Digital Sanskrit Buddhist Canon

Viśvaprakāśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

śrīḥ |

viśvaprakāśaḥ

vidvadvaraśrīmaheśvaraviracitaḥ ||


namaḥ samyaksambuddhāya ||


stuvīmahi mahāmohakleśāntakabhipagvaram ||

traidhātukanidānajñaṁ sarvajñaṁ duḥkhahānaye ||1||

kalāvilāsānmakarandabindu-

mudrāṁ vinidre hṛdayārabinde ||

yā kalpayantī ramate kavīnāṁ

deṁvīṁ namasyāmi sarasvatīṁ tām ||2||

kavīndrakumudānandakandodgapasudhākaram ||

vācaspatimatisparddhiśemuṣīcandrikojjvalam ||3||

kṣubhyatkṣīrābdhikallolamālollāsiyaśaḥśriyam |

guruṁ vande jagadvandyaṁ guṇaratnaikarohaṇam ||4||

śrīsāhasāṅkanṛpateranavadyavaidya -

vodyātaraṅgapadamadvayameva bibhrit ||

yaścandracārucarito haricandranāmā

svavyākhyāyā carakatantramalañcakāra ||5||

āsīdasīmavasudhādhipavandanīye 

tasyānvaye sakalavaidyakalāvataṁsaḥ ||

śakrasya dasra iva gādhipurādhipasya

śrīkṛṣṇa ityamalakīrttilatāvitānaḥ ||6||

saṅkalpasambhavadanalpavikalpajalpa-

kalpānalākulitavādisahasrasindhuḥ ||

tarkatrayatrinayanastanayo yadīyo

dāmodaraḥ sapabhvdbhipajāṁ vareṇyaḥ ||7||

tasyābhavat mūnarudāravāco

vācaspatiśrīlalanāvilāsī ||

sadvaidyavidyānalinīdineśaḥ

śrīmaḍaṇaḥ satkumudākarenduḥ ||8||

yadbhrātṛjaḥ sakalavaidyakatattvaratna -

ratnākaraśriyamavāpya ca keśavo'bhūt ||

kīrtterniketanamanindyapadapramāṇa-

vākyaprapañcaracanācaturāgananaśrī ||9||

kṛṣṇasya cā'jani sutaḥ sminapuṇḍarīka -

paṇḍātapatraparabhāgayaśaḥparāgaḥ ||

śrībrahma ityavikalātmamukhārabindu-

sollāsalāsitarasārdrasarasvatīkaḥ ||10||

tasyātmajaḥ sarasakairavakāntakīrtiḥ

śrīmānmaheśvara iti prathitaḥ kavīndraḥ ||

niḥśeṣavāṅbhayamahārṇacapāradṛśvā

śabdāgamāmburuhapaṇḍaravirvabhūva ||11||

yaḥ sāhasāṅkacaritādimahāpravandha

nirmmāṇanaipuṇaguṇāgatagauravaśrīḥ ||

yo vaidyakatrayasarojasarojabandhu-

rbandhuḥ satāṁ sukavikairavakānanendu ||12||

iyaṁ kṛtistasya maheśvarasya

vaidagdhyasindhoḥ puruṣottaānām ||

dedīpyatāṁ hṛtkamaleṣu nitya-

mākalpamākalpitakaustubhakṣīḥ ||13||

labdhaiḥ kathañcidābhijātasuvarṇakāra-

līlena koṣavararatnadhiśabdaratnaiḥ ||

viśvaprakāśa iti kāñcanabandhaśobhāṁ

vibhranmayā'tra ghaṭito mukhakhaṇḍa epaḥ ||14||

kṣoṇīśvarodīritaśabdakoṣa-

ratākarāloḍanalālasānām ||

sevyaḥ kathaṁ naipa suvarṇaśailo

viśvaprakāśo vibudhādhipānām ||15||

bhogīndrakātyāyanasāhasāṅka-

vācaspativyāḍipuraḥsarāṇām ||

saviśvarūpāmalamaṅgalānāṁ

śubhāṅgagopālitabhāgurāṇām ||16||

koṣāvakāśāt prakaṭaprabhāva -

sambhāvitā'nardhyaguṇaḥ sa epaḥ ||

sampādayanneṣyati vāñchitārthāna

kathaṁ na cintāmaṇināṁ kavīnām ||17||

ā mitraśailacaramācalamekalādri -

kailāsa bhūmivalayādyadihā'sti kiñcit ||

ekatra sambhṛtamagocaraśabdaratna -

mālokyatāṁ tadakhilaṁ sudhiyaḥ kavīndrāḥ ||18||

yadyasti vāṅmayamahārṇavamanthanecchā

prāptuṁ padaṁ phaṇipateryadi kautukaṁ vaḥ ||

viśvaprakāśamaniśaṁ tadimaṁ niṣevya

sambhāvyatāṁ paramaśābdikaśesvaraśrīḥ ||19||

satāṁ pustakasambhārabhāramokṣaḥ kṛto mayā ||

nāmānuśāsanamidaṁ sampūrṇaṁ tanvatā'dbhutam ||20||

ekadvitricatuḥpañcaṣaḍvarṇānukramojjvalaiḥ ||

kāntādivargairnānārthasaṅgraho'yaṁ vitanyate ||21||

nānārthaḥ prathamānto'tra sarvatrādau pradarśitaḥ ||

saptamyanteṣu śabdeṣu vartamānaḥ suniścitaḥ ||22||

dṛṣṭāntena saha kkā'pi saptamyādhāra eva ca ||

spaṣṭāya liṅgabhedāya kkā'pyatra punaruktatā ||23||

kaikakam ||

ko brahmātmānilārkeṣu śamane sarvanāmni ca ||

pāvake ca mayūre ca sukhaśīrṣajaleṣu kam ||24||

kadvikam ||

akaṁ pāpe ca duḥkhe ca śako rājanyadeśayoḥ ||

vakastu vakapuṣpe syāt kadhe śrīde ca rakṣasi ||25||

śuko vyāsasute kīre rāvaṇasya ca mantriṇi ||

granthiparṇe śirīṣe ca śukaṁ syācchoṇake kkacit ||26||

dvikaḥ kāke ca koke ca sṛo bāṇānilotpale ||

arko'rkaparṇe sphaṭike ravau tāmre divaspatau ||27||

karkaḥ karke rāśibhede śuklāśve darpaṇe ghaṭe ||

tarkaḥ kāṅkṣāvitarkohakarmabhedeṣu kīrttyate ||28||

śloko yaśasi padye ca lokastu bhuvane jane ||

stoko'lpe cātake tokamaptyaputrayorapi ||29||

kokaścakre vṛke jyeṣṭhayāṁ kharjjūrīdumabhekayoḥ ||

roko dīptau bile rokaṁ naikākrayaṇabhedayoḥ ||30||

veko vidagdhe chekaśca viśvastamṛgapakṣiṇoḥ ||

reko vireke śaṅkāyāṁ rekaḥ syādavame'pi ca ||31||

kākaḥ syādvāyase vṛkṣaprabhede pīṭhasapiṁṇi ||

śirobakṣāline mānaviśeṣadīpabhedayoḥ ||32||

kākā syāt kākanāsāyāṁ kākolīkākajaṅghayoḥ ||

rakte kāyāṁ malapvāñca kākamācyāñca kīttiṁtā ||33||

kākaṁ strīratabandhe syāt kākānāmapi saṁhatau ||

pākaḥ śiśau jarāniṣṭhāpacanakledaneṣu ca ||34||

śāko dvīpāntare śaktau nṛpadrumaviśeṣayoḥ ||

śākaṁ haritake cāpi nākaḥ svargāntarikṣayoḥ ||35||

mūko'pyavāṅmatau dīne śūko'nukrośaśṛṅgayoḥ ||

bhūkaśchidre ca kāle ca bheko maṇḍūkameghayoḥ ||36||

ekantu kevalaṁ śreṣṭha itarasmiṁśca vācyavat ||

śaukaṁ śukasamūhe ca strīṇāñca karaṇāntare ||37||

aṅkaḥ sthāne'ntike mantau rūpakotsaṅgalakṣmasu ||

nāṭikādiparicchede citrayuddhe ca bhūṣaṇe ||38||

kaṅkaśchadmadvije khyāto lohapṛṣṭhakṛtāntayoḥ ||

vaṅkaḥ paryyāṇabhāge syānnadīpātre ca bhaṅgure ||39||

ṭaṅkaḥ kapitthabhede syānmānāntarakhanitrayoḥ ||

kope'sikośe jaṅghāyāṁ ṭaṅkaṇe grāvadāraṇe ||40||

raṅkastu kṛpaṇe malle paṅkaḥ darddamapāpayoḥ ||

nyaṅkurmṛge ṛṣau nākurvāmalūre girau munau ||41||

śaṅkuḥ kīle śive'sre ca saṁkhyāyādaprabhedayoḥ ||

kalkaḥ pāpāśaye pāpe dambhe viṭkiṭṭayorapi ||42||

valkantu vaklale khaṇḍe śalkaṁ śakalavalkayoḥ ||

śulkaṁ ghaṭṭādideye syājjāmāturbandhake'pi ca ||43||

niṣkamaṣṭādhikasvarṇaśate dīnārakarpayoḥ ||

vakṣo'laṅkaraṇe hemapātre hemapale'pi ca ||44||

muṣko'ṇḍakośe saṅghāte muṣko mokṣe ca pādaye ||

kiṣkurvitastau haste ca prakoṣṭhe kutsite'pi ca ||45||

trikākūpasya nemau syāt trikaṁ pṛṣṭhādhare traye ||

laṅkā rakṣaḥpurīśākhāśākinīkulaṭāsu ca ||46||

śaṅkā trāse vitarke ca rākā tu saridantare ||

kacchūnavarajakanyāpūrṇendupūrṇimāsu ca ||47||

katrikam ||

kanakaṁ campake svarṇe kiṁśuke nāgakeśare ||

dhuttūre kāñcanāre ca kālīye'pi kkacinmatam ||48||

karakastu karaṅke syāddāḍime ca kamaṇḍalau ||

pakṣibhede kare cāpi karakā ca ghanopale ||49||

narako niraye daitye sarakaḥ sīdhubhājane ||

acchinnādhvagapaṅkau ca sīdhupāne ca sīdhuni ||50||

khanakaścittatattvajñe sandhicaure ca mūṣike ||

janakaḥ pitṛrājarṣyoryutakaṁ saṁśaye yuge ||51||

yautake calanāgre ca strīvastrāñcalayuktayoḥ ||

kṛṣakaḥ karṣake phāle rajako dhāvake śuke ||52||

madhuko vandibhede syājjyeṣṭhayāddhe vihagāntare ||

madhukaṁ madhuparṇyāṁ syādanuko nipuṇālpayoḥ ||53||

vasukaḥ śivamallyāṁ syādarkkaparṇe ca romake ||

śiśukaḥ śiśumāre syādbālakolūpinorapi ||54||

kramukaḥ paṭṭikālodhre bhadre mustakapūgayoḥ ||

phale kārpāsikāyāśca kramuko brahmadāruṇi ||55||

bahukaḥ karkkaṭe'rkke ca dātyūhe jalakhātake ||

dhanikaḥ sādhudhanyākadhaveṣu dhanikā striyām ||56||

priyakaḥ pītaśāle syānnīpe citramṛge'lini ||

kaṅkume ca priyaṅgau ca pṛthukaścipiṭe śiśau ||57||

yamakaṁ yamaje śabdālaṅkāre saṁyame'pi ca ||

maśakaḥ kathyate kṣudrarogajantuviśeṣayoḥ ||58||

kulakantu paṭole syācchlokasambandhagucchake ||

kulakaḥ syāt kulaśreṣṭhe valmīke kākatinduke ||59||

tilakaṁ citrake prāhurlalāme tilakālake ||

rāgavidrumabhedepu lomni sauvarcale'pi ca ||60||

kuliko nāgabhede syād drubhede kulasattame ||

kuśikaḥ syānmunau tailaśeṣe sarjjākṣavṛkṣayoḥ ||61||

caṣakantu surāpātre madhumasyaprabhedayoḥ ||

caṭakaḥ kalaviṅke syāccaṭakā tatstryapatyayoḥ ||62||

kaṭakaṁ valaye sānau rājadhānīnitambayoḥ ||

sāmudralavaṇe dantamaṇḍale dantināmapi ||63||

kaṭukā kaṭurohiṇyāṁ vyoṣe'pi kaṭukaṁ smṛtam ||

culukaḥ prasutau bhāṇḍabhede culukavanmataḥ ||64||

pulakaḥ kṛmibhede syādgucchārkkamaṇidoṣayoḥ ||

gajānnapiṇḍe rāmāñce haritāle śilāntare ||65||

rucakaṁ maṅgaladravye grīvābharaṇadantayoḥ ||

utkaṭe bījapūre ca sauvarcalaviḍaṅgayoḥ ||66||

rocanāyāñca rucakamaśvābharaṇamālyayoḥ ||

kṣurakaḥ kokilākṣe syādgokṣure tilakadrume ||67||

kāmukaḥ kaname'śokapādape cātimuktake ||

pātukaḥ pātayālau syāt prapātajalahastinoḥ ||68||

ānakaḥ paṭahe bheryyāṁ mṛdaṅge svanadambude ||

āḍhakaṁ mānabhede syāt tuvaryyāmāḍhakī matā ||69||

kārakaḥ karttari proktaḥ karmmādāvapi kārakam ||

cārakaḥ pālake'śvādeḥ syāt sañcārakabandhayoḥ ||70||

tārakaḥ karṇadhāre syāddaitye ca dṛśi tārakam ||

kanīnikāyāṁ nakṣatre tārakaṁ tāraketi ca ||71||

vārako'śvagatāvaśvaviśeṣe ca niṣedhake ||

jāhako ghoṅkhamārjjārakhaṭvākāruṇḍikāsu ca ||72||

pāvako'gnau sadācāre vahnimanthe ca citrake ||

bhallātake viḍaṅge ca sāyakaḥ śarakhaṅgayoḥ ||73||

nāyako netari śreṣṭhe hāramadhyamaṇāvapi ||

prāṇakaḥ sattvajātīye jīvakadrumavelayoḥ ||74||

jālakaṁ korake proktaṁ kulāye jālinīphale ||

ānāye dambhabhede ca vastrabhede ca jālikā ||75||

bālako'gre śiśau keśe vājivāraṇabāladhau ||

aṅgulīyakahīverapārihāryyeṣu bālakam ||76||

vārddhakaṁ vṛddhasaṅghāte vṛddhatve vṛddhakarmmāṇi ||77||

yājako yājini khyāto yājako rājakuñjare ||

grāhako ghātavihage vyālānāñca grahītari ||78||

dārako bhedake'patye rātrakaṁ pañcarāke ||

yena veśyāgṛhe nīto vatsarastatra rātrakaḥ ||79||

lāsako'lasake lāsyakāriṇyapi mayūrake ||

śārkakaḥ śarkarāpiṇḍe dugdhaphene ca śārkakaḥ ||80||

hārakaḥ kitave caure gadyavijñānabhedayoḥ ||

sthāsakākhyā ca cārccikye jalāderapi budbude ||81||

drāvakastu śilābhede vidagdhe moṣake'pi ca ||

bhrāmako jambuke dhūrte sūryāvartāśmabhedayoḥ ||82||

piṇyākaḥ sihake hiṅgau tilacūrṇe'pi kuṅkume ||

pināko harakodaṇḍe pāṁśuvarṣatriśūlayoḥ ||83||

kāvṛkaḥ kṛkavākau syāpītamustakakokayoḥ ||

kṣārakaḥ pakṣimatsyādipiṭake jālake'pi ca ||84||

pāṭakaḥ syānmahākiṣkau kaṭakāntaravādyayoḥ ||

akṣādicālane mūladravyopacayavedhasoḥ ||85||

varākaḥ saṅgare śocye parāko vratakhaṅgayoḥ ||

pulākastucchadhānye syāt saṅkṣepe bhaktasikthake ||86||

vipākaḥ kīrttyate svādau pariṇāme ca durgatau ||

vipākaḥ pacane svede'pyasatkarmmaphale'pi ca ||87||

lampāko  lampaṭe deśe śimphākaḥ śaphamūrkhayoḥ ||

sampākastrkike dhṛṣṭe sampākaścaturaṅgule ||88||

mocakaḥ kadalīśigrunirmmocakavirāgiṣu ||

pecako  gajalāṅgūlamūlaparyyantaghūkayoḥ ||89||

mecako barhicandre syānmecakaḥ śyāmale'pi ca ||

timire kṛṣṇavarṇe tu mecakaṁ vācyavadbhavet ||90||

sūcakaḥ sīvanadravye bodhake vṛṣadaṁśake ||

piśune śuni kāke ca kecakaḥ sektṛmeghayoḥ ||91||

locako māṁsapiṇḍesyādakṣṇi tāre ca kaṅgule ||

lalāṭābharaṇe strīṇāṁ kadalīnīlavastrayoḥ ||92||

nirbuddhau karṇapūre ca maurvyā bhūślathacarmmaṇi ||

modako harṣake jñeyaḥ khādyabhede ca modakam ||93||

kholakaḥ pākavalmīkapūgakoṣaśirastrake ||

golako vidhavāputre jārācca maṇike guḍe ||94||

kūpako guṇavṛkṣe syāttailapātre kukundare ||

udapāne citāyāñca kūpikā'mbhogatopale ||95||

kūlakaḥ kṛmiśaile ca pratīrastūpayorapi ||

rūpakaṁ nāṭake dhūrte kāvyālaṅkaraṇe viduḥ ||96||

cṛtakaḥ kūpake'pyāmre sūtakaṁ rasajanmanoḥ ||

lūnakaḥ syāt paśau bhinne śūcakaḥ prāvaṭe rase ||97||

kīcako daityabhede syācchuṣkavaṁśe drumāntare ||

kīṭakaḥ kṛmibhede syānniṣṭhure kīṭako'nyavat ||98||

jīvakaḥ pītaśāle syāt kṣapaṇe vṛddhajīvini ||

sevini prāṇake'pyāhituṇḍike pādapāntare ||99||

ājīve jīvikāmāhurjīvantyāmapi kutracit ||

dīpakaṁ vāgalaṅkāre dīpako dīptikārake ||100||

cīrako dhikkrayālekhe ṣataṅyāṁ cīrikā matā ||

sevakastu praseve syādanujīvini cānyavat ||101||

aśoko vañjule māne drumaniḥśokayormataḥ ||

aśoko kaṭurohiṇyāmaśokaṁ pādape smṛtam ||102||

āloko darśane dyote āloko vandibhāṣaṇe ||

peṭakaṁ pustakādīnāṁ pañjūṣāṇāṁ kadambake ||103||

herako buddhabhede syānmahākālagaṇe'pi ca ||

dhenukaṁ karaṇe strīṇāṁ dhenūnāmapi saṁhatau ||104||

vivekaḥ syājjaladroṇyāṁ vicāre'pi rahasyapi ||

gairikaṁ kanake dhātau prasekaḥ secane cyutauḥ ||105||

vaijike śigrutaile ca hetau sadyo'ṅkure'pi ca |

korakaṁ kuḍmale vidyāt kakkolakamṛṇālayoḥ ||106||

kautukañcābhilāṣe syādutsave narmmaharpayoḥ ||

paramparāsamāyātamaṅgale ca kutūhale ||107||

vivare sūtragītādibhogakāleṣu ca smṛtam ||

kauśiko nakule vyālagrāhe gugguluśakrayoḥ ||108||

viśvāmitre ca kośāgryolūkayorapi kauśikaḥ ||

kauśikī caṇḍikāyāñca nadībhede ca kauśikī ||109||

pratīko'vayave proktaḥ pratikūlavilomayoḥ ||

bhūtīkamapi bhūnimbadīpyakarpūrakattṛṇe ||110||

abhīkaḥ kāmuke krūre kavau ca bhayavarjite ||

valmīko vāmalūre syānmunirogaviśeṣayoḥ ||111||

anīkantu priye proktaṁ vyalīko nāgare smṛtaḥ ||

vyalīkamapriyākāryye vailakṣyeṣvapi pīḍane ||112||

nālīkaṁ śarakhaṇḍe'bje nālīkaḥ śaraśalyayoḥ ||

alīkamapriye proktamalīkamanṛte'pi ca ||113||

anūkantu kule śīle'pyanūko gatajanmani ||

ulūkaḥ kuravinde syāt pecake jambhabhedini ||114||

śambūko gajakumbhānte daityabhede ca ghoṅgake ||

bandhūko bandhujīve syād bandhūkaḥ pītaśālake ||115||

maṇḍūkaṁ bandhubhede'pi dardure śoṇake biduḥ ||

maṇḍūkaparṇyāṁ maṇḍūkī varṇakaścāraṇe smṛtaḥ ||116||

vilepane candane ca varṇakaṁ syādathārbhakaḥ ||

ḍimbhe mūrkhe kṛśe bhrūṇe vartako'śvakhure khage ||117||

puṣpakaṁ prītikānetrarogayo ratnakaṅkaṇe ||

kuberasya vimāne ca kāśīśe ca rasāṅjane ||118||

lohe kāṁsye mṛdaṅgāraśakaṭayāmapi puṣpakam ||

pūrṇakaḥ svarṇacūḍe syānnāsācchinnyāntu pūrṇikā ||119||

darśakaḥ syāt pratīhāre darśayitṛpravīṇayoḥ ||

padmakaṁ padmakāṣṭebhabindujālakayorapi ||120||

dīpyakañcājamode syādyavānībarhicūḍayoḥ ||

sasyakaḥ syānmaṇau khaḍge nārikelasya cāntare ||121||

raktako mlānabandhūkaraktavastrānurāgiṣu ||

citrakaḥ syāttaruvyāghrabhedayorbheṣajāntare ||122||

vṛścikastu druṇe rāśau śūkakīṭe tathauṣadhe ||

aṁśukaṁ sūkṣmavastre syādvastramātrottarīyayoḥ ||123||

antikaṁ nikaṭe cullyāmantikā śītalauṣadhe ||

tathā jyeṣṭhabhaginyāñca nāṭayoktau kīrttyate'ntikā ||124||

svastiko maṅgaladravye catuṣkagṛhabhedayoḥ ||

piṣṭakasya vikāre ca svastiko rajatālike ||125||

kañcuko vāravāṇe syānnirmmoke kavace'pi ||

varddhāpakagṛhītāṅgasthitavastre ca colake ||126||

auṣadhau kañcukī cātha vañcakaḥ khaladhūrttayoḥ ||

jambūke gṛhababhrau ca guhyakaśchekanidhnayoḥ ||127||

bandhakaḥ syādvinimaye puścalyāṁ syācca bandhakī ||

gāndhikaṁ lekhake prāhuḥ sugandhivyavahāriṇi ||128||

granthikaṁ pippalīmūle granthikaṁ gugguludrume ||

mādreye ca karīre ca daivajñe ca prakīrttitam ||129||

vāhiko deśabhede'śve vāhikaṁ dhīrahiṅgunoḥ ||

anayorapi vāhlīlo yājñiko yājake kuśe ||130||

vārṣikaṁ trāyamāṇe syādvarpākālabhave'nyavat ||

khaṅgiko mahiṣīkṣīre phenasaunikayorapi ||131||

āhnikaṁ dinanirvartye bhojane nityakarmaṇi ||

guṇḍako maline dhūlau kaloktisnehapātrayoḥ ||132||

gaṇḍakaḥ khaḍgini khyātaḥ saṅkhayāvidyāprabhedayoḥ ||

avacchede'ntarāye ca gaṇḍakī saridantare ||133||

taṇḍakaḥ khañjane phene samāsaprāyavāci ca ||

gṛhadārau taruṣkandhamāyābahulayorapi ||134||

kaṇṭakaḥ kṣudraśatrau ca karmmasthānakadoṣyoḥ ||

romāñce ca drumāṅge ca kaṇṭako makare'pi ca ||135||

takṣakaḥ phaṇibhede ca barddhakidrumabhedayoḥ ||

pakṣakaḥ pārśvamātre ca pakṣadvāre ca pakṣakaḥ ||136||

śaṅkhakaṁ balaye kambau śiroroge ca śaṅkhakaḥ ||

nandako harikhaḍge syāddharṣake kulapālake ||137||

śītakaḥ śītakāle ca susthite dīrghasūtriṇi ||

uṣṇakastu nidāghe syāddāture kṣiprakāriṇi ||138||

ducchako gandhakuṭayāṁ syādvihārābhyavakāśayoḥ ||

dundukaḥ śoṇake krūre kṣullakaḥ svalpanīcayoḥ ||139||

piṣṭako netraroge syāddhānyādicamase'pi ca ||

bhasmakaṁ rogabhede syādviḍaṅgakaladhautayoḥ ||140||

tumbakaḥ syād bahugurudhūrttāyaskāntakāmuke ||

jambukaḥ śvāpade nīce pratīcīdikpatāvapi ||141||

kārmmukaṁ vaṁśadhanuṣoḥ karmmaśakte tu vācyavat ||

nirmmoko mokṣake vyomni sannāhe sarpakañcuke ||142||

ruḍukko vādyabhede syāddātyūhe madamattake ||

turuṣkaḥ sihlake mlecchajātau śrīvāsake kkacit ||143||

ikṣvākuḥ kaṭutumbyāñca sūryyavaṁśanṛpe'pi ca ||

kuṇṭhākuśca durādharpe duḥśīle ca bileśaye ||144||

kuṣākurmarkaṭe bhānau parottāpini pāvake ||

pṛdākurvṛścike vyāghre citrake ca sarīsṛpe ||145||

sṛdākuranile vajre dāvāgnau pratisūryyake ||

guraṅkuḥ pakṣijātau ca bhavennagnakavandinoḥ ||146||

triśaṅkuḥ śalabhe rājaviśeṣe vṛṣadaṁśake ||

palyaṅko mañcaparyyaṅkavṛṣīparyyastikāsu ca ||147||

karaṅko mastake śasyanārikelaphalāsthini ||

kalaṅko'ṅke'pavāde ca kālāyasamale'pi ca ||148||

bhālāṅkaḥ karapatre syācchākabhede ca rohite ||

mahālakṣaṇasampannapuruṣe kacchape hare ||149||

vṛṣāṅkaḥ śaṅkare sādhau bhallātakamahokṣayoḥ ||

mṛgāṅko mārute candre stabakaḥ śubhragucchayoḥ ||150||

ātaṅko rogasantāpaśaṅkāsu murajadhvanau ||

pālaṅkaḥ śallakīśākabhedayoḥ prājipakṣiṇi ||151||

alarko dhavalārke syādyogonmādini kukkure ||

udarka eṣyatkālīye phale madanakaṇṭake ||152||

samparkaḥ sarate pṛttkau vitarkaḥ saṁśayohayoḥ ||

ambikā pārvatīpāṇḍujananyorapi mātari ||153||

andhikā kaitave miśre sarṣapyāmapi kīrtyate ||

amlikā tantriḍīkāmlodgāracāṅgerikāsu ca ||154||

yūthikā'mlānake puṣpaviśeṣe'pi ca yūthikā ||

rājikāpi ca kedāre rājasarṣaparekhayoḥ ||155||

rasikāpi rasālāyāṁ kāñcīrasanayorapi ||

ruṇḍikā dvārapiṇḍayāñca dūtikāyāṁ raṇakṣitau ||156||

bhūmikā racanāyāṁ syānmūrtyantaraparigrahe ||

karṇikā karihastāgre karamadhyāṅgulāvapi ||157||

kramukādicchaṭāṁśe ca karṇikā karṇabhūṣaṇe ||

bījakośe sarojasya kuṭṭanyāmapi kutracit ||158||

karṇikā kathyate'tyantaṁ sūkṣmavastvagnimanthayoḥ ||

gaṇikā yūthikāveśyātarkārīkariṇīṣu ca ||159||

gaṇako'po ca daivajñe kārikānaṭayoṣiti ||

kṛtau vivaraṇaśloke yātanāyāñca kārikā ||160||

nāpitādikaśilpe'pi jālikā jālinīphale ||

bhaṭānāmaśmaracitāṅgarakṣiṇyāñca jālikā ||161||

girisāre jalaukāyāmapi syādvidhavāstriyām ||

jālikāḥ punaruddiṣṭo grāmakūṭe ca dhīvare ||162||

nīlikaā nīlinīkṣudrarogaśephālikāsvapi ||

kālikā yoginībhede kārṣṇye gauryyāṁ dhanāvalau ||163||

kramadeye vastumūlye bhūsarīnavameghayoḥ ||

paṭolaśākhāromālīmāṁsīkākīṣu kālikā ||164||

tathā vṛścikapatre'pi mālikā saridantare ||

graiveye puṣpamālāyāṁ pakṣimalle ca mālikā ||165||

bālikā bālukābālāpiccholākarṇabhūṣaṇe ||

tūlikā kathitā lekhyakūrcciṁkātūlaśayyayoḥ ||166||

cūlikā nāṭakasyā'ṅge karṇamūle ca dantināt ||

mallikā tṛṇaśūnye'pi mīnamṛtpātrabhedayoḥ ||167||

lalliko haṁsabhede syājjhillikā jhilikāpi ca ||

vilepane male jhillyāmātapasya ruci smṛtā ||168||

vālukā sikatāsu syādvālukantvailavāluke ||

nagnikā tu kumāryyāṁ syādatha kṣapaṇavandinoḥ ||169||

nagnako dhenukādhenau strīkareṇvoḥ prasūtayoḥ ||

reṇukāpi hareṇau syājjāmadagnistriyāmapi ||170||

jatukā jinapatrāyāṁ jatukaṁ hiṅgulākṣayoḥ ||

kūrccikā sūcikāyāñca tūlikāyāñca kuḍmale ||171||

kavāṭakuṭṭake kṣīravikṛtāvapi kūrccikā ||

mātṛkā dhātrikāmātrormātrikaṁ karaṇe'mbare ||172||

patākā vaijayantyāñca saubhāgye'ṅke dhvaje'pi ca ||

syāt putrikā puttalikā duhitroryāvatūlike ||173||

putrakaḥ śarabhe dhūrtte śailavṛkṣaprabhedayoḥ ||

uṣṭrikā mṛttikābhāṇḍabhede'pi karabhastriyām ||174||

ḍimbikā jalanimbe syānmoṇake kāmukastriyām ||

kāmikā nīlikāyāñca syamīko nākuvṛkṣayoḥ ||175||

dūṣikā tūlikāyāñca dūṣikā netrayormale ||

ūrmmikā cāṅgulīye syādvastrabhaṅgataraṅgayoḥ ||176||

tathodbāhulake'pi syādūrmmikā madhupadhvanau ||

syācchalākāpi madanaśārikāśalyayoḥ śalā ||177||

chatrapañjarakāṣṭhayāñca śallakī paśuvṛkṣayoḥ ||

narttakīlāsikāyāñca kareṇvāmapi narttakī ||178||

narttakaḥ kelake poṭagalacāraṇayo rnaṭe ||

culukī śiśumāre'pi kuṇḍībhede kulāntake ||180||

catuṣkī maśake haryyāṁ catuṣkī yaṣṭikāntare ||

kacatuṣkam ||

amimakaḥ pike bheke madhuke padmakeśare ||181||

bhavedalipako bhṛṅge kokile rathahiṇḍake ||

smṛtaḥ kuravakaḥ śoṇāmlānajhiṇṭīprabhedayoḥ ||182||

bhavenmaruvakaḥ puṣpaviśeṣe madanadrume ||

valāhako girau meghe daityanāgaviśeṣayoḥ ||183||

bhramarako jale bhṛṅge girije cūrṇakuntale ||

varāṭakaḥ sthūlarajjau padmabīje kaparddake ||184||

śṛṅgāṭakaṁ bhavedvārikaṇṭake ca catuṣpathe ||

gokaṇṭako gokṣurake sthapuṭe ca gavāṁ khure || 185||

ākalpakastamomohagranthīpūtkalikāmudoḥ ||

ākṣepako'nilavyādhau vyādhe nindākare'pi ca ||186||

pracalākaḥ śarāghāte dandaśūke bhujaṅgame ||

vṛndārakaḥ sure śreṣṭhe manojñe punaranyavat ||187||

niyāmakaḥ karṇadhāre potavāhe niyantari ||

vināyakastu herambe tārkṣye vijñe jine gurau ||188||

niścārakaḥ puriṣasya kṣaye svaire samīraṇe ||

bhaṭṭārakaḥ sure rājñi kathitaśca tapodhane ||189||

dāserakaḥ syāt karabhe dāsīputre ca dhīvare ||

aṅgārakaṁ kuje vidyādulmukāṁśe kuruṇṭake ||190||

aṅgārikekṣukāṇḍe syāt korake kiṁśukasya ca ||

dalāḍhakastu kunde syāt karikarṇaśirīpayoḥ ||191||

svayañjātatile phene khātake nāgakeśare ||

vātyāyāṁ praśnikāyāñca gairike ca mahattare ||192||

bhavet pūrṇānakaṁ pūrṇapātre paṭahapātrayoḥ ||

prakīrṇakaṁ granthabhede cāmare vistare haye ||193||

smṛtaḥ puṣkalako gandhamṛge kṣapaṇakīlayoḥ ||

kośātakaḥ kace jyautsnipaṭolīghoṣakeṣu tu ||194||

kośātakī vāṇijake vāḍavāgnau vaṇijyapi ||

nirgranthakaḥ syāt kṣapaṇe niṣphale'pyaparicchade ||195||

syādaśmantakamuddhāne mālukācchadane'pi ca ||

kaṭillakastu parṇāse varṣābhūkāravellayoḥ ||196

kaparddako varāṭe syājjaṭājūṭe'pi dhūrjjaṭeḥ ||

gomedakaṁ pītamaṇau kākole patrake'pi ca ||197||

maṇḍodakaścitrarāge bhavedātarpaṇe'pi ca ||

śatānīko munerbhede vṛddhe cātakharālikaḥ ||198||

grāmaṇīrbhāṇḍabhārāvopadhāneṣu prayujyate ||

lekhaniko lekhahāre yaḥ svahastaṁ vilekhayet ||199||

lekheṣu parahastena tatrāpyeṣa pradarśitaḥ ||

bhavenmaṇḍalakaṁ bimbe kuṣṭhabhede ca darpaṇe ||200||

pippalakaṁ stanavṛnte mataṁ sīvanasūtrake ||

pīṇḍītakaḥ syāttagare madanadrau phaṇijyake ||201||

trivarṇakaṁ gokṣurake triphalāyāṁ kaṭutrike ||

śālāvṛkaḥ śṛgāle'pi sārameye valīmukhe ||202||

kauleyakaḥ kulaśreṣṭhe syādindramahakāmuke ||

supratīkaḥ śobhanāṅge bhavedīśānadiggaje ||203||

jaivātṛkaḥ kṛśe candre bhaiṣajyāyuṣmatorapi ||

ratarddhikaṁ syāddivase sukhasnāne'ṣṭamaṅgale ||104||

vaināśikaḥ syāt kṣaṇike paratantorṇanābhayoḥ ||

vaidehako vāṇijake śūdrādvaiśyāsute'pi ca ||205||

vitunnakantu dhanyāke tathā jhāṇṭāmalauṣadhau ||

gokuṇikaḥ kekare syāt paṅkasthe gavyupekṣake ||106||

bhāryāṭiko bhavedbhāryā nirjjite hariṇāntare ||

kāpaṭiko'nyamarmajñe chātrasyākādaśāsini ||207||

kaukkuṭiko dāmbhike syādadūrapreritekṣaṇe ||

lālāṭikaḥ prabhorbhāvadarśinyāśleṣaṇāntare ||208||

kāryākṣame'pyākalitaḥ śilāṭakaḥ śilāṭṭayoḥ ||

karkkoṭakaḥ syānmālūrakādraveyaprabhedayoḥ ||209||

varaṇṭakastu mātaṅgvaidyā yauvanakaṇṭake ||

saṁvarttule'pyākhanikaścaure kroḍe ca mūṣake || 210||

vaitāliko bodhakare kheṭitāle'pyudīritaḥ ||

tiktaśākastu khadire varuṇe patrasundare ||211||

mayūrako'pyapāmārge tucchake tu mayūrakam ||

viśeṣakaḥ syāttilake viśeṣāvāhake'pi ca ||212||

vidṛṣakaścāṭupaṭau paranindākare'pi ca ||

bhavet saikatikaṁ mātṛyātrāmaṅgalasūtrayoḥ ||213||

tathā sanyastasandehajīvakṣepaṇakeṣvapi ||

eḍamūkaḥ smṛtodhīraiḥ śaṭhe vākśrutivarjjite ||214||

varttarūko nadībhede kākanīle jalāvaṭe ||

kākarūka ulṛke syānniḥsve strījitadambhayoḥ ||215||

digambare bhīruke ca dandaśūko'hirakṣamoḥ ||

muṣṭeruko vadānye'pi miṣṭāśinyatithidvipi ||216||

kṛkavākurmayūre'pi saraṭe caraṇāyudhe ||

 missing page 20 -21

kaṣaṭkam ||
lūtāmarkkaṭakaḥ putryāṁ navamālyāṁ plavaṅgame ||
sindūratilako nāge sindūratilakā striyām ||242||
varṇaviloḍakaḥ śloke chāyāhāriṇi kumbhile ||
mātulaputrako dhūrttaphale syānmātulātmaje ||243||
grāmamadgurikā śṛṅyāṁ grāmayuddhe ca kīrttyate ||
syānmadanaśalākā'pi śāryyāṁ kāmodayoṣadhau ||244||
iti kāntavargaḥ ||
khaikakam ||
khamindriye sukhe svarge śūnye bindau vihāyasi ||
pure saṁvedane kṣetre kulāhalaphale kkacit ||1||
khadvikam ||
nakhaḥ kararuhe śaṇḍe gandhadravye nakhaṁ nakhī ||
mukhaṁ niḥsaraṇe vaktre prārambhopāyayorapi ||2||
sukhaṁ śarmaṇi nāke ca sukhā puryāṁ pracetasaḥ ||
śaṅkho nidhyantare kambulalāṭāsthinakhīṣu ca ||3||
rekhā syādalpake chadminyāmbhogollekhayorapi ||
lekhā lekhye sure lekhā lipirājikayormatā ||
mukhaḥ samyagmanojñe'pi sāmnaḥ ṣaṭpraṇayeṣvapi ||4||
śikhā śiphāyāṁ cūḍāyāṁ jvālāyāmagramātrake ||
lāṅgalyāścāpi śākhāyāṁ cūḍāyāñca śikhaṇḍinaḥ ||5||
sakhā mitre sahāye ca śākhāpakṣāntare bhuje ||
śākhā vedavibhāge ca pādapāṅge'ntike'pi ca ||6||
preṅkhā paryaṭane nṛtye bhavedaśvagatāvapi ||
khaṅkhā gativiśeṣe'pi śūkaśimbyāñca narttane ||7||
khatrikam ||
triśikhaṁ śekhare vidyā strīlekhārākṣasāntare ||
sumukhaṁ tārkṣyatanaye phaṇibhede ca paṇḍite ||8||
durmukho nāgarāje'pi mukhare vānarāśvayoḥ ||
gomukhaṁ kuṭilāgāre vādyabhāṇḍe ca lepake ||9||
pramukhaḥ prathame śreṣṭhe viśikhastomare śare ||
rathyāṁ khanitryāṁ viśikhā nalikāyāmapi kkacit ||10||
viśākhastārake skande viśākharṣau kaṭillake ||
mayūkhastviṭkarajvāle vaiśākho rādhamanthayoḥ ||11||
khacatuṣkam ||
agnimukho dvije deve bhallāte citrake kkacit ||
pañcanakho gaje kūrme śilīmukho'livāṇayoḥ ||12||
bhavedvyāghranakhaḥ kandagandhadravyaviśeṣayoḥ ||
mahāśaṅkho narāsthni syānnidhisaṅkhayāprabhedayoḥ ||13||
indulekhā'mṛtāsomalatāśaśikalāsu ca ||
śaśilekhā kalābhāge bākucīvṛttabhedayoḥ ||14||
agniśikhā lāṅgalikyāṁ kuṅkume'gniśikhaṁ matam ||
vaddhaśikhā jaṭāyāṁ syād bāle baddhaśikho mataḥ ||15||
khapañcakam ||
syānmalinamukhaḥ prete golāṅgūle khale'nale ||
atha śītamayūkho'pi śaśāṅkaghanasārayoḥ ||16||
sarvatomukhamākhyātamantarikṣe ca pāthasi ||
vidhikṣetrajñarudreṣu kathitaḥ sarvatomukhaḥ ||17||
iti khāntavargaḥ ||

