḥ kriyaḥ bhuvaḥ prabhava iti nirddeśācca | vārttikakārāstvanyādṛśīṁ paribhāṣāṁ paṭhanti | dhātoḥ svarūpagrahaṇe tatpratyaya eva kāryavijñānamiti | atra hi pāṭhe dṛgbhyāṁ dṛgbhirityatrānudāttasya cardupadhasyānyatarasyām ityatrāsvarūpadhātugrahaṇāt supyapyamāgamaḥ syāt | etaccāpi vibhāṣā ityatra mjervṛddhiḥ ityatra ca rakṣitena vyākhyātam |

etasyāḥ paribhāṣāyā dāṇḍināyanādi sūtre bhrauṇahatyaśabde tatvanipātanaṁ liṅgam | tathāhi yadyeṣā na syāt tadā hanasto'ciṇaloḥ iti ṣyañi tatvaṁ siddhamiti nipātanamanarthakaṁ syāt | atrocyate | nipātanamidaṁ kutvābhāvārthaṁ syāt | ucyate | na kvādeḥ iti yogavibhāgena kutvaṁ bhaviṣyati | ṭilopārthamapi ca vācyam | paratvāṭṭilopaṁ bādhitvā hanasto'ciṇaloḥ iti tasya vidyamānatvāt | upadhāvṛddhyabhāvārthamapi na, ādivṛddhyopadhāvṛddherbādhitatvāt, tvāṣṭro jāgata iti yathā | ñnityādisvarabādharnārthamapi na | tasyeṣyamāṇatvāt || 77 ||

iti sīradevakṛtāyāṁ paribhāṣāvṛttau ṣaṣthasyāṅgapādaḥ || 4 ||

iti ṣaṣṭhādhyāyaḥ || 6 || 

tanmadhyapatitastagrahaṇena gṛhyate || 78 ||

yo yasya madhyapātī sa tadgrahaṇena gṛhyata ityarthaḥ |

tena sarvaka ityatra sākackasyāpi sarvanāmatve jasaḥ śī iti śībhāvaḥ | tathā vaiyākaraṇa ityatrāpyaijāgame kṛte taddhitadvārikā prātipaḍhikasaṁjñā ||

laukika evāyaṁ nyāyaḥ | tadyathā bhaṭṭagrāma iti | tatrābhaṭṭā api bhadṛvyapadeśaṁ samāsadayanti tathā'mallā api mallavyapadeśam | jñāpakaṁ cātra nedamadasorakoḥ ityatrākoriti padam | yadyeṣā na syāttademadasoḥ pratiṣedha ucyamāno'kaci kṛte imakairamukairityatra śabdāntaratvādeva na syāt | kimakoriti pratiṣedheneti | yena vidhi sūtre bhāṣyakṛtoktam | yadyevaṁ kathaṁ tarhi sa eva bhagavānnedamadasorakoḥ ityatredamadasoḥ kāditi niyamaṁ kṛtvā niṣedhaṁ pratyākhyātavān | ucyate | asyāyamabhiprāyaḥ | mābhūdidamakoriti jñāpakam | etattadoḥ sulopo'koranañsamāse hali ityatra yadakoriti padaṁ tadbhaviṣyati | yuvoranākau | ityatra | paśyāmācaṣṭe paśyayatītyatra prastāve yad dūṣaṇādikaṁ tan ṅyāppāde'kṛtavyūhā ityatroktam || 78 ||

abādhakānyapi nipātanāni bhavanti || 79 ||

tena purāṇaprokteṣu iti nipātanasya nityamabādhakatvāt sāyaṁciraṁprāhṇepragevyayebhyaṣṭyuṭyulau tuṭ ca iti ṭyuṭyulau tuḍāgamo'pibhavati | tathā ca dadhataḥ purātanamunermunitāmiti bhāraveḥ, purātanīrnnadīriti ca māghasya prayoga upapadyate ||

jñāpakaṁ cātra trayāṇāmiti siddhaye trestraya iti sūtram | yadi hi bādhakānyeva nipātanāni syustadā nijāntrayāṇām iti siddhaṁ syāt | yadā tvabādhakānyapi nipātanāni bhavanti tadā trīṇāmiti prayoganivṛttyarthaṁ trestraya iti sūtramarthavadbhavati | anye tvāhuḥ | neyaṁ paribhāṣā nāpi bhāṣyakāravacanam | bādhakānyeva nipātanānīti sarvādīni ityādisūtre vyākhyātam | ata eva tatraiva sūtre bhāgavṛttiḥ purātanamunermunitāmiti | purātanīrnnadīriti ca pramādapāṭhāvetau gatānugatikatayā kavayaḥ prayuñjate na teṣāṁ lakṣaṇaṁ cakṣuriti || 79 ||

aṅgādhikāre tasya taduttarapadasya ca || 80 ||

tenāsthidadhītyādiā priyāsthnā priyadadhnetya trāpyanaṅ bhavati grahaṇavatā prātipadikenetyasyāyamapavādaḥ || 

jñāpakaṁ cātra yujerasamāsa ityatrāsamāsagrahaṇam | taddhyaśvayugityatra nummābhūdityevamarthaṁ kriyate yadi cāṅgādhikāre taduttarapadasyāpi kāryaṁ na bhavati tadā yujernnumyaśvayuji kaḥ prasaṅgo yanniṣedhārthamasamāsagrahaṇaṁ syāditi || 80 ||

pratyekaṁ vākyaparisamāptiḥ || 81 ||

iha śāstre pratyekaṁ vākyāni parisamāpyante | yathā vṛddhisaṁjñā pratyekamādaicām | guṇasaṁjñā cādeṅām ||

laukika evāyaṁ nyāya ubhe abhyastam ityatra bhāṣyakāreṇa vyākhyātaḥ | taduktam | devadattayajñadattaviṣṇumitrā bhojyantāmityukte na punarucyate pratyekamiti, atha ca pratyekaṁ bhojyanta iti | atra śabdaśaktireva pramāṇam | jñāpakamapyatra ṇaluttama ityatrottamagrahaṇaṁ ṇalo viśeṣaṇam | yadi hi pratyekaṁ vākyasambandho na syāttadottamagrahaṇamiḍvasmasāṁ trikeṇa sambaddhamiti ṇalaḥ kevalasya viśeṣaṇaṁ na syāt || 81 ||

kva cit samudāye vākyaparisamāptiḥ || 82 ||

yathā halo'nantarāḥ saṁyoga iti saṁyogasaṁjñāvidhānam | etadarthaṁ saṁyoga iti mahatī saṁjñā kṛteti nyāsakṛtoktam | laukika evāyaṁ nyāyo vṛddhirādaijityatra bhāṣye darśitaḥ | gargāḥ śataṁ daṇḍyantāmiti samudāyenārthino rājānohiraṇyena bhavantīti | na cātra pratyekaṁ daṇḍayanti | atrāpi śabdaśaktireva pramāṇam | ke cidatra yuktimāhuḥ | śatamatra pradhānaṁ karma gargāstu guṇakarma tadaṅgatvāt | guṇabhede ca pradhānabhedo na yuktaḥ | jñāpakamapyāhuḥ | prathayoḥ pūrvasavarṇa ityatra prathamādvitīyayorvvacanaṣaṭkayoḥ prayuktaṁ prathamayoriti padam | prathamāśabdo hi yadi supāṁ trikasya svaujasiti samudāyasya sañjñā syāt | sāmīpyāccāmauṭśasiti trikeṣu prayujyate tadā prathamayoriti nirddeśaḥ sādhīyān bhavati | yadi tu pratyekaṁ prathamāśabdaḥ syāttadā sorekavacanasya prathamāśabdena grahaṇaṁ syāt sāmīpyāccāma iti lāghavārthaṁ svamorityevaṁ kuryāt | tasmātprathamayoḥ iti nirddeśena samudāyena vākye parisamāptiṁ bodhayati | yatheṣṭaṁ ca pakṣayorāśrayaṇam | ke cittu yathā vākyaparisamāptirityāhuḥ | yathā gargaiḥ saha na bhoktavyamiti pratyekaṁ na bhujyate samuditaiśceti | tena svādividhivākyasya bahuṣu bahuvacanam ityādinā karmaṇi dvitīyā ityādinā ca śāstreṇaikavākyatāpattau tatra tatrābhidhīyamānāvupayujyate iti || 82 || 