gaikakam ||
gauḥ svarge vṛṣabhe raśmau vajre candramasi smṛtaḥ ||
arjjune netradigbāṇabhūvāgvāriṣu gaurmatā ||1||
gadvikam ||
agaḥ śaile drume bhānau nagavatpvanāsane ||
khagaḥ sūryye grahe deve mārgaṇe ca vihaṅgame ||2||
bhagamaiśvaryyamāhātmyajñānavairāgyayoniṣu ||
yaśovīryyaprayatnecchāśrīdharmmaravimuktiṣu ||3||
yugaṁ hastacatuṣke'pi rathasīrāṅgayoryugaḥ ||
yugaṁ kṛtādau yugale vṛddhināmauṣadhe'pi ca ||4||
mṛgaḥ paśau kuraṅge ca karinakṣatrabhedayoḥ ||
yācñāyāṁ mṛgayāyāñca mṛgī syādvanitāntare ||5||
bhṛguḥ śukre prapāte ca jamadagnau pinākini ||
bhāge rūpārddhake prokto bhāgadheyaikadeśayoḥ ||6||
nāgantu sīsake raṅge strībandhe karaṇāntare ||
nāgaḥ pannagamātaṅgakrūracāriṣu toyade ||7||
nāgaleśarapunnāganāgadantakamustake ||
dehānilaprabhede'tha śreṣṭhe syāduttarasthitaḥ ||8||
rāgo'nuraktau mātsaryye kleśādau lohitādiṣu  ||
gāndhārādau nṛpe rāgastyāgo varjjanadānayoḥ ||9||
bhogaḥ sukhe dhane cāheḥ śarīraphaṇayormataḥ ||
pālane'bhyavahāre ca nirveśe paṇyayoṣitām ||10||
yogo'pūrvārthasamprāptau saṅgatidhyānayuktiṣu ||
vapusthairyye prayoge ca viṣkambhādiṣu bheṣaje ||11||
viśrabdhaghātini dravyopāyasaṁnahaneṣvapi ||
kārmmaṇe'pi ca yogaḥ syādrogaḥ kuṣṭhauṣadhe gade ||12||
vego jave pravāhe ca mahākālaphale'pi ca ||
pūgastu kramuke vṛnde caṅgaḥ śobhanadakṣayoḥ ||13||
aṅgaṁ gātrāntikopāyapratīkeṣvapradhānake ||
aṅgā deśaviśeṣe syuraṅga sambodhane'vyayam ||14||
iṅgaḥ syādadbhute jñāne jaṅgameṅgitayorapi ||
ṭaṅgaḥ kṛpāṇabhede syājjaṅghāyāñca khanitrake ||15||
tuṅgḥ punnāganagayostuṅgaḥ syādunnate'nyavat ||
varvarāniśayostuṅgī taṅgaṁ sīsakaraṅgayoḥ ||16||
vaṅgaḥ kārpāsavārttākadeśabhedeṣu bhāṣitaḥ ||
laṅgaḥ saṅge ca ṣiṅge ca vyaṅgo hīnāṅgabhekayoḥ ||17||
bhaṅgastaraṅge rugbhede bhede jayaviparyaye ||
bhaṅgā śaṇākhyasasye'pi bhṛṅgo dhūmyāṭaṣiṅgayo ||18||
madhūvrate'pi bhṛṅgantu keśarājaguḍatvacoḥ ||
raṁṅgo raṇe khale rāge nṛtye raṅgaṁ trapunyapi ||19||
liṅgaṁ cihne'numāne'pi sāṅkhayoktaprakṛtāvapi ||
śivamūrttiviśeṣe'pi mehane ca pracakṣate ||20||
śṛṅgaṁ prabhutve śikhare cihne krīḍāmbuyantrake ||
viṣāṇotkarṣayoścātha śṛṅgaḥ syātkūrccaśīrṣake ||21||
śṛṅgī vipāyāmṛṣabhe svarṇamīnaviśeṣayoḥ ||
gāṅgastu gaṅgāsambhūte bhīṣme śaktidhare'pi ca ||22||
piṅgaḥ piśaṅge piṅgī tu śamyāṁ piṅgantu vālake ||
rāmaṭe nāḍikāyāñca piṅgā gorocanomayoḥ ||23||
khaḍgo gaṇḍakaśṛṅgāsibuddhabhedeṣu gaṇḍake ||
durgaḥ syād durgame dirgā gaurīnīlakayorapi ||24||
sargastu niścayādhyāyamohotsāhātmasṛṣṭiṣu ||
mārgo mṛgamade māsaprabhede'nveṣaṇādhvanoḥ ||25||
śārṅgaṁ kārmmukamātre'pi viṣṇorapi śarāsane ||
valgu chāge manojñe ca valgubhāṣitamanyavat ||26||
phalguḥ prokto male sāre niḥsāre phalgu vācyavat ||
śuṅgī vaṭāmrātakayoḥ paṁrkaṭayāmapi viśrutā ||27||
gatrikam ||
pannagaḥ padmakāṣṭhe syāt pannago'pi bhujaṅgame ||
plavago vānare bheke sārathau coṣṇadīdhiteḥ ||28||
jihmago mandage sarpe vihagaścāgraje khage ||
sarvagaṁ salile khyātaṁ sarvagaḥ śaṅkare vibhau ||29||
ābhogo vāruṇacchatre pūrṇatāyatnayorapi ||
āyogo vyāpṛtau rodhagandhamālyepahārayoḥ ||30||
ayogo vidhure kūṭe viśleṣe kaṭhinodyame ||
āśugo mārute vāṇe'pyudvegaṁ kramukīphale ||31||
udvego'pyudbāhulakodvejanākodgame'pi ca ||
sambhogaḥ surate bhoge sambhogo jinaśāsane ||32||
parāgaḥ puṣparajasi dhūlīsnānīyayorapi ||
giriprabhede vikhyātāvuparāge ca candane ||33||
prayāgastīrthabhede syādyajñe śatamakhāśvayoḥ ||
prayogaḥ kārmaṇe proktaḥ prayuktau ca nidarśane ||34||
vātigaḥ kathito bhaṇṭayāṁ dhātuvādini vātigaḥ ||
taḍāgastu jalādhāraviśeṣe kaṭake'pi ca ||35||
punnāgaḥ puruṣaśreṣṭhe pāṇḍunāge sitotpale ||
jātīphale ca punnāgo nisargaḥ sargaśīlayoḥ ||36||
visargastyāgavaddāne visargo malanirgame ||
visarjjanīye'pyayanaprabhede'pi vibhāvasoḥ ||37||
utsargo varjjane tyāge sāmānyanyāyadānayoḥ ||
trivargo dharmakāmārthe triphalāyāṁ kaṭutrike ||38||
vṛddhisthānakṣaye sattvarajastamasi ceṣyate ||
tātaguḥ kṣudratāte syājjanayitrīhite'pi ca ||39||
anaṅgo madane'naṅgamākāśamanasoḥ smṛtam ||
mṛdaṅgaḥ paṭahe ghoṣe bhujaṅgaḥ ṣiṅsarpayoḥ ||40||
pataṅgaḥ śalabhe śāliprabhede vihage ravau ||
pataṅgaṁ pārade kkāpi naraṅgantu varaṇḍake ||41||
śephe naraṅgamapyāhu rniṣaṅgaḥ saṅgatūṇayoḥ ||
viḍaṅgaṁ kṛmidhne khyātaṁ viḍaṅgo nāgare'nyavat ||42||
kaliṅgaḥ pūtikaraje ghūmyāṭe nīvṛdantare ||
kaliṅgaṁ kauṭajaphale kaliṅgā yoṣiti smṛtā ||43||
apāṅgamaṅgahīne syānnetrānte tilake'pi ca ||
varāṅgaṁ yonimātaṅgamastakeṣu guḍatvaci ||44||
patrāṅgaṁ padmake bhūrjje patrāṅgaṁ raktacandane ||
rathāṅgaścakravāke'pi rathāṅgañcakra iṣyate ||45||
raktāṅgaṁ vidrume bhaume vidyāt kampilladhīrayoḥ ||
raktāṅgaścāpi jīvantyāṁ mātaṅgaḥ śvapace gaje ||46||
kāliṅgo bhūmikarkārau dantāvalabhujaṅgayoḥ ||
kāliṅgī rājakarkaṭayāṁ dhāraṅgaḥ khaḍgatīrthayoḥ ||47||
hemāṅgo druhiṇe tārkṣye nāraṅgaṁ pippalīrase ||
nāgaraṅge viṭe jantau yamaje'pi prakīrttitam ||48||
sāraṅgaścātake bhṛṅge kuraṅge ca mataṅgaje ||
pakṣabhede ca sāraṅgaḥ sāraṅgaḥ śabale'nyavat ||49||
priyaṅguḥ phalinīkaṅgupippaīirājikāsu ca ||
nīlāṅguḥ kṛmibhede syādbhamarālīmusārayoḥ ||50||
turaṅgī cāśvagandhāyāṁ turaṅgaścittavājinoḥ ||
cakrāṅgī kaṭurohiṇyāṁ cakrāṅgo mānasaukasi ||51||
gacatuṣkam ||
īhāmṛgo vṛke jantau prabhede rūpakasya ca ||
mallanāgo'bhramātaṅge vātsyāyanamunāvapi ||52||
uparāgaḥ parīvāde rāhugrastārkkacandrayoḥ ||
durnaye grahakallole'pavargastyāgamokṣayoḥ ||53||
kriyāvasānasāphalye'pyapavargaḥ prayujyate ||
upasargaḥ smṛto rogabhedopalpavayorapi ||54||
samāyogastu saṁyoge samavāye prayojane ||
samprayogaṁ rate vidyādanvite kārmmaṇe'pi ca ||55||
dīrghādhvagaḥ śṛṅkhalake lekhahāre tu bhedyavat ||
ābhiṣaṅgastu śapathe syādākrośe parābhave ||56||
chatrabhaṅgo'pi vaidhavye svātantryanṛpanāśayoḥ ||
kaṭabhaṅgastu sasyānāṁ hastacchede nṛpātyaye ||57||
gapañcakam ||
kathāprasaṅgo vātūle viṣavaidye ca vācyavat ||
nāḍītaraṅgaḥ kākole hiṇḍake ratahiṇḍake ||58||
iti gāntavargaḥ ||

ghaikakam ||
gho dhardhare ca ghaṇṭayāṁ kāñcikāghātayorapi ||
ghadvikam ||
aghaṁ tu vyasane proktamaghaṁ pātakaduḥkhayoḥ ||1||
arghaḥ pujāvidhau mūlye'pyaṅgipādadrumūlayoḥ ||
aogho vṛnde payovege drutanṛtyopadeśayoḥ ||2||
aghaḥ paramparāyāñca meghaḥ syānmustake ghane ||
laghurmanojñaniḥsārāguruṣu prathito laghu ||3||
kṛṣṇāguruṇi śīghre ca spṛkkāyāñca smṛtā laghuḥ ||
uddhaḥ syātpāvake hastapuṭake dehajānile ||4||
moghā'pi pāṭalāyāṁ syānmogho niṣphalahīnayoḥ ||
maghā mādhī ca nakṣetre bheṣaje ca yathākramam ||5||
ślāghā matā praśaṁsāyāṁ paricaryyābhilāṣayoḥ ||
ghatrikam ||
anagho nirmmalāpāpamanojñeṣvabhidheyavat ||6||
palighaḥ kācakalaśaghaṭaprākāragopure ||
parigho yogabhede syānmudgare'rgalaghātayoḥ ||7||
pratighaḥ pratighāte ca roṣe ca pratigho mataḥ ||
kācighaḥ kāñcane prokto'nnamaṇḍe mūṣake'pi ca ||8||
mahārghastu mahāmūlye tathā lāvakapakṣiṇi ||
nidāgho grīṣmakāle syāduṣṇasvedāmbunorapi ||9||
ullāghastu śucau hṛṣṭe dakṣanīrogayorapi ||
sarvaugho guruvegārthasarvasaṁhananārthayoḥ ||
amoghaḥ saphale'moghā biḍaṅgābhayayo smṛtā ||10||
iti ghāntavargaḥ ||

cadvikam ||
kacaḥ keśe guroḥ putre bandhe śuṣkavraṇe kacaḥ ||
kacā kariṇyāṁ kācastu manau śikye mṛdantare ||1||
netraroge'pi nīcastu vāmane pāmare smṛtaḥ ||
mocaḥ śobhāñjane prokto mocā śālmalirambhayoḥ ||2||
picustūle ca karṣe ca kuṣṭharoge'surāntare ||
bhairavasya prabhede'pi pucuḥ kkā'pi prakīrttitaḥ ||3||
kūrcco vikatthane madhye bhruvoḥ śmaśruṇi kaitave ||
krauñcaḥ khaganagadvīpaprabhedeṣu prayujyate ||4||
cañco nalādinirmāṇe cañcā tu tṛṇapuruṣe ||
cañcu pañcāṅgule troṭayāṁ gonāḍīke'pi paṭhayate ||5||
śuciḥ śuddhe'nupahate śṛṅgārāṣāḍhayoḥ site ||
grīṣme hutavahe'pi syādupadhāśuddhamantriṇi ||6||
rucirmayūkhe śobhāyāmabhiṣvaṅgābhilāṣayoḥ ||
vīciḥ svalpe taraṅge syādabakāśe sukhe'pi ca ||7||
sūcī karādyabhinaye nārīṇāṁ karaṇāntare ||
sūcī ca sīvanadravye śacī'ndrāṇyāṁ śatāvarau ||8||
kāñcī syānmekhalādāmni guñjāyāṁ nīvṛdantare ||
vacā syādugragandhāyāṁ sārikāyāṁ śuke vacaḥ ||9||
arccā pūjā pratimayoścarccā sthāsakacintayoḥ ||
cārccikāyāñca ruk śobhākiraṇecchāsu ceṣyate ||10||
tvak carmavalkayo stvāce nyaṅ nīce nimnakārṇyayoḥ ||
vāg vacane sarasvatyāṁ bhāṣāgīrbhāratī yathā ||11||
catrikam ||
kavaco garddabhāṇḍe syāt sannāhe paṭahe'pi ca ||
vikacaḥ kṣapaṇe ketugrahe ca sphuṭite'nyavat ||12
krakacaḥ karapatre syādgranthilākhyadrume'pi ca ||
saṅkocamapi kāśmīre saṅkoco mīnabandhayoḥ ||13||
nārāco lohabāṇe syānnārāco jalahastini ||
nārācyeṣāṇikāyāñca samyak sammatahṛdyayoḥ ||14||
prapañcaḥ sañcaye prokto vistare ca pratāraṇe ||
marīciḥ kṛpaṇe dīptāvṛṣibhede'pi dṛśyate ||15||
mārīco rakṣaso bhede kakkole yājake dvije ||
mārīcī devatābhede namuciḥ smaradaityayoḥ ||16||
kanīciḥ puṣpatalatā guñjayoḥ śakaṭe'pi ca ||
avīcirnarakānūrmyorvipañcī kelivīṇayoḥ ||17||
prāgudakpratyagityete digdeśe kālato'vyayam ||
prācyodīcyapratīcyānāṁ vācakaṁ syādanavyayam ||18||
cacatuṣkam ||
maṁlimluco'nile caure jalasūcirjalaukasi ||
śṛṅgāṭe śiśumāre ca kaṅke śeṭijhaṣe'pi ca ||19||
capañcakam ||
ratanārīca ityeṣa kathito rataballabhe ||
kukkure ratanārīcaḥ sītkāre varayoṣitām ||20||
iti cāntavargaḥ ||

chadvikam ||
acchaḥ sphaṭikabhallūkanirmaleṣvacchamavyayam ||
ābhimukhye'tha kacchaḥ syādanūpe tunnakadrume ||1||
naikānte paridhānasya paścādañcalapallave ||
kacchā tu cīrikāyāñca vārāhyāñca nigadyate ||2||
syād gucchaḥ stavake stambe hārabhedakalāpayoḥ ||
pucchaḥ pāścātyabhāge syāllāṅgūle pucchamiṣyate ||3||
mlecchaḥ pāpatare jātibhede syādapabhāṣiṇi ||
picchā tu śālmalīveṣṭe maṇḍe cāśvapadāmaye ||4||
paṅktau pūgacchaṭākeśamocānijayineṣu ca ||
chacatuṣkam ||
picchapucche mahākacchaḥ samudre ca pracetasi ||5||
iti chāntavargaḥ ||

jaikakam ||
jo janyāṁ jātamātre ca mṛtyuñjaye janārddane ||
jūrākāśe sarasvatyāṁ piśācyāṁ javane'pi ca ||1||
jadvikam ||
kañjaḥ keśe viriñcau ca kañjaḥ pīyūṣapadmayoḥ ||
ajo harau hare kāme vidhau chāge raghoḥ sute ||2||
vrajo goṣṭhādhvavṛndeṣu nijamātmīyanityayoḥ 
dhvajaṁ cihne patākāyāṁ dhvajaḥ śauṇḍikaśephayoḥ ||3||
khaṭvāṅge ca svajaṁ rakte svajaḥ prasvedaputrayoḥ ||
dvijo vipre'ṇḍaje dante bhārgīreṇukayordvijā ||4||
bījaṁ retasi tattve ca hetābaṅkurakāraṇe ||
ādhāne'pi ca sajjaḥ syāt sannaddhe sambhṛte'pi ca ||5||
vājaṁ ghṛte'pi yajñānne vājo niḥsvanapakṣayoḥ ||
vājaṁ lake munau vājo vyājaḥ śāṭhayāpadeśayoḥ ||6||
bhujaḥ pāṇau ca bāhau ca kujaḥ syānnarakārayoḥ ||
abjo dhanvantarau candre nicule śaṅkhapadmayoḥ ||7||
abjaṁ syādatha kubjo'pi nyubjaḥ syāt pādapāntare ||
nyubjantu karṇaroge syānnyubjaḥ proktaḥ kuśasruci ||8||
adhomukhe ca kubje ca nyubjo vācyavadiṣyate ||
ājiḥ samāvanau yuddhe rājiḥ syāt paṅktirephayoḥ ||9||
lājāḥ syurbhṛṣṭabhānyeṣu lājaḥ syādārdrataṇḍule ||
uśīre lājamuddiṣṭaṁ prajāsantānalokayoḥ ||10||
guñjā'pi paṭahe proktā kākaciñcyāṁ kaladhvanau ||
gañjā khānau surāgehe syādbhāṇḍāgārarīḍhayoḥ ||11||
gañjaḥ kuñjo nikuñje'pi hanau dante ca dantinām ||
sañjaḥ prajāpatau rudre lañjaḥ syāt paṭṭakacchayoḥ ||12||
bharjjā bale mahotsāhe khajā manthaprahastayoḥ ||
piñjā tūle haridrāyāṁ piñjastu vyākule'nyavat ||13||
piñjo bale caye piñjaṁ rajjurveṇyāṁ guṇe smṛtā ||
kharjjūḥ kaṇḍvāñca kīṭe ca kharjūrīpādape'pi ca ||
marjūḥ syādrajake śuddhau sarjūrvaṇijavidyuti ||14||
jatrikam ||
karajastu karañje syānnakhe vyāghranakhe'pi ||
kuṭajo vṛkṣabhede syādagastyadroṇayorapi ||15||
sahajastu nisarge syāt sahotthe punaranyavat ||
nīrajaṁ kamale kuṣṭhe jalajaṁ śaṅkhapadmayoḥ ||16||
valajaṁ gokṣure kṣetre sasyasaṅgarayorapi ||
valajā varayoṣāyāṁ vasumatyāmaoi smṛtā ||17||
kārujaḥ śilpināñcitre kalabhe nāgakeśare ||
svayañjātatile phene valmīke gairike'pi ca ||18||
bāhujaḥ kṣatriye kīre svayañjātatile'pi ca ||
vanajo mustake padme vanajaṁ vanajo gaje ||19||
vanajā mudgaparṇyāñca vaṇig vāṇijyajīvini ||
vaṇik karaṇabhede ca vaṇijyāyāmapīṣyate ||20||
sāmajastu gaje proktaḥ sāmotthe punaranyavat ||
bhūmijo narake'ṅgāre sītāyāmapi bhūmijā ||21||
girijañcābhrake khyātaṁ śilājatusugandhayoḥ ||
lohe'pi girijā gaurīmātuluṅgyorudīritā ||22||
kambojo hastibhede syācchaṅkhadeśaviśeṣayoḥ ||
aṅgajaṁ rudhire'nuṅgaputrakeśamade'ṅgajaḥ ||23||
kāmbojasturage somavalke punnāgapādape ||
kāmbojī māsaparṇyāñca hiṅguparṇyāmapi kkacit ||24||
aṇḍajaḥ kṛkalāse syāt khage mīne bhujaṅgame ||
kastūryāmaṇḍajā proktā parañjastailayantrake ||25||
phene ca karavāle ca parañjaḥ kṣurikāphale ||
himajā'pi śacīgauryermaināke himajaḥ smṛtaḥ ||26||
jacatuṣkam ||
jaghanyajo'nuje śūdre bhāradvājaḥ smṛto munau ||
droṇe ca vanakārpāsyāṁ bhāradvājī ca kathyate ||27||
bhāradvājo guroḥ putre vyāghrākākhyavihaṅgame ||
kāśmīrajākhyā'tiviṣā kuṣṭhakuṅkumapauṣkare ||28||
kṣīrābdhijaṁ tu sāmudralavaṇe mauktike kkacit ||
kṣīrābdhijā śriyāṁ proktā candre kṣīrābdhijo bhavet ||29||
dvijarājaḥ śaśadhare suparṇe'nantabhogini ||
dharmarājo yame buddhe dharmarājo yudhiṣṭhire ||30||
rājarājaḥ kuvere'pi sārvabhaume sudhākare ||
bhṛṅgarājastu madhupe mārkave vihagāntare ||31||
graharājo ravau candre'pyahibhukkekitārkṣyayoḥ ||
yakṣarāṭ tryambakasakhe mallānāṁ raṅgacatvare ||32||
japañcakam ||
munibheṣajamāgastye harītakyāñca laṅghane ||
vṛṣabhadhvajaśabdo'sau śaṅkare cārhadantare ||33||
iti jāntavargaḥ ||

jhadvikam ||
jhañjhā dhvaniviśeṣe'pi jhañjhā'ṇujalavarṣaṇe ||
jhañjhā vāte tāravāyau naṣṭe'pi parikīrttitā ||1||
iti jhāntavargaḥ ||

ñaikakam ||
jño viriñce budhe saumye 
ñadvikam ||

cājñastu jaḍamūrkhayoḥ ||
prajñā buddhau paṇḍite'pi prajño vācyavadiṣyate ||1||
saṁjñā nāmani gāyatryāṁ cetanāyāṁ ravistriyām ||
arthasūcanikāyāñca hastādyairapi kathyate ||2||
ñatrikam ||
sarvajñaḥ śaṅkare buddhe kṛtajñaḥ kukkure'pi ca ||
daivajño gaṇake'pi syāt kṣetrajñaścheka ātmani ||3||
iti ñāntavargaḥ ||

pṁ 36

ṭadvikam ||
kaṭaḥ śreṇau kriyākāre kiliṅje'tiśaye śave ||
samaye gajagaṇḍe ca pippalyāñca kaṭī matā ||1||
khaṭo'ndhakūpakaphayoḥ prahārāntaraṭaṅkayoḥ ||
bhaṭaḥ pāmarabhede ca vīre ca pragame bhaṭiḥ ||2||
ghaṭa samādhibhedebhaśiraḥkūṭakuṭeṣu ca ||
ghaṭā ghaṭanagoṣṭhībhaghaṭanāsu ca dṛśyate ||3||
kuṭaḥ koṭe ghaṭe gehe śilākuṭṭakapūruṣe ||
syācchuṭī kumbhadāsyāñca surāyāñcitramustake ||4||
paṭaḥ priyālavṛkṣe ca sucele ca puraskṛtau ||
paṭaḥ pramādavacanadopayorapyudāhṛtaḥ ||5||
vaṭo gole gule bhakṣe vaṭo sāmyavarāṭayoḥ ||
vaṭaḥ kapardde nyagradhe śumvaraktiayorvaṭi ||6||
viṭo'drau lavaṇe piṅge mūṣake khadire'pi ca ||
sphuṭo vyakte praphulle ca vyāpte ca kalite'nyavat ||7||
nirbhinnakarkkaṭīsasye pādasphoṭe sphuṭirmatā ||
kūṭaṁ yantre'nṛte rāśau niścale lohamudgare ||8||
māyādriśṛṅgayostucche sīrāvayavadambhayoḥ ||
puradvāre ca śaṁsanti lāṭo deśeṁ'śuke'pi ca ||9||
jhāṭo nikuṅje kāntāre vraṇasammārjjane'pi ca ||
vaṭo vṛtau ca mārge'pi vāṭī tu gṛhaniṣkuṭe ||10||
caṭuścāṭau picaṇḍe ca vratināmāsanāntare ||
kaṭuḥ sugandhe tīkṣṇe syādakārye makṣare rase ||11||
kaṭuḥ priyaṅgukaṭukā rājikāsvatha dūṣaṇe ||
kaṭu proktaṁ paṭustīkṣṇe nīroge cature'nyavat ||12||
paṭuḥ paṭolapatre'pi chatrālavaṇayoḥ paṭuḥ ||
kheṭaḥ kaphe grāmabhede nindete vasunandake ||13||
aṭṭaṁ bhakte ca śuṣke ca kṣaume'tyarthe gṛhāntare ||
paṭṭaḥ peṣaṇāpāṣāṇe vraṇādīnāñca vandhane ||14||
catuṣpathe ca rājādiśāsanāntarapīṭhayoḥ ||
paṭṭī lalāṭabhūṣāyāṁ paṭṭī lākṣāprasādhane ||15||
kruṣṭañca rodane rāve kaṣṭaṁ gahanakṛcchrayoḥ ||
iṣṭaāśaṁsite pūjyatame priyatame'nyavat ||16||
iṣṭaṁ saṁskārayoge ca yāge ca kratukarmaṇi ||
riṣṭaṁ kṣemāśubhābhāvakṛpāṇeṣu pracakṣyate ||17||
mliṣṭamavyaktavāci syānmliṣṭaṁ mlāne'nyavanmatam ||
diṣṭaṁ daiva ca lāke syāddiṣṭaḥ sṛṣṭaṁ tu nirmite ||18||
yuktaniścitayoḥ prājye hṛṣṭo hṛṣitavanmataḥ ||
romāñcite prahasite jātadarpe ca vismite ||19||
vyuṣṭaṁ dine prabhāte ca phale paryupite'pi ca ||
tvaṣṭā śilpini devānāṁ tathā barddhakisūryayoḥ ||20||
iṣṭaḥ syādabhilāṣepi saṅgrahaślokayāgayoḥ ||
viṣṭiḥ karmakare bhadre prepaṇe vetane'pi ca ||21||
diṣṭiḥ parīmāṇamudordṛṣṭirvidarśanākṣiṣu ||
riṣṭiḥ khaḍge samṛddhau ca kṛṣṭiḥ syāt karṣaṇe budhe ||22||
sṛṣṭiḥ svabhāve nirmāṇe puṣṭirvṛddhau ca poṣaṇe ||
yaṣṭirhāralatāśastrabhedayordhvajadaṇḍake ||23||
bhāṇḍayāñca maghuyaṣṭayāñca muṣṭirbaddhakare pale ||
vyuṣṭiḥ syād gharṣaṇe viṣṇukrāntāsparddhākiriṣvapi ||24||
jaṭālagnakace mūle plakṣamākṣikayorjaṭi ||
saṭā jaṭākeśarayoḥ phaṭā ca phaṇadambhayoḥ ||25||
ghoṇṭā syād badare pūge ghaṭīkhaṇḍe ca vāsasaḥ ||
parīkṣārthatulāyāñca ghaṭaḥ sūribhiriṣyate ||26||
paṭiḥ paṭaviśeṣe'pi dvāśule kuṣṭikādrume ||
syāt koṭiraśrau cāpāgre saṅkhayābhedaprakarṣayoḥ ||27||
syāt truṭiḥ saṁśaye leśe sūkṣmailākālamānayoḥ ||
troṭiḥ syāt kaṭphale cañcvāṁ khagamīnaviśeṣayoḥ ||28||
khāṭiḥ kiṇe śavarathe khāṭirekagrahe smṛtā ||
naṭī haṭṭavilāsinyāṁ śeṇake narttake naṭaḥ ||29||
tātrikam ||
avaṭaḥ syāt khile gartte kūpe kuhakajīvini ||
vikaṭaḥ sundare prokto viśālavikarālayoḥ ||30||
karaṭo gajagaṇḍe syāt kusumbhe nindajīvini ||
ekādaśāhasārddhe'pi durdurūḍhe'pi vāyase ||31||
karaṭo vādyabhede'pi nirddaṭo nirddaye smṛtaḥ ||
parāpavādasaṁrakte nirddaṭo niṣprayojane ||32||
cipiṭaḥ khādyabhede'pi cipiṣo vistṛte'nyavat ||
jakuṭo yamale khyāto vārttākakusume śuni ||33||
niṣkuṭastu gṛhodyāne kedārakakapāṭayoḥ ||
harmmuṭaḥ kacchape sūrye'pyutkaṭastīvramattayoḥ ||34||
carpaṭaḥ sphāravipulacapeṭe parpaṭe'pi ca ||
parpaṭaḥ piṣṭavikṛtau parpaṭo bheṣajāntare ||35||
piccaṭo netraroge syāt piccaṭaṁ trapusīsayoḥ ||
sampāṭaṁ śikyabhede'pi dhautāñjanyāmapi smṛtam ||36||
karddaṭaḥ karahāṭe syāt paṅkapaṅkārayorapi ||
kṛpīṭamudarenīre kārpaṭo jatukāryiṇoḥ ||37||
kukkuṭastāmracūḍe syāt kukkubhe'gnikaṇe'pi ca ||
niṣādaśūdrayoḥ putre tālamadhye tu kukkuṭam ||38||
raso nasyaprabhede syāduccaṭā dambhacarccayoḥ ||
kekeṭaḥ śroṇake viṣṇāva'rgaṭo'ntargale gale ||39
karkkaṭaḥ karaṇe strīṇāṁ rāśibhede kulīrayoḥ ||
śālmalīphalavālukyoḥ karkkaṭī karkkaṭaḥ khage ||40||
kīkaṭasturage niḥsve deśabhede mitampace ||
mocāṭaḥ kṛṣṇajīre syādrambhāsthni malayodbhave ||41||
cakrāṭo viṣavaidye'pi dhūrttadīnārayorapi ||
varṇāṭo gāyane citrakāre strīkṛtajīvini ||42||
bhāvāṭo bhāvake sādhuniveśe kāmuke'pi ca ||
śailāṭo devale siṁhe śuklakācakirātayoḥ ||43||
dvohāṭaḥ kathito gāthāprabhede mṛgalubdhake ||
vaiḍālavṛttike'pi syāddhārāṭaścātakāśvayoḥ ||44||
moraṭastu bhavedikṣumūlāṅkoṭaprasūnayoḥ ||
saptarātrāt pare kṣīre mūrvikāyāntu moratā ||45||
vekaṭaḥ syādvaikaṭike tathā sañjātayauvane ||
varaṭo miśrite nīce veraṭaṁ badarīphale ||46||
trikūṭaṁ sindhulavaṇe trikūṭaśca suvelake ||
bhākūṭaḥ kathyate mīnabhede śailāntare'pi ca ||47||
ariṣṭaḥ phenile nimbe laśune kākakaṅkayoḥ ||
ariṣṭaṁ sūtikāgāre takre cihne śubhāśubhe ||48||
saṁsṛṣṭaṁ tadgate vidyāt saṁśuddhe vasanādinā ||
avaṭuḥ kathito ghāṭā kūpagartteṣu sūribhiḥ ||49||
parīṣṭiḥ paricaryāyāṁ prākrāmye'ṇi gaveṣaṇe ||
varaṭā haṁsayoṣāyāṁ gandholyāṁ varaṭā'pi ca ||50||
tripuṭā mallikāyāñca sūkṣmaiātrivṛtorapi ||
satīlake ca tīre ca tripuṭaḥ samudāhṛtaḥ ||51||
varvaṭī vrīhibhede syādraghaṭīpaṇyayorapi ||
parkkaṭī nūtanaphale pūgādeḥ plakṣapādape ||52||
markkaṭī vānarīśūkaśimbyoḥ syāt karajāntare ||
markkaṭastūrṇanābhe'pi kapau strīkaraṇe'pi ca ||53||
kuruṇṭī dāruputryāñca kuruṇṭo jhiṇṭikāntare ||
ciraṇṭī tu suvāsinyāṁ syāddvitīyavayaḥstriyām ||54||
ṭacatuṣkam ||
śrutikaṭaḥ prāñcalohe prāyaścittabhujaṅgayoḥ ||
ucciṅgaṭo mīnabhede tathā kopanapūruṣe ||55||
kuṭannaṭastu śoṇāke kaivarttau mustake'pi ca ||
syāt khañjarīṭaḥ phalakāsidhārāvratacāriṇoḥ ||56||
kuṇḍakīṭastu cārvākavacanābhijñapuruṣe ||
jārajabrāhmaṇīputradāsīkāmukayorapi ||57||
nārakīṭo'śmakūṭe syāt svadattāśmavihantari ||
kāryakūṭastu kṛpaṇonmattānarthakareṣvapi ||58||
kāmakūṭastu veśyāyāḥ priyavibhramayormataḥ ||
cakravāṭaḥ kriyārohe paryante ca śikhātarau ||59||
varkarāṭaḥ kaṭākṣe syāt taruṇādityarociṣi ||
strīṇāṁ payodharotsaṅgakāntadattanakhe'pi ca ||60||
karahāṭo'bjakande syāt puṣpavṛkṣaprabhedayoḥ ||
parapuṣṭaḥ parabhṛte parapuṣṭā''paṇastriyām ||61||
pratikṛṣṭaṁ mataṁ guhye dvirāvṛttyā ca karṣite |
pratikṛṣṭaḥ preṣite syāt pratyākhyāte ca bācyavat ||62||
śipiviṣṭastu khalatau śive duścarmaṇi smṛtaḥ ||
catuḥṣaṣṭirbahvṛce'pi catuḥṣaṣṭialāsvapi ||63||
syādgāḍhamuṣṭiḥ kṛpaṇe kṛpāṇādiṣu ceṣyate ||
ṭapañcakam ||
atha syāddaśanocchiṣṭo niśvāsādharacumbayoḥ ||64||
iti ṭāntavargaḥ ||