abhedakā iha śāstre guṇāḥ || 83 ||

tena vṛddhirādaic ityudāttasvaritānāmādaicāṁ vṛddhisañjñāsiddhiḥ | loke guṇānāṁ bhedakatvamabhedakatvaṁ ca | yathaikamudakamidaṁ śītamidamuṣṇamiti guṇabhedādbhidyate | abhedakatvaṁ ca yathā devadatto gauro lohitaḥ kṛṣṇo vā vṛddho veti svāmabhikhyāṁ na jahāti evaṁ ca śāstra ubhayagrahaṇe prāpte niyamo'yam || 

ayaṁ cārthaścaturanaḍuhorāmudātta ityudāttagrahaṇena jñāpitaḥ | tathā'sthidadhi ityatrodātta ityanena, luṅlaṅ ityatrodāttagrahaṇena ca | yadi bhedakāḥ syurguṇāstadodāttaguṇayukta evākāra uccārayitavya ityudāttagrahaṇamanarthakaṁ syāt | ato jñāpakam || 83 ||

iti yuvapādaḥ || 1 ||

aupadeśikaprāyogikayoraupadeśikasyaiva grahaṇam || 84 ||

upadeśe bhava aupadeśikaḥ prayoge bhavaḥ prāyogikaḥ adhyātmāditvāṭṭhañ | tayormadhye aupadeśikasyaiva grahaṇam || 

tadyathā taraptamapaugha iti pratyayasyaiva tarapo ghasañjñā | brāhmaṇitareti | na tu taratareppratyaye kṛte yaḥ prayogastasya nadītara iti | yadi tu syād gharūpa iti hrasvaḥ syāt ||

jñāpakaṁ cātra śvīdito niṣṭhāyām iti śvigrahaṇam | yadi prāyogikasyāpi grahaṇamabhaviṣyat tadā samprasāraṇe kṛte śūnaḥ śūnavānityatrogantatvādeva śyukaḥ kiti itīṭpratiṣedhaḥ siddha iti śvigrahaṇaṁ na kuryāt | etaccāyuktam | ekāca upadeśe ityata upadeśagrahaṇānuvṛtteḥ śyukaḥ kiti ityanenopadeśa ugantātpratiṣedhaḥ | śūna ityatra tu nopadeśa ugantatvamapi tu prayoge | tathā ca śvīdito niṣṭhāyām ityatra rakṣitaḥ | upadeśagrahaṇānuvṛtteḥ śyukaḥ kiti iti pratiṣedho na prāpnotīti śvigrahaṇamiti | ucyate | jñāpakavādino'yamabhiprāyaḥ śyukaḥ kiti ityatropadeśādhikāro na svīkriyate | an caivaṁ tīrṇamityādāviṭpratiṣedhābhāvaḥ prāpnoti | śvīdito niṣṭhāyām ityatra śvigrahaṇenaupadeśikogantādiṭpratiṣedhāt | nanu śvigrahaṇamiṭpratiṣedhārthamayuktam | uḍḍīna ityetadudo dittvādeveḍāgamābhāvasya siddhatvāt | kiṁ ca paribhāṣāyāḥ prayojanaṁ nāsti | taraptamapau ityatra tamapā sāhacaryāllakṣaṇaparibhāṣayā ca pratyayasyaiva tarapo grahaṇāt | tathopadeśāvasthāyāṁ pakārasyetsañjñālope kṛte guṇaparavelāyāṁ pakārābhāvāttarapsamudāyo nāstīti kathaṁ nadītara ityatra ghasañjñāśañkā | kiṁ ca yadīyaṁ paribhāṣā'sti tadā | kimupadeśe'janunāsika ityādāvupadeśagrahaṇena | ucyate | ādyastāvanna bhavati prapañcārthatvāt | dvitīyo'pi na | upāyasyānupāyatopālambho na rūpāya gauravamiti vacanāt | tṛtīyo'pi na | sarvatraivetsaṁjñāyāṁ lope kṛte bhūtapūrvagatyā pakāramāśritya saṁjñāvidhānāt | caturtho'pi na | paribhāsāśrayāpekṣayā prakriyālāghavārthatvāt || 84 ||

sarvavidhibhya iḍvidhirbalavān || 85 ||

tena śvayitvetyatra samprasāraṇāt pūrvamiḍāgama eva bhavati | tathā na tkvā seṭ ityakittvātsamprasāraṇābhāvaḥ || jñāpakaṁ cātra sani grahaguhośca ityatroko'nukarṣaṇārthaṁ cakārakaraṇam | anyathā rurūṣatīttyatreko jhal iti sanaḥ kittve śyukaḥ kiti ityeveṭpratiṣedhaḥ siddha iti kimuko'nukarṣaṇārthena cakāreṇa, paśyati tvācāryo'nyatreḍvidhirbalavāniti prathamatastasminkṛte jhalāditvābhāvātkittvaṁ nāstītyuko'nukarṣaṇaṁ karoti || 85 ||

lugvikaraṇālugvikaraṇayoralugvikaraṇasyaiva grahaṇam || 86 ||

tena gopoṣṭak ityalumvikaraṇasyaiva pibatergrahaṇam | na tu lugvikaraṇasya pāteḥ | satsūddhiṣādi sūtre vidagrahaṇa eṣā na pravarttate | yujavida ityakārāntasyopādānādgaṇe ye'kārāntā vidadhātavo vida jñāne vida vicāraṇe vida sattāyāmiti te sarve gṛhyante || 

tasyāścāstitve svaratisūtisūyati ityatra sūtimūyatyorvikaraṇanirddeśo jñāpakaḥ | tatra hyaktam | sūṅiti sāmānyanirddeśo'tu tata evādādikadaivādikayorgrahaṇaṁ bhaviṣyati | na sū preraṇe ityasya | tatkiṁ vikaraṇanirddeśena, evaṁ tarhi jñāpayatyastīyaṁ paribhāṣā sūṅgrahaṇe lumvikaraṇaparibhāṣayā daivādikasyaiva grahaṇaṁ syāt nādādikasya, vikaraṇenobhayornnirddeśaḥ kriyamāṇo'syā jñāpako bhavati | nanu ca sūtiriti śtipā nirddeśaḥ kva cit śtipi pitkāryaṁ na bhavatīti jñāpanārthaḥ | tena śtipo'pittvān ṅittvena sūti ityatra kṅiti ca iti guṇapratiṣedhaḥ sidhyati | tathā manyakarmaṇyanādare vibhāṣā ityatra manutergrahaṇaṁ mābhūdityatra manuteriti gaṇābhāvena sidhyati | ucyate | sūtisūyatīti vikaraṇanirddeśaḥ pittvābhāvaṁ bodhayanneva paribhāṣāstitvaṁ jñāpayati, anyathā yadi vikaraṇanirddeśasya pittvābhāvajñāpanameva kevalaṁ prayojanaṁ syāttadā sūtīti nirddeśaṁ kṛtvā sūṅgrahaṇameva kṛtaṁ syāt svaratisūtisūṅdhūṅūdito veti | atrāpi sūtisūṅorupādānaṁ pittvābhāvajñāpanārthaṁ bhaviṣyati | atra tu lugvikaraṇālumviraṇayorlumvikaraṇasyaiva grahaṇamiti viparīto'rtho na jñāpyate | na hyaniṣṭārthā śāstre prakḷptiryujyata itivacanāt | vettervibhāṣā ityatra vetteriti śtipā nirddeśācca | tasya hyetatprayojanam | lumvikaraṇaparibhāṣayā raudhādikasya vida vicāraṇe ityasya grahaṇaṁ mābhūditi | yadi ca lumvikaraṇālumvikaraṇayorlumvikaraṇasyaiva grahaṇamiti syāttadā vida ityapi kṛte vida jñāna ityasyaiva grahaṇaṁ bhaviṣyati kiṁ śtipā nirddeśena | na ca yaṅlugnivṛttyarthamiti vācyam | śīṅo ruṭ ityatra śīṅo'yaṅluggrahaṇena sāhacaryācca yaṅluggrahaṇābhāvasiddheḥ || 86 ||

vartsyatpravṛttyeha kāryāṇi kriyante || 87 || 

bhaviṣyantīṁ pravṛttimāśritya kāryāṇi kriyanta ityarthaḥ | yathā śadeḥ śita ityanena bhāvinā śittvena śīyata ityatrātmanepadam | tathā ninyaturninyurityatra bhaviṣyadanekāctvena dvirvacanāt prāgevairanekāco'saṁyogapūrvasya iti yaṇādeśaḥ anyatheyaṅ syāt ||

jñāpakaṁ cātra vasvekājādghasām ityekājgrahaṇam, taddhi liṭi dvirvacanasyāvaśyakatvānna kaścidekājastīti bhaviṣyadabhyāsalopapravṛtteruttarakālaṁ bhāvī ya ekāctadarthaṁ kṛtam | tadarthatā ca tadā syādyadi vartsyatpravṛttyeha kāryāṇi syuḥ | nanu dvirvacanātprāgyo dhāturekāc tadarthamekājgrahaṇaṁ syāt | tatkathamuktārthasya jñāpakam | ucyate | dvirvacanātprāk sarve dhātava ekāca evetyekājgrahaṇamanarthakaṁ syāt | naitat | svādau cirijirī paṭhyete pratyayāntāśca ye'nekāco dhātavastannivṛttyarthatvāt | asadetat | kāsyanekāca iti vaktavyamityanekājbhyo nityamāmvidhānāt | jāgarttevyāvṛttyarthaṁ tarhi syāt | jāgarttertdyuṣavidajāgṛtyo'nyatarasyām iti vikalpenāmvidhānāt | ucyate | yadyetadarthamekājgrahaṇaṁ syāttadaikājgrahaṇamapanīya na jāgurityevaṁ brūyāt | ayaṁ cārthaḥ, jāgarttervasoriṇna bhavati | natūrṇotirapi vyāvṛtyo'sti | naitat | vācya urṇorṇuvadbhāva iti ṇuvadbhāvātideśenorṇoterekāckāryeṇa bhāvyameveti jñāpakameva | dvirvacane kṛte yadaikāctvaṁ bhavati tadaiva tadarthatvāt | yuktaṁ caitat | anyathā ghasigrahaṇamanarthakaṁ syāt | ghasibhasorhali ca iti lopātprāk paratvādekāca ityanenaivātreḍāgamena bhavitavyam | tatra hi kṛte gamahanajanakhanaghasām ityupadhālopasya dvirvacane'ci iti sthānivadbhāvātsiddhañjakṣivāniti | ucyate | jñāpakavādino'yamabhiprāyaḥ | ekājgrahaṇāttāvatkṛtadvirvacanānāmiṭā bhavitavyam | sa ceṭ dvirvacanātprāg yadi kriyate tadā paratvanyāyo na laṅghito bhavati | tathā ca vasvekājāt iti sūtre rakṣitaḥ, dvirvacanotpatteḥ prāgeva paratvādiḍāgama iti | ghasigrahaṇaṁ tu pratyākhyāyata eveti | atha vā'na upadhālopino'nyatarasyām iti bhaviṣyadupadhālopino ṅībvīdhānaṁ jñāpakam | anyathā sati ṅīpyupadhālopaḥ satyupadhālope ca ṅībityasaṅgatiḥ syāt | atha vartsyatpravṛcyeti katham | yāvatā saṁyoge guru iti gurusaṁjñābādhanālladhūpadhaguṇo na prāpnoti | ucyate | vihitaviśeṣaṇasvīkāre laghūpadhādvihitaṁ yatsārvadhātukamārddhadhātukaṁ vā tasmin guṇa ityadoṣaḥ | na caivaṁ kuṇḍitetyatra guṇaprasaṅgaḥ | dhātugrahaṇena dhātūpadeśa eva numpravṛtteḥ | vihitaviśeṣaṇena tarhi ruṇaddhityatrāpi guṇaḥ syāt | evaṁ tarhi nābhyastasyāci piti sārvadhātuka ityatrājgrahaṇātsaṁyoge guṇo bhaviṣyati | anyathā hi nenektītyatra guṇabhāvārthamacītyarthakaṁ syāt | naivam | anenegityatra guṇapratiṣedhābhāvārthatvādajgrahaṇasya | evaṁ tarhi prakṛtipratyayayorhalorāntarye gurusaṁjñā na bhavati | trasigṛdhidhṛṣikṣipeḥ knuḥ iti knoḥ kitkaraṇāt | halantācca iti laghūpadhaguṇapratiṣedhārthāt kittvācca | taduktam | knusanoryatkṛtaṁ kittvaṁ jñāpakaṁ syāllaghorguṇa iti | yadyevaṁ dṛḍhaḥ sthūlabalayoḥ ityatra tarhi nyāse yaduktaṁ tadasaṁgatam | tatra hyuktam | kimarthaṁ hakāralopo nipātyate | yāvatā ho ḍhaḥ iti ḍhatve kṛte ḍho ḍhe lopa ityevaṁ siddhaṁ dṛḍha iti | satyaṁ siddhyati | draḍhīyānityatra tu rephādeśo na siddhyati | ra ṛto halāderlaghoḥ iti karttavye ḍhalopasyāsiddhatvād gurusaṁjñayā laghusaṁjñābādhanāt | ucyate | evaṁ manyate guṇa eva karttavye gurusaṁjñā na pravarttate | ato raphādeśe karttavye syādeva gurusaṁjñā | tathā ca kḷptaśikha ityatra guroranṛto'nantyasyāpyekaikasya prācām iti gurutvāt pluto bhavatyeva | etaccāyuktam | ato halāderlaghīḥ ityatra pratyudāhṛtamiṭītyevāpākṣīditi | tasya dvyaṅgavaikalyāt | tathāhi | yathā sijiḍādirnna bhavati tathā laghurakāro'pi, saṁyogagurutvena laghutvasya bādhanāt | tarhyevammanyate draḍhīyānityatra jñāpakasiddhaṁ na sarvatreti laghusaṁjñayā na bhavitavyam | tathā kḷptaśikha ityatrāpi gurusaṁjñaiva bhavati | atha vā yatra pratyaye prakṛtihalā saṁyogastasminneva pratyaye yadi laghusaṁjñākāryaprāptistadaiva knusanoḥ kittvāj jñāpakād gurusaṁjñā na bhavati jñāpakasya tulyatvāt | tathāhi bhettetyādau tṛci guṇaprāptiḥ | apākṣīdityatrāpi sici vṛddhiprāptiḥ parasmaipadagrahaṇaṁ tu sico viśeṣaṇam | draḍhayati draḍīyānityatra tu ṇāvīyasuni ca rephādeśo na tu kte | kḷptaśikha ityatrāpi na ktāśrayaḥ pluto'pi tu prakṛtipratyayasaṁyogāśrayaḥ, ato'tra gurusaṁjñaiveti | anyastvāha | knoḥ kittvādgurutvena laghutvaṁ na bādhyate | api tūbhayasaṁjñāsamāveśaḥ kriyate | tena bhettetyādau satyapi gurutve laghvāśrayo bhavatyeva guṇaḥ kḷptaśikha ityatrāpi gurusaṁjñāśrayaḥ plutaḥ | apākṣīdityatrāpi laghvāśrayā vṛddhiḥ syāt | ra ṛto halāderlaghoḥ ityanena tu kumbhīdhānyanyāyena laghusaṁjñakasyaiva ṛkārasya rephādeśa ityāśaṅkānirāsārthaṁ hakāralopanipātanaṁ nyāsakṛtoktam | ayaṁ bhāvaḥ | anyathā ḍhalopasyāsiddhatvādgurusaṁjñako'yamṛkāro na ta laghusaṁjñaka eveti rephādeśo na syāt || 87 || 