ṭhadvikam ||
kaṭhaḥ svara ṛcāmbhede syāttadadhyetṛvedinoḥ ||
munāvapi haṭho vāriparṇyāṁ syāt prasabhe'pi ca ||1||
śaṭho madhyasthapuruṣe śaṭho dhuttūradhūrttayoḥ ||
śaṭho'lase ca mūrkhe ca kuṇṭho karmaṇyamūrkhayoḥ ||2||
pāṁthaḥ syātt paṭhane viddhakarṇyāṁ pāṭhā'pi paṭhayate ||
kaṇṭho gale saṁvidhāne dhvanau madanapādape ||3||
vaṇṭhaḥ syādakṛtodvāhe kharve kuntāyudhe'pi ca ||
pṛṣṭhaṁ caramagātre syāddehasyāvayavāntare ||4||
koṣṭhaḥ kuśūle cātmīye kukṣerantargṛhasya ca ||
kuṣṭho roge sugandhe ca goṣṭhaṁ gosthānake'pi ca ||5||
goṣṭhī sabhāyāṁ saṁlāpe duṣṭhuḥ syād durbale'dhame ||
praṣṭhaḥ śreṣṭhāgrayoruktaḥ praṣṭhā cāṇḍālikauṣadhau ||6||
jyeṣṭhaḥ śreṣṭhe'tivṛddhe ca jyeṣṭho māsāntare'pi ca ||
gṛhayodharkṣayorjyeṣṭhā śreṣṭhā vaiśravaṇe vare ||7||
kāṣṭhā dāruharidrāyāṁ kālamānaprakarṣayoḥ ||
syāddiśi sthānamātre ca kāṣṭhamākhyātamindhane ||8||
niṣṭhā niṣpattināśāntayācñānirbahaṇeṣu ca ||
ṣaṣṭhī ṣaṇṇāñca pūraṇyāṁ kātyāyanyāmapīṣyate ||9||
ṭhatrikam ||
kamaṭhaḥ kacchape bhāṇḍabhede ca kamaṭhaṁ matam ||
jaraṭhaḥ karkaśe pāṇḍau jaraṭhaḥ kaṭhine'nyavat ||10||
narmmaṭhaścūcuke piṅge vaikuṇṭhaḥ kṛṣṇaśakrayoḥ ||
śrīkaṇṭhaḥ khaṇḍaparaśau śrīkaṇṭhaḥ kurujāṅgale ||11||
variṣṭhaḥ syādarutare pravare tittirāvapi ||
variṣṭhaṁ marice tāmre sādiṣṭho'tidṛḍhāryyayoḥ ||12||
ambaṣṭho deśabhede'pi viprādvaiśyāsute'pi ca ||
ambaṣṭhā cāmlaloṇyāṁ syāt pāṭhāyūtikayorapi ||13||
kaniṣṭho'lpe'nuje yūni kaniṣṭhā durbalāṅgulau ||
ladhiṣṭho'tyalpake bhele'pyapaṣṭhuḥ kālavālayo ||14||
prakoṣṭho vistṛtakare bhūpakakṣāntare'pi ca ||
kūrparādadhare cāpi pratiṣṭhā sthānamātrake ||15||
gaurave yāganiṣpatticaturakṣarapadyayoḥ ||
makuṣṭho brīhibhede syānmakuṣṭho manthare'nyavat ||16||
ṭhacatuṣkam ||
dantaśaṭhaḥ syājjambīre kapitthe karmmaraṅgake ||
nāgaraṅge'pi cāṅgeryyāṁ smṛtā dantaśaṭhā budhauḥ ||17||
sūtrakaṇṭho dvije proktaḥ khañjarītakapotayoḥ ||
hārikaṇṭhaḥ parabhṛte hārānvitagale'pi ca ||18||
kālakaṇṭhastu dātyūhe kalaviṅke ca khañjane ||
sitāṣāṅge hare pīte sārake nīlakaṇṭhavat ||19||
kalakaṇṭhaḥ kaladhvāne haṁse pārāvate pike ||
devakāṣṭhantu saraladevadārumahīruhoḥ ||20||
kālakāṣṭhantu bhavet karṇacāpe kodaṇḍamātrake ||
kālapṛṣṭhastu sāraṅgaviśeṣe kaṅkapākṣiṇi ||21||
iti ṭhāntavargaḥ ||

ḍadvikam ||
guḍaḥ syādgolake haste sannāhekṣuvikārayoḥ ||
guḍā snunīguḍikayorgaḍo mīnāntarāyayoḥ ||1||
jaḍo mūrkhe himagnaste śūkaśimbyāṁ jaḍā matā ||
gaḍuḥ puṣṭaguḍe kubje ṣaḍaḥ peyāntare bhidi ||2||
vyāḍo hiṁsrapaśau sarpe tāḍastāḍanaghoṣayoḥ ||
muṣṭimeyatṛṇādau ca tāḍī tālīdaladrume ||3||
nīḍaṁ sthāne kulāye ca sakārapūrvako'ntike ||
kroḍaḥ sūkarapātaṅgayoḥ kroḍaṁ krauḍe ca vakṣasi ||4||
coḍo deśaviśeṣe syāccoḍaḥ prāvaraṇāntare ||
kṣveḍaḥ karṇāmaye dhvāne garale kuṭile'pi ca ||5||
lohitārkaphale kṣveḍaṁ ghoṣapuṣpe durāsade ||
yodhānāṁ siṁhanāde tu kṣveḍā syādvaṁśaśalyake ||6||
aṇḍaṁ khagādikośe syānmuṣke vīrye'pi ca kkacit ||
syāt khaṇḍaḥ śakale cekṣuvikāramaṇidopayoḥ ||7||
gaṇḍaḥ kapole piṭake yogabhede ca gaṇḍake ||
gaṇḍaḥ pravīre cihne syādaśvabhūṣaṇabudbude ||8||
caṇḍo daityāntare tīvre caṇḍo dāse yamasya ca ||
caṇḍā dhanaharīśaṅkhapuṣpyoścaṇḍo'tikopane ||9||
caṇḍī kātyāyanīhiṁsrākopanastrīṣu sammatā ||
ṣaṇḍaṁ padmādisaṅghāte khaṇḍaḥ syād gopatāvapi ||10||
kuṇḍaṁ devajalādhāre piṭhare'tha kamaṇḍalau ||
kuṇḍī kuṇḍaḥ smṛto jārāt pativatnīsute'pi ca ||11||
daṇḍī yame mānabhede laguḍe damasainyayoḥ ||
vyūhabhede prakāṇḍeaśve koṇamanthānayorapi ||12||
abhimāne grahe daṇḍaścaṇḍāṁśoḥ pāripārśvike ||
gauḍaḥ pāmarajātau ca vṛddhanābhau ca vācyavat ||13||
piṇḍaṁ sāndre balaṁ vole gṛhāṁśe jīvanāyasoḥ ||
piṇḍo dehe javāpuṣpe nivāpe sihlake'pi ca ||14||
piṇḍī syāttagare'lābukharjjūrībhedayorapi ||
paṇḍaḥ pāṇḍe dhiyāṁ paṇḍā pāṇḍuḥ kuntīpatau site ||15||
maṇḍaṁ mastuni śāke ca maṇḍaḥ syāt sārapicchayoḥ ||
eraṇḍe bhūṣaṇe cātha maṇḍā dhātryāmudīritā ||16||
muṇḍo daityāntare rāhau mūrddhamuṇḍitayorapi ||
śauṇḍo matte'pi vikhyātaḥ śauṇḍā pippalicaryayoḥ ||17||
kāṇḍaṁ nāle taruskandhe bāṇe'vasaranīrayoḥ ||
kutsite rahasi stambe kāṇḍaṁ garve'pyudāhṛtam ||18||
bhāṇḍaṁ bhūṣaṇamātre'pi bhāṇḍaṁ mūlavaṇigdhane |
nadīpātre turaṅgāṇāṁ bhūṣaṇe bhājane'pi ca ||19||
iḍā vāci gavi kṣoṇāviḍā ca budhayoṣiti ||
krīḍā keliprakāre syāt khelāvajñānayorapi ||20||
cūḍā śikhāyāṁ valabhau cūḍā bāhuvibhūṣaṇe |
pīḍā kṛpāśiromālāpamarddasaraladruṣu ||21||
nāḍī nāle śirāgaṇḍadūrvayoḥ syādguṇāntare ||
nāḍī ṣaṭkṣaṇakāle'pi caryyāyāṁ kuhanasya ca ||22||
raṇḍā mūṣikaparṇyāñca raṇḍā vidhavayoṣiti ||
vaṇḍā'pi pāṁsulāyāṁ syādvaṇḍo hastādivarjjite ||23||
śuṇḍā'pi jalahastinyāṁ madirākarihastayoḥ ||
nalīnyāṁ vārayopāyāṁ śuṇḍastu madanirjhare ||24||
ḍatrikam ||
gāruḍaṁ syānmarakate viṣaśāstre'pi gāruḍam ||
drāviḍaḥ syājjānapade vedhamukhyakaśaṅkhayo ||25||
pravaṇḍo durvahe śvetakaravīre pratāpini ||
picaṇḍamudare vidyāt paśoravayave'pi ca ||26||
taraṇḍo vaḍiśīsūtrabaddhavastuni melake ||
varaṇḍo'pyantaravedau sandohamukharogayoḥ ||27||
pūtyaṇḍo gandhakīṭe'pi tathā gandhamṛge smṛtaḥ ||
mārttaṇḍastapane kroḍe śikhaṇḍo varhacūḍayoḥ ||28||
prakāṇḍo viṭape śaste mūlaskandhāntare taroḥ ||
kodaṇḍo bhrūlatāyāṁ syāddeśabhede ca kārmmuke ||29||
saraṇḍaḥ saraṭe dhūrtte saraṇḍo bhūṣaṇāntare ||
māruṇḍoṇḍe bhujaṅgīnāṁ mārge gomayamaṇḍale ||30||
karaṇḍo madhukośāsikāraṇḍavadalāḍhake ||
kūṣmāṇḍo gaṇabhede syād bhrūṇe karkkāruke'pi ca ||31||
kūṣmāṇḍo cauṣadhīgaurvyorbheruṇḍo bhīmadarśane ||
bheruṇḍo devatābhede pakṣiṇo bhidi ceṣyate ||32||
vāruṇḍaḥ sekapātre syānmale dṛkkarṇayorapi ||
gaṇistharāje vāruṇḍī dvārapiṇḍayāmudīritā ||33||
tintiḍī bhūruhe kāladāme daityāntare'pi ca ||
tintiḍastintiḍī tu syācciñcāvṛkṣāmlayorapi ||34||
vicaṇḍā sārikāvarttikhaḍgadhenuṣu kathyate ||
vitaṇḍā vādabhede syāt kacchīśāke śilāhlaye ||35||
vitaṇḍā karavīryāñca nirguṇḍī sinduvārake ||
nīlaśephālikāyāñca karahāṭe'pi kutracit ||36||
ḍacatuṣkam ||
bhavedvātathuḍo vātyā vāmavyorvātaśoṇite ||
picchilasphoṭikāyāñca devatāḍastu ghoṣake ||37||
saiṁhikeyagrahe cāpi devatāḍo hutāśane ||
cakravāḍo'dribhede syāccakravāḍantu maṇḍale ||38||
jalaruṇḍo jalāvartte payoreṇau bhujaṅgame ||
apogaṇḍastu śiśuke vikalāṅge'tibhīruke ||39||
iti ḍāntavargaḥ ||

ḍhadvikam ||
dṛḍhaḥ sthūle bhṛśe śakte pragāḍhe'pi dṛḍho mataḥ ||
bāḍhaṁ dṛḍhe pratijñāyāṁ mūḍhastandritavālayoḥ ||1||
gūḍhaṁ rahasi guhye ca saṁvṛte punaranyavat ||
vyūḍhaḥ saṁhatavinyastapṛthuleṣu ca bhedyavat ||2||
ṣaṇḍho varṣadhare klīve gopatau bandhyapūruṣe ||
voḍhā syādbhārite sūte soḍhā daṁṣṭrābhilāṣayoḥ ||
māḍhiḥ patrādibhaṅgau syānmāḍhirdainyaprakāśane ||4||
ḍhatrikam ||
āṣāḍho vratināṁ daṇḍe māse malayaparvate ||
vārūḍhaḥ śambale'pi syādvastrāñcalakapāṭayoḥ ||5||
pañjare pāvake vātha prarūḍho jaṭhare smṛtaḥ ||
baddhamūle virūḍhastu sañjāte'ṅkurite'nyavat ||6||
samūḍhaḥ puñjite bhugne sadyojāte'nupaplute ||
udūḍha ūḍhe sthūle syādupoḍho nikaṭoḍhayoḥ ||7||
nigūḍho garhite gupte pramīḍho mūtrite ghane ||
saṁrūḍho'ṅkurite prauḍhe pragāḍho dṛḍhapṛcchayoḥ ||8||
adhyūḍhā kṛtasāpatnyāṁ nāryāmadhyūḍha īśvare ||
ḍhacatuṣkam ||
adhyārūḍhaṁ samārūḍhe'pyadhike cā'pya'bhedyavat ||9||
iti ḍhāntavargaḥ ||

ṇadvikam ||
kaṇo'tisūkṣme dhānyāṁśe kṛṣṇājīrakaṇādiṣu ||
paṇo varāṭamāne syānmūlye kārṣāpaṇe glahe ||1||
krayyaśākaṭikadyūtavyavahāre bhṛtau dhane ||
gaṇaḥ samūhe prathame saṅkhayāsainyaprabhedayoḥ ||2||
ghrāṇaṁ ghrāte ca nāsāyāṁ kāṇaḥ kākaikacakṣuṣoḥ ||
vāṇaḥ syāt kevale kāṇḍe kāṇḍāvayavadaityayoḥ ||3||
vāṇā jhiṇṭayāṁ matā dhīraiḥ śaṇī māsacatuṣṭaye ||
kapaṇe karapatre ca śāṇī prāvaraṇāntare ||4||
trāṇā tu trāyamānāyāṁ rakṣite rakṣaṇe'pi ca ||
prāṇo hṛnmārute bāle kāvyajīve'nile vale ||5||
vācyavat pūrite prāṇaṁ prāṇāścā'suṣu kīrttitāḥ ||
druṇaṁ cāpe ca khaḍge ca druṇo vṛścikabhṛṅgayoḥ ||6||
druṇī kacchapikāyāñca jaladroṇyāmudāhṛtā ||
droṇaḥ kṛpīpatau kṛṣṇakāke syādāḍhake'pi ca ||7||
āḍhavāpacatuṣke(1) ca droṇī syānnīvṛdantare ||
droṇī kāṣṭhāmbuvāhinyāṁ gavāṅghāsabhuji sthitau ||8||
moṇaḥ śuṣkaphale nakramakṣikāhikaraṇḍayoḥ ||
koṇo vādyaprabhede syāt koṇo'stre laguḍe'rkaje ||9||
vīṇā vādyādinopāye'pyekadeśe gṛhasya ca |
śoṇaḥ śoṇākanadayoḥ śoṇaḥ kokanadacchade ||10||
lohitāśve kṛśānau na bhrūṇaḥ strīgarbhaḍimbhayoḥ ||
tīkṣṇaṁ sāmudralavaṇe viṣalohāgnimuṣkake ||11||
tīkṣṇaḥ sāre ca tigmātmatyāginorvācyavadbhavet ||
karṇaḥ pṛthājyeṣṭhasute suvarṇālau śrutāvapi ||12||
jarṇaścandre ca vṛkṣe ca varṇaḥ kāñcanayajñayoḥ ||
varṇo dvijādau śuklādau stutau rūpayaśo'kṣare ||13||
vilepane kathāyāñca varṇaḥ syād guṇabhedayoḥ ||
parṇaṁ syāt kiṁśuke patre śīrṇaṁ tanuviśīrṇayoḥ ||14||
pūrṇaḥ śabde samagre ca pūrite cāpi vācyavat ||
cūrṇaṁ kṣode kṣārabhede cūrṇā nivāsayuktiṣu ||15||
kīrṇaṁ channe parikṣipte hiṁsite kīrṇamiṣyate ||
jīrṇaṁ pakke purāṇe ca kīrṇaṁ dāritabhītayoḥ ||16||
uṣṇaḥ syādātape grīṣme dakṣe kṛṣṇastu keśave ||
vyāpte'rjjune kokile ca kṛṣṇaṁ maricalohayoḥ ||17||
kṛṣṇā tu draupadīnīlīhārahūrāsu kathyate ||
vācyavanmecake kṛṣṇe jiṣṇuḥ śakre dhanañjaye ||18||
jitvare cātha viṣṇuḥ syāt kṛṣṇe'rke vasudaivate ||
geṣṇurnaṭe gāyane ca deṣṇurdātari durdame ||19||
vṛṣṇistu yādave meṣe dṛṣṇiḥ pākhaṇḍicaṇḍayoḥ ||
pārṣṇiḥ pāścātyabhāge syāt pādamūlonmadastriyoḥ ||20||
senāpṛṣṭhe ca kumbhyāñca tṛṣṇā lipsāpipāsayoḥ ||
ūrṇā meṣādilomni syādantarāvarttake bhruvoḥ ||21||
maṇirgole mehanāgre ratne cājāgalastane ||
aṇirāṇivadakṣāgrakīle syādastisīmayoḥ ||22||
kuṇistunnakavṛkṣe'pi kuṇiḥ syāt kukare'nyavat ||
jhūṇiḥ kramukabhede'pi tuṣṭadaivaśrutāvapi ||23||
śreṇiḥ paṅktau sekapātre śreṇiḥ syāt kārusaṁhatau ||
vāṇiḥ syādūtibhāratyorvāṇirmūlye balāhake ||24||
veṇī kacasya bandhe syānnadīnāṁ melake'pi ca ||
devatāḍe ca tīṇī tu nīlyāṁ tūṇau niṣaṅgake ||25||
ghṛṇā jugupsākṛpayoḥ phāṇirguḍakarambayoḥ ||
śrāṇā yavāgvāṁ pakke tu śrāṇaṁ sthūṇā'yasaḥ smṛtā ||26||
pratimāyāṁ gṛhastambhe vīṇā vallakividyutoḥ ||
veṇurbhūpāntare vaṁśe sthāṇuḥ kīle sthite hare ||27||
reṇuḥ parpaṭake dhūlyāmalpe'ṇurbrīhisūkṣmayoḥ ||
ṇatrikam ||
aruṇo vyaktarāge syāt sandhyārāge'rkkasārathau ||28||
niḥśabde kapile kuṣṭhe dravye vācyavadiṣyate ||
aruṇā'tiviśāśyāmāmañjiṣṭhātrivṛtāsu ca ||29||
karuṇastu rase vṛkṣe kṛpāyāṁ karuṇā matā ||
varuṇaḥ sammato nīre svarloke parameṣṭhini ||30||

pṁ| 50

varuṇastarubhede'psu pratīcīpatisūryayoḥ ||
varaṇastiktaśāke'pi prākāre varaṇaṁ vṛtau ||31||
taruṇaḥ syānnave yūni kubjapuṣporubūkayoḥ ||
caraṇaṁ bahṛcādau syānmūle gotre pade'pi ca ||32||
caraṇaṁ bhramaṇettau ca caraṇaṁ rāsabhadhvanau ||
lavaṇo rasarakṣo'bdhibhedeṣu lavaṇānvite ||33||
karaṇaṁ sādhanakṣetrakācakāyasthakarmmasu ||
gītāṅgahārasaṁveśakriyābhedendriyeṣu ca ||34||
bālavādau ca karaṇaḥ smṛtaḥ śūdrāviśoḥ sute ||
jaraṇaṁ jīrakājājihiṅgusauvarcaeṣvapi ||35||
dharaṇaṁ mānabhede'pi dhāraṇe dharaṇībhuvi ||
ramaṇaṁ syāt paṭolasya mūle'pi ramaṇaḥ priye ||36||
śaraṇaṁ vadharakṣitroḥ śaraṇaṁ rakṣaṇe gṛhe ||
kattṛṇaṁ tṛṇabhede'pi vāriparṇyāñca kattṛṇam ||37||
yantraṇmaṁ syānniyamane bandhane rakṣaṇe'pi ca ||
praghaṇastāmrakumbhe syādalinde lohamudgare ||38||
drughaṇo mudgare'pi syād drughaṇā ca paraśvadhe ||
pravaṇaḥ kramanimnorvyāmāyatte ca catuṣpathe ||39||
praguṇe'pi kṣaṇe'pi syādīraṇaṁ śūnya ūṣare ||
grahaṇaṁ tūpalabdhau syādādare grahaṇaṁ kare ||40||
grahoparāgasvīkārabandiṣu grahaṇaṁ matam ||
īkṣaṇaṁ darśane dṛṣṭau prokṣaṇaṁ secane vadhe ||41||
lakṣaṇaṁ  nāmni cihne ca saumitre cā'pi lakṣaṇaḥ ||
lakṣmaṇaṁ lāñchane nāmni rāmabhrātari lakṣmaṇaḥ ||42||
lakṣmaṇauṣadhisārasyoḥ saśrīke cābhidheyavat ||
dakṣiṇaḥ saralāvāmaparacchandānuvarttiṣu ||43||
vācyavaddākṣiṇāvācī yajñadānapratiṣṭhayoḥ ||
draviṇaṁ kāñcane vitte draviṇañca parākrame ||44||
masṛṇaḥ karkaśe snigdhe kṣumāyāṁ masṛṇā bhavet ||
ūṣaṇaṁ marice khyātaṁ kaṇāyāmūṣaṇā bhavet ||45||
dhiṣaṇastridaśācāryye dhiṣaṇā dhiyi sammatā ||
dharṣaṇaṁ syāt paribhave rate'satyāṁ tu dharṣaṇī ||46||
bhīṣaṇo dāruṇe rudre bhīṣaṇaṁ sallakīrase ||
haraṇaṁ yautukadravye bhuje'pi haraṇaṁ hṛtau ||47||
hiraṇaṁ retasi svarṇe varāṭe ca hiraṇyavat ||
hariṇaḥ syāt kuraṅge'pi hariṇaḥ pāṇḍure'nyavat ||48||
hariṇī haritāyāñca cārustrīvṛttabhedayoḥ ||
suvarṇapratimāyāñca harṣaṇo'kṣirugantare ||49||
harṣake yogabhede ca śrāddhadeve'pi kkacit ||
śravaṇaṁ syād vṛkṣabhede śravaṇaṁ śrutikarṇayoḥ ||50||
śrāvaṇo māsapāṣaṇḍe dadhyālyāṁ śrāvaṇī matā ||
śramaṇo yatibhedi'pi śramaṇo nindyajīvini ||51||
sudarśanāmuṇḍatikāmāṁsīṣu śramaṇāṁ viduḥ ||
kalyāṇamakṣaye svarṇe kalyāṇaṁ maṅgale'pi ca ||52||
kṛpāṇo'sau kṛpāṇī tu churikāyāṁ ca kartarau ||
siṁhāṇpaṁ kācapātre ca lohanāsikayormale ||53||
purāṇaṁ vācyavat pratne purāṇāṁ pañcalakṣaṇe ||
pramāṇaṁ nityamaryādāsatyavādipramātṛṣu ||54||
ekatāyāmiyattāyāṁ detuśāstreṣu ca smṛtam ||
niryāṇaṁ vānarāpāṅgadeśe mokṣe ca nirgame ||55||
nirmāṇaṁ nirmitau sāre nirmāṇañca samañjase ||
nirvāṇamastaṅgamane nirvṛtau gajamajjane ||56||
apavarge ca kurvāṇe bhṛtyakārakayorapi ||
daurvāṇaṁ naṣṭaparṇe syād dūrvāyāḥ svarase'pi ca ||57||
vāraṇaṁ pratiṣedhe syādvāraṇastu mataṅgaje ||
kāraṇaṁ karaṇe hetubandhayorapi kāraṇam ||58||
kāraṇā yātanāyāñca kṛpaṇaḥ kutsite kṛmau |
kārmmaṇaṁ mantratantrādiyojane karmmakārake ||59||
mārgaṇaṁ prārthane'nveṣe mārgaṇo yācake sare ||
matkuṇo nirviṣāṇebhe niḥśmaśrupurupe'pi ca ||60||
uddaṁśe nārikele ca dharmmaṇo'hidrubhedayoḥ ||
koṅkaṇo deśabhede syācchastrabhede tu koṅkaṇam ||61||
kaṅkaṇaṁ śekhare hastasūtramaṇḍanayorapi ||
pūraṇaḥ pūrake piṣṭabhede pūraṇamiṣyate ||62||
paṭārambhakasūtre ca śālmalī pūraṇī matā ||
suṣeṇaḥ karamardde'pi viṣṇusugrīvavaidyayoḥ ||63||
roṣaṇaḥ pārade hemagharṣṇopalayostathā ||
roṣaṇe'pi viṣāṇantu kroḍadviradadantayoḥ ||64||
paśoḥ śṛṅge piṣāṇāṁ tu meṣaśṛṅgayāṁ prakīrttitā ||
kareṇurgajahastinyoḥ karṇikāre'pi ca kkacit ||65||
hareṇustu satīle syādreṇukākulayoṣitoḥ ||
suvarṇaṁ svarṇamātre syāt suvarṇaṁ karṣabistayoḥ ||66||
suvarṇaśca suvarṇālukṛṣṇāgurumakhāntare ||
suparṇastāmracūḍe syādgaruḍe kṛtamālake ||67||
suparṇā kamalinyāñca suparṇā tārkṣyamātari ||
śrīparṇamagnimanthe'bje śrīparṇī śālmalau haṭhe ||68||
durvarṇañca kuvarṇe syādvāstuke rajate'pi ca ||
patrerṇaṁ dhautakauṣeye patrorṇaḥ śoṇake'pi ca ||69||
saṅkīrṇaṁ nicite proktamaśuddhe cāpi bhedyavat ||
gokarṇo'śvatare sarpe sāraṅge pramathāntare ||70||
aṅguṣṭhānāmikonmāne gokarṇī mūrvikauṣadho ||
araṇirvahnimanthe'pi smṛto nirmmanthyadāruṇi ||71||
taraṇistareṇe bhānau kumāryopadhinaukayoḥ ||
vipaṇiḥ paṇyavīthyāñca bhavedāpaṇapaṇyayoḥ ||72||
praveṇirveṇikuthayoḥ saraṇiḥ paṅktivartmanoḥ ||
niḥśreṇistvadhirohiṇyāṁ kharjjūrīpādape'pi ca ||73||
bharaṇī śoṇake ṛkṣe bharaṇaṁ vetane bhṛtau ||
bhramaṇī kāruṇḍikāyāṁ krīḍādyāyāmadhīśituḥ ||74||
grāmaṇīrbhogike patyau pradhāne nāpite'pi ca ||
grāmaṇī nīlikāyāñca grāmeyīpaṇyayoṣitoḥ ||75||
dhāraṇī nāḍikāyāṁ syādbuddhoktamantrabhidyapi ||
indrāṇī karaṇe strīṇāṁ paulomīsindhuvārayoḥ ||76||
eṣaṇī vraṇamārgānusāriṇyāñca tulābhidi ||
kṣepaṇī jālabhede syānnaukādaṇḍe ca kathyate ||77||
vāruṇī gaṇḍadūrvāyāṁ pratīcīsurayorapi ||
sāraṇī svalpasarite prasāraṇyāñca sāraṇī ||78||
sāraṇaḥ syādatīsāre sacive rāvaṇasya ca ||
kākiṇī paṇaturyāśe mānadaṇḍe ca kākiṇī ||79||
kṛṣṇalaikavarāṭayoḥ syādudamānāṁśake'pi ca ||
brāhmaṇī pañjikāspṛkkādvijapatnīṣu viśrutā ||80|| 
vipre tu brāhmaṇo vede brāhmaṇaṁ dvijasaṁhatau ||
pakṣiṇī pūrṇimāyāṁ syāt pakṣiṇī śākinībhidi ||81||
āgāmivarttamānāharyuktāyāṁ niśi pakṣiṇī ||
rohiṇī kaṭurohiṇyāṁ rohiṇī lohitāgavoḥ ||82||
kaṇṭharogāntarebhe ca somavalke ca rohiṇī ||
ṇacatuṣkam ||
ātarpaṇañca sauhitye vidyādālimpane'pi ||83||
ātharvaṇo'pyatharvajñe brāhmaṇe'pi purodhasi ||
ārohaṇaṁ syāt sopāne samārohe prarohaṇe ||84||
raktareṇustu sindūre palāśakalikodgame ||
utkṣepaṇantu vyajane dhānyamarddanavastuni ||85||
uddharaṇaṁ samuddhāravāntānnonmūlaneṣvapi ||
nigaraṇaṁ bhojane'pi gale nigaraṇo mataḥ ||86||
niḥśaraṇaṁ syānmaraṇopāyaniryāṇamuktiṣu ||
saṁsaraṇaṁ raṇārambhe puranirgamagopure ||87||
ghaṇṭāpathe ca saṁsāre'pyasambādhacamūgatau ||
nistraṇaṁ syādupāye nistāre nirgame'pi ca ||88||
vidāraṇaṁ raṇe bhede viḍambe ca vidāraṇam ||
nirūpaṇaṁ syādāloke bicāre ca nidarśane ||89||
nārāyaṇo'cyute'bhīrugauryyornārāyaṇīṁ biduḥ ||
parāyaṇamabhīṣṭe syāt tatparāśrayayorapi ||90||
pārāyaṇaṁ samāsaṅge kārtsnye pāragatāvapi ||
kārṣāpaṇaḥ kārṣike syāt paṇaṣoḍaśake'pi ca ||91||
kāmaguṇaḥ smṛto rāge viṣayābhogayorapi ||
parīraṇaḥ syāt kamaṭhe daṇḍe ca paṭṭaśāṭake ||92||
samīraṇaḥ syāt pavane pathike ca phaṇijjhake ||
parvarīṇastu parṇasya śirāyāṁ dyūtakambale ||93||
parṇavṛntarase'pi syāt parvarīṇañca parvaṇi ||
taṇḍurīṇaḥ kīṭamātre varvare taṇḍulodake ||94||
mīnāmrīṇo dardurāmre mīnāmrīṇaśca khañjane ||
pravāraṇaṁ niṣedhe syāt kāmyadāne pravāraṇam ||95||
juhurāṇo'nale'dhvaryau rerihāṇo hare'mbare ||
devamaṇiḥ śive'śvasya kaṇṭhāvartte ca kaustubhe ||96||
cūḍāmaṇiḥ śiroratne kākaciñcāphale'pi ca ||
paravāṇiḥ smṛto dharmmādhyakṣavatsarayorapi ||97||
śaravāṇiḥ śaramukhe ṣāṇḍakaye śarajīvini ||
lambakarṇaḥ smṛtaḥ kolapādape chagale'pi ca ||98||
rāgacūrṇaḥ smare dantadhāvane raktavāluke ||
hastikarṇo'rubūke syāt palāśagaṇabhedayoḥ ||99||
cīrṇaparṇastu nimbe syāt kharjjūrībhūruhe'pi ca ||
 tailaparṇī malayaje śrīvāse sihlake'pi ca ||100||
pīluparṇī tu bimbāyāṁ mūrvāyāmoṣadhībhidi ||
dākṣāyaṇī tvaparṇāyāṁ rohiṇyāṁ tārakāsu ca ||101||
puṣkariṇī sarojinyāṁ hastinyāñca jalāśaye ||
śikhariṇī syādromālyāṁ rasālāvṛttabhedayoḥ ||102||
strīratne mallikāyāñca proktā śikhariṇī budhaiḥ ||
aṅgāriṇī hasantyāñca bhāskaratyaktadiśyapi ||103||
bhavedvaitaraṇī nadyāṁ pretānāṁ yātumātari ||
ṇapañcakam ||
avagrahaṇamityāhuḥ pratirodhe'pyanādare ||104||
pravidāraṇamākhyātaṁ saṅgare ca vidāraṇe ||
avatāraṇaṁ bhūtādigrahe vastrāñcale'rccane ||105||
romaharṣaṇamityetad romāñce'pi bibhītake ||
paribhāṣaṇamālāpe niyame paribhāṣaṇam ||106||
nindopālambhavacane paribhāṣaṇamiṣyate ||
mattavāraṇamicchānti dānaklinnakaṭadvipe ||107||
mahāprāsādavīthīnāṁ varaṇḍe cāpyapāśraye ||
vātarāyaṇamunmatte niṣprayojanapūruṣe ||108||
kāṇḍe ca karapatre ca kūṭe ca śarasaṅkrame ||
maṇḍūkaparṇo'raluke śoṇake ca kapītane ||109||
maṇḍūkaparṇī mañjiṣṭhābrāhmīgojihlakāsu ca ||
ṇapaṭkam ||
dohadalakṣaṇaṁ garbhe vayaḥsandhau ca dṛśyate ||
yauvanalakṣaṇā'bhikhyālāvaṇye ca payodhare ||110||
iti ṇāntavargaḥ ||

tadvikam ||
tataṁ vitatabadvyāpte vistṛte vācyavanmatam ||
tataṁ vīṇādivādye ca pavamāne tataḥ punaḥ ||1||
itaṁ gate syāṭrijñāte rataṁ surataguhyayoḥ ||
itamuñchaśile toye dīpte satye'bhipūjite ||2||
kṛtaṁ yuge'pi paryāpte vihite hiṁsite phale ||
ghṛtamājye pradīpte ca salile ca ghṛtaṁ matam ||3||
mṛtaṁ syādyācite mṛtyau mṛtyumatyabhidheyavat ||
gatantu yātrādhigate mataṁ pūjitasandhite ||4||
dhutaṁ tyakte vidhūte ca dhūtaṁ kampitabhartsite ||
pūtaṁ pavitre raṭite pūtañca bahulīkṛte ||5||
śrutaṁ śāstrāvadhṛtayoḥ potamotaprasūtayoḥ ||
nataṁ syādvācyavannamre natastagarapādape ||6||
drutaṁ śīghre vilīne ca vidrāve cābhidheyavat ||
yutaṁ hastacatuṣke syādyutaṁ yukte yutaṁ pṛthak ||7||
sthitaṁ bhavedgatyabhāve supratijñe suniścite ||
sitaḥ samāpte dhavale nivaddhajñātayorapi ||8||
śitaṁ śātañca niśite kṛśe śāntañca śarmaṇi ||
hitaṁ dhṛte gate pathye sutaḥ pārthivaputrayoḥ ||9||
plutaṁ turaṅgamagatau plutamāhustrimātrake ||
protantu gumphite vastre preto bhūtāntare mṛte ||10||
sūtastu sārathau takṣṇi prasūte prerite'pi ca ||
kṣatriyād brāhmaṇīje'pi sūta pāradabandinoḥ ||11||
śvetaṁ rūpye'nyavacchukle śveto dvīpādribhedayoḥ ||
śvetā varāṭikā kāṣṭhapāṭalīśaṅkhinīṣu ca ||12||
sat praśaste vidyamāne satyābhihitasādhuṣu ||
satī patīvratāgauryoretaḥ karbūra āgate ||13||
tāto'nukampye janake jātaṁ jātyoghajanmasu ||
pātaḥ syāt patane trāte ghātaḥ kāṇḍaprahārayoḥ ||14||
potaḥ śiśau bahitre ca late śmaśruṇi corite ||
gītantu śabdite gāne prītaṁ hṛpitanarmaṇoḥ ||15||
vītañcāsrahastya'śve vītamaṅkuśakarmaṇi ||
bhītaṁ bhaye bhayayute vācyavat parikīrttitam ||16||
bhūtaṁ kṣmādau piśācādau nyāyye satyopamānayoḥ ||
bhūto devalake prāptavṛttayorabhidheyavat ||17||
keturdyutau patākāyāṁ grahotpātārilakṣmasu ||
seturālau ca varuṇe kraturyajñe munebhiṁdi ||18||
dhātuḥ syādaśmavikṛtau viṣayoṣvindriyeṣu ca ||
bhūvādirasaraktādiśleṣmādivasudhādiṣu ||19||
varttate dhātuśabdo'yaṁ viśeṣādasthni gairike ||
ṛtuḥ strīkusume māsi vasantādiṣu dhārayoḥ ||20||
gātuḥ puṁskokile bhṛṅge gandharve goṣaṇe'pi ca ||
mantuḥ syādaparādhe'pi manuṣye'pi prajāpatau ||21||
dhūrttaḥ syāt khaṇḍalavaṇe khaladhuttūrayorapi ||
pūrttastu pūrite channe pūrttaṁ khātādikarmaṇi ||22||
sūrttaṁ mūrttimita proktaṁ mūrcchāle kaṭhine'pi ca ||
garttastrigarttabhede syādavaṭe ca kukundare ||23||
āptaḥ sabhye ca labdhe ca prāptaṁ vitte samañjase ||
vyāptaṁ khyāte samākrānte guptaṁ rakṣitagūḍhayoḥ ||24||
liptaṁ nirbhāsite dagdhe vadanti jvalite'pi ca ||25||
astaṁ kṣipte gate proktamastaḥ paścimabhūdhare ||
grastaṁ grāsīkṛte'pi syālluptavarṇapadodite ||26||
pustantu pustake lekhyakarmavijñānayorapi ||
śastaṁ kṣeme praśaste ca vyastaṁ vyāpte ca saṅkule ||27||
hasto nakṣatrabhede syāt karebhakarayorapi ||
kacātparaḥ kalāpārthe saprakoṣṭhe tatāṅgulau ||28||
vittaṁ khyāte dhane labdhe vittaṁ jñāte vicārite ||
kṛttantu ceṣṭite chinne dattaṁ viśrāṁite'rcite ||29||
vṛtto'tīte dṛḍhe khyāte varttule'pi vṛte mṛte ||
vācyavadvarttate vṛtaṁ caritracchandasorapi ||30||
antaḥ prānte'ntike nāśe svarūpe'timanohare ||
vṛntaṁ prasavabandhe syāddhaṭadhārākucāgrayoḥ ||31||
danto nikuñje daśane dantaḥ sānuni kathyate ||
dantī syādoṣadhībhede kāntacetasi gahlare ||32||
kuntaḥ prāpte caṇḍabhāve kṣudrajantau gavedhuke ||
kuntī pāṇḍupriyāyāñca śallakyāṁ gugguludrume ||33||
kānto'śmani gṛhe cārau kāntānuphalinīstriyoḥ ||
śānto rasaviśeṣe syādatibhuktakadāntayoḥ ||34||
uktamekākṣaraṁ chandasyuktaṁ syādbhāṣite'pi ca ||
śukto'mle puruṣe pūte vyaktaṁ sphuṭamaṇīṣiṇoḥ || 35||
tikto rase sugandhe ca tiktaṁ parpaṭake smṛtam ||
tiktā tu kaṭurohiṇyāṁ riktaṁ kānanaśūnyayoḥ ||36||
raktaṁ syāt kuṅkume tāmre pracīnāmalake'sṛji ||
anurāgiṇi nīlyādirañjite lohite'nyavat ||37||
yantā hastipake sūte vaptā pitari pāvake ||
tretā yuge'gnitritaye bharttā svāmini dhārake ||38||
śāstā ca śāsake buddhe vaktā vāgmini paṇḍite ||
muktā tu mauktike muktaḥ prāptamukte ca mocane ||39||
kṣattā śūdrāt kṣatriyāje pratīhāre ca sārathau ||
bhujiṣyatanaye kṣattā niyukte ca prajāsṛji ||40||
dhātā hiraṇyagarbhe syāt pālake tvabhidheyavat ||
mātā kātyāprasūgoṣu brahmaṇyādyāstu mātaraḥ ||41||
latā jyotiṣmatī spṛkkā śākhāvallīpriyaṅguṣu ||
latākastūrikāyāñca mādhavīdūrvayorapi ||42||
lūtā pipīlikāyāṁ syādūrṇanāme gadāntare ||
pītā smṛtā haridrāyāṁ pītaṁ syādgaurapītayoḥ ||43||
sītā rāmakalatre syāt tathā lāṅgalapaddhatau ||
nabhonadyāñca śītastu vānīrabahuvārayoḥ ||44||
śītaṁ himaguṇe proktaṁ vācyavarcchītale'lase ||
citā cchanne cullikāyāṁ citā saṁhaticintayoḥ ||45||
vārttā vātiṅgaṇe vṛttau vārttā kṛṣyādyudantayoḥ ||
vṛttimannīrajorvārttā vārttamārogyaphalgunoḥ ||46
gatirmārge daśāyāṁñca jñāne yātrābhyupāyayoḥ ||
nāḍīvraṇasaraṇyāñca matirhricchāsmṛtiṣvapi ||47||
citiḥ samūhe cintāyāṁ ditiḥ syāt khaṇḍale ditau ||
patiḥ prabhau gatau mūle dṛtiścarmmapuṭe jhape ||48||
yatirnikāre yatini pāṭhacchedakrame yatiḥ ||
śitiḥ kṛṣṇe śitirbhūrjje bhṛtirbharaṇamūlyayoḥ ||49||
kṣitirnivāse medinyāṁ sthānamātre'pi ca kṣitiḥ ||
dhṛtiryogāntare dhairye dhāraṇādhvaratuṣṭiṣu ||50||
śrutiḥ śrotre tathā''mnāye vārttāyāṁ śrotrakarmaṇi ||
smṛtiricchādhiyordharmasaṁhitāyāmapi smṛtiḥ ||51||
ratiḥ smarapriyāyāñca rāge ca ramaṇe ratiḥ ||
ṛtirgatau jugupsāyāṁ sparddhāmaṅgalayorapi ||52||
vṛttiḥ syādvaraṇe bāṭe mṛtirgaganamārgayoḥ ||
mitirmāne'pyavacchede kṛtiḥ karaṇasiṁhayoḥ ||53||
ītiḥ pravāse ḍimbe syādativṛṣṭayādiṣaṭsu ca ||
vītirgatau ca dīptau ca dhāvane prajane'śane ||54||
gītiśchandasi gāne ca nītistu prāpaṇe naye ||
rītiḥ prasāre syande ca lohakīṭṭārakūṭayoḥ ||55||
pītiḥ pāne turaṅge ca bhītiḥ sādhvasakampayoḥ ||
prītiryogāntare premṇi smarapatnīpramodayoḥ ||56||
bhūtirmātaṅgaśṛgāre jātau bhasmani sampadi ||
syūtiḥ sīvanasantatyorūtiḥ syūtau ca rakṣaṇe ||57||
hetiḥ syādāyudhe jvāle hetistaraṇitejasi ||
vṛttirvivaraṇe jīvye kauśikyādiṣu ceṣyate ||58||
kṛttiścarmatvaco bhūrjje kṛttikāyāñca kīrttitā ||
pattiḥ padātau gamane vīrasainyaprabhedayoḥ ||59||
vittirjñāne vicāre ca lābhasambhavayorapi ||
bhittiḥ kuḍaye pradeśe ca saṁvibhāgāvakāśayoḥ ||60||
āptiḥ saṁvaraṇaprāptyoḥ prāptirlābhe mahodaye ||
guptiḥ kārāgṛhe proktā bhūgartte rakṣaṇe yame ||61||
suptiḥ sparśajñatāyāñca svāpe viśrambhaghātini ||
śāntiḥ śame'pi kalyāṇekāntiḥ śobhābhilāṣayoḥ ||62||
jātiśchandasi sāmānye mālatyāṁ gotrajanmanoḥ ||
jātirjātīphale dhātryāṁ cullīkampillayorapi ||63||
jñātiḥ sagotre pitari vyāptirvyāpanalambhayoḥ ||
sātirdāne'vasāne ca prāptiḥ pūrttipradeśayoḥ ||64||
varttirdīpadaśādīpagātrānulepanīṣu ca ||
varttirbheṣajanirmmāṇanayanāñjanalekhayoḥ ||65||
arttiḥ pīḍādhanuṣkoṭayormūrttiḥ kāṭhinyakāyayoḥ ||
kīrttiḥ prasādayaśasorvistāre karddame'pi ca ||66||
bhrāntirmithyāmatau khyātā bhramaṇe cā'navasthitau ||
nṛtiḥ kṛmau narttane ca sannaḥ sariti vartmani ||67||
bhaktirvibhāge sevāyāṁ paṅktirgauravapākayoḥ ||
muktiḥ syānmocane mokṣe yuktirnyāye ca yojane ||68||
paṅktirdaśākṣaracchandodaśasaṅkhayāvalīṣvapi ||
śaktirbale prabhāvādau śaktiḥ praharaṇāntare ||69||
śuktiḥ kapālaśakale nakhyaśvāvarttayorapi ||
muktāsphoṭe ca durnāmā śaṅkhaśaṅkhanakheṣu ca ||70||
tatrikam ||
amṛtaṁ yajñaśeṣe syāt pīyūṣe salile ghṛte ||
ayācite ca mokṣe ca dhanvantarisuparvaṇoḥ ||71||
syādamṛto'mṛtāpathyāguḍūcyāmalakīṣu ca ||
anṛtaṁ kṛṣāvasatye'pyajitaḥ kamalāpatau ||72||
anirjjite cācyutastu sthire syādgaruḍadhvaje ||
ardditaṁ yācite jñeyaṁ vātavyādhau ca hiṁsite ||73||
akṣatañcāpi lājeṣu tṛtīyaprakṛtāvapi ||
ahiṁsite'pi cāpātastadātve patane'pi ca ||74||
āghrātaṁ śiṅghite krānte'pyākhyātaṁ bhāṣite tiṅa |
ādhyātaṁ pavanavyādau dagdhaśabditayorapi ||75||
āplutaḥ snātake snāte'pyāhṛtaḥ sādare'rccite ||
ācitaḥ śakaṭonmeye palānāmayutadvaye ||76||
channe'pi saṅgṛhīte syādāhatantu mṛṣārthake ||
āhataṁ guṇite'pi syāṭ tāḍite nāmite'pi ca ||77||
syāt purātanavastre ca nūtanavastre tvāhatam ||
ānartto deśabhede syānnṛtyasthāne jane raṇe ||78||
āvartta āvarttane syāccintane cāmbhasāmbhrame ||
saṁvarttaḥ pralaye prokto bibhītakatarāvapi ||79||
trigarttaḥ syājjanapade trigartto gaṇitāntare ||
bhaved ghargharikāyāntu trigarttā kāmukastriyām ||80||
vivarttaḥ samudāye syādapavarttananṛtyayoḥ ||
uttaptaṁ śuṣkamāṁse'pi santapte ca pariplave ||81||
ucitaṁ proktamabhyaste mite jñāte samañjase ||
udvṛttaṁ syāduttulite parimuktojjhite'pi ca ||82||
utthitaṁ vṛddhayukte ca prodyatotpannayorapi ||
uṣitaṁ vyuṣite dagdhe muṣitaṁ khaṇḍite hṛte ||83||
uddhātaḥ kathyate pādaskhalane samupakrame ||
pavanābhyāsayogasya kumbhakāditraye'pi ca ||84||
uttuṅge mudgare'pi syāduditaṁ prokta udgate ||
syāducchritantu sañjāte samunnaddhapravṛddhayoḥ ||85||
rajataṁ viśade dantidantayostārahārayoḥ ||
suṁrataṁ syānnidhuvane devatve suratā matā ||86||
prahataṁ vijite kṣuṇṇe saṁhataṁ saṁhate dṛḍhe ||
rasitantu suvarṇādikhacite stanite rute ||87||
palitaṁ śailaje tāpe pāṇḍukeśe ca karddame ||
lalitaṁ hārabhede syādīpsite lalite'pi ca ||88||
skhalitaṁ calite bhraṁśe kalitaṁ viditāptayoḥ ||
jvalitaṁ bhāsvare dagdhe tvaritaṁ prajave drute ||89||
stimito'cañcalaklinne haṁsitaṁ kṣiptadagdhayoḥ ||
suhito'tihite tṛpte mūrcchitaṁ socchraye dṛdhe ||90||
hṛṣitaṁ vismite prīte praṇate hṛṣṭaromaṇi ||
garjjito mattamātaṅge garjjitaṁ jaladadhvanau ||91||
varddhataṁ prasute cchinne pūrite cāpi varddhitam ||
sthāpitaṁ niścite nyaste ceṅgitaṁ gaticeṣṭayoḥ ||92||
veṣṭitaṁ rasake ruddhe strīṇāñca karaṇāntare ||
bhāvitaṁ vāsite prāpte viditaṁ viditārthayoḥ ||93||
vellitaṁ kuṭile proktaṁ vācyabadvidhṛte plute ||
grathitaṁ gumphitākrāntahiṁsiteṣu samīritam ||94||
prathitaṁ nirjjalodaśvityāloḍitanighṛṣṭayoḥ ||
prārthitaṁ yācite śatrusaṁruddhe'bhihite'pi ca ||95||
jṛmbhitaṁ karaṇe strīṇāmīhāsphuṭitayorapi ||
kranditaṁ khyātamāhlāne kranditaṁ rudite'pi ca ||96||
prokṣitaṁ nihate kṣipte vāpitaṁ muṇḍitaṁ matam ||
bījākṛte daṁśitastu duṣṭacarmmitayorapi ||97||
kṣāritaḥ srāvite sāre cābhiśaste ca saṁśitaḥ ||
sukṛtañca śubhe puṇye suvidhāne ca vācyat ||98||
nikṛtaṁ vipralabdhe syānnīce viprakṛte'pi ca ||
vikṛtau saṁskṛte'pi syād bībhatse rogite'pi ca ||99||
saṁskṛtaḥ kṛtrime śaste bhūṣite bhedyavanmataḥ ||
saṁskṛtaṁ lakṣaṇopetā prabhūtaṁ prājya udgate ||100||
prasṛtaḥ saprasāre syādvinīte vigate'pi ca ||
arddhāñjalau ca prasṛtaṁ jaṅghāyāṁ prasṛtā matā ||101||
sūnṛtaṁ maṅgale satyapriyavāci ca sūnṛtam ||
prasūtaṁ vācyavajjāte prasūtaṁ kusume'pi ca ||102||
visṛtaṁ jñātasaṁhṛṣṭapratīteṣvabhidheyavat ||
nirmuktastyaktasaṅge syānmuktakañcukabhogini ||103||
avyaktaḥ śaṅkare viṣṇāvavyaktaṁ mahadādike ||
ātmanyapi syādavyaktamasphuṭe cā'bhidheyavat ||104||
viviktaṁ syādasampṛkte vivekānvitapūtayoḥ ||
vācyavaddarśito dhīrairviviktaṁ rahasi smṛtam ||105||
rohitaṁ rudhire dhīra ṛjuśakraśarāsane ||
rohito mānamṛgayorbhede rohitakadrute ||106||
lohitaṁ kaṅkume rakte gośīrṣe ca kucandane ||
lohitaḥ syānnade bhaume varṇabhede tu vācyavat ||107||
kuṭitaṁ syāddhastapuṭe pāṭitasyūtayorapi ||
pīḍitaṁ bādhite strīṇāṁ karaṇe cāpi yantrite ||108||
piṇḍitaṁ gaṇite sāndre paṇḍitaḥ sallake kavau ||
hārītaḥ pakṣibhede syānmunibhede'pi kautave ||109||
praṇītaḥ saṁskṛte vahnau vihite ca praveśite ||
nikṣipte copasampanne praṇīto bhedyavanmataḥ ||110||
pratītaḥ sādare jñāte prakhyātaḥ khyātahṛṣṭayoḥ ||
vāṁcyavat syāt pramītantu prokṣite'pi mṛte'pi ca ||111||
vinītamupanīte syādapanīte jitendriye ||
vāṇije suvahe'śve ca nibhṛte cābhidheyavat ||112||
pṛṣato hariṇe bindau pṛṣataścāśvarohite ||
bhavet pṛṣadiva śvete binduyukte tu vācyavat ||113||
bharato vādyabhede'pi dauṣyantau sañcare naṭe ||
rāmānuje ca bharatastantuvāye'pi ca kkacit ||114||
bhārataṁ granthabhede syājjambūdvīpe'pi bhāratam ||
bhāratī tu sarasvatyāṁ pakṣiṇīvṛttibhedayoḥ ||115||
durjjātaṁ vyasane proktamasamyagjātavastuni ||
pareto bhūtabhede syāt pareto vācyavanmṛte||116||

p| n| 66

kapotaḥ pārāvate syāt kavakākhyavihaṅgame ||
kāpotamañjane'pi syāt kapotānāñca saṁhatau ||117||
vyāyataṁ vyāpṛte dīrghe dṛḍhe cātiśaye'nyavat ||
vyāghāto yogabhede syādantarāyaprahārayoḥ ||118||
saṅghātaḥ saṁhatau ghāte saṅghāto narakāntare ||
raivatastu suvarṇālau śailabhede'pi śūlini ||119||
syāt kirātastu bhunimbe mlecche cālpatanāvapi ||
mandākinyāṁ kirātī syāt kuṭṭinyāmapi dṛśyate ||120||
āsphītaścārkaparṇe syādāsphītaḥ kovidārake ||
āsphītā girikarṇyāṁ syādvanamallyāñca viśrutā ||121||
udāttaḥ svarabhede syāt kāvyālaṅkārahṛdyayoḥ 
udātto dātṛmahatornimittaṁ hetulakṣmaṇoḥ ||122||
unmatta unmādavati dhuttṛramucukundayoḥ ||
parvataḥ śailadevarṣau prapāto nirjhare bhṛgau ||123||
paryāptantu yatheṣṭe syāt tṛptau śakte nivāraṇe ||
jīmūtaḥ syād dhṛtikare śakre'drau ghoṣake dhane ||124||
jīvāturjīvite bhakte jīvāturjīvanauṣadhe ||
edhatuḥ puruṣe vahnau vāhetuḥ pathike vṛṣe ||125||
vihasto vihlale paṇḍe paryastaḥ patite hate ||
āyastaḥ stimite kṣipte kleśite kupite hate ||126||
nirastaḥ klośiteṣau syānniṣṭhayūte tvaritodite ||
santyakte ca pratihate viśvasto nibhṛte smṛtaḥ ||127||
viśvāsayoge viśvasto viśvastā vidhavāstriyām ||
nivāto dṛḍhasannāhe vātānte cāśraye'pi ca ||128||
anantaḥ śeṣaviṣṇvoḥ syādanantaḥ suravartmani ||
anantaścāpyanavadhau vācyavat samudāhṛtaḥ ||129||
anantā śārivādūrvāviśalyālāṅgalīṣu ca ||
anantā haimavatyāñca guḍūcyāñca nirūpyate ||130||
śakuntaḥ pakṣibhede syādbhāsapakṣivihaṅgayoḥ ||
dṛṣṭāntaḥ śāstra ubhayodāharaṇe prakīrttitaḥ ||131||
kṛtānto yamasiddhāntadaivākuśalakarmmasu ||
niśāntaḥ kathitaḥ śānte niśāntaṁ bhavanopasoḥ ||132||
vṛttānto'vasare bhāvakārtsnyavārttāviśeṣayoḥ ||
vṛtāntaḥ prakriyāyāñca kkacidekāntavācakaḥ |133||
udvānto nirmadagaje samudgīrṇe ca vācyavat ||
śuddhānto'ntaḥpure rājño rahaḥkakṣāntare'pi ca ||134||
asvantamaśubhe cullyāṁ maraṇe'navadhāvapi ||
kṣetre'pi kathyate'svantamudantaḥ sādhuvārttayoḥ ||135||
jayantaḥ śaṅktare'pi syājjayantaḥ pākaśāsanau ||
jayantī pādape gauryāmindraputrīpatākayoḥ ||136||
godanto haritāle syāddaṁśite harite'pi ca ||
bhāsantaḥ sundarākāre bhāsanto bhāsapakṣiṇi ||137||
mahadrājye viśāle ca mahatī vallakībhidi ||
maruddeve samīre syādarhan pūjye jine'pi ca ||138||
jagadākhyā smṛtā vāte viṣṭape jaṅgame'pi ca ||
jagatī bhuvane kṣmāyāṁ chandobhede jane'pi ca ||139||
pitsana pipatiṣannetau patanecchuvihaṅgayoḥ ||
harit kakubhi varṇe ca tṛṇavājiviśeṣayoḥ ||140||
harite'pi saudāminīsandhyorniṣprabhe tvabhidheyavat ||141||
garmut suvarṇalatayo rohit sūryalatābhidoḥ ||
bhūbhṛnnarendre śaile ca patan pātukapakṣiṇoḥ ||142||
kurvan karmakare bhṛtye syādarvan kukṣite'nyavat ||
arvatī kumbhadāsyāñca vāmyāñca parikīrttitā ||143||
śrīmāṁstinnakavṛkṣe syānmanojñe dhanake'pi ca ||
dhīmān vācaspatau dhīre bhāsvān bhāsvarasūryayoḥ ||144||
suvratā puṅkhasandohyasurabhyāṁ śobhanavrate ||
vācyavadvivṛtā kṣudraroge syādvivṛtaṁ sphuṭe ||145||
vanitā janitātyarthānurāgāyāñca yoṣiti ||
vanitaṁ yācite'pi syādvanitaṁ śocite'pi ca ||146||
jāmātā vallabhe sūryāvartte'pi duhituḥ patau ||
vinetā deśike rājñi vidhātā vedhasi smare ||147||
vinatā piṭakābhede vinatā tārkṣyamātari ||
vinataḥ praṇate bhugne śikṣite'pyabhidheyavat || 148||
pañcatā pañcabhāve syāt pañcatā maraṇe'pi ca ||
vijātākhyā prasūtāyāṁ janite vikṛte'pi ca ||149||
sikatā vālukāyāṁ syuḥ sikatā'pyāmayāntare ||
sikatānvitadeśe ca śarkarāyāñca kīrttitā ||150||
vāsitā kariṇīnāryorvāsitaṁ surabhīkṛte ||
jñānamātre khagārāve vāsitaṁ vastraveṣṭite ||151||
piśitā māṁsikāyāṁ syādāmipe piśitaṁ matam ||
tṛṇatā'pi tṛṇatve syāttṛṇatā kārmuke'pi a ||152||
dvijātiraṇḍaje vipre śrīpatiḥ kṣmāpatau harau ||
gopatiḥ śaṅkare ṣaṇḍe pārthive'pi vikarttane ||153||
sthapatiḥ śilpibhede'pi sthapatiḥ kañcukinyapi ||
jīveṣṭiyājake sūte'pyamatiḥ kālacandrayoḥ ||154||
aṅkatiḥ syādagnihotre jvalanāmbujayoniṣu ||
ramatirnāyake svarge'pyahatistyāgarāgayoḥ ||155||
nirṛtiḥ syādalakṣmyāñca dikpāle nirupadrave ||
agastirvaṅgasene syādagadastiḥ kumbhasambhave ||156||
gabhastiḥ kiraṇe sūrye svāhāyāñca vilokyate ||
saṅgatiḥ saṅgame jñāne sannitiḥ praṇatau dhvanau ||157||
āyati saṅgame dairdhye prabhāvāgāmikālayoḥ ||
āpattiḥ syād bale snehe viśitve vāsare'pi ca ||158||
maryādāyāṁ tathā''pattirvipattiryātanāpadoḥ ||
niyatirniyame daive paddhatiḥ paṅktivartmanoḥ ||159||
santatiḥ paṅktivistāragotreṣu kavibhiḥ smṛtā ||
paramparābhave'pi syāt santatiḥ putrakanyayoḥ ||160||
sammatiḥ syādanujñāne'pyabhilāṣe'pi sammatiḥ ||
samitiḥ saṅgare sāmye sabhāyāmapi saṅgame ||161||
aditirvasudhāyāṁ syādaditirdevamātari ||
vasatiḥ syādavasthāne yāminyāñca niketane ||162||
pakṣatiḥ pakṣamūle syāt pakṣatiḥ pratipattithau ||
unnatistārkṣyadāreṣu samṛddhābudaye'pi ca ||163||
prasūtistanayotpattau tathā duhitari smṛtā ||
vratatirvistṛtau vallyāṁ vahatiḥ sacive gavi ||164||
durgatirnarake naiḥsve vikṛtirḍimbarogayoḥ ||
nikṛtirbhartsane kṣepe vadanti śaṭhaśāṭhayayoḥ ||165||
ākṛtiḥ kathitārūpasāmānyavapuṣorapi ||
prakṛtiḥ sahaje yonāvamātye paramātmani ||166||
nirvṛttiḥ svasthatāyāṁ syādastaṅgamanasaukhyayoḥ ||
sunītiḥ śobhananaye sunītirdhruvamātari ||167||
pravṛttiḥ kathitā vṛttau pravāhodantayorapi ||
vichittiraṅgarāge syāddhāvavicchedayorapi ||168||
saṁvittiḥ pratipattau syādavivāde janasya ca ||
āpattiḥ prāpaṇe doṣe cāsattiḥ saṅghalābhayoḥ ||169||
paryāptiḥ syāt prakāme'pi prāptau ca parirakṣaṇe ||
samāptiścāvasāne syāt samāptiśca samarthane ||170||
bṛhatī kṣudravārttākyāṁ kaṇṭakāryāñca vāci ca ||
vāridhānyāṁ mahatyāñca chandovasanabhedayoḥ ||171||
mālatī jātiyuvatījyotsnāsu saridantare ||
kākamācyāṁ viśālāyāṁ vibhāvaryāmapīṣyate ||172||
bhavatī bāṇabhede syādanyavad vatsadarthayoḥ ||
revatī halipatnyāṁ syāt tārābhede'pi mātṛṣu ||173||
pārvatī śallakīdurgājropadījīvinīṣu ca ||
sravantī ca dravantī ca saridoṣadhibhedayoḥ ||174||
jīvantī jīvinīśamyorguḍūcīvṛndayorapi ||
hasantyaṅgāradhānyāñca mallikāśākinībhidoḥ ||175||
vāsantī mādhavīyūthyoḥ pāṭalāyāṁ kramelake ||
vāsantī kokile'pi syādvāsanto'vihite viṭe ||176||
tacatuṣkam ||
bhavedavasitaṁ jñāte gatau ruddhāvasānayoḥ ||
avadātaṁ site pīte viśuddhe pravare'pi ca ||177||
avatītantu virvāde muhurdṛṣṭe vigarhite ||
antargataṁ vismṛte syānmadhyaprāpte ca kathyate ||178||
aṅgāritaṁ palāśīyakalikodgamadagdhayoḥ ||
apāvṛtaḥ svatantre syāt pihite cā'pyapāvṛtaḥ ||179||
atyāhitaṁ mahābhītau jīvanopekṣakarmaṇi ||
upāhito'nalotpāta āhite cāpyupāhitaḥ ||180||
upākṛto'dhvarahatapaśūpadrutayormataḥ ||
udāsthitaḥ pratīhāre'dhyakṣe ca praṇidhau care ||181||
abhinīto bhavennyāyye saṁskṛtāmarṣiṇorapi ||
abhijātaḥ smṛto nyāyye kulīnaprāptarūpayoḥ ||182||
pārijātaḥ suratarau mandāre pāribhadrake ||
bhavetparigataṁ lābhe prayāte veṣṭite'pi ca ||183||
khyātaṁ praṇihitaṁ labdhe vinyaste ca samāhite ||
bhavet pratihito'dviṣṭe pratiskhalitaruddhayoḥ ||184||
ullikhitaṁ samutkīrṇe vācyavacca tanūkṛte ||
vidyādupacitaṁ dugdhe samṛddhe ca samāhite ||185||
saṁmuddhataḥ samudgīrṇe'pyavinīte samuddhataḥ ||
kuharitaṁ pikālāpe raṭite ratanisvane ||186||
bhavet pallavitaṁ lākṣārakte saprasave tate ||
ujjṛmbhitantu ceṣṭāyāmutphulle cābhidheyavat ||187||
udgrāhitamupanyaste baddhagrāhitayorapi ||
niṣtuṣitaṁ nistvaci syādvarjjite ca laghūkṛte ||188||
erāvato'bhramātaṅganāraṅgalikucāhiṣu ||
erāvataṁ mahendrasya ṛjudīrghaśarāsane ||189||
erāvatī syāttaḍiti saridbhede'pi lakṣyate ||
kaladhautaṁ rūpyahemnoḥ kaladhautaṁ kaladhvanau ||190||
divābhītaḥ kumbhile syādulūke kumudākare ||
pāśupato vakapuṣpe paśupatyadhidaivate ||191||
niṣkāsito nirgamite'pyūhite dhikkṛte'pi ca ||
vyatīpāto mahotpāte yogabhedāpayānayoḥ ||192||
samāghāto vadhe yuddhe parighāto'straghātayoḥ ||
vinipāto'vapāte syāddaivādivyasane'pi ca ||193||
samāhitaḥ pratijñāte samādhisthe yatātmani ||
vācyavannihite siddhe samādhāne samāhitam ||194||
nandyāvarttaḥ smṛto veśmaprabhede tagaradrume ||
parivartto vinimaye kūrmarāje palāyane ||195||
abhiyuktaḥ parai ruddhe tathā syādatitatpare ||
atimuktastu vāsantyāṁ tiniśe niṣkale'pi ca ||196||
uparaktaḥ saiṁhikeye tadgrahe vyasanalare ||
sūryabhakto bandhujīve tathā bhārsarapūjake ||197||
nadīkāntaḥ samudre syāt sindure'pi hijjale ||
nadīkāntā smṛtā jambūkākajaṅghālatāsu ca ||198||
nāgadanto dviparade gṛhānnirgatadāruṇi ||
nāgadantī tu kumbhāyāṁ śrīhastinyāmapīṣyate ||199||
puṣpadantastu diṅnāge nāgavidyādharāntare ||
candrakānto'śmabhede syāccandrakāntañca kairave ||200||
vaijayantī gṛhe śakraprāsādadhvajayorapi ||
vaijayantī patākāyāṁ jayantīvahnimanthayoḥ ||201||
puraskṛtaṁ svīkṛtābhiśastayo'rabhidheyavat ||
agre kṛtābhyarccitayoḥ sikte cāpi puraskṛtam ||202||
avadhvastaṁ parityakte nindite'pyavacūrṇite ||
dhūmaketuḥ smṛto bahlāvutpātagrahabhedayoḥ ||203||
citraguptaḥ kṛtānte syāllekhake cāsya sammataḥ ||
pañcaguptastu cārvākadarśane kamaṭhe'pi ca ||204||
adhikṣiptaḥ praṇihite tathā nirbhartsite'pi ca ||
pratikṣiptaṁ pratihate preṣite ca nirākṛte ||205||
āyuṣmān yogabhede syādāyuṣmāṁścirajīvini ||
vivasvān vibudhe bhānau bhagavān buddhapūjyayoḥ ||106||
dvīpavān sindhunadayordvīpavatyāpagābhuvoḥ ||
garutmān vihage tārkṣye saṅkhayāvān paṇḍite mite ||207||
aṁśumān bhāskare śālaparṇyāmaṁśumatī matā ||
arthapatiḥ kubere syādīśvare'rthapatistathā ||208||
gṛhapatirgṛhasthe syādatyādhāne ca satriṇi ||
senāpatiḥ kārttiṁkeye'pyanīkādhikṛte'pi ca ||209||
lakṣmīpatirvāsudeve lavaṅgadrumapūgayoḥ ||
prajāpatirvidhau bhūṣe himārātiḥ khage'nale ||210||
vanaspatirvṛkṣamātre vinā puṣpaṁ phaladrume ||
sadāgatiḥ syāt pavane nirvāṇe ca sadīśvare ||211||
divākīrttistu cāṇḍāle nāpitolūkayorapi ||
śatadhṛtirdhātarī'ndre sudhāsūtirmakhe vidhau ||212||
bhaveda'pacitiḥ pūjākṣayahāniṣu niṣkṛtau ||
anumatiḥ syādūnendupūrṇimā'nujñayorapi ||213||
pratikṛtiḥ pratīkāre pratimāyāñca pūjane ||
nirākṛtiḥ pratikṣepe'pyasvādhyāye'pyanākṛtau ||214||
pratipattiḥ padaprāptau pravṛttau gaurabe'pi ca ||
prāgalbhye ca prabodhe ca pratipattiḥ prayujyate ||215||
upasattiḥ saṅgame ca sevāyāṁ pratipādane ||
abhiśastiḥ smṛtā lokāpavāde prārthane'pi ca ||216||
pārāvatī gopagītilavalīlatayormatā ||
pārāvataḥ kalarave śaile markaṭatinduke ||217||
bhogavatī bhujaṅgānāṁ nagarīsaritorapi ||
gandhavatī surābhūmyoḥ purīyojanagandhayo ||218||
haimavatya'bhayāsvarṇakṣīryoḥ śvetavacomayoḥ ||
carmmaṇvatī nadībhede kadalīpādape'pi ca ||219||
kumudvatī kumudinyāṁ kuśapatnyāṁ kumudvatī ||
śubhradantī sudantyāṁ syāt puṣpadantebhayoṣiti ||220||
sarasvatī saridbhede govāgdevatayorgiri ||
strīratne cāpagāyāñca sarasvān sindhuke'mbudhau ||221||
rāgamātā'pi kuṭṭanyāṁ smṛtā bhūmiruhāmaye ||
prabhūmitā kleśitāyāṁ sūryagantavyadiśya'pi ||222||
pravrajitā tapasvinyāṁ muṇḍīryāmāṁsikauṣadhau ||
ṛṣyaproktā śatāvaryyāṁ śūkaśimbyāṁ balābhidi ||223||
kṛṣṇavṛntā pāṭalāyāṁ māṣaparṇyāṅca bhāvitā ||
samudrāntā tu kārpāsīsṣṛkkādurālabhāsu ca ||224||
tapañcakam ||
syāda'valokito buddhe prakṣipte tvavilokitam ||
upadhūpita āsannamaraṇe paridhūpite ||225||
syāda'parājito viṣṇau śrīkaṇṭhe cā'parājitā ||
śvetājayantīdurgāsva'nirjjite tva'bhidheyavat ||226||
gaṇādipatirvikhyātaḥ śaṅkare'pi gajānane ||
yādasāmpatirambhodhau pratīcīdikpatāvapi ||227||
syāt pṛthivīpatirbhūpe ṛṣabhākhyauṣadhe'pi ca ||
mūrddhābhiṣikto bhūpāle pradhāne kṣatriye'pi ca ||228||
vasantadūtaścūte syāt pikapañcamarāgayoḥ ||
vasantadūtī pāṭalyāṁ pratīcyāmatimuktake ||229||
taṣaṭkam ||
arddhapārāvataścitrakaṇṭhe tittirapakṣiṇi ||
tasaptakam ||
samudranavanītākhyā pīyūṣāmṛtaraciṣoḥ ||230||
iti tāntavargaḥ ||