antaraṅgānapi vidhīn bahiraṅgo lug bādhate || 88 ||

antaraṅgānapi numādīn bādhitvā bahiraṅgo lugeva pravarttate | tena gomān priyo'sya gomatpriyaḥ | gomānivācarati gomatyate ityatra supo luki kṛte sarvanāmasthānābhāvānnumna pravarttate | pratyayalakṣaṇaṁ na nāsti | na lumatāṅgasya iti niṣedhāt | 

iyaṁ paribhāṣā pratyayottarapadayośca ityatra bhāṣya kāreṇa jñāpitā | tatra hyuktam | tavāyaṁ tvadīyo mamāyaṁ madīya ityādau chapratyaye tava putrastvatputrī mama putrī matputra ityādau cottarapade vibhaktyāśrayatvāttvamāvekavacana ityanenaiva tvamau bhaviṣyataḥ | samāsottarakālabhāvī lug bahiraṅgaḥ sa paścād bhaviṣyati | na ca nimittāpāyaparibhāṣayā tvamāvapi nivartteta | yato bahiraṅgasya luko'siddhatvādvidyata eva nimitta, siddhau pūrveṇa tvamāviti kiṁ pratyayottarapadayośca ityanena tadetkṛtaṁ jñāpayati | astīyaṁ paribhāseti | tena tvamau bādhitvā vibhaktiluki kṛte vibhaktyābhāvātpūrveṇa tvamau na prāpnuta iti vacanamarthavadbhavati | nanu tvattaro mattara iti tarapi tvamau yathā syātāmiti pratyayagrahaṇaṁ syāt prātipadikamātrādeva tarabādayaḥ svārthikā vidhīyante na tu subantāt samarthādhikāranivṛtteḥ | tathā ca samarthānāṁ prathamāddhā ityatra vyākhyātaṁ svārthikapratyayāvadhiścāyamadhikāra iti | uttarapadagrahaṇamapi karttavyam | tava putrastvatputrastubhyaṁ hitaṁ tvaddhitamityatra tavamamau ṅasi tubhyamahyau ṅayi iti bādhitvā tvamau yathā syātām | anyathā yathā tava tubhyamityatra tavabubhyau bhavatastathātrāpi syātām pratyayottarapadayośca iti sūtre tu kṛte tayorapavādau tvamāveva kriyete iti kathaṁ jñāpakam | ucyate | ādyastāvadadoṣaḥ | yataḥ svārthikā api nivṛtte'pi samarthādhikāre'ntaraṅgatvāt supi kṛte suvantādeva bhavantīti vyavasthitam | tathā ca kutsita ityatra sūtre bhāṣyam | svārthamabhidhāya śabdo nirapekṣo dravyamāha tatsamavetaṁ samavetasya ca liṅgaṁ saṁkhyāṁ vibhaktiścābhidhāya tataḥ priyakutsanādiṣu varttate'sau vibhaktyanta iti | tasmātsubantasyaiva priyakutsanādayo'rthā viśeṣamiti subantādeva tarabādaya iti yuktamuktaṁ pratyayagrahaṇaṁ jñāpakamiti | ye tu manyante tarabādiprakṛtestarabādividhau ṅyāpprātipadikasyaiva svabhāvataḥ puruṣādyathāvṛttitvamityanavakāśatvāt supaṁ bādhitvā prātipadikādeva tarabādibhirbhavitavyamiti tamate naiva tarabādividhau ṅyāpprātipadikādityanuvarttate iti vṛttāvuktam | tathā svādiṣvasarvanāmasthāna ityatra rājataro rājatama ityudāhṛtam | tanmate pratyayagrahaṇaṁ na jñāpakamityāhuḥ | uttarapadagrahaṇameva jñāpakam | dvitīyo'pyadoṣaḥ | tathāhi yadi tavatubhyādeśaṁ bādhitvā pratyayottarapadayoścetyanena bhavitavyaṁ tadotsargasamānatvādapavādānām maparyantasyaiva tau bhaviṣyato na sarvasyeti kiṁ maparyantasyetyanukarṣaṇārthena cakāreṇeti | tavatubhyādeśabādhanayā bhavitavyam | tadā cakāreṇa maparyantasyetyanukarṣaṇaṁ yatkṛtaṁ tadanarthakaṁ syāt | tasyaitatprayojanaṁ sarvādeśārthatve tu sarvādeśaḥ syāt | atastannirāsārthaṁ cakāreṇa maparyantasyetyanukaṣaṇamupapadyate || 88 ||

iti paribhāṣāvṛttau sicipādaḥ || 2 ||

satyapi sambhave bādhanaṁ bhavati || 89 ||

kva ciditi śeṣaḥ | tena varttamānaktena bhūtaktasya bādhā, tathauniniṣatītyatra dvitīyadvirvacanena prathamadvirvacanasya, tathā tvāṣṭro jāgata ityatrādyajvddhyā aco ṅiti ityasyāta upadhāyā ityasya ca bādhanam ||

laukika evāyaṁ nyāyaḥ | yathā brāhmaṇebhyo dadhi dīyatāṁ takraṁ kauṇḍinyāyeti | jñāpakaṁ cātrānuśatikādiṣu puṣkarasacchabdapāṭhaḥ | anyathā hi bhinnaviṣayatvādādyajvṛddhyopadhāvṛrddhirnna bādhitavyeti siddhaṁ pauṣkarasādirityanartha pāṭho bhavet | nanu puṣkarasadā jitamityatrārthe tena dīvyati khanati iti ṭhaki kṛte pauṣkarasādika ityatra ṭhaki vṛddhyarthaḥ pāṭhaḥ syāt kiti hyupadhāvṛddhirnāsti ñṇiti tadvidhānāt | ucyate | ṭhagevātra nāsti anabhidhānāt | ke cittu vibhāṣā supo gahuc purastāt ityatra vibhāṣāgrahaṇaṁ jñāpakamāhuḥ | tanna | yato vibhāṣāgrahaṇaṁ kalpavādīnāṁ pakṣe vidhānārthaṁ vṛttau vyākhyātam | anyathā hyasati vibhāṣāgrahaṇe nityameva bahuci sati kalpabādayo na syuḥ | na ca vācyam | pūrvadeśe bahuc paradeśe kalpabādayo bhaviṣyantīti | yato bahuci kṛte tenaiveṣadasamāptyarthasya dyotitatvādabhihite'bhidhānaṁ nāsti kimpunardyotite dyotanamiti kalpabādayo na prapnuvantyeva | etacca tatra nyāsakṛtā vyākhyātam | na hyavaśyaṁ deśakṛta eva sāmānyaviśeṣarvirodho bhavati | kiṁ tvarthakṛto'pi bahucaḥ kalpabādibhiḥ samāno'rtha iti bahucā dyotitatvādabhihite punarabhidhānaṁ nāsti | kiṁ punardyotite punardyotanamiti tasyārthetyādinā grantheneti || 89 ||

parjanyavadiha lakṣaṇapravṛttiḥ || 90 ||

iha parjanyavanmeghavallakṣaṇaṁ pravarttate | taduktam | kṛtakāri khalvidaṁ śāstraṁ meghavannākṛtakāri ḍhahanavat, dahano hi dagdhaṁ na dahati | tena khaṭvātakamityādau dīrghaḥ siddhyati | megho hi jale'pi varṣati | jñāpakaṁ cātra pravāhaṇasya ḍhe ityanena pravāhaṇasyāpatyaṁ prāvāhaṇeya iti śubhrāditvāḍ ḍhaki uttarapadavṛddhividhānam | tatra pūrvapadasya praśabdasya vibhāṣottarapadasya tu vāhanasya dīrghasyāpyākārasya nityaṁ vṛddhiḥ | nanu pravāhaṇeya ityatrottarapadavṛddheḥ kiṁ prayojanam | pravāhaṇeyībhārya ityatra vṛddhinimittasya ca taddhitasyāraktavikāre iti puṁvadbhāvapratiṣedhaḥ prayojanamiti cet | na | jāteśca ityanenaiva tatsiddheḥ | jātitvaṁ cāsya gotraṁ ca caraṇaiḥ saheti | jāteśca ityatra svāṅgāccetyato'māninītyanuvṛttermānini puṁvadbhāvaniṣedho nāṣti pravāhaṇeyamāninī | tataścātra na vṛddhinimittasya iti puṁvadbhāvapratiṣedhārthaṁ vṛddhividhānadamiti | yadyevaṁ kathaṁ tatra tarhi nyāsakṛtā vyākhyātaṁ jāteśca iti puṁvadbhāvapratiṣedhe siddhe vṛddhinimittasya iti puṁvadbhāvapratiṣedhārthaṁ pravāhaṇasya ṭha iti vṛddhividhānaṁ jāteśca ityasyānityatvaṁ jñāpayati, tena hāstikamityatra jāteśca iti paṁvadbhāvapratiṣedho na bhavatīti | ucyate | vyaktau tadā jñāpakaṁ boddhatvyam || 90 ||