thadvikam ||
rathaḥ syāt syandane kāye caraṇe vetase'pi ca ||
kuthaḥ praveṇīkuśayoḥ pītho'rke pīthamambhasi ||1||
kothastu śaṭhite netrarugbhede manthane'pi ca ||
protho'dhvage'śvaghoṇāyāṁ kaṭīstrīgarbhayorapi ||2||
kkāthaḥ syād dravaniṣpāke duḥkhavyasanayorapi ||
sikthaṁ nīlyāṁ madhūcchiṣṭe siktha odanasambhave ||3||
pṛthurnṛpe kṛṣṇajīre vāpyāṁ pṛthu mahatyapi ||
duḥsthaḥ syād durgate mūrkhe prasthaḥ śikharamānayoḥ ||4||
tuttho'gnāvañjane tutthā nīlīsūkṣmailayorapi ||
manthaḥ sāktavamanthānanetrāmayadivākare ||5||
grantho dhane syāt sandarbhe dvātriṁśadvarṇanirmmitau ||
granthiḥ parvaṇi kauṭilye granthiparṇe gadāntare ||6||
arthaḥ prakāre viṣaye vittakāraṇavastuṣu ||
abhidheye'pi śabdānāṁ nivṛttau ca prayojane ||7||
tīrthaṁ śāstrādhvarakṣetropāyopādhyāyamantriṣu ||
avatārarṣijuṣṭāmbhaḥstrīrajaḥsu ca viśrutam ||8||
sārtho vaṇiksamūhe syāda'pi saṅghātamātrake ||
pārthastu kakubhe jiṣṇau gāthāvāgbhedavṛttayoḥ ||9||
kanthā mṛnmayabhittau syāt kanthā prāvaraṇāntare ||
āsthā cā'lambanāsthānayatnāpekṣāsu kathyate ||10||
saṁsthā sthitau care nāśe vyaktisādṛśyayorapi ||
vīthī gṛhāṅge paṅktau ca nāṭayarūpakavartmanoḥ ||11||
yūthī puṣpaprabhede syānmāgadhyāñca kuraṇṭake ||
yūthaṁ tiryaksamūhe syādvṛndamātre ca bhāṣitam ||12||
thatrikam ||
manmathaḥ kāmacintāyāṁ kapitthe kusumāyudhe ||
unmāthaḥ kūṭayantre syānmāraṇe ghātake'pi ca ||13||
pramatho'pi gaṇe proktaḥ pathyāyāṁ pramathā bhave ||
niśītho'pyarddharātre syānniśītho rātrimātrake ||14||
viditho yogikṛtinorudrathaḥ śunikukkuṭe ||
śamathaḥ sacive śāntau damatho damadaṇḍayoḥ ||15||
varūtho rathaguptau syādvarūthaṁ carmaveśmanoḥ ||
atithiḥ kuśaputre'pi kope prāghuṇake'pi ca ||16||
vamathurvamane'pi syād gajasya karaśīkare ||
kṣavathuḥ kathitaḥ kāśe hikkāyāmapi dṛśyate ||17||
samartho'pi hite śakte sambaddhārthe'pi sammataḥ ||
siddhārthaḥ śākyasiṁhe syāt siddhārthaḥ sitasarṣape ||18||
kāyastho'pi nṛjāteḥ syāt prabhede paramātmani ||
kāyasthā tu harītakyāmāmalakyāñca darśitā ||19||
vayaḥstho vācyavadyūni vayaḥsthā śālmalīdrume ||
brāhmīguḍūcīkākolīsūkṣmailāmalakīṣu ca ||20||
aśvattho garddabhāṇḍe syāt pippate pūrṇimātithau ||
upastho maṇḍhra utsaṅge bhage pāyau ca kathyate ||21||
nirgrantho nagnake'pi syānniḥsvabāliśayorapi ||
gogranthistu karīṣe syād goṣṭhe gojihlikauṣadhe ||22||
avyathā tu harītakyāṁ pannage nirvyathe'pi ca ||
ṣaḍgranthā'pi vacārsiṁhyoḥ ṣaḍgranthopi prakīrttyate ||23||
thacatuṣkam ||
citrarathaḥ syādgandharve ravau vidyādharāntare ||
catuṣpathaścaturmārgasaṅgame'pi dvije'pi ca ||24||
vānaprastho madhūke syāt kiṁśuke cāśramāntare ||
daśamīsthaṁ naṣṭabīje sthavire'pi pracakṣyate ||25||
anīkastho raṇakhale gajaśikṣāvicakṣaṇe ||
rājarakṣiṣu cihne ca vīramarddanake'pi ca ||26||
bhaveditikathā naṣṭadharme'pārthe vacasya'pi ||
aśraddheye'pyudarathiḥ samudre ca viyanmaṇau ||27||
iti thāntavargaḥ 

dadvikam ||
gado bhrātari viṣṇoḥ syādāmaye'pyāyudhe gadā ||
nadaḥ samudre ninade nadī tu sariti smṛtā ||1||
mado retasi kastūryāṁ garve harṣebhadānayoḥ ||
madye'pi mada ākhyāto madī kṛṣakavastuni ||2||
padaṁ śabde ca vākyaṁ ca vyavasāyāpadeśayoḥ ||
pādapāccihnayoḥ sthānatrāṇayoraṅkavastunoḥ ||3||
chadaḥ palāśe garuti granthiparṇitamālayoḥ ||
rado vilekhane dante bhadraṁ kalyāṇaśarmmaṇoḥ ||4||
bhedo dvaidhe viśeṣe syādupajāpe vidāraṇe ||
svadastu svedane dharme śādaḥ karddamaśasyayoḥ ||5||
pādo bradhne turīyāṁśe śailapratyantaparvate ||
caraṇe ca mayūkhe ca kṣodo rajasi peṣaṇe ||6||
sūdastu sūpavat sūpakāre ca vyañjane'pi ca ||
svādurmanojñe mṛṣṭe ca mṛduḥ syāt komale'khare ||7||
abdaḥ saṁvatsare medhe giribhede ca mustake ||
vindurdantacchade'pi syāttathā veditṛvipruṣoḥ ||8||
kundaścakrabhramau mādhye vidhibhede muradviṣiḥ ||
kandastu śūraṇe śasyamūle jaladhare'pi ca ||9||
mandaḥ khale mandarate mūrkhe svaire'lparāgiṇoḥ ||
abhāgye'pi ca mātaṅge gajajātiprabhedayoḥ ||10||
chando vaśe'pyabhiprāye hṛdākhyācittabukkayoḥ ||
vediraṅgulamudrāyāṁ budhe'laṅkṛtabhūtale ||11||
anduḥ syād bandhanadravye prabhede bhūṣaṇasya ca ||
nandirānandane dyūte pratīhāre harasya ca ||12||
vidā jñāne ca buddhau ca dhīdā kanyāmanīṣayoḥ ||
nindā'pavāde kutsāyāṁ nandā maṇikasampadoḥ ||13||
datrikam ||
dhanado dātari śrīde jalado mustake'mbude ||
naladaṁ syātpuṣparase māṁsikośīrayorapi ||14||
pramadaḥ sammade matte kāminyāṁ pramadā matā ||
viśadaḥ pāṇḍure vyakto jīvado vaidyavidviṣoḥ ||15||
aṅgadaḥ kapibhede syāt keyūre'ṅgadamiṣyate ||
aṅgadā yāmyadigdantihastinyāṁ samudāhṛtā ||16||
varado'pi prasanne syādvradaḥ śāntacetasi ||
varadā'pi c kanyāyāmāmodo gandhaharṣayoḥ ||17||
narmadaḥ kelisacive narmadā saridantare |
kṣaṇado gaṇake rātrau kṣaṇadā kṣaṇadañjale ||18||
kaparddaḥ khaṇḍaparaśorjaṭājūṭe varāṭake ||
āspadantu pade kṛtye niṣādaḥ śvapace svare ||19||
prasādo'nugrahe kāvyaguṇasvāthyaprasaktiṣu ||
prasādaḥ kathyate devanaradevanivāsayoḥ ||20||
śāradaḥ pītamudge syācchālīne pratibhe nave ||
varṣe'tha jalapippalyāṁ saptaparṇe ca śāradi ||21||
dārado viṣabhede syāddhiṅgule pārade'pi ca ||
toyadantu ghṛte proktaṁ toyado mustakābdayoḥ ||22||
nirvādaḥ syāt parīvādapariniṣṭhitavādayoḥ ||
arbudo māṁsakīle syāddaśakoṭiṣu cā'rbudaḥ ||23||
śaile'rbudo'tha sambhedaḥ sphuṭane sindhusaṅgame ||
kusīdaṁ jīvane vṛddhayā kusīdaśca kusīdike ||24||
praṇādastāraśabde syāt praṇādaḥ śravaṇāmaye ||
prahlādaḥ pramade daitya dāyāde jñātiputrayoḥ ||25||
menādaḥ kekimārjjāracchāgaleṣu samīritaḥ ||
govindo vāsudeve syādgavādhyakṣe bṛhaspatau ||26||
ākrando dāruṇaraṇe mitre trātari rodane ||
mākandaḥ sahakāre syānmākandyāmalakīphale ||27||
arddhenduścandraśakale galahastanakhāṅkayoḥ ||
arddhenduḥ syādatiprauḍhe strīguhyāṅguliyojane ||28||
karṇendurutkṣiptikāyāṁ karṇapāśyāmapīritā ||
syāt kaumudaḥ kārttikike candrikāyāñca kaumudī ||29||
kumudaṁ kairave raktapaṅkaje kumudaḥ kapau ||
daityāntare ca diṅgāganāgayorapi kīrttitaḥ ||30||
kumudā kumbhigāmbhāryoḥ syāt kumut kṛpaṇe'nyavat ||
kumude'pi kumut proktaṁ kravyāṁ māṁsāśirakṣasoḥ ||31||
kakudvat kakudaṁ śreṣṭhe vṛṣāṅke rājalakṣmaṇi ||
mukundaḥ puṇḍarīkākṣe ratnabhede ca pārade ||32||
darat prapāte'dribhave śarat saṁvatsare ṛtau ||
dṛṣat peṣaṇapaṭṭe syād dṛśatpāṣāṇamātrake ||33||
sampadbhūtau guṇotkarṣe hārabhede'pi dṛśyate ||
bhāsat prabhāsvare māse tarat kāraṇḍave plave ||34||
saṁvijjñāne pratijñāyāṁ saṅketācāranāmasu ||
sambhāṣaṇe toṣaṇe'pi kriyākāre ca saṅgare ||35||
kāmadā dhenukāyāṁ syādvācyavat kāmadogdhari ||
sunandā rocanānāryormaryādādhāraṇe sthitā ||36||
dacatuṣkam ||
ekapadaṁ syāttatkāle padavyāmekapadya'pi ||
catuṣpadaṁ syāt svīkāre gavāśvādipaśuṣva'pi ||37||
bhavedviṣṇupadābhikhyā kṣīrode gagane'mbuje ||
proktā viṣṇupadī gaṅgāsaṁkrāntidvārakāsu ca ||38||
bhavejjanapado deśe jane jānapado'pi ca ||
priyaṁvadaḥ khecare syāt prayavāciṣu vācyavat ||39||
apavādastu nindāyāmājñāviśrambhayorapi ||

pṁ| 100
atharvā brāhmaṇe vede tva'tharva parikīrtitam ||
suparvā tridaśe vaṁśe śare dhūme'pi parvaṇi ||180||
lalāma ca lalāmañca lāñchanadhvajavājiṣu ||
śṛṅge pradhāne bhūṣāyāṁ ramye bāladhipuṇḍrayoḥ ||181||
prabhāve ca kalāpī tu plakṣabarhiṇayorapi ||
pratyarthī kathitaḥ śatrau pratyarthī prativādini ||182||
keśarī turage siṁhe punnāge nāgakeśare ||
śikharī pādape śaile tathā'pāmārgakoṭṭayoḥ ||183||
 śṛṅgārī tu suveśe syāt kramuke ca mataṅgaje ||
vilāsī bhogini vyāle palāśī vṛkṣarakṣasoḥ ||184||
śikhaṇḍī tu mayūre syādvāṇakṣatriyabhedayoḥ ||
kalāpe cā'tha guñjāyāṁ yūthikāyāṁ śikhaṇḍinī ||185||
vipayi tvindriye khyātaṁ vācyavadvipayānvite ||
vyavāyī kāmape dravyaviśeṣe ca samīritaḥ ||186||
tapasvī tāpase cānukampake ca tapasvinī ||
māṁsikā kaṭurohiṇyostarasvī vegiśūrayoḥ ||187||
lāṅgalī valabhadre syānnārikele ca lāṅgalī ||
kuṇḍalī varuṇe kekibhoginośca sakuṇḍale ||188||
colakī tu karīre syānnāraṅge kiṣkuparvaṇi ||
phalakī syādāllisākhyamatsye phalakapāṇike ||189||
kañcukī bhujage piṅge lalle jāṅgalikadrume ||
sāmayonistu sāmotthe sāmayonirgaje vidhau ||190||
kumbhayoniragastye syādarjjunasya gurāvapi ||
ātmayonirvidhau kāme citrabhānuḥ khage'nale ||191||
mahāmuniragastye syāddhanyākāgastyayorapi ||
kaladhvaniḥ kokile syāt pārāvatamayūrayoḥ ||192||
gadayitnuḥ smṛtaḥ kāme jalpake kāmuke'pi ca ||
madayitnurbhavet sīdhau madye syānmadayitnu ca ||193||
harṣayitnu sute hemni ghoṣayitnurdvije pike ||
stanayitnuḥ payovāhe taddvanau mṛtyurogayoḥ ||194||
viṣvaksenā phalinyāṁ syādviśvakseno janārddane ||
devasenendravāhinyāṁ senāyāñca divaukasām ||195||
nāgāṅganā nāgayaṣṭikarimudgarikākhyayoḥ ||
śleṣmaghanā lallikāyāṁ ketakyāmapi kathyate ||196||
prasādhinī kaṅkatikā siddhau veśe prasādhanam ||
sāmidhenī ṛci proktā sāmadhenī samidhya'pi ||197||
sarojinī syāt kāsāre padminīpadmayostathā ||
vilepanī syātturalā suveśāṅganayorapi ||198||
mātulānī kalāpe syādbhaṅgāyāṁ mātulastriyām ||
payasvinī tu godhenvāṁ vibhāvaryāṁ payasvinī ||199||
gavādanīndravāruṇyāṁ gavāṁ ghopādanāśraye ||
saudāminya'psarobhede taḍittadbhedayorapi ||200||
napañcakam ||
pītacandanamityetat kālīyakaharidrayoḥ ||
varavandanamākhyātaṁ kālīye devadāruṇi ||201||
haricandanamākhyātaṁ gośīrṣe surapādape ||
jyotsnāyāṁ kuṅkume cā'tisarjjanaṁ vadhadānayoḥ ||202||
madhusūdanasaṁjñā ca bhramare vanamālini ||
syānmṛtyuvañcanaḥ śambhau śrīphaladroṇakākayoḥ ||203||
syādapavarjjanaṁ mokṣe parityāge vihāyite ||
apasarjjanamāsnāte parivarjjanadānayoḥ ||204||
mahārajanamuddiṣṭaṁ śātakumbhakusumbhayoḥ ||
syāt pratipādanaṁ dāne pratipattau ca bodhane ||205||
gandhamādanamityāhurgandhake vānarāntare ||
adribhede ca bhṛṅge ca surāyāṁ gandhamādanī ||206||
syādanuvāsanaṁ snehakarmmadhūpanayorapi ||
śvetavāhana ityākhyā sudhādhāmni dhanañjaye ||207||
harivāhana ityuktaḥ śacīpativivasvatoḥ ||
abhiniṣṭhānaśabdo'pi visarjjanīye'kṣare mataḥ ||208||
dhūmaketanamicchanti hutāśagrahabhedayoḥ ||
syādupasparśanaṁ sparśe snānācamanayorapi ||209||
śivakīrttananāmā'pi bhṛṅgarīṭe'suradviṣi ||
śālaṅkāyanaśabdaḥ syāddaṣibhede ca nandini ||210||
syātpadmalāñchanābhikhyā vidhau lokeśvarārkayoḥ ||
dhanade ca sarasvatyāṁ tārālakṣmyorapi smṛtā ||211||
syāt ṣaṣṭhahāyano dhānyaviśeṣe'pi mataṅgaje ||
jānīyādupasampannaṁ nihite ca susaṁskṛte ||212||
viśvakarmmā devaśilpi munibhedoṣṇaraśmiṣu ||
kṛṣṇavartmā hutāśe syād durācāre vidhuntude ||213||
agrajanmā dvije jyeṣṭhabhrātari brahmaṇi smṛtaḥ ||
śvetadhāmā kalānāthe dhanasārābdhibhedayoḥ ||214||
tiktaparvā tu yaṣṭayāhvaguḍūcīhilamociṣu ||
viṣkuparvā bhavedveṇāvikṣau poṭagale'pi ca ||215||
vṛṣaparvā hare daitye śṛṅgāruṇi kaseruṇi ||
vyomacārī khage deve cirajīvī dvikākayoḥ ||216||
kārandhame kāṁsyakāre dhātuvādarate'pi ca ||
vanamālī tu govinde vārāhyāṁ vanamālinī ||217||
pracalākī bhujaṅge syāccitramekhalake'pi ca ||
samprayogī kalākelau kāmuke suprayojake ||218||
antevāsī bhavecchiṣye cāṇḍāle prāntage'pi ca ||
vighnakārī smṛto ghoradarśane'pi vightini ||219||
kāmacārī tu kamane svacchandakalaviṅkayoḥ ||
hṛṣṭaśṛṅgī bhaveddaṁśe nārīṣaṇḍe vṛkodare ||220||
śakulādanya'bhikhyā tu māṁsīpiculikāhvayoḥ ||
kaṭukājalapippalyoḥ kathyate śakulādinī ||221||
syādvaravarṇinī lākṣāharidrārocanāsu ||
strīratne ca phalinyāñca dṛśyate varavarṇinī ||222||
naṣaṭkam ||
antāvasāyī śvapace munibhede ca nāpite ||
jāyānujīvī tu naṭe durgatāśvinayorvake ||223||
sahasravedhī syādamlavetase rāmaṭe'pi ca ||
kalānunādī rolambe kalaviṅke kapiñjale ||224||
iti nāntavargaḥ ||

padvikam ||
rūpaṁ svabhāve saundaryye nāmake paśuśabdayoḥ ||
granthāvṛttau nāṭakādāvākāraślokayorapi ||1||
repaḥ smānnindite krūre ropo ropaṇavāṇayoḥ ||
sūpo vyañjanabhede syāt sūpakāre ca kīrttitaḥ ||2||
chupaḥ kṣupasparśanayoścupaḥ pavanayuddhayoḥ ||
kūpaḥ kūpakagartāmbumṛnmānaguṇavṛkṣake ||3||
tāpo'stitāpe davathau tāpī tu saridantare ||
śāpaḥ śapatha ākrośe trapusīsakaraṅgayoḥ ||4||
svāpaḥ sparśājñatānidrāśayanāśanamātrake ||
nīpo dhūlikadambe syānnīlāśoke ca dhanvini ||5||
gopo grāmaughagoṣṭhādhikṛtayorvallave nṛpe ||
gopī gopālamahilā śārivārattikāsu ca ||6||
kṣepo vilambe nindāyāṁ helāpe raṇalaṅghane ||
garve'pi lepastu sudhābhojanālepaneṣu ca ||7||
talpantu śayanīye syāttalpamaṭṭakalatrayoḥ ||
kalpaḥ syāt pralaye nyāye śāstre brāhmadine vidhau ||8||
darpo'haṅkārakastūryorvāṣpo netrajaloṣmaṇoḥ ||
puṣpaṁ vikāśe kusume strīṇāñca rajasi smṛtam ||9||
śaṣpaṁ syāt pratibhāhānau śaṣpaṁ bālatṛṇe'pi ca ||
śaṣpaḥ stave kriyāyogye śaṣpaḥ krodhe balātkṛtau ||10||
kṛpā dayāyāṁ vyāsarṣau kṛpo bhāratapūruṣe ||
trapā lajjākulaṭayorvapā vivaramedasoḥ ||11||
patrikam ||
kṛtapaḥ syāt kuśe vādye tapane chāgakambale ||
kṛtapo bhāgineye syādaṣṭamāṁśe dinasya ca ||12||
kuṭapo mānabhede syāt kuṭapo niṣkuṭe munau ||
viṭapaḥ pallave śṛṅge vistāre stambaśākhayoḥ ||13||
ulapastṛṇabhede syād gulminyāmulapaḥ smṛtaḥ ||
uḍupastu plave candre prapātaḥ svedatejasoḥ ||14||
raktapo rakṣasi prokto jalaukāyāntu raktapā ||
jihvāpaḥ śuni mārjjāre vyāghracitrakayorapi ||15||
kāśyapaḥ syānmunau mānabhede bhūmau tu kāśyapī ||
pādapaḥ pādapīṭhe'drau pādukāyāntu pādapā ||16||
anūpaṁ mahiṣe vidyājjalaprāye tu vācyavat ||
āvāpo bhāṇḍapavane parikṣepālavālayoḥ ||17||
ākṣepi bhartsanākṛṣṭikāvyālaṅkṛtiṣu smṛtaḥ ||
ekottayā kaśipurbhattayā chādane ca dvayoḥ pṛthak ||18|| 
ākalpaḥ kalpane veśe vikalpo bhrāntipakṣayoḥ ||
kacchapī vallakībhede dulau kṣudragadāntare ||19||
mallabandhaviśeṣe'pi kacchapaḥ kuṇapī punaḥ ||
viṭśārikāyāṁ kuṇapaḥ pūtigandhau śave'pi ca ||
kalāpo bhūṣaṇe barhe tūṇīre saṁhate'pi ca ||20||
pacatuṣkam ||
prāptarūpo budhe ramye'pyabhirūpaḥ surūpavat ||
bahuṁrūpaḥ śive viṣṇau dhūnake saraṭe smare ||21||
vṛkadhūpastu sarale dravakṛttrimadhūpayoḥ ||
parivāpastu  paryāptau jalasthāne paricchāde ||22||
upatāpastvarāyāṁ syāduttāpagadayorapi ||
avalepastu garve syāllepane dūṣaṇe'pi ca ||23||
vipralāpo virodhāktāvapārthavacane'pi ca ||
vṛṣākapiḥ śive kṛṣṇe jvalane ca vṛṣākapiḥ ||24||
parikampo bhave kampe'palāpaḥ premṇyapahnave ||
bījapuṣpa maruvake tathā damanake'pi ca ||25||
hemapuṣpaṁ javāpuṣye campakāśokayormatam ||
nāgapuṣpastu punnāge nāgakeśaracampake ||26||
piṇḍapuṣpamaśoke ca javāyāñca kuśeśaye ||
meghapuṣpantu piṇḍābhre nādeyajalayorapi ||27||
jalakūpī kūpagartte puṣkariṇyāñca kathyate ||
papañcakam ||
bhaveccāmarapuṣpastu cūte ketakahāsayoḥ ||28||
iti pāntavargaḥ ||

phadvikam ||
repho ravarṇe samproktaḥ kutsite vācyavat punaḥ ||
śaphaṁ mūle tarūṇāṁ syādgavādīnāṁ khure'pi ca ||1||
guphaḥ syādgumphane vāhoralaṅkāre ca kīrtyate ||
śiphā jaṭāyāṁ sariti māṁsikāyāñca mātari ||2||
iti phāntavargaḥ ||

badvikam ||
pūrvākhyā pūrvajeṣu syādagre prāci ca vācyavat ||
nimbaḥ syāt picumardde ca tiktake ca cirāyate ||1||
bimbaṁ phale bimbikāyāṁ pratibimve ca maṇḍale ||
ḍimbaḥ syādviplavaplīhnoreraṇḍe pupphuse bhaye ||2||
stambo gulme tṛṇādīnāmaprakāṇḍadrume'pi ca ||
śambaḥ syānmupalāgrasthe lohamaṇḍalake pavau ||3||
śubhānvite ca kharbaḥ syād hrasve saṅkhayāntare'pi ca ||
kambuḥ śambūkagajayorvīvānalakaśaṅkhayoḥ ||4||
jambūḥ sumerusariti dvīpadrumaviśeṣayoḥ ||
kambiraṁśe ca vaṁśasya khajākāyāmapiṣyate ||5||
darbī bhavet khajākāyāṁ phaṇāyāmuragasya ca ||
dārbī dāruharidrāyāṁ devadāruharidrayoḥ ||
cārbī tu śobhanāvṛddhayorlamvā śrītiktatumbayoḥ ||6||
vātrikam ||
kadambamāhuḥ siddhārthe nīpe'pi nikurambake ||
kādambaḥ kalahaṁseṣbordvijihbo bhujage khale ||7||
gajahvā karipippalyāṁ gajāhvaṁ hastināpure ||
nitambo rodhasi skandhe śikhare'pi kaṭorake ||8||
herambo vighnarāje syāt kāsare śauryagarvite ||
kalambaḥ śāyake nīpe nā'liśāvakalavyapi ||9||
pralambo daityabhede syād bālāṅkurakaśākhayoḥ ||
pralambo hārabhede syāttrapupe'pi payodhare ||10||
gandharbo mṛgabhede syāt puṁskokilaturaṅgayoḥ ||
antarbhavasattve ca gāyane khecare'pi ca ||11||
goḍumbaḥ śīrṇavṛnte syādgavādanyāḥ phale'pi ca ||
bhūjambūrapi godhūme vikaṅkataphale'pi ca ||12||
vacatuṣkam ||
lalajjihbo mato hiṁsre kramelakaśunorapi ||
śataparbā ca dūrvāyāṁ bhārgave'sya striyāmapi ||13||
rājajambūstu jambūbhitpiṇḍakharjṛrayoḥ smṛtā ||
vapañcakam ||
dhūlīkadambo nīpe syāttiniśe varuṇadrume ||14||
gorakṣajambūrgodhūme tathā gorakṣataṇḍule ||
śṛgālajambūrgoḍumbe kkāpi ghoṇṭāphale'pi ca ||15||
iti vāntavargaḥ ||
bhaikakam 
bhaḥ syānmayūkhe śukre bhaṁ nakṣatre ca prakīrttitam ||
bhūḥ pṛthivyāṁ sthānamātre -
bhadvikam ||
svabhū rvedhasi śārṅgiṇi ||16||
śubho yoge śubhe kṣeme nibho vyājasadṛkṣayoḥ ||
vibhuḥ śive prabhau nitye śambhurbrahmāītorhare ||17||
dambhastu kaitave kalke ḍimbho bāliśapotayoḥ ||
jambho daityāntare dambhe jambīre bhakṣaṇe'pi  ca ||18||
kumbhaḥ syāt kumbhakarṇasya sute veśyāsute ghaṭe ||
rāśibhede dvipāṅge ca kumbhaṁ trivṛti guggulau ||19||
garbho bhrūṇe'rbhake kukṣau sandhau panasakaṇṭake ||
jṛmbho mukhavikāśe ca stambhaḥ sthūṇājaḍatvayoḥ ||20||
rambhā kadalyapsaraso rambho vaiṇavadaṇḍake ||
sabhā sāmājike dyūte goṣṭhīmandirayorapi ||21||
śobhā kāntīcchayoruktā dṛmbhūḥ pannagavajrayoḥ ||
nābhiḥ prāṇyaṅgaje kṣatre cakrāntacakravarttinoḥ ||
nābhiḥ pradhāne kastūrīmade ca kkacidīritaḥ ||22||
bhitrikam ||
karabho maṇibandhādikaniṣṭhānte tathoṣṭrake ||
karabhaḥ śarabhastvaṣṭāpade prokto mṛgāntare ||23||
ṛṣabhaḥ svarabhede syādaṣṭavargauṣadhe vṛṣe ||
śreṣṭhārthe ca varāhasya pucche randhre ca karṇayoḥ ||24||
ṛṣabhī śūkaśimbyāṁ syānnarākārastriyāmapi ||
vidhavāyāṁ śirālāyāṁ vṛṣabhaḥ puṅgave vṛṣe ||25||
vallabho dayite'dhyakṣe kulīnāśve ca vallabhaḥ ||
durlabhaḥ karcūre nyāye duṣprāpe vallabhe'pi ca ||26||
nikumbhaḥ kathito daitye kumbhakarṇasute'pi ca ||
kusumbho hemani mahārajane ca kamaṇḍalau ||27||
viṣṭambhaḥ pratibandhe ca vaidarbhe ca prayujyate ||
viśrambhaḥ kelikalahe viśvāse praṇaye vadhe ||28||
viṣkambho yogabhede syādvistārapratibandhayoḥ ||
rūpakāṅgaprabhede ca bandhabhede ca yoginām ||29||
kakubho rāgabhede'pi vīṇāṅge'rjjunapādape ||
ārambhastu turāyāṁ syādudyame vadhadarpayoḥ ||30||
surabhiścampake svarṇe jātīphalavasantayoḥ |
gandhotpale saurabheyyāṁ śallakīmātṛbhedayoḥ ||31||
sugandhe ca manojñe ca vācyavat surabhiḥ smṛtaḥ ||
sanābhiḥ sadṛśe jñātāvātmabhūrvedhasi smare ||32||
varṣābhūḥ punarnavāyāṁ plave kiñculuke'pi ca ||
dundubhirditije bheryyāmakṣabindutrikadvaye ||33||
vaidarbhaṁ vākyavakratve vidarbhaśca nṛpāntare ||
garddabho gandhabhede syādgarddabhaṁ kairave khare ||34||
garddabho garddabhī kṣudrarogajantuviśeṣayoḥ ||
kakub śobhādiśoḥ śāstre praveṇyāṁ campakasraji ||35||
bhacatuṣkam ||
avaṣṭambhaḥ suvarṇe ca stambhaprārambhayorapi ||
śātakumbhaṁ suvarṇe syācchātakumbho'śvamāreke ||36||
iti bhāntavargaḥ ||