garbhavaṭṭābādayo bhavanti || 91 ||

yathā madhye garbhastathāḥ strīpratyayāḥ prātipadikasvādyormmadhye bhavanti | kā ke kā iti kādeśe kṛte ṭabbhavati | ādigrahaṇādarvaṇastrasāvanaña iti vibhaktau cādeśe kṛte ugitaśca iti ṅīp | arvatyau arvatya iti ke cidāhuḥ | kroṣṭuśabdādvibhaktau striyāṁ ca iti tṛjvadbhāve kroṣṭrībhyāṁ kroṣṭībhirityinye ||

jñāpakaṁ cātra na yāsayoḥ itīttvapratiṣedhārthaṁ vacanam | yadi garbhavaṭṭābādayo na syustadā vibhaktau | tyadādyatve kṛte garbhavaṭṭāpo'bhāvāt yakā saketi na syāt | evaṁ ca pratyayasthāt itīttvaprāpterabhāvānna yāsayoḥ ityanarthakaṁ syāt | śrīpuruṣottamadevena tu vyākhyātam | jñāpakaṁ ca na yāsayorittvapratiṣedhavacanam | yadi na garbhavaṭṭāp syāttadā tyadādyatve kṛte supaḥ pareṇa syād yakā saketi na syāt | evaṁ ca pratyayasthāt itīttvaprāpterabhāvānna yāsayoḥ ityanarthakaṁ syāt | śrīpuruṣottamadevena tu vyākhyātam | jñāpakaṁ ca na yāsayorittvapratiṣedhavacanam | yadi na garbhavaṭṭāp syāttadā tyadādyatve kṛte supaḥ pareṇa syād yakā saketyatra pratyayasthāt itīttvaprāptireva nāsti supaḥ paratvādāpaḥ | tatkiṁ pratiṣedheneti || 91 || 

vidhau paribhāṣopatiṣṭhate nānuvāde || 92 ||

tena kṅiti ca ityatra kṅitītyasya guṇavṛddhibhyāṁ sambandhāttasminniti nirdiṣṭa iti paribhāṣā nopatiṣṭhate | tena kaṅinnimitte pratyaye niṣedhādbhinnamityatrāpi niṣedhaḥ siddhyati ||

pradhānāpradhānanyāyalabdho'yamarthaḥ | jñāpakaṁ cātrodīcāmātaḥ |

sthāna ityatra sthānapratipattyarthaṁ sthānagrahaṇam | avyāpikā ceyaṁ saṁkhyāvyayādeḥ ityatrādigrahaṇāt | anyathā saṁkhyāvyayābhyāmityevocyeta | ayaṁ cārthaḥ | saṁkhyāvyayābhyāmuttaro ya ūdhaḥśabdastadantāntādbahuvrīherṅobiti | nanvevaṁ saṁkhyāvyayābhyāmuttara ūdhaḥśabdānto yo bahuvrīhiriti syāttataścehaiva syāt pañcaghaṭoghṇaḥ | pañcaghaṭoghnīti | bhavati hyatra saṁkhyāvyayābhyāmuttara ūdhaḥśabdānto bahuvrīhi | ucyate | pratyāsattyodhaḥśabda eva saṁkhyāvyayayorviśeṣyo na bahuvrīhiḥ, tathāhi saṁkhyāvyayābhyāmityatrodhaśśabda eva pratyāsanno netaraḥ | nanvevamapi tripade bahuvrīhau na prāpnoti tadarthaṁ yatna āstheyaḥ || 92 ||

prakṛtigrahaṇe ṇyadhikasyāpi grahaṇaṁ bhavati || 93 ||

tena heracaṅi iti hinoterṇyantādapi sani kṛte | jighāyiṣatīti kutvaṁ bhavati | abhiṣāvayati pariṣāvayatītyatra tu sunotimeva prati kriyāyogo na tu sāvayatiṁ pratītyupasargātsunoti iti ṣatvamiti vṛttavuktaṁ na tvanayā paribhāṣayeti ||

jñāpakaṁ cātra heracaṅi iti pratiṣedhaḥ | yadi prakṛtigrahaṇe ṇyadhikasya grahaṇaṁ na syāt | tadā kevalasya hinoteraṅgasyābhysanimittapratyaye kutvamucyamānaṁ kaḥ prasaṅgo ṇyadhike syāt | yadarthamacaṅīti pratiṣedhaḥ kriyata iti ||

avyāpikā ceyam | na bhādi sūtre ṇyantānāṁ bhādīnāmupasaṁkhyānamiti vacanāt | tenārha ityatra ṇyantasyārhatergrahaṇaṁ na bhavatīti rakṣitenoktam || 93 ||

aṅgavṛtte punaraṅgavṛttāvavidhirnniṣṭhitasya || 94 ||

aṅgakāryasya vṛttiḥ pravṛttiraṅgavṛttistato hetornniṣṭhitasya prayogārhasyāṅgasya punaraṅgakāryapravṛttāvavidhiravidhānaṁ bhavati | aṅgavṛttāviti saptamī ṣaṣṭhyarthe | punaraṅgakāryavṛtteravidhiravidhānamaniṣpattirityarthaḥ ||

tena pibatītyatra pibādeśe kṛte laghūpadhaguṇo na bhavat ||

iyaṁ ca paribhāṣā bhāṣye jñājanorjjā ityatra jyādādīyasa ityatra ca jñāpitā | tathāhi pūrvatroktam | kimarthaṁ jābhāvo vidhīyate na jabhāva eva vidhīyatām | tatrāpyato dīrgho yañi ityanena siddhyatyeva jāyata iti | uttaratrāpyuktaṁ jyātparasyeyasaḥ pratyayasyā''ttvaṁ kimarthamucyate na prakṛto lopa eva vidhīyatām | tasminnapi kṛte'kṛtsārvadhātukayoḥ ityanena jyāyānini siddhyatyeva | tasmārpūrvatra jābhāva itaratra tvākāravidhānamubhayamapi jñāpakamastīyaṁ paribhāṣeti | nyāsakāraḥ punarāha | pratipattilāghavārthaṁ dīrghāntādeśavidhānaṁ hrasve'pi hi kṛte'to dīrgho yañi ityevaṁ jānātīti siddhyati | nanu cāṅgavṛttaparibhāṣayā na prāpnoti | naitat | niṣṭhitasyetyucyate | na hi ja ityādeśe kṛte niṣṭhitamaṅgaṁ bhavati | aprayogārhatvāt | jyādādīyasa ityasya jñāpakatvamuktam | akṛtsārvadhātukayoḥ ityatra kṅidgrahaṇānanuvṛttyā | ananuvṛttiścoruyetyādau chāndasatvāddīrthābhāvasiddheḥ || 94 ||