maikakam ||
maḥ śive mā ramāyāñca mā niṣedhe'vyayaṁ matam ||
madvikam ||
kiṁ syādvitarke praśne ca kṣepe nindāprakārayoḥ ||1||
damastu damathe daṇḍe karddame damane'pi ca ||
gamo dyūtaprabhede syādaparyālocite'dhvani ||2||
drumastarau pārijāte drumaḥ kimpuruṣeśvare ||
bhramo'mbunirgame bhrāntau kundākhye śilpiyantrake ||3||
himaṁ śīte tuṣāre ca candane ca himaṁ viduḥ ||
ramaḥ kānte ramā lakṣmyāṁ raktāśokadrume smare ||4||
yamo daṇḍadhare dhvāṅkṣe saṁyame yamaje'pi ca ||
śarīrasādhanāpekṣanityakarmaṇi cocyate ||5||
kramaḥ śaktau paripāṭayāṁ kramaścalanakampayoḥ ||
kṣaumamaṭṭe dukūle syādatasīvasane'pi ca ||6||
kṣemā syānmaṅgale labdharakṣaṇe caurake'pi ca ||
kṣemā dhanaharīgauryoḥ kṣamaḥ khyātaḥ kṣamānvite ||7||
kṣitiḥ kṣāntau kṣamākhyātā hite śakte ca vācyavat ||
āmo roge tadviśeṣe āmo'pakke ca vācyavat ||8||
kāmaḥ smare'bhilāṣe ca kāmaṁ retonikāmayoḥ ||
avyayantvabhyanujñāyāṁ yāmastu prahare vrate ||9||
śyāmaḥ syānmecake vṛddhadārake harite dhane ||
vaṭadrume prayāgasya śyāmaḥ śyāmā tu valgulau ||10||
aprasūtāṅganāyāñca tathā somalatauṣadhau ||
trivṛtā śārivāgundrāniśākṛṣṇāpriyaṅguṣu ||11||
śyāmā nīlyāmpike śyāmaṁ marīce lavaṇāntare ||
śyāmo damanake gandhatṛṇe śyāme'bhidheyavat ||12||
gulmaḥ stambe plīhni ghaṭṭasainyayoḥ sainyarakṣaṇe ||
gulmī syādāmalakyelāparṇikāvastraveśmasu ||13||
jālmaḥ syāt pāmare krūre jālmo'samīkṣyakāriṇi ||
grāmaḥ svare saṁvasathe vṛnde śabdādipūrvakaḥ ||14||
bhīmo'lpavetase śambhau ghore cāpi vṛkodare ||
yudhmaḥ saṅgrāmadhanuṣo riṣmaḥ kāmavasantayoḥ ||15||
tokmaṁ karṇamale tokmo harite ca haridyave ||
rukmañca kāñcane lohe kharmmaṁ kṣaume ca pauruṣe ||16||
dharmmaḥ puṇye yame nyāye svabhāvācārayoḥ kratau ||
upamāyāmahiṁsāyāṁ cāpe copanigadyate ||17||
dharmmaḥ syādātape grīṣme uṣṇasvedāmbhasorapi ||
jihmastu kuṭile mande jihmaṁ tagarapādape ||18||
sūkṣmaṁ syāt kaitave'dhyātme'pyaṇau sūkṣmolpake'nyavat ||
bhīṣmastu bhīṣaṇe rudre gāṅgeye ca niśācare ||19||
śuṣmaṁ tejo'rkayoruktaṁ sūmaṁ kṣīre nabhasya'pi ||
dasmastu yajamāne syādapi caure hutāśane ||20||
rāmaḥ paśuviśeṣe syājjāmadagnye halāyudhe ||
rāghave cā'sitaśvetamanojñeṣu ca vācyavat ||21||
rāmā'ṅganāhiṅgulinyo rāmaṁ vāstukakuṣṭhayoḥ ||
vāmaṁ savye pratīpe ca draviṇe cā'tisundare ||22||
payodhare hare kāme vidyādvāmāpi ca striyām ||
vāmī śṛgālīvaḍavārāsabhīkarabhīṣu ca ||23||
padmaḥ syāt pannage vyūhe nidhau saṅkhayāntare'mbuje ||
padmake bindujāle'pi padmā bhāṅgīśriyorapi ||24||
somaḥ kubere pitṛdevatāyāṁ
vasuprabhede ca sudhākare ca ||
divyauṣadhīsomalatāsamīra-
karpūranīreṣu ca vānare ca ||25||
bhūmiḥ kṣitau sthānamātre vamirvāntau hutāśane ||
raśmiraṁśau pragrahe ca jāmiḥ svasṛkulastriyoḥ ||26||
nimistrikāyāṁ kūpasya cakrānte tiniśadrume ||
nemaḥ kāle'badhau gartte prākāre kaitave'pi ca ||27||
kṛmiḥ syāttṛṇakīṭe ca lākṣāyāṁ kṛmile khare ||
kāmiḥ syāt kāmuke ratyāṁ homiḥ sarpiṣi pāvake ||28||
ūrmmistaraṅge pīḍāyāṁ vegabhaṅgaprakāśayoḥ ||
utkaṇṭhāvastrasaṅkocalekhayorapi kīrtitā ||29||
lakṣmīḥ śrīśivasampattipadmāśobhāpriyaṅguṣu ||
kirmī palāśe śālāyāṁ hemaputryāmudīritā ||30||
śamī śaktuphalāyāñca śimbāyāmapi valgulau ||
brāhmī tu bhāratīsomavallarībrahmaśaktiṣu ||31||
phañjikāpaṅkajaṭikāśākabhedeṣu ca smṛtā ||
samā varṣe samaṁ tulye sādhau ca sadṛśe'nyavat ||32||
sīmā ghoṭe sthitau kṣetre maryādāvelayorapi ||
kṣumā'tasīnālikayornṛnāmni paradyutau ||33||
umā'tasīhaimavatīharidrākīrttikāntiṣu ||
rumā sugrīvadāreṣu viśiṣṭe lavaṇākare ||34||
mātrikam ||
uttamā dugdhikāyāṁ syādutkṛṣṭe cottame'nyavat ||
madhyamaḥ syāt svare madhye madhyadeśe ca bhedaje ||35||
vācyavanmadhyamātūktā rākādṛṣṭarajaḥstriyoḥ ||
karṇikā tryakṣaracchandaḥkaramadhyāṅgulīṣu ca ||36||
adhamaḥ kutsine nyūne prakramo'vasare krame ||
vikramaḥ krāntimātre syādvikramaḥ śaktisampadi ||37||
saṅkramaḥ kramaṇe sampadvārisañcārayantrake ||
niṣkramo buddhisampattau nirgame duṣkule'pi ca ||38||
āgamaḥ śāstra āyāte vibhramo bhrāntihāvayoḥ ||
sambhramaḥ sādhvase'pi syāt saṁvegādarayorapi ||39||
vidrumo ratnavṛkṣe'pi prabāle pallave'pi ca ||
āśramo brahmacaryādicatuṣke'pi maṭhe'pi ca ||40||
sattamaścānyavat pūjye śreṣṭhasādhīyasorapi ||
niyamo mantraṇāyāṁ syāt pratijñāyāñca saṁyame ||41||
nigamo vāṇije puryāṁ kaṭe vede vaṇikpathe ||
naigamaḥ syādupaniṣadvaṇijornāgare'pi  ca ||42||
kalamo lekhanīcauraśālikākṣarakeṣu ca ||
talimaṁ kuṭṭime talpe candrahāse vitānake ||43||
paramaṁ syādanujñāte'pyavyayaṁ paramaḥ pare ||
paramaṁ syāt pradhānādyoroṅkāre'pi tathocyate ||44||
kusumaṁ puṣpaphalayoḥ strīrajonetrarogayoḥ ||
kṛtrimaṁ racite proktaṁ sihrake lavaṇāntare ||45||
suṣamaṁ cārusamayoḥ suṣamā paramadyutau ||
suṣīmaḥ śiśire cārau suṣīmaḥ pannagāntare ||46||
pañcamo rāgabhede syāt pañcānāmapi pūraṇe ||
pañcamaścature hṛdye pañcamī pāṇḍavastriyām ||47||
gautamaḥ śākyasiṁhe ca munibhede'tha gautamī ||
rocanyāmambikāyāñca dāḍimaḥ karakailayoḥ ||48||
godhūmo nāgaraṅge syādbheṣajavrīhibhedayoḥ ||
vyāyāmo durgasañcāre vyāyāmaḥ pauruṣe'pi ca ||49||
vilomastu pratīpe syād bhujaṅge varuṇe śuni ||
āmalakyāṁ vilomī ca vilomaṁ cārughaṭṭake ||50||
golomī śvetadūrvāyāṁ ṣaḍhgranthāvārayoṣitoḥ ||
pratimā dantabandhe syādgajasyānukṛtāvapi ||51||
macatuṣkam ||
plavaṅgamaḥ kapau bheke'nupamaḥ sundare'nyavat ||
supratīkasya yoṣāyāṁ bhavedanupamā'pi ca ||52||
abhyāgamo'ntike ghāte virodhābhyudgamādiṣu||
yātayāmastu jīrṇe syāt paribhuktojjhiteṣu ca ||53||
daṇḍayāmastu kīnāśe divase kumbhasambhave ||
sārvabhaumastu diṅnāge sārvapṛthvīpatāvapi ||54||
parākramo vikrame syāt sāmarthyodyogayorapi ||
upakramoḥ syādupadhācikitsārambhavikrame ||55||
jalagulma jalāvartte kacchape jalacatvare ||
mahāpadmaḥ smṛto nāganidhisaṅkhayāntareṣu ca ||56||
mapañcakam ||
abhyupagamaḥ svīkāre samīpāgamane'pi ca ||
nakṣatranemiḥ śītāṁśau revatyāñca dhruve kkacit ||57||
iti māntavargaḥ

yaikakam ||
yaḥ sarvanāmānilayorjyā maurvīmātṛbhūmiṣu ||
dyuragnau divase'pi syād dhauḥ svargasuravartmanoḥ ||1||
yadvikam ||
jayo jayantau vijaye jayā durgāgnimanthayoḥ ||
jayantī tithibhedomāsakhīpathyāsu ca smṛtā ||2||
cayaḥ samūhe prākāre mūlabandhe samāhṛtau ||
nayo nītau dyūtabhede śayaḥ śayyāhipāṇiṣu ||3||
bhayaṁ pratibhaye ghore prasūne kubjakasya ca ||
mayaḥ śilpini daityānāṁ karabhe'śvatare'pi ca ||4||
layo vināśe saṁśleṣe sāmye tauryyatrikasya ca ||
smayo garve'dbhute  geyo gātavye gāyane'pi ca ||5||
kṣayo rogāntare veśmakalpāntāpacayeṣvapi ||
priyo dhave sauhṛdye ca vṛddhināmauṣadhe'pi ca ||6||
kāyaḥ kadaivate mūrttau saṅghe lakṣyasvabhāvayoḥ ||
kāyo manuṣyatīrthe'pi sāyaḥ kāṇḍāparāhṇayoḥ ||7||
dāyo dāne yautakādidhane solluṇṭhabhāṣaṇe ||
vibhaktapitṛdravyañca dāyamāhurmanīṣiṇaḥ ||8||
prāyaścā'naśane mṛtyau tulyabāhulyayorapi ||
peyaṁ pātavyapayasoḥ peyā śrāṇotthamaṇḍayoḥ ||9||
stheyo vivādasya padanirṇetari purohite ||
pīyuḥ kāle ravau dhūke yayuḥ kratuhaye haye ||10||
mayusturaṅgavadane mṛge'pi mayurucyate ||
manyuḥ krodhe kratau dainye mṛtyurmaraṇadevayoḥ ||11||
dasyuḥ stene ca śatrau ca janyuḥ prāṇyagnidhātṛṣu ||
vanyaṁ vanabhave vanyā vanavārisamūhayoḥ ||12||
janyaṁ haṭṭe parīvāde saṁyuje janake punaḥ ||
janyaḥ syācchayanīye ca janyā mātṛsakhīmudoḥ ||13||
janyo varadhūjñātipriyabhṛtyahite'pi ca ||
śūnyākhyā nirjjane nalyāmanyo bhinnāsamānayoḥ ||14||
paśyaṁ pānīyake'linde pūjyaḥ śvasuravandyayoḥ ||
hāryo vibhītakatarau hartavye hāryyamanyavat ||15||
vīryaṁ śukre prabhāve ca tejaḥsāmarthyayorapi ||
āryaḥ sādhau sauvidalle'pyāryomāvṛttabhedayoḥ ||16||
aryaḥ svāmini vaiśye ca kāryaṁ hetau prayojane ||
sūryaḥ sūre tatpriyāyāṁ sūryā syādoṣadhāvapi ||17||
śauryyaṁ cārabhaṭīśaktyorvaryaḥ smaravareṇyayoḥ ||
guhyaṁ rahasyupasthe ca guhyaḥ kamaṭhadambhayoḥ ||18||
sahyaḥ śailāntarārogyasoḍhavyeṣu pracakṣyate ||
guhyaṁ purīṣamārge'pi bhavedasvairapakṣayoḥ ||19||
gṛhyā ca śākhānagare gṛhyaścheke'pyudīritaḥ ||
yogyaḥ pravīṇe yogyārhopāyaśakteṣu cānyavat ||20||
yogyamudvyākhyabhaiṣajye yogyābhyāsārkayoṣitoḥ ||
bhāgyaṁ śubhātmakavidhau syācchubhāśubhakarmaṇi ||21||
pāṭhayaṁ piṇḍākhyalavaṇe yavakṣāre'pi dṛśyate ||
pathyaṁ hite harītakyāṁ pathyāpathyorathodvahe ||22||
rathyā rathaughe viśikhā varttanīcatvareṣu ca ||
arthyaṁ śilājatunyarthe budhe nyāyye tu vācyavat ||23||
grāmyo jane'nyavadgrāmyamaślīlarathavandhayoḥ ||
saumyo budhe manojñe syādanugre somadaivate ||24||
ilvalāsu ca saumyāḥ syurnīce bodhye ca vācyavat ||
ramyaṁ manorame ramyā rātrau ramyaśca campake ||25||
saṅkhayaṁ samiti saṅkhayā syādekatvādivicārayoḥ ||
madhyaṁ nyāyye'vakāśe cāvalagne lagnake'dhame ||26||
medhyaṁ śucau medure ca vācyavanmedhyamāśrame ||
sādhyā'bhikhyā sādhanīye yoge gaṇadaivatayoḥ ||27||
vandhyo'phaladrume vandhyā tvaprajātastriyāmapi ||
hṛdyaṁ dhavalajīre ca hṛtpriye hṛdbhave'pi ca ||28||
vaśakṛdvedamantre ca hṛdyaṁ vṛddhākhyabheṣaje ||
codyaṁ syādadbhute praśne codahārhe tu vācyavat ||29||
padyaṁ śloke sṛtau padyā padyuḥ śūdre nigadyate ||
puṇyaṁ manojñe'bhihitaṁ tathā sukṛtadharmayoḥ ||30||
dhiṣṇyaṁ padmani nakṣatre sthāne śaktau ca pāvake ||
dhānyaṁ vrīhisudhānyāke dhanyo dhanavati smṛtaḥ ||31||
dhanyā dhātryāmalakyośca kuḍayaṁ bhittau vilepane ||
kāvyaṁ granthe gṛhe kāvyaḥ kāvyā syāt pūtanādhiyoḥ ||32||
cavyantu cavike cavyā śataparvogragandhayoḥ ||
gavyañca gohite gavyaṁ tathā kṣīrādike gavām ||33||
rāgadravye ca gavyā tu gokule kathitā budhaiḥ ||
dravyaṁ syād draviṇe bhavye pṛthivyādai ca pittale ||34||
bheṣaje ca nivedye ca jatudrumavikārayoḥ ||
bhavyaṁ satye śubhe cā'tha bhedyavadyogyabhāvinoḥ ||35||
karmaraṅgatarau bhavyo bhavyā karikaṇomayoḥ ||
divyaṁ lavaṅgake divyā valgau divibhave'nyavat ||36||
āmalakyāṁ smṛtā divyā savyaṁ vāmapratīkayoḥ ||
sevyaṁ proktamuśīre ca sevārhe punaranyavat ||37||
gopyo dāsīsute gopyo rakṣaṇīye'bhidheyavat ||
rūpyaṁ syādāhate svarṇarajate rajate'pi ca ||38||
rūpyaṁ praśastarūpe tu vācyavat samudīritam ||
ibhya āḍhaye karaṇvāntu bhavedibhyā tu śallakau ||39||
labhyaṁ yukte ca labdhavye cārdhyamarghārthayogyayoḥ ||
cityaṁ mṛtakacaitye syāccityā mṛtacitāvapi ||40||
caityamāyatane buddhabimbe coddeśapādape ||
daityo'sure surāyāntu daityā caṇḍauṣadhāvapi ||41||
bhṛtyo dāse bhṛtau bhṛtyā dantyo dantabhave'dhame ||
satyañca śapathe tathye kṛte tadvati vācyavat ||42||
tapolokāt pare satyo nityantu satate dhruve ||
mūlyantu vetane vastre mālyaṁ mālāprasūnayoḥ ||43||
balyaṁ pradhāne dhātau syād balyaṁ balakare'pi ca ||
kalpaṁ sajje prabhāte ca kalyo nīrogadakṣayoḥ ||44||
kalyā kalyāṇavāci syāt kādambaryyāmapi smṛtā ||
śalyaṁ śaṅkau śare vaṁśakambikāyāñca tomare ||45||
śalyastu kathitaḥ śvāvinmadanadrumayorapi ||
kulyaḥ kulodbhave'mātye kulasyātihite'pi ca ||46||
kulyaṁ syāt kīkase'pyaṣṭadroṇīśūrpāmiṣeṣu ca ||
payaḥ praṇālīsaritoḥ kulyājīvantikauṣadhau ||47||
veśyaṁ veśyāgṛhe veśyā gaṇikāyāmudīritā ||
āsyaṁ vaktre vaktramadhye sthitāvāsyā ca viśrutā ||48||
lāsyaṁ tauryatrike nāṭaye śasye śaste phale guṇe ||
kaśyaṁ madhye turaṅgāṇāṁ kaśyaṁ madhyakaśārhayoḥ ||49||
kāṁsyantu taijasadravye vādyabhitpānapātrayoḥ ||
matsyo mīnāntare mīne virāṭābhikhyayādave ||50||
tiṣyaḥ puṣye kalau dhātryāṁ tiṣyā puṣyavadiṣyate ||
dūṣyantu dūṣaṇīye syād dūṣyaṁ vastre ca tadgrahe ||51||
vīkṣyantu vismaye dṛśye vīkṣyo lāsakabājinoḥ ||
tārkṣyaḥ syādaśvakarṇākhyavṛkṣe rathaturaṅgayoḥ ||52||
tārkṣyaṁ rasāñjane tārkṣyo garuḍe garuḍāgraje ||
lakṣyaṁ śaravye saṅkhayāyāṁ lakṣyaṁ chadmani sammatam ||53||
yāmyā'vācyāṁ bharaṇyāñca yāmyo'gastye ca candane ||
ijyā dāne'dhvare'rccāyāṁ saṅge cejyo gurau mataḥ ||54||
vrajyā paryaṭane proktā vargaprasthānayorapi ||
śayyā talpe śabdatalpe syānmāyā śāmbarīdhiyoḥ ||55||
kanyā kumārikānāryoroṣadhīrāśibhedayoḥ ||
kakṣyā bṛhantikāyāṁ syāt kakṣyā madhyebhabandhane ||56||
harmyādīnāṁ prakoṣṭhe ca kṛtyaṁ vidviṣṭakāryayoḥ ||
kṛtyā'pi devatābhede kṛtyā stavyādiṣu smṛtā ||57||
vindhyā tu śailavalyāñca vindhyo rukśailabhedayoḥ ||
sandhyā nadīkālabhidościntāmaryādayorapi ||58||
pratijñāyāñca sandhāne sandhyā tu kusumāntare ||
chāyā syādātapābhāve pratibimbārkayoṣitoḥ ||59||
pālanotkocayoḥ kāntisacchobhāpaṅktiṣu smṛtā ||
kriyā karmaṇi ceṣṭāyāṁ karaṇe sampradhāraṇe ||60||
ārambhopāyaśikṣārthacikitsāniṣkṛtiṣvapi ||
māyā dambhe kṛpāyāñca māyaḥ pītāmbare'mbare ||
trayī trivedyāṁ tritaye purandhryāṁ sumatāvapi ||61||
yatrikam ||
vijayastu jaye pārthe gauryāntu vijayā tithau ||

pṁ| 120

vinayaṁ praṇatau prāhuḥ śikṣāyā vijayā matā ||62||
viṣayaḥ syādindriyārthe deśe janapade'pi ca ||
gocare ca prabandhādye yasya jñātastu tatra ca ||63||
anayo vyasane daive aśubhe cāpadi smṛtaḥ ||
sannayaḥ samavāye'pi pṛṣṭhasthāyibale'pi ca ||64||
praṇayaḥ premṇi viśrambhe yācñāprasarayorapi ||
valayaḥ kaṇṭharoge syādvalayaṁ kaṅkaṇe'pi ca ||65||
malayo deśa ārāme śailāṁśe parvatāntare ||
malayā trivṛtāyāṁ syādvismayodbhutagarvayoḥ ||66||
pralayo mṛtyukalpāntamūrcchārtheṣu prayujyate ||
abhayaṁ syāduśīre ca pathyāyāmabhayaṁ striyām ||67||
nirbhayo vācyavat proktaṁ hṛdayaṁ mānasorasoḥ ||
spṛkkāyāmudayaḥ pūrvaparvate connatāvapi ||68||
pratyayaḥ śapathe randhre viśvāsācārahetuṣu ||
prathitatve sanādau cā'pyadhīnajñānayorapi ||69||
atikrame ca daṇḍe ca vināśe diṣakṛcchrayoḥ ||
āśayaḥ syādabhiprāye mānasādhārayorapi ||70||
nikāyo nilaye lakṣye saṁhatānāṁ samuccaye ||
ekārthabhāji nivahe paramātmani ceṣyate ||71||
kṣetriyaṁ kṣetrajatṛṇe paradārarate'pi ca ||
anyadehacikitsye cā'sādhyaroge ca jānate ||72||
kaṣāyo rasabhede syādaṅgarāge vilepane ||
niryāse'pi kaṣāyo'tha surabhau lohite'nyavat ||73||
kulāyaḥ pakṣinilayasthānayornīḍavanmataḥ ||
upāyaḥ sāmabhedādāvupāyaḥ syādupāgatau ||74||
paryāyastu prakāre syānnirmāṇe'vasare krame ||
saṁstyāyaḥ sanniveśe ca saṁsthāne viśrutāvapi ||75||
vyavāyaḥ surate'ntarddhau vyavāyaṁ tejasi smṛtam ||
śolayaṁ śattapuṣpāyāmāhuḥ śālyudbhavocite ||76||
śaileyaṁ sindhulavaṇe tālaparṇyāñca sindhuje ||
cañcarīke tu śaileyo māṅgeyo jāhnavīsute ||77||
kaśerusvarṇamusteṣu gāṅgeyamiti kathyate ||
cāmpeyaścampake svarṇe kiñjalke nāgakeśare ||78||
kāleyo daityabhede syāt kāleyaṁ kālakhaṇḍake ||
bāleyo'ṅgāravallaryyāṁ khare bālahite mṛdau ||79||
ātreyo munibhede syādātreyī saridantare ||
ātreyī puṣpavatyāñca pānīyaṁ peyavāriṇoḥ ||80||
eṇeyameṇacarmādau ratabandhāntare striyāḥ ||
aśvīyamaśvasaṅghāte'śvīyamaśvahite'nyavat ||81||
indriyañca hṛṣīke syādindriyaṁ retasi smṛtam ||
jaghanyaṁ carame śiśne jaghanyaṁ garhite'nyavat ||82||
vadānyo dānaśauṇḍe syādvadānyaścārubhāṣiṇi ||
parjanyo meghaśabde syāddhanadambudaśakrayoḥ ||83||
brahmaṇyo brahmasādhau syādbrahmaṇyaśca śanaiścare ||
brāhmaṇyaṁ brāhmaṇetve syāt samūhe'pi dvijanmanām ||84||
śīrṣaṇyamāhurviśadakeśaśīrṣakayorapi ||
hiraṇyamakṣayadravye varāṭe svarṇaretasoḥ ||85||
saukaryyaṁ syādanāyāse kriyāyāṁ sūkarasya ca ||
śvaśuryyo devare śyāle'pyahāryyaḥ sthiraśailayoḥ ||86||
prakīryyaḥ pūtikaraje vinikīrṇe tu vācyavat ||
saurabhyamāhuḥ saugandhe cārutve guṇagaurave ||87||
nepathyaṁ raṅgabhūmau syānnepathyañca prasādhane ||
ātithyamātitheye syādātithyaścātithāvapi ||88||
sāmarthyaṁ yogyatāśaktyorapatyaṁ putrayormatam ||
kaukṛtyamanutāpe syādayuktakaraṇe'pi ca ||89||
lauhityaḥ sāgare vrīhāvādityastridaśe ravau ||
paulastyo rāvaṇe śrīde'pyaucityaṁ satyayogyayoḥ ||90||
prasavyamanukūle syāt pratikūle ca vācyavat ||
avadhyamavadhāryye syādanarthakavacasyapi ||91||
praṇāyyo'sammate prokto'pyabhilāṣavivarjjite ||
śāṇḍilyo munibhede syānmālūre pāvakāntare ||92||
maṅgalyastrāyamāṇe syādbilve'śvatthe masūrake ||
maṅgalyaṁ dadhni maṅgalyo manojñe tvabhidheyavat ||93||
maṅgalyā rocanāyāñca priyaṅguśatapuṣpayoḥ ||
adhaḥ puṣpīśaṅkhapuṣpīśamīśuklavacāsu ca ||94||
adhṛṣyastu pragalbhe syādadhṛṣyā nimnagābhidi ||
pāruṣyaṁ paruṣatve syādvane śakrasya gīṣpatau ||95||
pāruṣyo'tha bhujiṣyaḥ syāt sahāye hastasūtrake ||
svatantre ca bhujiṣyā tu dāsīgaṇikayormatā ||96||
cakṣuṣyaḥ ketake puṇḍarīkavṛkṣe rasāñjane ||
kulatthikāsubhagayoścakṣuṣyo'kṣihite'nyavata ||97||
jaṭāyurguggulutarau jaṭāyurvihagntare ||
ūrṇāyuḥ kṣaṇabhaṅge syānmeṣakambalameṣayoḥ ||98||
devayurdhārmike khyāto debayurlokayātrike ||
mṛgayurbrahmaṇi prokto gomāyuvyādhayorapi ||99||
bhuvanyarjvalane bhānau bhuvanyuḥ śaśalāñchane ||
śaraṇyurvāride vāte kṣipanyuḥ surabhau tanau ||100||
tapasyā vratacaryāyāṁ tapasyo māsi phālgune ||
rahasyā nimnagābhede gopanīye tu vācyavat ||101||
payasyā kṣīrkākolyāṁ payohitabhave'nyavat ||
payasyā dugdhikāyāñca svarṇakṣīryāñca kathyate ||102||
syādahalyā'psarobhede gautamasya ca yoṣiti ||
viśalyā lāṅgalīdantīguḍūcītripuṭāsu ca ||103||
abhikhyā kīrttiyaśasorabhikhyānāmaśobhayoḥ ||
dvitīyā tithibhitpatnyoḥ pūraṇyāmapi ca dvayoḥ ||104||
nādeyī nāgaraṅge syājjayāyāṁ jalavetase ||
bhūmijambvāṁ javāyāṁ ca kāṅguṣṭhe ca samīkṣyate ||105||
yacatuṣkam ||
bhavedanuśayo dveṣe paścāttāpānubandhayoḥ ||
smṛtaḥ samudayo vṛnde saṁyuge samupakrame ||106||
pratiśrayaḥ sabhāyāṁ syādāśraye'pi pratiśrayaḥ ||
samucchrayaḥ samutsedhe virodhe'pi samucchrayaḥ ||107||
hiraṇmayo lokadhātau syāt suvarṇamaye'nyavat ||
avaśyāyo hime garve samudāyo gaṇe yudhiḥ ||108||
paridhāyo jalasthāne paricchadanitambayoḥ ||
samparāyaḥ samīke syādāpaduttarakālayoḥ ||109||
nirāmayo'nyavat kalye syādiḍikke nirāmayaḥ ||
samāhvayaḥ syāt saṅgrāme dyūte ca paśupakṣibhiḥ ||110||
mahālayo vihāre syāttīrthe ca paramātmani ||
rauhiṇeyo bhavedvatse revatīramaṇe budhe ||111||
pauruṣeyo vikāre syāt puruṣasya padāntare ||
puṁsaḥ samūhavadhayoḥ puruṣeṇa kṛte'pi ca ||112||
bhāgadheyaṁ smṛtaṁ bhāgye bhāgapratyayayorapi ||
bileśayo mūṣike syād bhujaṅge'pi bileśayaḥ ||113||
jalāśayamuśīre ca jalādhāre jalāśayaḥ ||
candrodayo vitāne syāttathā candrodayoṣadhau ||114||
phalodayaḥ syāt tridive lābhe'pi ca phalodayaḥ ||
mahodayaḥ kānyakubje'pyādhipatyāpavargayoḥ ||115||
sthūloccayastva'sākalye gaṇḍopalakaraṇḍayoḥ ||
gajānāṁ madhyamagatau sthūloccaya udāhṛtaḥ ||116||
dhanañjayo'rjjune vahnau kakubhe dehamārute ||
nāgāntare cā'pasavyaṁ dakṣiṇapratikūlayoḥ ||117||
mārjjārīyaḥ smṛtaḥ śūdre biḍāle kāyaśodhane ||
taṇḍulīyaḥ śākabhede viḍaṅgatarutāpyayoḥ ||118||
tṛṇaśūnyaṁ mallikāyāṁ ketakyāśca phale matam ||
mahāmūlyaṁ mahārghe syāt padmarāgamaṇāvapi ||119||
adhaḥśayyā mṛtau bhūmiśayyāyāmpitṛkānane ||
upakāryyā vastrasadmanyupakārocite'nyavat ||120||
yapañcakam ||
dugdhatālīyamityetad dugdhāmre dugdhapheṇake ||
bhavetpravacanīyākhyā pravācye ca pravaktari ||121||
kālānusāryyaṁ kālīye śaileye śiṁśapādume ||
vṛṣākāpāyī śrīgauryyorjīvantyāñca śatāvarau ||122||
yaṣaṭkam ||
pratyudgamanīyamupastheye syācca dhautāṁśukadvaye ||
viśvaksenapriyā lakṣmyāṁ trāyamāṇauṣadhāvapi ||123||
iti yāntavargaḥ ||