iti paribhāṣāvṛttau devikapādaḥ || 3 || 

pūrvatrāsiddhīye na sthānivat || 95 ||

tena papaktiryā yaṣṭirityatra pūrvatrāsiddhādhikārīye kutve ṣatve ca karttavye'to lopasyāsthānivattvājjhalādau kutvaṁ ṣatvaṁ ca siddhyati | nanu pāpaktiryā yaṣṭirityatra yaṅoci ca iti hyajjhalsamudāyasya lope kṛte halacorādeśe na sthānivaditi siddham | naitat | ato lopa ityakāralope kṛte yaṅo'ci ca iti yakāramātrameva lupyate | kuta etat | na padāntādi sūtre yāyāvara ityatra sthānivadbhāvapratiṣedhārthādvaregrahaṇāt | samudāyalope hi sthānivattvaprāptyabhāvādvare sthānivattvapratiṣedho'narthaḥ syāt | yadyevaṁ na dhātulopa ārddhadhātuka ityanarthakam | yaṅo'kārasya sthānivattvena loluvaḥ popuva ityādeḥ siddhatvāt | evaṁ tarhi na dhātulopa sūtrasāmarthyādaci pratyaye lopaḥ samudāyasyaiva kriyata iti jñāpyate | anyatra tu pratyekaṁ tena sanīsraṁsa ityādi siddhyat | tathā sanīsraṁsako danīdhvaṁsaka iti | yadyeva niṣṭhā śīṅ ityatra yannyāsakṛtīktaṁ śīṅo ṅitkaraṇasya prayojanaṁ yaṅluki kittvapratiṣedho mā bhūccheśyitaḥ śeśyitavāniti | tadasaṁgatam | niṣṭhāyāḥ satyapyakittve yaṅo'kārasya sthānivattvena guṇāprasaṅgāt | evaṁ tarhyārddhadhātuka ityasya viṣayasaptamītvamāśritya tatra vyākhyātam | yadi cāci lopaḥ samastasyaivānyatra tu niyamo nāṣtīti vākyārthaḥ | tena pratyekaṁ samudāyasyāpi lopaḥ | ato yadā samudāyalopastadhā śeśyita ityatrākittvapratiṣedhārthaṁ ṅitkaraṇamiti nyāsakārasyābhiprāyaḥ ||

iyaṁ ca paribhāṣā nāglopiśāsvṛditām ityatra bhāṣye jñāpitā | tatra hyuktamacakathadityādāvajādeśasya sthānivattvādeva ṇau hrasvo na bhaviṣyati kimaglopināṁ neti pratiṣedhena tata uktaṁ yatra sthānivadbhāvo nāsti tadarthamatyararājaditi na hyatra ṭilopo'jādeśaḥ kiṁ tarhi halacorādeśa iti tataḥ punaruktaṁ na tarhyaglopināṁ neti pratiṣedho'tra prāptoti na hyatrāgeva lupyate kiṁ tarhyanyo'pi atha yo'trāglupyate tadāśrayo niṣedhaḥ eva tarhi yo'j lupyate tadāśrayaḥ sthānivadbhāvo'pi bhaviṣyatītyutkvopasaṁhṛtam | evaṁ tarhi yadaglopināṁ neti pratiṣedhaṁ śāsti tato jñāpayatyācārya iti ārabhyottaratra sthānivadbhāvo na bhavatīti tena pūrvatrāsiddhīye na sthānivaditi vaktavyanna bhavatīti | anye tvāhuḥ | halacorādeśo na sthānivaditi | ata eva nāglopiśāsvṛditām ityatra rakṣitenoktam | halacorādeśe na sthānivaditi | yadi hi syāttadā sthūlādīnāṁ yaṇādilope'vādeśo vaktavyaḥ syāt | sthavīyāniti | anye ca bahavo doṣā uktāḥ | tasmāddhalacorādeśe na sthānivaditi | iha punaraglopigrahaṇasāmarthyāt samudāyalope'pyaglopītyāśrīyate | kevalāglope pratiṣedhasyānarthakyāditi bhāṣyaṭīkāyāṁ nirūpitam | nanu sthavīyānityādāvavādeśo vaktavyaḥ syāditi kathamucyate | yāvatākārasya sthānivattvādavādeśaḥ syādeva | ucyate | halacorādeśe na sthānivadityasminnasati samudāyasya sthānivattvādavādeśo na syāt | naitat | acaḥ sthānivattvamucyate na samudāyasya | ucyate | yathātra yo hyubhayoḥ sthāne sampadyata iti vacanādajjhalādeśasyāpyajādeśavyapadeśastathānajādeśavyapadeśo'pyasti | tadevaṁ yadānajvyapadeśastadāvādeśo vaktavyaḥ syādityuktam | yadetaduktamihāglopigrahaṇasāmarthyātsamudāyalope'pyaglopītyāśrīyate | kevalālope pratiṣedhasyānarthakatvāditi | etaccāglope sāmānyajñāpakaṁ tena dṛṣadamākhyadadadṛṣadityatrāganaglope'pyaglopa iti pratiṣedhāddīrgho laghoḥ iti na bhavati | anyathāganaglope'glopavyapadeśo na syāt, acakathadityatra kevalāglope'glopapratiṣedhasya caritārthatvāt, na cedaṁ sthānivadbhāvena siddhyati dīrghavidhau tanniṣedhāt ||

anityā ceyam | na padāntādi sūtre dvirvacanagrahaṇāt | tena vetasvānityacākāralopasya sthānivattvādasakārāntapadaṁ bhavatīti rutvābhāvaḥ | tathā kuṭādītyatrākārasya sthānivatvādṛkārasyāpadāntatvena jaśtvābhāvaḥ | nanvekādeśasya pūrvagrahaṇena ṭakārasya padāntatvaṁ nāsti | ucyate | paragrahaṇaṁ yuktam | yathā śakyate vidhiḥ karttumiti nyāyāt | satyam | yatra parāśrito vidhiryathā vṛkṣādityatra supaḥ paragrahaṇāt suptvātpadatvaṁ kuṭādītyatra na paragrahaṇāśritaṁ jaśtvam | na hi jaśtvamākāramapekṣate | ucyate | yadyapi jaśtvamākāramapekṣate | ucyate | yadyapi jaśtvasyākāro nimittaṁ na bhavati tathāpi paragrahaṇe sati kuḍiti ṭakārāntaṁ padaṁ bhavatīti jaśtvasya paragrahaṇameva nimittam | nanu satyapi paragrahaṇe jaśtvannāsti ṭakārasyāpadāntatvāt | akārāntaṁ hi padaṁ tataḥ subvidhiḥ | ucyate | paragrahaṇe kṛte ekadeśavikāradvāreṇa ṭakārāntaṁ padam | naitat | antādivattva ekadeśavikārābhāvāt, anyathā hi vṛkṣamityatrāpyekādeśasya pūrvagrahaṇemakārasyakadeśavikāradvāreṇa suptve supi ca iti dīrghaḥ syādeva | evaṁ cobhayata āśraye nāntādivaditi vyarthaṁ syāt | ucyate | yatra vidhirubhayamāśrayati ekamantādivattvenāparamekadeśavikāradvāreṇa tatraikadeśavikārasvīkāro yathā vṛkṣamiti | kuṭādītyatra na jaśtvaṁ paramākāramāśrayatīti yuktamekadeśavikāriṇaṣṭakārasya padāntatvamiti | nanu tathāpyatra padāntavidhau jaśtve karttavye padāntavidhiṁ prati na sthānivaditisthānivattvapratiṣedhājjaśtvena bhavitavyameva | ucyate | sati sthānivattvaniṣedhe padāntatvaṁ sati ca padāntatve sthānivattvaniṣedha itītaretarāśrayatvam | evamapi jhalāṁ jaśo'nta iti jaśtvamastyeva na cāsti sthānivattvaṁ jaśtvavidhiṁ prati na sthānivaditi tanniṣedhāt | ucyate | rephāpādīye carsahacarite jhalāṁ jaśtve karttavye sthānivattvapratiṣedha iṣyate | tathā ca dhastva sagnirityudāharaṇam | etacca ṭhājādāvṛddhvaṁ dvitīyādaca ityatra ṣāḍikaprastāve rakṣitenoktam || 95 ||

upajātanimitto'pyutsarga upajaniṣyamāṇanimittenāpavādena bādhyate | parihṛtyāpavādaviṣayamutsargo'bhiniviśate || 97 ||

tena dadhatītyatropajātanimitto'pyantaraṅo jho'nta ityantādeśa upajaniṣyamāṇanimittenādabhyastāt ityadādeśena bādhyate ||