raikakam ||
raḥ pāvake ca tīkṣṇe ca rāḥ smṛtaḥ svarṇavittayoḥ ||
struḥ srave jirjjhare cā'pi drūḥ svarṇe kāmarūpiṇi ||1||
śrīrveśaracanāśobhābhāratīsaraladrave ||
lakṣmyāṁ trivargasampattau veśopakaraṇe matā ||2||
radvikam ||
araṁ śīghre ca ca cakrāṅge śīghrage punaranyavat ||
karo varṣopale pāṇau śuṇḍāpratyayaraśmiṣu ||3||
kharaḥ syādgardabhe devatāḍe tīkṣṇāgrake'pi ca ||
garo vyādhāvupaviṣe viṣe ca karaṇe garam ||4||
varo dyūtaprabhede syāccārajaṅgamayoścale ||
naraṁ tu rāmakarpūre naro'je mānave'rjjune ||5||
paraḥ syāduttamānātmavairidūreṣu kevale ||
paramavyayamicchanti bharo'tiśayabhārayoḥ ||6||
viro'bhīṣṭe devatādervaro jāmātṛṣiṅgayoḥ ||
śreṣṭhe'nyavat parivṛtau varaṁ kāśmīraje matam ||7||
triphalāyāṁ varā proktā śatāvaryyāṁ varī varam ||
avyayantu manāgiṣṭe saro dadhyagrabāṇayoḥ ||8||
svaro'kārādimātrāsu madhyamādiṣu ca dhvanau ||
udāttādiṣvapi proktaḥ svaro āsāsamīraṇe ||9||
śaraṁ nīre śaraḥ kāṇḍe śarastejanake'pi ca ||
dharastu śaile kārpāsatūlake kamaṭhādhipe ||
dharā medhasi bhūmyāñca strīṇāṁ garbhāśaye'pi ca ||10||
kṣaraṁ nīre kṣaro meghe daraḥ sādhvasagarttayoḥ ||
kandare tu darīmāhurīṣarthe darāvyayam ||11||
kṣuraḥ syācchedanadravye kokilākṣe ca gokṣure ||
puraṁ pāṭaliputre syādgṛhoparigṛhe puram ||12||
puraṁ puri śarīre ca guggulau kathitaḥ puraḥ ||
purā'vyayaṁ pūrvakāle khuraḥ koladale śaphe ||13||
suro deve surā madye caṣake'pi surā kkacit ||
kāro vadhe niścaye ca balau yatne yatāvapi ||14||
kārastuṣāraśaile ca kārā dūtyāṁ prasevake ||
bandhane bandhanāgāre hemakārikayorapi ||15||
cāraḥ priyālavṛkṣe syādgatau bandhāpasarpayoḥ ||
pāramparataṭe prānte pārī pātrītaḍāgayoḥ ||16||
gargarīpūrayoḥ pārī pādarajjvāñca dantinaḥ ||
vāraḥ sūryādidivase vāro'vasaravṛndayoḥ ||17||
kubjavṛkṣe harervāraṁ dvāre madyasya bhājane ||
tāro muktādisaṁśuddhau taraṇe śuddhamauktike ||18||
tārañca rajate'pyuccasvare'pyanyavadīritam ||
ṛkṣākṣimadhyayostārā sugrīvaguruyoṣitoḥ ||19||
buddhadevyāṁ matā tārā śāraḥ śabalavātayoḥ ||
bhārastu vīvadhe svarṇapalānāmayutadvaye ||20||
māro mṛtyau vṛṣe'naṅge mārī caṇḍayāṁ janakṣaye ||
sphāraḥ syādvikaṭe sphāraḥ kanakādeśca budbude ||21||
kṣāro rasāntare dhūrtte lavaṇe kācabhasmanoḥ ||
hāro muktāvalau yuddhe'pyāraḥ kṣitisute'rkaje ||
ārā carmmaprabhedinyāṁ nārastarṇakanīrayoḥ ||22||
sāro bale majjani ca sthirāṁśe 
nyāyye ca nīre ca dhane ca sāram ||
vare'nyavat sāramudāharanti
dvāraṁ punarnirgamane'pyupāye ||23||
pūro jalapravāhe syād vraṇasaṁśuddhikhādyayoḥ ||
cirantu gostane haste cūḍāyāṁ sīsake'pi ca ||24||
krūrastu kaṭhine ghore nṛśaṁse tva'bhidheyavat ||
sūraścārabhaṭe sūryye coraścaurasugandhayoḥ ||25||
tīraṁ taṭe trapau tīraḥ sīrastigmakare hale ||
ciri kacchūrikājhilyoḥ svairaḥ svacchandamandayoḥ ||26||
jīraḥ khaḍge vaṇigdravye mīrastoyadaśailayoḥ ||
kṣīraṁ nīre ca dugdhe ca kīro janapade śuke ||27||
gauraḥ pīte'ruṇe śvete viśuddhe cā'bhidheyavat ||
gaurantu viśade padmakeśare sitasarṣape ||28||
gauraḥ śaśini gaurī tu nagnakanyomayoḥ smṛtā ||
rocanī rajanīpiṅgāpriyaṅguvasudhāsu ca ||29||
nadībhede'pi gaurī syādvaruṇasya ca yoṣiti ||
paurantu kattṛṇe pauraḥ smṛtaḥ purabhave'nyavat ||30||
veraṁ śarīre kāśmīre veraṁ vātiṅgaṇe'pi ca ||
ghoraṁ bhīme hare ghoraṣṭāro laṅgaturaṅgayoḥ ||31||
horā lagne'pi rāśyarddhe śāstrarekhābhidorapi ||
hīrā pipīlikālakṣmyorhīraḥ śaṅkaravajrayoḥ ||32||
gotraṁ nāmni kule kṣetre kānane cittavartmanoḥ || 
sambhāvanīyabodhe'pi gotraḥ kṣoṇīdhare mataḥ ||33||
gosamūhabhuvorgotrā gātramaṅge kalevare ||
stamberamāgrajaṅghāyā vibhāge'pi samīritam ||34||
patraṁ syādvāhane parṇe pakṣe ca śarapakṣiṇām ||
pātrañca bhājane yogye pātraṁ tīradvayāntare ||35||
pāttraṁ sruvādau parṇe'pi rājamantriṇi ceṣyate ||
potraṁ vastre mukhāgre ca śūkarasya halasya ca ||36||
citraṁ syādadbhutālekhyatilakeṣu vihāyasi ||
citrā''khuparṇīgodugdhīsubhadrādantikāsu ca ||37||
ṛkṣāpsaro'hibhedeṣu karbure cābhidheyavat ||
caitraṁ mṛtakacitye syāccaitro māsādribhedayoḥ ||38||
vṛtro ripau dhane dhvānte śaile śakre ca dānave ||
satramācchādane yajñe sadādāne ca kaitave ||39||
sūtrantu sūcanāyāṁ syāt sūtraṁ tantuvyavasthayoḥ ||
mitraṁ suhṛdi mitro'rke śāstraṁ granthanideśayoḥ ||40||
mātraṁ cā'vadhṛtau kārtsnthe mātrā karṇavibhūṣaṇe ||
akṣarāvayave vṛtte māne'lpe ca paricchade ||41||
śastraṁ lohāstrayoḥ śastrī churikāyāñca viśrutā ||
astraṁ praharaṇe cāpe vaktraṁ chando'ntare mukhe ||42||
netraṁ manthiguṇe vastre tarumūle vilocane ||
netraṁ rathe ca nāḍayāñca netro netari vācyavat ||43||
kṣetraṁ śarīre kedāre siddhasthānakalatrayoḥ ||
retraṁ retasi pīyūṣe paṭavāse'pi sūtake ||44||
mantro vedaprabhede syāddevādīnāñca sādhane ||
guptavāde ca totrantu prājane vallave'pi ca ||45||
tantraṁ kuṭumbakṛtye syāt kāraṇe ca paricchade ||
śāstre pradhāne siddhānte tantuvāye gadottame ||46||
tattvādisādhanopāye śrutiśākhāntare'pi ca ||
itikarttavyatāyāñca tantrī vīṇāguṇe tanoḥ ||47||
śirāyāmamṛtāyāñca chatramātapavāraṇe ||
chatrā madhurikāyāṁ syāt kustumburuśilīndrayoḥ ||48||
cakro gaṇe cakravāke cakraṁ sainyarathāṅgayoḥ ||
grāmajāle julālasya bhāṇḍe rāṣṭāsrayorapi ||49||
ambhasāmapi cā'vartte cukrastvamle'lavetase ||
cikrī cāṅgerikāyāṁ syādvṛkṣāmle cukramiṣyate ||50||
śukraḥ kāvye'nale jyeṣṭhe śukro reto'kṣirogayoḥ ||
śukraṁ śakro mahendre syāt kuṭajjārjunabhūruhoḥ ||51||
nakraḥ kumbhīrake nakraṁ nāsāyāmagradāruṇi ||
vakraḥ syāt kuṭile krūre puṭabhede śanaiścare ||52||
agramālambane vrāte parimāṇe palasya ca ||
prānte purastādadhike pradhāne prathamordrdhvayoḥ ||53||
ugraḥ śūdrāsute kṣattrācchrīkaṇṭhe co'tkaṭe'nyavat ||
ugrā vacāchikkikayorvyagro vyāsakta ākule ||54||
bhadraṁ syānmaṅgale hemni mustake karaṇāntare ||
bhadro rudre vṛṣe rāmacandre merukadambayoḥ ||55||
hastijātyantare bhadro vācyavacchreṣṭhasādhunoḥ ||
bhadrā mandākinīrāsnākṛtsnānantāsu kaṭphale ||56||
kṣudraḥ syādadhame krūre kṛpaṇe'lpe ca vācyavat ||
kṣudrāḥ veśyānaṭīkaṇṭakārikāsaraghāsu ca ||57||
cāṅgerī bṛhatīhiṁsrā makṣikāmātrakeṣu ca ||
kṣaudraṁ madhuni pānīye vadhraṁ trapuvaratrayoḥ ||58|
grrādhraḥ khagāntare prokto vācyavaccārthalubdhake ||
rodhraḥ sāvarake rodhramaparādhe'pi kilviṣe ||59||
nīdhraṁ nemau valīkendvo revatībhe ca kānane ||
rāṣṭramuddiṣṭamutpāte tathā syādupabarttane ||60||
kṛcchramākhyātamābhīle tapaḥsāntapanādinoḥ ||
candraḥ sudhāṁśukarpūrakāmpillasvarṇavāriṣu ||61||
indraḥ śacīpatāvantarātmanyādityayogayoḥ ||
indrā phaṇijjhake sāndro dhanakānanayormṛdau ||62||
gundrastejanake gundrā priyaṅgau bhadramustake ||
kaivarttīmustake cā'pi raudro nāṭayarasāntare ||63||
raudro'tibhīṣaṇe tīvre raudrā skandasya mātari ||
uḍro jane japāvṛkṣe uḍrā janapadāntare ||64||
pitṛkedārayorvapro vapraḥ prākārarodhasoḥ ||
puṇḍro daityaviśeṣekṣubhedayoratimuktake ||65||
citre kṛmau puṇḍarīke puṇḍrāḥ syurnīvṛdantare ||
vajraṁ hīrakadambholibālakāmalakeṣu ca ||66||
vajrā guḍūcikāyāṁ syāt tāmraṁ śulve'ruṇe'nyavat ||
tīvramatyuṣṇakaṭukanitānteṣvanyavanmatam ||67||
tīvrā ca kaṭurohiṇyāmāsurīgaṇḍadūrvayoḥ ||
asraḥ koṇe śirasije cā'sramaśruṇi śoṇite ||68||
dasraḥ khare cā'śvinayorghasro divasahiṁsrayoḥ ||
vāśro'pi divase vāśraṁ mandire ca catuṣpathe ||69||
śīghraṁ durtagatau śīghraṁ cakrāṅgośīrayorapi ||
vyāghro dīpini vikhyātaḥ śiklairaṇḍakarañjayoḥ ||
vyāghrī nidigdhikāyāñca śreṣṭhe syāduttarasthitaḥ ||70||
abhraṁ nabhaḥ svargavalāhakeṣu
śubhraṁ pradīpte dhavale'bhrae ca ||
vabhrurviśāle nakule kṛśānau
vajre munau śūlini piṅgale ca ||71||
śigruḥ śobhāñjane śāke śaruḥ kuliśakopayoḥ ||
svarurvajre'dhvare vāṇe yūpakhaṇḍe'pica svaruḥ ||72||
kharurdante hare darpe haye śvete tu vācyavat ||
carurbhāṇḍe ca havyānne bharurbharttari kāñcane ||73||
gururniṣekādikare pitrādau suramantriṇi ||
durjjarālaghunoḥ prokto gururmahati vācyavat 74||
rururmṛge daityabhede kāruḥ kārakaśilpinoḥ ||
viśvakarmaṇi śilpe ca kuruḥ śrīkaṇṭhajāṅgale ||75||
undane nṛpabhede ca puruḥ prājyaparāgayoḥ ||
puruḥ svarlokanṛpayormarurbhūdharadhanvanoḥ ||76||
ārustaruviśeṣe syādāruḥ karkaṭadaṁṣṭriṇoḥ ||
kadrūrmātari nāgānāṁ kadruḥ kanakapiṅgale ||77||
harirvātārkacandrendrayamopendramarīciṣu ||
siṁhāśvakapibhekāhiśukalokāntareṣu ca ||78||
harirvācyavadākhyāto haritkapilavarṇayoḥ ||
bhūrirbrahmācyuteśeṣu bhūriprājyasuvarṇayoḥ ||79||
girirgīrṇau giriyake krīḍākandukaśailayoḥ ||
vāriḥ smṛtyāṁ sarasvatyāṁ vāri hrīveranīrayoḥ ||
vārī ghaṭībhabandhanyo raṅghriḥ syāt pādabudhnayoḥ ||81||
śāristvakṣopakaraṇe tathā śakunikāntare ||
yuddhārthagajaparyāṇe vyavahāre'pi ca kkacit ||82||
kāriḥ kriyāyāmākhyātā nāpitādikaśilpini ||
adriḥ śailadrumārkeṣu endriḥ kākajayantayoḥ ||83||
endrirambhodhare jiṣṇau tandrī nidrāpramīlayoḥ ||
dhātrī jananyāmalakīvasumatyupamātṛṣu ||84||
uṣṭrī golakikāyāṁ syāt karabhasya ca yoṣiti ||
kroṣṭrī śṛgālikākṣīravidārīlāṅgalīṣu ca ||85||
tarirnāvi daśāyāñca vastrādīnāñca peṭake ||
jārī syādoṣadhībhede jārastūpapatāvapi ||86||
irā vārisurābhūmibhāratīṣu prayujyate ||
sthirā bhūmau śālaparṇyāṁ sthiro niścalamokṣayoḥ ||87||
dhārā sainyāgrimaskandhasantatyoḥ pattanāntare ||
dravadravyaprapāte'pi turaṅgagatipañcake ||88||
khaḍgādīnāñca niśitamukhe dhārā'pi kīrtyate ||
dhāraḥ kkaciddhanāsāravarṣaṇe syādṛṇe'pi ca ||89||
vīrā syāt kṣīrakākolitāmalakyelavālupu ||
patiputravatīrambhāgambhīrāmadirāsu ca ||90||
goṣṭhodumbarikākṣīravidārīdugdhikāsu ca ||
vīrastu subhaṭe śreṣṭhe vīraṁ śṛṅgayāṁ nate'pi ca ||91||
ārdrā nakṣatrabhede syādārdraṁ klinne'bhidheyavat ||
yātrā tu yāpanopāye gatau devārccanotsave ||92||
usrā gavyupacitrāyāmusrastu kiraṇe smṛtaḥ ||
hiṁsrā kākādane matsyo hiṁsraḥ syāddhātake'nyavat ||93||
ratrikam ||
amarastridaśe'pyasthisaṁhāre kuliśadrume ||
dūrvā'marāvatīsthūṇā guḍūcīṣva'marā matā ||94||
aparantvadhunārthe syāt paścādgātre ca dantinām ||
arvācīne paraṁ prāhurjarāyau cāparāmapi ||95||
adharo dantavasane'nūrddhe hīne'dharo'nyavat ||
adhvaro vasubhede syāt sāvadhāne kṛtāvapi ||96||
antarantu parīdhāne bhede randhrāvakāśayoḥ ||
ātmāntarddhivinātmīyabahirmadhyāvadhiṣvapi ||97||
tādarthye'vasare coktamavaraṁ carame'nyavat ||
gajāntyajaṅghādeśe ca bhabānyāmavarā matā ||98||
uttaraṁ prativākye syādūrddhodīcyottame'nyavt ||
uttarastu virāṭasya tanaye diśi co'ttarā ||99||
itaraḥ pāmare'nyasminnakṣaraṁ brahmavarṇayoḥ ||
ṛkṣaraṁ vāridhārāyāmṛkṣaraścartviji smṛtaḥ ||100||
pravaraṁ santatau gotre śreṣṭhe tu pravaro'nyavat ||
śavaro vāricaṇḍālabhedayoḥ śaṅkare'pi ca ||101||
ambaraṁ vāsasi vyomni kārpāse ca sugandhake ||
śambaraṁ salile cittabauddhavrataviśeṣayoḥ ||102||
śamvaro daityahariṇamatsyaśailajināntare ||
oṣadhau śambarīmāhuḥ prakharo'śvatare śuni ||103||
turaṅgānāñca sannāhe prakharo'tibhṛśasvare ||
śikharaṁ śailavṛkṣāgrakakṣāpulakakoṭiṣu ||104||
pakkadāḍimabījābhamāṇikyaśakale'pi ca ||
khiṅkhirastu śivābhede khaṭvāṅge vārivālake ||105||
khikhīrā tadvadutve ca viṣṭarastu mahīruhe ||
āsane kuśamuṣṭau ca dviradaskandhapīṭhayoḥ ||106||
kavaṭe cā'tha piṭharo mustamanthānadaṇḍayoḥ ||
piṭharaḥ syādukhāyāñca jaṭharaḥ kaṭhine'nyavat ||107||
kukṣau vṛddhe ca jaṭharaṁ vaṇṭharastālapallave ||
karīrakośe'pyararaṁ kapāṭe chadane'pi ca ||108||
krakaraḥ krakace dīne karīre ca khagāntare ||
kadaraḥ śvetakhadire kṣudraroge'pi bhāṣitaḥ ||109||
badaraṁ kolakārpāsyoḥ phale syādbadarī tayoḥ ||
elāparṇyāntu badarā viṣṇukrāntauṣadhāvapi ||110||
pradaro rogabhede syāt pradaraḥ śara bhaṅgayoḥ ||
makaro yādasi jñeyo nidhirāśiprabhedayoḥ ||111||
nikaro nivahe sāre nyāyadeyadhanāntare ||
śīkaraṁ śabale vātasṛtāmbukaṇayorviduḥ ||112||
prakaraścopakāraśca vikīrṇakusumādiṣu ||
saṁhatu copakṛtyāyāṁ yathāsaṅkhayamavasthitau ||113||
joṅgake prakaraṁ proktaṁ prakarī catvarāvanau ||
vistarastu prapañce syādvistāre praṇaye'pi ca ||114||
saṁstaraprastarāvetau saṁstarādhvarayorapi ||
maṇipāṣāṇayoścā'pi yathākramamudīritau ||115||
ṭagaraṣṭaṅkaṇakṣāre helāvibhramagocare ||
vācyavat kekarākṣe tu mudgaraṁ mallikābhide ||116||
loṣṭrādibhedane'pi syādudaraṁ jaṭhare yudhi ||
prasaraḥ praṇaye vege saṅgare cā'tha matsaraḥ ||117||
asahyaparasampattau mātsaryyaṁ kṛpaṇe yudhi ||
matsarā makṣikāyāñca visaraḥ prasare vraje ||118||
kuharaḥ koṭhare chidre nāgarājaviśeṣayoḥ ||
daharo mūṣikāyāñca svalpabhrātari bālake ||119||
camaraṁ cāmare prāhurmañjarīmṛgabhedayoḥ ||
camarī bhramare bhṛṅge kāmuke'pi madhūtthavat ||120||
rudhiro'ṅgārake prokto rudhiraṁ kuṅkumāsṛjoḥ ||
candiro'nekape candre mudiraḥ kāmuke'mbude ||121||
mihiro bhāskare vṛddhe madiraḥ kāmamūrkhayoḥ ||
vivaraṁ dūṣaṇe gartte kathitaṁ chidrarandhravat ||122||
khapuraḥ kramuke bhadre mustake'lasake'pi ca ||
gopurantu puradvāri dvāramātre ca mustake ||123||
cikuraścañcale keśe gṛhababhrubhujaṅgayoḥ ||
pakṣidrubhedayoḥ śaile caṅkuro rathavṛkṣayoḥ ||124||
aṅkuro rudhire romṇi pānīye'bhinavodbhidi ||
kukkuro vakrapucche syādgranthiparṇe'pi kukkure ||125||
mukuro mallikāpuṣpe daṁrpaṇe ca kalidrume ||
kulāladaṇḍe vakule makuro'pyeṣu viśrutaḥ ||126||
ajiraṁ prāṅgaṇe vāte viṣaye dardure tanau ||
aśiro  rākṣase vahnāvaśirastapane'pi ca ||127||
śiśiraḥ syādṛtorbhede tuṣāre śītale'nyavat ||
vaśiraṁ kaṇihīsindhulavaṇe kumbhakeṣu ca ||128||
suṣiraṁ vivare vādye sarandhre suṣiro'nyavat ||
suṣiro'gnau ca timiraṁ dhvānte netrāmaye'pi ca ||129||
chidiraḥ pāvake rajjau karavāle paraśvadhe ||
danturaṁ vācyavadvidyādviṣamonnatadantayoḥ ||130||
viduro nāgare vīre kauravāṇāñca mantriṇi ||
vidhuraṁ syāt praviśleṣe vidhuro vikale'nyavat ||131||
vidhurā'pi rasālāyāṁ madhurastu rase viṣe ||
madhuraṁ rasavat svādupriyeṣu madhuro'nyavat ||132||
madhurā śatapuṣpāyāṁ midhreyānagarībhidoḥ ||
madhukarkāṭikābhedāmadhūlīyāṣṭikāsu ca ||133||
bandhūrabandhurau ramye namre haṁse tu bandhuraḥ ||
bandhuke ca viduṅge ca bandhūrāpaṇyayoṣiti ||134||
varbaraḥ pāmare keśavinyāse nīvṛdantare ||
varbarā phiñjikāyāntu varbarāśākapuṣpayoḥ ||135||
karburaṁ salile hemni karburaṁ pāparakṣasoḥ ||
karburā puṣpavṛntāyāṁ kimīṁre karburā'nyavat ||136||
karparaḥ syāt kapāle ca śāstrabhedakaṭāhayoḥ ||
kūrparo jānuni proktaḥ kaphoṇāvapi kūrparaḥ ||137||
kharparaḥ taskare dhūrtte bhikṣāpātrakapālayoḥ ||
gargaro mīnabhede syānmanthanyāmapi gargarī ||138||
ghargharastu caladvāridhvānolūkanadāntare ||
nirjharastu sahasraṁśu turaṅge tuṣapāvake ||139||
murmmurastuṣavahnau syānmanmathe ravivājini ||
jarjjaro vācyavajjīrṇe jarjjaraṁ vāsavadhvaje ||140||
nirjjarastu jarātyakte vācyavannirjjaraḥ sure ||
nirjjarā tu guḍūcyāṁ syāttālapatryāmapi kkacit ||141||
jarjharaḥ syāt kaliyuge vādye bhāṇḍe nadāntare ||
dardurastu girāvīṣadbhagnavastuni vācyavat ||142||
dardurastoyade bhede vādyabhāṇḍādribhedayoḥ ||
dardurā caṇḍikāyāñca grāmajāle tu darduram ||143||
vārddaraṁ dakṣiṇāvarttaśaṅkhe kṛmijanīrayoḥ ||
kākacintyāśvabīje'pi vāpi vārddaramiṣyate ||144||
durdharaṁ vācyavad duḥkhadhāryye syādvṛṣabhauṣadhe ||
durdharo nirbhare sāre nirbhaye nirapatrape ||145||
kuñjaro'nekape keśe dhātakyāmapi kuñjarā ||
puñjaraṁ kanake vājibhede pīte ca piñjaraḥ ||146||
mandaro manthare śaile svargamandārayorapi ||
mandaro bahale mande kandaro vivare kuśe ||147||
mandiraṁ nagare'gāre maṇdiro makarālaye ||
varkarastaruṇe meṣe karkkaro darpaṇe dṛḍhe ||148||
kandharo vārivāhe syādgrīvāyāmapi kandharā ||
vallaraṁ śādvale proktaṁ nirjalasthānakuñjayoḥ ||149||
vallakṣetre ca mañjaryyāṁ vallarī tu prakīrttitā ||
mantharaḥ sūcake koṭhe manthāne cā'tha mantharam ||150||
kusumbhyāṁ mantharo mande pṛthau vakre ca vācyavat ||
kaccaraṁ kutsite takre catvaraṁ sthaṇḍile'ṅgane ||151||
chitvaraṁ chedanadravye chitvaro dhūrttavairiṇoḥ ||
itvaro durvidhe nīce pathikakrūrakarmmaṇoḥ ||152||
puṣkaraṁ paṅkaje vyomni payaḥkarikarāgrayoḥ ||
auṣadhadvīpavihagatīrtharājoragāntare ||153||
puṣkaraṁ tūryavaktre ca kāṇḍe khaṅgaphale'pi ca ||
ḍiṅgaro ḍaṅgare kṣepe saṅgaro'ṅgīkṛtau yudhi ||154||
viṣāpadoḥ kriyākāre saṅgarantu śamīphale ||
gahṇarastu gṛhādambhanikuñjagahaneṣvapi ||155||
karvaraḥ kathito vyāghre śivāyāmapi karvarī ||
caturaścāturakavaccakragaṇḍau niyantari ||156|| 
etau syātāmubhau netragocare cāṭukāriṇi ||
īśvaro vibhavairāḍhaye śambhau svāmini manmathe ||157||
pārvatyāmīśvarāmāhurdvāparaḥ saṁśaye yuge ||
ākaro nivahotpattisthānaśreṣṭheṣu kathyate ||158||
bhāskarastapane vahnau prabhākarasamaḥ smṛtaḥ ||
pārparo bhaktasikthe syāt kīnāśe rājayakṣmaṇi ||159||
jarāṭe'pi kadambasya keśare'pi ca bhasmani ||
śārvarantvandhatamase śārvaro dhātuke'nyavat ||160||
prāntaraṁ vipine dūraśūnyavartmani koṭare ||
śārkaro dugdhapheṇe'pi śarkarānvitadeśavat ||161||
śārkaro vṛṣabhe chandoviśeṣe śārkaraṁ matam ||
nāgaraṁ mustake śuṇṭhayāṁ vidagdhe nāgaro'nyavat ||162||
śaṁsanti nagarodrūte ratavandhe ca nāgaram ||
vāgaro vārake śāṇe nirjhare vāḍave vṛke ||163||
viśārade mumukṣau ca gavāmaṅke ca vāgaram ||
cāmaraṁ grāvamadhunoḥ pāmaraḥ svasthanīcayoḥ ||
vāsaro divase rāgapradebhede'pi ca vāsaraḥ ||164||
kāntāramupasargādau vane durgamavartmani ||
ikṣuprabhede kāntāraḥ pādāraḥ pādadhūliṣu ||165||
pādaliṅge ca mandāraḥ pāribhadrārkaparṇayoḥ ||
suradrume'pi gāndhāraḥ sindūre rāgadeśayoḥ ||166||
ādhāraścā'dhikaraṇe'pyālavāle'mbudhāraṇe |
āsāraḥ syāt prasaraṇe vegavarṣe suhṛdbale ||167||
kedāraḥ parvate śambhau kṣetrabhedālavālayoḥ ||
udāro dātṛmahatordakṣiṇe'pyābhidheyavat ||168||
madāro dvirade dhūrtte vidāro dāraṇe raṇe ||
vidārī śālaparṇyāñca rogabhede bhagandare ||169||
vikāro vikṛtau roge'pyākāraḥ saṁsthitāṅgayoḥ ||
nikāraḥ syāt paribhave dhānyasyotkiraṇe'pi ca ||170||
prakāraḥ sadṛśe bhede ṭaṅkāraḥ piñjinīdhvanau ||
vismaye ca prasiddhau ca daṇḍāraḥ śarayantrake ||171||
kulālacakre bahane daṇḍāro mattavāraṇe ||
piṇḍāraḥ kṣapaṇakṣepe mahiṣīrakṣake drume ||172||
tuṣāro himabhede ca makare'pi hime'pi ca ||
śunārastu śunīstanye sarpāṇḍakalaviṅkayoḥ ||173||
kumāro bālake skande yuvarāje'śvacārake ||
śuke ca varuṇadrau ca kumāraṁ jātyakāñcane ||174||
kumārī rāmataraṇīnavamālyornadībhidi ||
kanyā'parājitāgaurījambūdvīpeṣu ca smṛtā ||175||
āhāro bhojane hāre bhavedāharaṇe'pi ca ||
vihāro bhramaṇe skandhe līlāyāṁ sugatālaye ||176||
kuṭāraṁ maithune vidyāt kuṭāraṁ kevale'pi ca ||
koṭṭāro nāgare kūpe puṣkariṇyāñca pāṭake ||177||
kaḍāraḥ piṅgale dāse sambhāraḥ sambhṛtau gaṇe ||
kenāraḥ kumbhinarake śiraḥkapālasandhiṣu ||178||
śaṅkaro'gnicaṭatkāre smmārjjanyavapuñjite ||
naradūṣitkanyāyāṁ śaṅkarā kkā'pi dṛśyate ||179||
paṅkāraḥ śaivale setau sopāne jalakubjake ||
saṁskāraḥ pratiyatne syāt saṅkalpe'nubhave'pica ||180||
śālāraṁ syāddhastinakhe sopāne pakṣipañjare ||

p ṁ 60

śālmalī tarubhede syāddīpabhede ca śālmalī ||133||
kevalo jñānabhede syāt kevalaścaikakṛtsnayoḥ ||
nirṇīte kevalañcoktaṁ kevalaḥ kuhane kkacit ||134||
kāhalī tu taruṇyāṁ syāt kāhalaṁ bhṛśaśuṣkayoḥ ||
vādyabhāṇḍaviśeṣe tu kāhalā kāhale khale ||135||
gandholī varaṭābhadrāśaṭīṣu kathitā budhaiḥ ||
añjalī kuḍave vidyādañjaliḥ karasampuṭe ||136||
lacatuṣkam ||
madakalaḥ syānmattebhe madenāvyaktavāpi ca ||
bhavet kalakalaḥ sarjjarase kolāhale'pi ca ||137||
smṛto vicikilo mallīprabhede madane'pi ca ||
bṛhannalo guḍākeśe mahāpoṭagale maṁtaḥ ||138||
parimalo vimardde ca syānmanoharagandhavat ||
ratopamarddavikasaddeharāgādisaurabhe ||139||
yavaphalaḥ smṛto veṇau māṁsīkuṭajayorapi ||
muktāphalantu karpūre mauktike lavalīphale ||140||
sadāphalaḥ skandaphale nārikele'pyudumbare ||
viduḥ karmaphalaṁ karmaraṅgakarmavipākayoḥ ||141||
mṛtyuphalo mahākāle kadalyāṁ mṛtyuphalya'pi ||
bhavedvāyuphalaṁ śakrakārmuke karake'pi ca ||142||
halāhahoviṣe jyeṣṭhayāṁ hayalālāhlayorage ||
kutūhalaṁ kautuke syāt praśaste'pi  kutūhalam ||143||
dalāmalaṁ damanake tathā maruvake'pi ca ||
mahābalaṁ sīsake syād balāḍhaye'pi mahābalā ||144||
mavedatibalāyāñca khatamālo balāhake ||
dhūme'pi kandarālaḥ syāt parkaṭīgarddabhāṇḍayoḥ ||145||
mahākālastrinayane kimpāke pramathāntare ||
mahānīlo bhṛṅgarāje maṇināgaviśeṣayoḥ ||146||
bhaved bahuphalābhikhyā''malakīnīpavṛkṣayoḥ ||
jalāñcalaṁ svatovārinirgame śaivale'pi ca ||147||
gaṇḍaśailo lalāṭe syāccyute sthūlopale gireḥ ||
ulūkhalaṁ guggule syāt kaṇḍanyarthe ulūkhalam ||148||
cakravālo'dribhede syāccakravālantu maṇḍale ||
smṛtaḥ poṭagalaḥ kāśe nale poṭagalo jhaṣe ||149||
hastimallo'bhramātaṅge hastimallo vināyake ||
bhasmatūlaṁ grāmakūṭe pāṁśuvarṣe hime'pi ca ||150||
vātakeliḥ kalālāpe ṣiṅgānaṁ dantalekhane ||
kamaṇḍaluḥ syāt karake parkaṭīpādape'pi ca ||151||
akṣamālā'kṣasūtre syādarundhatyāmapi smṛtā ||
maṇimālā smṛtā hāre strīṇāṁ dantakṣatāntare ||152||
dhvanilīlā smṛtā veṇau kāhalāvīṇayorapi ||
rajasvalā puṣpavatyāṁ sairibhe'pi rajasvalaḥ ||153||
ekāṣṭīlāmapi prāhuḥ śivamallauṣadhībhidoḥ ||
atibalā balābhede pravāle'tibalo mataḥ ||154||
bhadrakālī tu gandholyāmumāyāmoṣadhībhidi ||
haritālī nabhorekhādūrvākhaḍgalatāsu ca ||155||
andhapālī smṛtā koṭayāṁ dhātrikāparirambhayoḥ ||
gandhaphalī priyaṅgau syāt korake campakasya ca ||156||
lapañcakam ||
āsutībala ityākhyā kanyāpālakayajvanoḥ ||
syāt paṇḍukambalaḥ śvetakambale ca śilāntare ||157||
ekakuṇḍala ityeṣa saunandini dhanādhipe ||
bhaveduddaṇḍapālastu sarpamatsyaprabhedayoḥ ||158||
kṛpīṭapālamicchanti kenipātasamudrayoḥ ||
bhavet suratatālī tu dūtikāyāṁ śiraḥsraji ||159||
iti lāntavargaḥ ||

vaikakam ||
vaṁ pracetasi jānīyādivārthe ca tadavyayam ||
svaṁ jñātāvātmadhanayorātmīye ca pracakṣyate ||1||
vadvikam  ||
bhavaḥ saṁsārasamprāptiśreyaḥśaṅkarajanmasu ||
devo dāva iva khyāto vanāgnivanayorapi ||2||
dravaḥ pradrāvarasayorgatau narmaṇi vidrave ||
dhavaḥ patyau nare dhūrtte vṛkṣabhede'pi kīrttitaḥ ||3||
javo vegini vege syādoṇḍrapuṣpe javā matā ||
lavo leśe vināśe ca chedane rāmanandane ||4||
plavaḥ kāraṇḍave bheke kulake bhelake kapau ||
śabde plutagatau plakṣe caṇḍālajalakākayoḥ ||5||
plavaṁ gandhatṛṇe proktaṁ kaivarttīmustake'pi ca ||
havo yajñe tathāhlāne nideśe'pi havo mataḥ ||6||
śavo mṛte śavaṁ nīre savaḥ sandhānayajñayoḥ ||
kṣavaḥ kṣute rājikāyāṁ navaṁ navye stave viduḥ ||7||
dhruvaḥ kīle śive śaṅkau vasau yoge vaṭe munau ||
dhruvā mūrvāśālaparṇyorgītisrugbhedayorapi ||8||
dhruvantu niścite tarke niścale śāśvate'nyavat ||
stuvākhyā sallakīmūrvāsrugbhedeṣu ca viśrutā ||9||
śivaṁ mokṣe sukhe bhadre salile'tha śivo hare ||
vede yogāntare kīle vāluke guggule'pi ca ||10||
puṇḍarīkadrume cā'pi śivā jhaṇṭāmalauṣadhau ||
abhayā''malakīgaurīkroṣṭrīsaktuphalāsu ca ||11||
divaṁ svarge'ntarīkṣe ca klīvaṁ śaṇḍe'pyapauruṣe ||
jīvo vṛkṣaprabhede syājjīvaḥ prāṇini gīṣpagau ||12||
jīvā jīvantikābhūmyormaurbīśiñjitavṛttiṣu ||
vacāyāmapi jīvā syājjīvaṁ jīvyañca jīvite ||13||
bhāvaḥ svabhāve'bhiprāye ceṣṭāsattātmajanmasu ||
kriyālīlāpadārtheṣu budhajantuvibhūtiṣu ||14||
devaḥ sure dhane rājñi devamākhyātamindriye ||
devī bhaṭṭārikāyāñca tejanīspṛkkayorapi ||15||
sattvaṁ drume piśācādau bale dravyasvabhāvayoḥ ||
ātmatve vyavasāye ca citte prāṇeṣu jantuṣu ||16||
sāntvaṁ sāmani dākṣiṇye kaṇvaṁ pāpe munau biduḥ ||
kiṇvaṁ pāpe surābīje bilvantu śrīphale phale ||17||
tattvaṁ vādyaṁprabhede syāt svarūpe paramātmani ||
hrasvakharvāvimau śabdāvekārthau vāmanārthayoḥ ||18||
viśvaṁ samaste jagati viśvadeve'pi nāgare ||
viśvā cā'tiviṣāyāṁ syādaśvaḥ pumbhedavājinoḥ ||19||
pārśvaṁ kakṣādhare cakropānte parśugaṇe'pi ca ||
prādhvaṁ supraṇate cātidūravartmani bandhane ||20||
pakkaṁ pariṇatārthe syādvināśābhimukhe'pi ca ||
dvandvo rahasye kalahe dvandvaṁ mithunayugmayoḥ ||21||
ūrddhaṁ syāducchrite tuṅge copariṣṭādapi smṛtam ||
divaṁ dyauḥ svargaloke ca gagane ca prayujyate ||22||
aviḥ śaile ravau meṣe bhavenmūpikakambale ||
ṛtumatyāmaviḥ proktā śivirbhurjje nṛpāntare ||23||
kaviḥ kāvyakare sūrau kavirvālmīkiśukrayoḥ ||
kavī khalīne kathitā chaviḥ śobhārucormatā ||24||
grīvā'pi kandharāyāṁ syāttacchirāyāmaṣīṣyate ||
revā taraṅgiṇībhede revā nīlyāṁ smarastriyām ||25||
laṭvā karañjabhede'sya phale vādye khagāntare ||
nīvī paripaṇe granthau strīṇāṁ jaghanavāsasaḥ ||26||
pṛthvī bhūmau pṛthau hiṅgupatrikākṛṣṇajīrayoḥ ||
ladhvī hrasvavivakṣāyāṁ prabhede syandanasya ca ||27||
vatrikam ||
prabhavo jalamūle syājjanmabhūmau parākrame ||
ādyopalabdhayoḥ sthāne vibhavo nirvṛtau dhane ||28||
prasavastu phale puṣpe vṛkṣāṇāṁ garbhamocane ||
tokotpāde ca sacivaḥ sahāye mantriṇi smṛtaḥ ||29||
kitavo dhūrttavanmatte vañcake kanakāhlaye ||
tridivastridaśāvāse tridivā saridantare ||30||
ballavaḥ sūpakāre syādbhīmasene'pi goduhi ||
pallavaḥ syāt kisalaye viṭape vistare bale ||31||
śṛṅgāre raktarāge ca vidravastu palāyane ||
yuddhe ca puṅgavaḥ śreṣṭhe vṛṣabhe bheṣajāntare ||32||
uddhavo mātule viṣṇorutsave kratupāvake ||
utsavo maha utseka icchāprasarakopayoḥ |33||
keśavo vāsudeve syāt punnāge keśavatyapi ||
kautavantu chale dyūte pheravo jambuke'srape ||34||
rauravo narake ghore kairavaḥ kitave ripau ||
kairavaṁ kumude coktaṁ candrikāyāñca kairavī ||35||
bhairavaṁ bhīṣaṇe garbhe bhairavaḥ samudāhṛtaḥ ||
saindhavo maṇimanthe'pi sindhudeśodbhavāśvayoḥ ||36||
vāḍavaṁ karaṇe strīṇāmaurve vipre'pi vāḍavaḥ ||
vāḍavaṁ vaḍavāsaṅghe vāḍavo rāganāgayoḥ ||37||
āśravaḥ syāt pratijñāne kleśe ca vacanasthite ||
śāvravaṁ bhāvasaṁhatyoḥ śatrūṇāṁ śātravo dviṣi ||38||
mādhavastu vasante syādvaiśākhe garuḍadhvaje ||
mādhavī madirāyāñca kuṭṭanyāmatimuktake ||39||
madhunaḥ śarkarāyāñca gālavo munilodhrayoḥ ||
ārttavantvṛtusambhūte strīrajaḥpuṣpayorapi ||40||
bhārgavaḥ parśurāme syādgaje śukre sudhanvini ||
bhārgavī haimavatyāñca kamalāsitadūrvayoḥ ||41||
āhavaḥ saṅgare yāge rāghavo raghuvaṁśaje ||
mahāmīnaprabhede'pi jaladhe rāghavaḥ smṛtaḥ ||42||
tāṇḍavaṁ kathitaṁ nṛtye tṛṇabhede'pi tāṇḍavam ||
nihnavaṁ nikṛtau vidyādaviśvāsāpalāpayoḥ ||43||
sambhavaḥ kathito hotāvutpattau melake'pi ca ||
ādhārānatiriktatva ādheyasya ca sambhavaḥ ||44||
bāndhavo bandhusuhṛdoḥ pañcatvaṁ nidhane smṛtam ||
pañcanāmapi bhāve ca prabhāvaḥ śaktitejasoḥ ||45||
abhāvaḥ syādasattāyāmabhāvo nidhane'pi ca ||
vibhāvaḥ syāt paricitau kāmasyo'ddīpane'pi ca ||46||
niṣpāvaḥ sūryapavane rājamāṣe kaḍiṅgare ||
pacane śimbikāyāñca niṣpāvo nirvikalpake ||47||
sugrīvaḥ śobhanagrīve sugrīvo vānarādhiṣe ||
rājīvākhyā mṛge matsye padme rājopajīvini ||48||
gāṇḍīvaṁ gāṇḍivaṁ jiṣṇoḥ kodaṇḍe kārmuke'pi ca ||
akṣīvañca śire vidyādamatte'kṣīvamanyavat ||49||
pārthivo nṛpatau bhūmivikāre pārthivo'nyavat ||
pārthivī syāt kṣamāyāñca dīdivirdhiṣaṇānnayoḥ ||50||
prasevaḥ kathito dhīrairvīṇāṅgasyūtayorapi ||
vaḍavā'śvākumbhadāsyoḥ strīviśeṣe dvijāstriyām ||51||
kāravī madhurādīpyatvakpatrīkṛṣṇajīrake ||
suṣavī kāravelle syāt kṛṣṇajīrakajīrayoḥ ||52||
vacatuṣkam ||
bhavedabhiṣavaḥ snāne madyasandhānayajñayoḥ ||
upaplavaḥ saiṁhikeye viplavotpātayorapi ||53||
pariplavaścañcale syādākule'pi pariplavaḥ ||
kuśīlavastu vālmīkau naṭayācakayorapi ||54||
apahnavo'palāpe ca snehe cā'pahnavo mataḥ ||
parābhavastiraskāre vināśe ca parābhavaḥ ||55||
bhavet pāraśavaḥ pārastraiṇe śūdrāsute dvijāt ||
śastre'pyādīnavo doṣe parikliṣṭadurantayoḥ ||56||
viduḥ śītaśivaṁ śamyāṁ śaileyaśatapuṣpayoḥ ||
saindhave'pi puṭagrīvo gargarītāmrakumbhayoḥ ||57||
dhāmārgavastvapāmārge devadālyāmapi smṛtaḥ ||
anubhāvaḥ prabhāve syānniścaye bhāvasūcane ||58||
baladevaḥ smṛto vāte kālindībhedane'pi ca ||
baladevāmapi prāhustrāyamāṇauṣadhe budhāḥ ||59||
jalavilvastu pañcāṅge karkaṭe jalacatvare ||
rohitāśvo bṛhadbhā nau hariścandre nṛpātmaje ||60||
sahadevī balādaṇḍotpalaśārivabheṣaje ||
sahadevī tu sarpākṣyāṁ sahadevaśca pāṇḍave ||61||
jīvañjīvaścakore syād drumapakṣiviśeṣayoḥ ||
vapañcakam ||
āśitambhavamannādye tṛptāvāpyāśitambhavaḥ ||62||
iti vāntavargaḥ ||