jñāpakaṁ cātra śīṅaḥ sārvadhātuke guṇa ityatraikāre vidhātavye guṇagrahaṇam | tasyaitatprayojanaṁ guṇaśrutyekaparibhāṣopasthānādika eva sthāne guṇo yathā syāditi | anyathā śete ityatra ṅakārasyetsaṁjñāṁ bādhitvaikāraḥ syāt tatra yadyantaraṅgastadā guṇagrahaṇamanarthakaṁ ṅakāre lupte'nyathaivekārasyaikārādeśaprasaṅgāt | ata eva śīṅaḥ sārvadhātuke guṇa ityapanīya sārvadhātukamapidaśīṅa iti na kṛtam | na caivamadhiśayyete ityatra ṅittvapratiṣedhādāto ṅita itīyādeśo na syāditi vācyam | yato'śīṅa iti pañcamīnirddeśācchīṅga uttarasya pratiṣedhena bhavitavyam | na cāśīṅga iti paryudāsācca sādṛśyenājantatvāccāco ṅittvena bhavitavyam | paryudāsasyāgrahaṇāt | atha vā na śīṅa iti pṛthageva kriyāmiti | tasmātparibhāṣādvayasya jñāpakamiti | upajātanimitto'pyutsarga upajaniṣyamāṇanimittenāpavādena bādhyata ityatrārthe ṛcchatṝtāmityatra ṛkārapraśleṣo rakṣitena jñāpaka uktaḥ | yadyeṣā na syāt ṛ atusiti sthite iko re yaṇādeśe kṛte sthānivadbhāvād dvirvacane kṛte'ta ādeḥ iti dīghatvena siddhamāraturāruriti | asyāṁ tu satyāṁ yaṇādeśo nāsti | dvirvacane kṛte upajaniṣyamāṇanimittena sarvaṇadīrghatvena bādhitatvāt | savarṇadīrghatve ca kṛte prakṛtigrahaṇena grahaṇādraturiti syāt | abhyāsagrahaṇapakṣe rephalopo āto lopa iṭi ca ityākāralope cāturiti syāt | ṛgatāvityasya tu grahaṇe guṇenāraturāruriti siddhyati | etacca vārṇādāṅgaṁ balīya ityasyāvyāśrayatvapakṣāśrayaṇāducyate | yadi tu vyāśraye vārṇādāṅga balīya iti syāt tadā savarṇadīrghatvambādhitvoradattvādikaṁ syāt | ata evośca ityatra rakṣitenoktam | atha vā ṛgrahaṇaṁ tatra pratyākhyātaṁ yata iti || 97 ||

ṇau kṛtaṁ sthānivat || 98 ||

ṇau parato yad vṛddhyādikaṁ kṛtaṁ tad dvirvacane karttavye sthānivatsyāt | tena śuśāvayiṣati juhāvayiṣatītyatrābhyāsasyovarṇāntatvaṁ siddhaṁ bhavati | aśūśavadityatra tu vakārasya saṁprasāraṇaṁ ṇau kṛtamapi dvirvacane na sthānivadbhavati | ajādeśasyaiva ṇau kṛtasya dvirvacane sthānivadityubhyupagamāt | etacca dvirvacane'ci ityatra bhāṣya uktam ||

jñāpakaṁ cātra oḥ puyaṇjyapara ityatrābhyāsaviśeṣaṇamoriti padam | tena hi pavarge yaṇi jakāre cā'cpare'bhyāsasyetvaṁ vidhīyate bibhāvayiṣatītyādiṣu, yadi ca ṇau kṛtaṁ vṛddhyāvādeśādikāryaṁ sthānivanna syātkathamabhyāsasyokāretvaṁ vidhīyate | tulyajātīyatvājjhāpakasyāparāṇāṁ puyuṇjāṁ sadṛśā anye'varṇaparā eva sthānivattvaṁ bhajante | tenācikīrttadityatra na sthānivadityurṛt ityatra rakṣitaḥ | etattu na samyak | stautiṇyoreva ṣaṇyabhyāsāt ityatra siṣedhayiṣatītyudāharaṇa ekārapare'nayā sthānivattvaṁ kṛtvā dvirvacanasya pratipāditatvāt | tathaujaḍhadityatrānayā sthānivattvena dvirvacanamuktamayuktaṁ syāt  tathā lopaḥ pivaterīccābhyāsasya ityatrāpīpyadityatra ṇau kṛtaṁ sthānivadbhavatīti vṛttikṛdvacanaṁ vyāhataṁ syāt | tasmātsāmānyena paribhāṣā | jñāpakasiddhaṁ na sarvatretyacikīrttadityatra vyavasthā | avaśyaṁ caitat | anyathā'dhijigāpayiṣatītyatra kā gatiḥ | anyastvāha | aṅgaikadeśājādeśo ṇau kṛtaṁ sthānivaditi | tenādhijigāpayiṣatītyatra sthānivattvaṁ na | tacca ṇau ca saṁścaṅoḥ ityatra rakṣitena vyākhyātam | evamapyacikorttadityatra doṣa eva || 98 ||

abhyāsavikāreṣvapavādā notsargānvidhīnvbādhante || 99 || 

abhyāsakikāreṣvapavādatvāntaraṅgatvaparatvādibhirbādhakā bādhyān vidhīnna bādhante ||

tena mīmāṁsata ityatra mānvadhādinā dīrgheṇa sanyataḥ itīttvaṁ na bādhyate | tathā'cikṣaṇadityatra sāvakāśaṁ sanyata itīttvamacīkaradityādau dīgho laghoḥ ityanena na bādhyate || 

jñāpakaṁ cātra dīrgho'kita ityatrākiṅgrahaṇam | taddhi grayamyata ityādau dīrgho mā bhūdityevamarthaṁ kriyate | yadi cābhyāsavikāreṣvapi bādhyabādhakabhāvaḥ syāttadā nugāgame kṛte'najantatvādeva dīrgho na bhaviṣyati kimakidgrahaṇena tat kṛtamuktārthasya jñāpakamiti || 99 || 

iti paribhāṣāvṛttau ṇaupādaḥ || 4 ||

iti saptamo'dhyāhaḥ || 7 || 

pūrvatrāsiddhīyamadvirvacane || 100 ||

dvirvacane karttavye pūrvatrāsiddham iti na pravarttate | tena drogdhādogdhā droḍhādroḍhetyatra druherjhali ghatvaḍhatvayoḥ kṛtayoḥ sarvasya dve iti dvirvacanaṁ bhavati | anyathā pūrvatrāsiddham ityasiddhatvād droh tetyasya dvirvacanaṁ syāt | tato vā druhamuheti ghatvavikalpaḥ | tatraitanna labhyate yadā prakṛterghatvaṁ tadā dviruktasyāpīti | tataśca ḍhatvamapi kadā citsyāt | evaṁ ca drogdhādroḍhetyaniṣṭaṁ syāt | nanvasiddhapādaṁ paṭhitvā sarvasya dvepādaḥ paṭhyatāṁ tato'siddhatvaṁ na bhaviṣyati | naitat | evaṁ hi paṭhatipaṭhatitarāmityatra prakarṣapratyayātparatvena dvirvacanaṁ na syāt | pūvatrāsiddhīye nāsti paratvamabhāvāduttarasyetivacanādgrāmastvekṣata ityatra ca tvāmau dvitīyāyā ityasyāsiddhatvāḍhādguṇo na syāt ||

jñāpakaṁ cātra sarvasya dve ityatra sarvasyeti vacanam | taddhi matvarthīyākārapratyayāntam | tenāyamarthaḥ | sarvakāryayuktasya dvirvacanaṁ sarvakāryaṁ kṛtvā dvirvacanaṁ bhavatītyarthaḥ | evaṁ ca tadupapadyate yadyasiddhatvanna bhavatīti jñāpakam | nanu sarvasyeti vacanaṁ sarvasya dvirvacanārtham | anyathā parervarjana iti dvirvacanamantyasya syāt | etaccāyuktam | dve vidhīyeye tayoścānekāltvātsarvādeśaḥ siddha eva | satyam | halenteṣu paryādiṣvikārasyālontyasya syāt | nanu dvāvikārau syātām | tataścānekāltvādyuktaṁ sarvādeśatvam | na ca dvāvikārau kṛtaikādeśāvādeśatvaṁ pratipadyete ityekāltvādādeśo'ntyasya syāt | na hyapravṛttayostayorekādeśaśāstrapravṛttirasti pravṛttikāle cānekakāltvātsarvādeśatvamiti nāstyantyasya vidhiḥ | syādetat | aco'rddhamātre tarhi prāpnutaḥ pariśabdasyārddhamātre dve vidhīyamāne'lgrahaṇena cārddhamātrāyā agrahaṇādanekāltvābhe'sati sarvasyeti vacane'ntyasya prāpnuta iti | etaccātīvāsamyak | aśliṣṭasyārddhamātrādvayasyoccāraṇāyogyatvādaśakya ādeśaḥ karttum | anyastvāha | sarvasya dve ityatra sūtre kātyāyanavākyamidaṁ paribhāṣārūpeṇa paṭhyate | pūrvatrāsiddhīyamadvirvacana iti | anityā ceyam | ubhau sābhyāsasya iti vacanāt | tena praṇināyeti siddhyati || 100 ||

iti paribhāṣāvṛttau sarvasya dvepādaḥ || 1 ||

anityamāgamaśāsanam || 101 ||

tena śākaṁ pacānasyetyāne mugna bhavati | sāgaraṁ tarttumicchatītyatreḍ na bhavati ||

jñāpakaṁ cātrāni loṭ ityatrānītyāgamasahitasya nergrahaṇaṁ nitye hyāgamaśāsana āṭa upādānamakṛtvā niloṭ ityevaṁ kuryāt | tathā yuvoranākau ityatra nyāse ghorlopo leṭi vā iti vāgrahaṇena jñāpitā | ke cittu stoḥ ścunā ścuḥ ityakṛtanumāgamanirddeśaṁ jñāpakamāhuḥ | nanvāgamaśāsanamiti katham | yāvatā'mi pūrva ityekādeśasya paragrahaṇena grahaṇādantarvarttinīṁ vibhaktimāśritya padatvānnalopena bhavitavyam | ucyate | acaḥ parasmin iti sthānivattvānna bhaviṣyati | na cātra padāntavidhiṁ prati na sthānivadityasti, itaretarāśrayatvāt | sati sthānivattvapratiṣedhe padāntatvaṁ sati ca padāntatve sthānivattvapratiṣedha iti | nanvevamapi pūrvatrāsiddhīye na sthānivaditi sthānivattvaṁ na prāpnoti | ucyate | uttarapadatve cāpadādividhāvityuttarasya padatve karttavye pratyayalakṣaṇapratiṣedhācchāsanasya padatvaṁ nāstīti kuto nalopaḥ | yadevaṁ ṣātpadāntāt ityatra vṛttau yadvākhyātaṁ pade'ntaḥ padānta iti saptamīsamāso'yaṁ teneha na bhavati susarpiṣkeṇa suyajuṣkeṇeti tadasaṅgatam | tathāhi | yathā susarpiṣkeṇetyatra kapratyaye'pade parataḥ ṣakārāntantathaivāpadāntatvaṁ ṣantasya | ucyate | padādividhiśabdena sātpadādyoḥ ityārabhya ye vidyayaste gṛhyante | tenāpadādividhāvitivacanāduttarasya padatvaṁ bhavatyeva | atra cārthe ṣātpadāntādityatra padāntagrahaṇaṁ jñāpakam | tathā ca padavyavāye'pi ityatra maitreyaḥ | atra ca jñāpakam | ṣātpadāntādityatra pade'ntaḥ padānta ityevamarthasya padāntagrahaṇasyopādānam | na hi tadanyathā sambhavatīti | atrocyate | nanu yadyevamarthaṁ padāntagrahaṇaṁ tadā tadakṛtvā ṣātsupītyevaṁ kriyatām | ṣātpada iti vā | ayaṁ cārthaḥ subante parato yaḥ ṣakāraḥ pade parata iti etadevamuktārthasya jñāpakaṁ bhaviṣyati | kiṁ caivaṁvidhajñāpane na prayojanam | ṣātpadāntāditi karttavye pratyayalakṣaṇaṁ bhavatītyevāstu | ucyate | yattāvaduktaṁ | supīti kriyatāṁ pada iti vā | tanna | yadi tannirvahati | tadā kiṁ padāntagrahaṇasyoktārthajñāpakā vyāhanyate | dvitīyamapi na | yata evaṁvidhajñāpane druṇaso vārddhrīṇas ityādāvuttarasya naḥśabdasya padāntatvātpūrvapadātsaṁjñāyāmaga iti ṇatvaṁ bhavati carmanāsike ṇatvābhāvaḥ | anyathā mātṛbhogīṇavaccarmanāsika ityatrāpi ṇatvaṁ syāt | tathā māṣakumbhavāpeneti samāsa uttarasya kumbhaśabdasya padatvaṁ bhavati | tena māṣakumbhavāpenetyatra padavyavāye ṇatvapratiṣedhaḥ siddhyati | anyathā pratyayalaksaṇābhāvānnimittanimittinoḥ padavyavāyo na syāt | nanvatrāpi padavyāye'pi itisāmarthyātpratyayalakṣaṇena padatvaṁ bhaviṣyati | ucyate | yadi sāmarthyādvyavasthā tadoktamprakāre niṣphalo vyāroṣaḥ | nanu yadi sātpadādyoḥ ityārabhya kārye'padādividhāvitivacanāduttarasya padatvaṁ bhavati | tarhi bhāvakarmaṇoḥ ityādau padāntasya iti karttavye ṇatvapratiṣedhe padatvaṁ prāpnoti tataśca padāntasya iti ṇatvapratiṣedhena bhavitavyam | ucyate | bhāvakarmaṇoḥ iti nirddeśādadoṣaḥ | nanu ca yadyuttarapadatve cāpadādividhāvityasti | kathaṁ tarhi vimaladyu dinamiti | yāvatā'trāpyuttarapadatve cāpadādividhāvitivacanāddivaśabdasya padatvaṁ nāsti | ucyate | tatraiṅaḥ padāntādati ityato'ntagrahaṇamanuvarttate | tena tadantavidhinā divaśabdāntapadasyottvamiti siddhaṁ vimaladyu dinamiti | kevale tu dyubhyāmityādau vyapadeśivadbhāvāduttvam | na cāsti vyapadeśivadbhāvo'prādipadikeneti | dyuprāgapāgudakpratīco yat ityatra nirddeśāt || 101 ||

nimittāpāye naimittakasyāpyapāyaḥ || 102 || 

nimittena nirmitaṁ naimittikam | vuñchaṇādau kumudāditvāṭṭhak | kāraṇāpāye tatkāryamapyapaiti ||

tena snātītyatra mūrddhanyābhāve ṇatvamapaiti | paṭubhārya ityatra ṅībnivṛttau yaṇādeśo nivarttate ||

jñāpakaṁ cāsyā udaḥ sthāstambhoḥ pūrvasya ityādau ṣakāranivṛttau ṭhasya thakāroccāraṇam | laukikaścaiṣa savyabhicāro nyāyaḥ | loke hi japākusumasannidhau sphaṭike rāgastanivṛttau nivarttate, takṣākābhāve ca prāsādo'styeva | tenāsyāpatyamiti prakṛterapāye pratyayo na nivarttate | tathā abhūnnipa ityādau padasaṁskāre bhūtasāmānye luṅanadyatanāvagamavelāyāṁ na nivarttate | etasmin pāde upasargādasamāse'pi ṇopadeśasya ityatra sthāne dvirvacanapakṣe'pi śrutyabhedāttattvādhyavasāyena kāryāṇi pravattanta iti sopadeśānāṁ sicprabhṛtīnāṁ pāṭhena sico yaṅi itipratiṣedhārthenetyādiphakkikāyāṁ dūṣaṇaṁ samādhanaṁ caikācpāde saṁprasāraṇabhāṣāyāmuktam || 102 |

iti paribhāṣāvṛttau rephapādaḥ || 3 ||

ityaṣṭamo'dhyāyaḥ || 8 ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project