śaikakam ||
śaṁ sukhe śarmaṇi proktaṁ śreyasi śaśca śastrake ||
śadvikam 
vaśamāyattatāyāṁ syādvaśamicchāprabhutvayoḥ ||
vaśā vandhyāsutāyoṣāstrīgavīkariṇīṣu ca ||1||
kuśo rāmasute darbhe yoktre dvīpe kuśaṁ jale ||
kuśī phāle'pi valgāyāṁ kuśā pāpiṣṭhamattayoḥ ||2||
kuśo vācyavadākhyātaḥ spaśaḥ praṇidhiyuddhayoḥ ||
śaśo gandharase lodhre syāt paśau puruṣāntare ||3||
darśastu saṅgame sūryacandrayoravalokane ||
pakṣānte vaidikavidhau darśaśca samudāhṛtaḥ ||4||
sparśo rujāyāṁ dāne ca sparśane sparśake'pi ca ||
viṭ smṛtau vaiśyamanujapraveśe tu manīṣibhiḥ ||5||
pāśaḥ kacānte saṅghārthaḥ karṇānte śobhanārthakaḥ ||
chātrādyante ca nindārthaḥ pāśāḥ pakṣyādibandhane ||6||
nāśaḥ palāyane prokto nidhanānupalambhayoḥ ||
kāśastṛṇe syāt kṣavathau vārāṇasyāṁ tu kāśyapi ||7||
keśo daityāntare bāle hrīvere ca pracetasi||
kīśo digambare proktaḥ kīśaḥ śākhāmṛge'pi ca ||8||
īśāḥ prabhau śaṅkare syādīśā lāṅgaladaṇḍake ||
veśo veśyāvṛhe prokto nepathye gṛhamātrake ||9||
kleśo duḥkhe'pi rāgādau vyavasāye'pi ca kkacit ||
vaṁśo veṇau kule varge pṛṣṭhasyāvayave'pi ca ||10||
daṁśaḥ syāt khaṇḍane doṣe daṁśo marmaṇi kīrttitaḥ ||
sarpakṣate'pi sannāhavanamakṣikayorapi ||11||
aṁśurleśe ravau raśmāvāśubrīhau ca satvare ||
pāṁśurdhūliṣu śasyārthacirasañcitagomaye ||12||
dṛgdarśane locane ca dṛgbuddhau bīkṣake'pi ca ||
daśā varttāvavasthāyāṁ vastrāṁśe syurdaśā api ||13||
niśā dāruharidrāyāṁ syāt triyāmāharidrayoḥ ||
āśā tṛṣṇādiśoḥ proktā rāśirmeṣādipuñjayoḥ ||14||
peśī palalapiṇḍayāṁ syānmāṁsyāṁ khaḍgapidhānake ||
aṇḍabhede'pi peśī syāt supakkakaṇike'pi ca ||15||
śatrikam ||
kapiśaḥ sihlake śyāve mādhavyāṁ kapiśī matā ||
kulośo matsyacaṇḍe syāddambholau kuliśaṁ smṛtam ||16||
vivaśaḥ syādavaśyātmā kliṣṭaduṣṭadhiyorapi ||
 nistriṁśo nirddayekhaḍge sadṛśantūcite same ||17||
bāliśaḥ śāvake mūrkhe lomaśo lomasaṁyute ||
meṇḍake cātha kāsīsaśṛgālījaṭilāsu ca ||18||
lomaśā śūkaśimbyāñca markaṭīkākajaṅghayo||
mahāmedātibalayoḥ śākinībhidi ceṣyate ||19||
vikāśo vijane vyaktau sakāśaḥ sadṛśe'ntike ||
prakāśo'tiprasiddhe syāt prahāsātapayoḥ sphuṭe ||20||
nīkāśo niścaye tulye hatāśo nirddaye khale ||
kīnāśaḥ karkaśe kṣudre kṛtāntapaśughātinoḥ ||21||
sukhāśo rājatiniśe śobhanā''śapracetasoḥ ||
piṅgāśo matsyabheda syāttathā pallīpatāvapi ||22||
piṅgāśī nīlikāyāñca piṅgāśaṁ jātyakāñcane ||
palāśaḥ kiṁśuke śaṭayāṁ harite rākṣase'pi ca ||23||
patre palāśaṁ saṁveśaḥ śayane cāsane'pi ca ||
niveśaḥ śibirodvāhavinyāseṣu prakīrttitaḥ ||24||
nirveśo mūrcchane bhoge nirveśo vetane'pi ca ||
pradeśo deśamātre syāttarjjanyaṅguṣṭhasammite ||25||
bhittāvapi pradeśaḥ syāt sadeśo'bhyarṇadeśayoḥ ||
nideśaḥ śāsanopāntabhāṣaṇe'pi prayujyate ||26||
ādarśo darpaṇe ṭīkāpratipustakayorapi ||
karkaśaḥ paruṣe krūre kṛpaṇe nirddaye dṛḍhe ||27||
ikṣau sāhasike kāśamarddakampillayorapi ||
girīśo vākpatau rudre girīśo'dripatāvapi ||28||
uḍḍīśo granthabhede syāduḍḍīśaścaṇḍikāpatau ||
tuṅgīśaḥ śaṅkare candre pakṣīśastārkṣyakṛṣṇayoḥ ||29||
upāṁśurjapabhede syādupāṁśu vijane'vyayam ||
duḥsparśākhyā kharasparśe kaṇṭakāryāñca vāsake ||30||
vipāśākhyā saridbhedapāśavarjjitayormatā ||
vikeśī paṭuvarttau syādvikeśī niṣkacastriyām ||
bhūkeśī valvajeṣu syād bhūkeśaḥ śaivale vaṭe ||31||
śacatuṣkam ||
apadeśaḥ smṛto lakṣye nimittavyājayorapi ||
jīviteśo yame kānte jīvātau jīvitādhipe ||32||
āśrayāśo hutavahe bhavedāśrayanāśake ||
nāgapāśaḥ smṛtaḥ strīṇāṁ karaṇe varuṇāyudhe ||33||
puroḍāśo havirbhede camasyāṁ piṣṭakasya ca ||
rase somalatāyāśca hutaśeṣe'pi kīrttitaḥ ||34||
pariveśaḥ parivṛttau bhānoḥ savidhamaṇḍale ||
pratiṣkaśaḥ sahāye syādvārttāharapurogayoḥ ||35||
upasparśaḥ sparśamātre snānācamanayorapi ||
bhūmispṛgavaiśyanarayoḥ pūradṛk syāt khale śanau ||36||
apabhraṁśo'paśabde syādbhāṣābhedāvapātayoḥ ||
upadaṁśo'vadaṁśe syānmeṇḍhre roge'pi varttate ||37||
khaṇḍaparśuḥ parśurāme śaṅkare cūrṇalepini ||
khaṇḍāmalakabhaiṣajye siṁhikātanaye'pi ca ||38||
pādapāśī khaṇḍakāyāṁ śṛṅkhalākaṭake'pi ca ||
smṛtā pañcadaśī paurṇamāsyamāvāsyayorapi ||39||
śapañcakam ||
dhūrjaṭau khaṇḍaparaśurjāmadagnye vidhuntude ||
khaṇḍāmalakabhaiṣajye cūḍāle'pi smṛto budhaiḥ ||40||
iti śāntavargaḥ ||

vṛṣaḥ syādvāsake dharme saurabheye ca śukrale ||
puṁrāśibhedayoḥ śṛṅgyāṁ mūṣikaśreṣṭhayorapi ||1||
kapikacchvāṁ vṛṣā proktā vratināmāsane vṛṣī |
viṣantu garale toye'tiviṣāyāṁ viṣā bhavet ||2||
tuṣo dhānyatvaci khyāto vibhītakatarāvapi ||
niṣaśca sparśane vyāje tarṣo lipsāpipāsayoḥ ||3||
varṣaṁ saṁvatsare vṛṣṭau jambūdvīpe dhane viduḥ ||
prāvṛṭkāle tu varṣāḥ syuḥ karṣaḥ karṣaṇamānayoḥ ||4||
māṣo vrīhyantare mūrkhe mānatvagdoṣabhedayoḥ ||
miṣo rāśiviśeṣe syāduraṇe bheṣajāntare ||5||
śeṣaḥ saṁkarṣaṇe'nanta upayuktatare vadhe ||
prasādānnijanirmālyadāne śeṣe'pi kīrttitā ||6||
śoṣastu śoṣaṇe rājayakṣmaṇyapi nigadyate ||
doṣaḥ syād dūṣaṇe pāpe doṣā rātrau bhuje'pi ca ||7||
koṣastu kuḍmale pātre divye khaḍgāpidhānake ||
jātikoṣe'rthasaṅghāte peśyāṁ śabdādisaṅgrahe ||8||
ghoṣastu ghoṣake dhvāne gopālābhīrapalliṣu ||
ghoṣā tu śatapuṣpāyāṁ ghoṣaḥ kāṁsye'mbudadhvanau ||9||
praiṣaḥ syāt preṣaṇe kleśe marddanonmānayorapi ||
pauṣo māsaviśeṣe syāt pauṣantu mahayuddhayoḥ ||10||
tviṭ kāntau vyavasāye ca jigīṣāyāṁ rucau giri ||
viṭ vyāpane ca viṣṭhāyāṁ śuṣiḥ śoṣe vile'pi ||11||
ṛṣirvede vaśiṣṭhādau dīghitāvapi paṭhayate ||
uṣā vāṇasutārātryoruṣaḥ kāmini guggulau ||12||
jhaṣā nāgabalāyāṁ syādvaisāriṇi jhaṣo mataḥ ||
karṣūḥ karīṣadahane kulyāyāmapi ceṣyate ||13||
ṣatrikam ||
nikaṣaḥ śāṇaphalake nikaṣā yātumātari ||
nahuṣo rājñi bhujage kaluṣañcāvilaunasoḥ ||14||
kilviṣe vṛjine roge'pyaparādhe'ṣi kilviṣam ||
nimeṣanimiṣau kālaprabhede'kṣinimīlane ||15||
paruṣaṁ karbure rūkṣe syānniṣṭhuravacasyapi ||
puruṣaḥ puruṣe sāṅkhayejñe ca punnāgapādape ||16||
pauruṣaṁ puruṣasyoktaṁ bhāve karmaṇi tejasi ||
ūrddhvavistṛtadoḥpāṇinṛmāne'pi ca pauruṣaḥ ||17||
kalmāṣo rākṣase kṛṣṇe kalmāṣaṁ kṛṣṇapāṇḍure ||
kulmāṣo yāvake proktaḥ kulmāṁṣa kāñjike'pi ca ||18||
uṣṇīṣantu śiroveṣṭe kirīṭe lakṣaṇāntare ||
tarīṣaḥ śobhanākāre bhele'bdhivyavasāyayoḥ ||19||
rohiṣaṁ kattṛṇe jñeyaṁ rohiṣo hariṇāntare ||
viśleṣaḥ syādvighaṭane viśleṣo vidhure'pi ca ||20||
pradopaḥ kālabhede syāt pradoṣo doṣa iṣyate ||
abhīṣuḥ pragrahe raśmau pratyūṣo'harmukhe vasau ||21||
gaṇḍūṣo mukhapūrttau syāt karihastāṅgulāvapi ||
prasṛtonmite śailūṣaḥ kathito naṭabilvayoḥ ||22||
māriṣaḥ śākabhede syānmāriṣā dakṣamātari ||
nāṭayoktyāṁ māripaścārye tārīṣaḥ kanake'mbudhau ||23||
āmiṣaṁ palale lobhe sambhogotkocayorapi ||
āmiṣaṁ sundarākārapūpādiviṣaye'pi ca ||24||
ākarṣaḥ śāriphalake pāśake dūta indriye ||
ākarṣaṇe'pi cā'karṣaḥ kodaṇḍābhyāsavastuni ||25||
saṁharṣamāhuḥ sparddhāyāṁ pramode'pi prabhañjane ||
śuśrūṣā śrotumicchāyāṁ paricaryākathānayoḥ ||26||
jigīṣā jetumicchāyāṁ vyavasāyaprakarṣayoḥ ||
mahiṣī nṛpapatnyāñca sairibhyāmoṣadhībhidi ||27||
ṣacatuṣkam ||
animiṣaḥ sure matsye'pyanukarṣo'nukarṣaṇe ||
anukarṣo rathasyā'dhaḥsthite dāruṇi ceṣyate ||28||
anutarṣaḥ surāpānapātre tṛṣṇābhilāṣayoḥ ||
vātarūṣastu vātūlotkocayoḥ śakrakārmmuke ||29||
ambarīṣaṁ raṇe bhrāṣṭre'pyambarīṣo nṛpāntare ||
mārttaṇḍe khaṇḍaparaśāvāmrātakakiśorayoḥ ||30||
parighoṣo nināde syādavācye jaladadhvanau ||
nandighoṣo'rjjunarathe ghoṣe vandijanasya ca ||31
mahāṁghoṣo mataṅge ca mahāghoṣo'tighoṣaṇe ||
smṛtā karkkaṭaśṛṅnyāñca mahāghoṣā manīṣibhiḥ ||32||
kimpuruṣaḥ kinnare syāllokabhede'pyalambuṣaḥ ||
charddane'lambuṣā proktā muṇḍīrīsvarga veśyayoḥ ||33||
palaṅkaṣā gokṣurakarāsnāguggulukiṁśuke ||
tuṇḍīrīlākṣayoścā'pi rākṣase'pi palaṅkaṣaḥ ||34||
iti ṣāntavargaḥ ||

sadvikam ||
raso gandharase svāde cittādau viṣarāgayoḥ ||
śṛṅgārādau drave vīrye dehadhātau ca pārade ||1||
rasā tu sallakīpāvājihvādharaṇikaṅguṣu ||
bhāso bhāsi samākhyāto ghoṣṭakukkuṭagṛghrayoḥ ||2||
dāsaḥ śūdre dānapātre bhṛtyadhīvarayorapi ||
dāsī ceṭayāñca jhiṇṭayāñca rāsaḥ kolāhale dhvanau ||3||
bhāṣāśṛṅkhalake rāsaḥ krīḍāyāmapi goduhām ||
vāsaḥ suvarṇacele syāt prabhede kiṣkuparvaṇaḥ ||4||
bhāḥ prabhāve mayūkhe ca māḥ smṛtaścandramāsayoḥ ||
adaḥ parasminnatrā'pi goso gandharasoṣayoḥ ||5||
vatsastarṇakaputrādivarṣe vatsantu vakṣasi ||
butsaḥ stambe hārabhede stabake granthiparṇake ||6||
vāso gehe'pyavasthāne vāsā syādaṭarūṣake ||
vyāso munau syādvistāre trāso bhīmaṇidoṣayoḥ ||7||
haṁso vihaṅgabhede syādarke viṣṇau hayāntare ||
yogimantrādibhedeṣu paramātmani matsare ||8||
nirlobhanṛpatau haṁsaḥ śārīramarudantare ||
aṁsaḥ skandhe vibhāge ca kaṁso daityāntare smṛtaḥ ||
kāṁsye ca kāṁsyapātre ca mānabhede'pi kīrttitaḥ ||
māṁsaḥ syādāmiṣe māṁsī kakkolījaṭayorapi ||9||
vasurmayūkhāgnijanādhipeṣu
yoktre vake smādvasuhaṭṭake ca ||
vṛddhayauṣadhaśyāmadhaneṣu ratne
vasu smṛtaṁ syānmadhure'nyavacca ||10||
nāsā tu nāsikāyāṁ syānnāsā dvārordhvadāruṇi ||
mṛtsā tu kathitā vāsiśreṣṭhamṛttikayorbudhaiḥ ||11||
hiṁsā cauryādivadhayoḥ śaṁsā vacanavāñchayoḥ ||
misistu madhurāmāṁsyorgajapuṣpājamodayoḥ ||12||
kāsūrvikalavāci syāt lāsūḥ śaktyāyudhe'pi ca ||
prasūraśvājananyośca kandalīvīridhorapi ||13||
satrikam ||
alasaḥ pādaroge syāt kriyāmande drumāntare ||
alasā haṁsapadyāñca rabhaso vegaharṣayoḥ ||14||
panasaḥ kaṇṭakiphale kaṇṭake kapirugbhidoḥ ||
surasaḥ syāt sumadhure parṇāse surasā'pi ca ||15||
sārasaḥ pakṣibhede syāt sārasaṁ sarasīruhe ||
śrīvāso yakṣadhūpe syāt paṅkaje pītavāsasi ||16||
sāhasantu balātkārakṛtakārye dame'pi ca ||
vāhaso jalaniryāse'jagare suniṣaṇṇake ||17||
lālaso lālasā'pi syādyācñātṛṣṇātirekayoḥ ||
autsukye ca samāsastu saṁkṣepe ca samarthane ||18||
kīkasaḥ kṛmijātau syādasthni kīkasamiṣyate ||
pāyasaṁ paramānne syācchrīvāse'pi ca pāyasaḥ ||19||
vāyaso nāḍijaṅghe syācchrīvāse cāgurudrume ||
kākodumbarikāyāñca kākamācyāñca vāyasī ||20||
mānasaṁ sarasi svānte'pyābhvāso nirvṛtau mataḥ ||
ākhyāyikāparicchede'pyabhyāso vyasane'ntike ||21||
ucchvāsaḥ prāṇanāśvāsagadyabandhaguṇāntare ||
iṣvāso dhanvidhanuṣorvilāso bhāvalīlayoḥ ||22||
vītaso bandhanopāye mṛgāṇāṁ pakṣiṇāmapi ||
teṣāmapi ca viśvāsahetoḥ prāvaraṇe smṛtam ||23||
uttaṁsaḥ karṇapūre syācchekare ca vataṁsavat ||
bībhatso vikṛte krūre'pyarjune ca ghṛṇātmani ||24||
vidvānātmavidi prājñe paṇḍite cābhidheyavat ||
bhūyān bahutarārthe syāt punararthe tvado'vyayam ||25||
jyāyān vṛddhe ca śaste ca havirhotavyasarpiṣoḥ ||
repāḥ syādadhame krūre kṛpaṇe'pi ca kathyate ||26||
vedhā vidhau budhe viṣṇāvāgaḥ pāpāparādhayoḥ ||
varcco dīptau purīṣe ca varcco rūpe'pi ca kkacit ||27||
chandaḥ padye ca vede ca svairācārābhilāṣayoḥ ||
eno'parādhe kaluṣe manaścittamanīṣayoḥ ||28||
rodaśca rodasī cā'pi divi bhūmau pṛthak pṛthak ||
saha prayoge'pyanayo rodaḥ syādapi rodasī ||29||
ojastejasi dhātūnāmavastambhaprakāśayoḥ ||
bhujo bale ca dīptau ca tejo dhānmi parākrame ||30||
prabhāvaretasoścātha rajaḥ syādārttave guṇe ||
rajaḥ parge reṇau tu rajavat parikīrttitam ||31||
vapurbhavyākṛtau dehe payaḥ syāt kṣīranīrayoḥ ||
vayaḥ pakṣiṇi bālyādau vayo yauvanamātrake ||32||
śreyastu maṅgale dharme śreyān śaste tu vācyavat ||
śreyasī karipippalyāmabhayārāsnayorapi ||33||
sroto'mbuvegendriyayorokaḥ sadmani cāśraye ||
śiraḥ pradhāne senāgrabhāgamastakayorapi ||34||
tapaścāndrāyaṇādau syāddharme lokāntare'pi ca ||
tapā māghe ca śiśire sarastoyataḍāgayoḥ ||35||
uṣaḥ prabhāte sandhyāyāmuraḥ śreṣthe ca vakṣasi ||
tamo'ndhakāre svarbhānau tamaḥśoke guṇāntare ||36||
nabho vyāmni nabhā medhe śrāvaṇe ca patadgrahe ||
ghrāṇe mṛṇālasūtre ca varṣāsu ca nabhāḥ smṛtaḥ ||37||
taro bale ca vege ca retaḥ śukre ca pārade ||
arccirmayukhaśikhayorbarhiḥ kuśahutāśayoḥ ||38||
saho bale jyotiṣi mārgaśīrṣa -
hemantayoścā'pi sahaḥ pradiṣṭaḥ ||
raho'pi guhye surate ca tattve 
maho bhavedutsavatejasośca ||39||
jyotiḥ prakāśe dṛśi tārakāsu 
jyotirdineśānalayorapi syāt ||
dhanuḥ priyāladumarāśibhedayoḥ 
śarāsane cāpi dhanurdhanurdhare ||40||
āśīruktā hitāśaṁsāpavanāśanadaṁṣṭrayoḥ ||
rākṣasīti ca daṁṣṭrāyāṁ rākṣasī rakṣasaḥ striyām ||41||
tāmasīti ca durgāyāṁ tāmaso bhujage khale ||
pukkasī kālikānīlyoḥ pukkasaḥ śvapace'dhame ||42||
sacatuṣkam ||
bhaveddhanarasaḥ sāndraniryāsamoraṭāpsu ca ||
karpūre pīluparṇyāñca sasye siddharase'pi ca ||43||
sarvarasaḥ smṛto vādyabhāṇḍabhede ca dhūnake ||
smṛtaṁ tāmarasaṁ padme tāmrakāñcanayorapi ||44||
siddharaso rase vyādhiprabhṛtīṣu ca dṛśyate ||
mahārasaḥ syāt kharjjūre kośakārakaseruṇoḥ ||45||
rāserasastu rāse syādrasasiddhibalāvapi ||
ṣaṣṭhījāgarike goṣṭhayāṁ śṛṅgāraparihāsayoḥ ||46||
śvaḥśreyasañca bhadre syāt parānande ca śarmaṇi ||
niḥśreyasañca kalyāṇe candracūḍāpavargayoḥ ||47||
kumbhīnaso viṣajvālākuladṛṣṭibhujaṅgame ||
kumbhīnasī jananyāñca lavaṇākhyasya rakṣasaḥ ||48||
malīmasantu maline puṣpakāsīsalohayoḥ ||
paurṇamāsapaurṇamāsyau yajñapūrṇimayoḥ kramāt ||49||
adhivāso nivāse ca saṁskāre dhūpakādibhiḥ ||
candrahāso daśagrīvakaravāle'simātrake ||50||
viśvāvasuḥ syādgandharvabhede viśvāvasurniśi ||
vibhāvasurdinamaṇau hārabhede ca pāvake ||51||
punarvasurbhavedṛkṣe kātyāyanamunāvapi ||
rājahaṁso nṛpaśreṣṭhe kādambakalahaṁsayoḥ ||52||
kalahaṁsastu kādambe rājahaṁse nṛpottame ||
avadhvaṁsaḥ parityāge nindane'pyavacūrṇane ||53||
smṛtā madhurasā drākṣā mūrvikā dugdhikāsu ca ||
nīlañjasā'psarobhede saridbhede'pi vidyuti ||54||
sumedhāstu subuddhau syājjyotiṣmatyāmapīṣyate ||
sumanāḥ puṣpamālatyostridaśe kovide'pi ca ||55||
pracetāstu munau hṛṣṭe syāt pratīcīpatāvapi ||
vihāyāstu śakunte syādvihāyaḥ suravartmani ||56||
trisrotā jahnukanyāyāṁ trisrotāḥ saridantare ||
agaukāśca nāgaukāśca śarabhe siṁhapakṣiṇoḥ ||57||
udarccirutprabhe vahnau divaukāścātake sure ||
dīrghāyuḥ śālmalau kāke mārkaṇḍepe'tijīvini ||58||
saptārcciḥ pāvake proktaḥ saptārcciḥ krūralocane ||
kanīyānanuje'tyalpe kanīyānatiyūni ca ||59||
varīyānatiyūni syādvariṣṭhe śreṣṭhayogayoḥ ||
sādhīyānatibāḍhe syādatisādhau ca vācyavat ||60||
sapañcakam ||
syānnabhaścamasaścandre citrāpūpendrajālayoḥ ||
hiṅguniryāsa ityeṣa nimbe hiṅgurase'pi ca ||61||
divyacakṣuḥ sugandhasya bhede'ndhe ca sulocane ||
sapaṭkam ||
hiraṇyaretasamprāhurdivākarahavirbhujoḥ ||62||
iti sāntavargaḥ ||

hadvikam ||
saho bale sahā mudgaparṇyāñca nakhabhepaje ||
sahā devīkumāryośca sahaḥ kānte sahā bhuvi ||1||
graho'nugrahanirvandhagrahaṇeṣu raṇodyame ||
sūryādau pūtanādau ca saiṁhikeyoparāgayoḥ ||2||
vahaḥ syādvṛṣabhaskandhadeśe gandhavahe'pi ca ||
barhaṁ dale kekipicche gṛhāḥ patnyāṁ gṛhe smṛtāḥ ||3||
grāho grahe'vahāre ca nāho bandhanakūṭayoḥ ||
snehastailādikarasadravye syāt sauhṛde'pi ca ||4||
proho nipuṇatarke syāt proho hastyaṅghriparvaṇoḥ ||
mohamicchanti mūrcchāyāmavidyāyāñca sūrayaḥ ||5||

pṁ 80

lohastu śastrake lihaṁ joṅgake sarvataijase ||
vyūhaḥ syād balavinyāse nirmāṇe vṛndatarkayoḥ ||6||
siṁhaḥ kaṇṭhīrave rāśau sattame cottarasthitaḥ ||
siṁhī kṣudrā bṛhatyoḥ syādvāsake rāhumātari ||7||
bahuḥ syādvipule tryādi saṅkhayāsu tvabhidheyavat ||
ahirvṛtrāsure sarpe'pīhā tūdyamavāñchayoḥ ||8||
guhā tu gahrare siṁhapucchayāṁ skande guho mataḥ ||
vāho bhujāyāṁ vāhastu mānabhede vṛṣe haye ||9||
mahī bhūmau mahī nadyāṁ maha utsavatejasoḥ ||
kuhūḥ syāt kokilārāvanaṣṭendukaradarśayoḥ ||10||
hatrikam ||
paṭahastu samārambha ānakaṁ paṭahaṁ matam ||
kalahaḥ khaḍgakośe syādbhaṇḍane yuddharāḍhayoḥ ||11||
pragrāhastu tulāsūtre bandyāṁ niyamane bhuje ||
hayādiraśmau raśmau ca suvarṇahalipādape ||12||
nigraho bhartsane prokto maryādāyāñca bandhake ||
vigrahaḥ samare kāye vistārapravibhāgayoḥ ||13||
saṅgrāho bṛhaduttuṅge muṣṭisaṁkṣepayorapi ||
āgraho'nugrahāśaktyorākrame grahaṇe'pi ca ||14||
navāhaḥ syānnavadine navāhaḥ pratipattithau ||
pravāho vyavahāre syādapi srotasi vāriṇaḥ ||15||
kaṭāho ghṛtatailādipākapātre ca kharpare ||
kaṭāhaḥ kūrmapṛṣṭhe ca stūpe ca mahiṣīśiśau ||16||
utsāhastūdyame sūtre'pyārohe dairdhyamānayoḥ ||
ārohaṇe nitambe ca samucchrayaniṣādinoḥ ||17||
niryūhaḥ śekhare dvāre niryāse nāgadantake ||
videho dehaśūnye syādvideho mithile smṛtaḥ ||18||
nirūho vastibhede syāt tarkaniścitayorapi ||
dātyūhaḥ kālakaṇṭhe syāddātyūhaścātake'pi ca ||19||
atyūhā nīlikāyāṁ syādatyūhaścitramekhale ||
suvahā sallakīgodhāpadīśephālikāsu ca ||20||
elāparṇyāñca suvahā vallakīrāsnayorapi ||
samyagvāhe tu suvaho vācyavat samudāhṛtaḥ ||21||
vaidehī rocanāsītāvaṇikstrīpippalīṣvapi ||
vārāhī mātṛbhede syād gṛṣṭināmauṣadhe'pi ca ||22||
hacatuṣkam ||
avagrahā iti khyāto vṛṣṭirodhe gajālike ||
svatantratāniṣedhe'pi pratibandhe'pyavagrahaḥ ||23||
pratigrahaḥ svīkaraṇe sainyapṛṣṭhe patadgrahe ||
dvijebhyo vidhivaddeye tadgrahe ca grahāntare ||24||
parigrahaḥ parijane patnyāṁ svīkāramūlayoḥ ||
śāpe'pyupagraho vandyāmupayoge'nukūlane ||25||
abhigraho'bhiyoge'bhigrahaṇe gaurave'pi ca ||
parivarhantu rājārhavastunya'pi paricchade ||26||
pitāmaho viriñcau syāttātasya janake'pi ca ||
tamo'pahaḥ sahasrāṁśumṛgāṅkajinabahniṣu ||27||
upanāho vraṇālepapiṇḍe vīṇānibandhane ||
parīvāho jalacchvāse mahībhṛdbhogyavastuni ||28||
tanūruhaṁ garullomnorvarārohākaṭāvapi ||
varārohastu kathito hastyārohāvarohayoḥ ||29||
avaroho'vataraṇe taroraṅge latodgame ||
aśvārohā'śvagandhāyāmaśvāroho'śvavārake ||30||
mahāsahā māṣaparṇyāmamlānakusume'pi ca ||
gandhavahā tu nāsāyāṁ vāyau gandhavaho mataḥ ||31||
bhavedekasahābhikhyā sūte daṇḍotpalauṣadhau ||
hapañcakam ||
prapitāmaha ityeṣa vidhau pitṛpitāmahe ||32||
iti hāntavargaḥ ||

ṣāntāḥ syuryadyapi kṣāntā varṇānāmanurodhataḥ ||
pṛthakkrameṇa kathyante tathā'pyete samanvayāt ||1||
kṣadvikam ||
akṣaḥ karṣe tuṣe cakre śakaṭe vyavahārayoḥ ||
ātmajñe pāśake cākṣaṁ tutthasauvarccalendriye ||2||
ṛkṣo'dribhede bhallūke śoṇake kṛtavedhane ||
ṛkṣamuktañca nakṣatre yakṣaḥ śrīde ca guhyake ||3||
dakṣaḥ paṭau haravṛṣe tāmracūḍe prajāpatau ||
munibhede drume vahnau dakṣo dakṣā bhuvi smṛtā ||4||
pakṣo māsārddhake pārśve grahe sādhyavirodhayoḥ ||
pakṣaśca parato vṛnde bale sakhisahāyayoḥ ||5||
patatre cullirandhre ca dehāṅge rājakuñjake ||
lakṣaṁ śaravye saṅkhayāyāṁ lakṣaṁ chadmani kathyate ||6||
plakṣo dvīpaviśeṣe syāt parkkaṭīgarddabhāṇḍayoḥ ||
pippale dvārapārśve ca gṛhasya parikīrttitaḥ ||7||
nyakṣaḥ paraśurāme syānnyakṣaḥ kārtsnye niṣkṛṣṭayoḥ ||
cokṣo gīte śucau dakṣe tathā tīkṣṇamanojñayoḥ ||8||
dhvāṅkṣastu kākabakayostarkuke bhikṣuke gṛhe ||
dhvāṅkṣī kakkolikāyāṁ syāt kakṣo dormūlakacchayoḥ ||9||
sairibhe ca vṛṣe kakṣaḥ śuṣkakānanavīridhoḥ ||
kakṣā grāhaṇikākāñcīprakoṣṭhagajarajjuṣu ||10||
sārddhe pade parīdhānapaścādañcalapallave ||
rathabhāge'pi kakṣā syādvīkṣā vismayadṛśyayoḥ ||11||
mokṣo muṣkakavṛkṣe syādapavarge ca mocane ||
rūkṣaḥ pādapajātau syād rūkṣo'premaṇyacikkaṇe ||12||
bhikṣā bhṛtau ca yācñāyāṁ sevābhikṣitavastunoḥ ||
prekṣā'nutprekṣaṇe buddhau rakṣā rakṣaṇarakṣayoḥ ||13||
kṣatrikam 
adhyakṣo'dhikṛte proktaḥ pratyakṣe'dhyakṣamiṣyate ||
gorakṣo nāgaraṅge syāt gavāñca parirakṣake ||14||
ārakṣo rakṣaṇīye syācchīrṣamarmaṇi dantinām ||
raktākṣaḥ kāsare krūre pārāvatacakorayoḥ ||15||
samīkṣā ganthabhede syāt tattvabuddhau nibhālane ||
utprekṣā'navadhāne syāt kāvyālaṅkaraṇe'pi ca ||16||
mṛgākṣī cendravāruṇyāṁ mṛganetrātriyāmayoḥ ||
gavākṣī śakravāruṇyāṁ gavākṣo jālake kapau ||17||
kṣacatuṣkam ||
vīravṛkṣastu bhallātakakubhadrumayormataḥ ||
rājavṛkṣaḥ priyāle syāt suvarṇālutarāvapi ||18||
devavṛkṣaḥ saptaparṇe mandarādiṣu guggulau ||
bhūtavṛkṣastu śākoṭe tathā śyonākapādape ||19||
viśālākṣo hare tārkṣye viśālākṣī varastriyām ||
sakaṭākṣo dhavadrau syāt kaṭākṣasahite'pi ca ||20||
iti kṣāntavargaḥ ||
iti śrīsakalavaidyarājacakramuktāśekharasya
gadyapadyavidyānidheḥ śrīmaheśvarasya kṛtau 
viśvaprakāśe anekārthaśabda-
paricchedaḥ prathamaḥ ||

dvitīyaḥ paricchedaḥ ||2||

avyāni||
athāvyayāni vakṣyante vyaktaṁ pūrvākṣarakramāt ||
akārādikamapyasti nādhikaṁ pūrvato'pi ca ||1||
a ||
a syādabhāve svalpārthe viṣṇāvīśe tvanavyayam ||
āṅ ||
āṅ sīmāyāṁ parivyāptau kriyāyogeṣadarthayoḥ ||2||
ā ||
ā pragṛhyaḥ smṛtau vākye āḥ syāt santāpakoṣayoḥ ||
i ||
i khede ca rūṣoktau ca kāmadeve tvanavyayam ||3||
ī ||
ī duḥkhabhāvane kope lakṣmyāmīḥ syādanavyayam ||
u ||
u sambuddhau ruṣoktau ca śambhuvācī tvanavyayam ||4||
ū ||
ū vākyārambhe'nukampārakṣāhūtiṣvanavyayam ||
ṛ vākye cā'pi kutsāyāṁ devāmbāyāntvanavyayam |5||
e ea||
e-ei śabdau tu he -hai-vat smṛtyāmantraṇahūtiṣu ||
o au ||
o auśabdau ca hohauvat sambuddhayāhrānayormatau ||6||
kāntāḥ ||
ku pāpe ceṣadartha ca kutsāyāñca nivāraṇe ||
manāgalpe ca mande ca dhig nirbhartsananindayoḥ ||7||
gāntāḥ ||
aṅga sambodhaṁne harṣe punararthe ca kīrttitam ||
cāntāḥ ||
tiryak tiro'rthe vakre ca vihaṅgādau tvanavyayam ||8||
cānvācaye samāhāre'pyanyonyārthe samuccaye ||
pakṣāntare tathā pādapūraṇe'pyavadhāraṇe ||9||
prāk prabhāte'pyatīte ca digdeśakālataḥ smṛtam ||
prāga'gre'pi ca pūrvasmin bhave prāgapyanantare ||10||
nanuca praśnadṛṣṭayoktyoḥ samyaggāḍhapraśaṁsayoḥ ||
kiñcārambhe ca sākalye hirug madhyavinārthayoḥ ||11||
ñāntāḥ ||
naña'bhāve niṣedhe ca svarūpārthe vyatikrame ||
īṣadarthe ca sādṛśye tadviruddhatadanyayoḥ ||12||
ṭhāntāḥ ||
suṣṭhu praśaṁsane'pi syādatyarthe'pi ca kathyate ||
apaṣṭhu niravadye syācchobhamāne'pi ca smṛtam ||13||
ṇāntaḥ ||
antareṇa-padaṁ vidyādvināmadhyārthayorapi ||
tāntāḥ ||
tu pādapūraṇe bhede samuccaye'vadhāraṇe ||14||
astu syādabhyanujñāne'pyasūyānīhayorapi ||
kiṁsvit praśne vitarke ca śaśvat punaḥsadārthayoḥ ||
paścāt pratīcyāṁ carame sākṣāt pratyakṣatulyayoḥ ||
sakṛt sahaikavāre syādārād dūrasamīpayoḥ ||15||
yāvat tāvat paricchede kārtsnye māne'vadhāraṇe ||
purastāccaturṣu prācyāṁ purārthe prathame'grataḥ ||16||
uta praśne vitarke syādutā'pyarthavikalpayoḥ ||
kimutātiśaye praśne vikalpe ca prayujyate ||17||
hanta harṣe viṣāde ca vākyārambhavivādayoḥ ||
svastyāśīḥ kṣemapuṇyādau tadvat praśnavikalpayoḥ ||18||
batā'mantraṇasantoṣakhedānukroṣavismaye ||
ahobatā'nukampāyāṁ khede sambodhane'pi ca ||19||
tata ādau paripraśne pañcamyarthe kathāntare ||
ānantarye kutaḥ praśne pañcamyarthe ca nihnave ||20||
ato bhavet kāraṇāpadeśanirddeśayorapi ||
pañcamyarthe tataḥ proktaṁ pañcamyarthe ca śāsane ||21||
sambhāvanāvayavayorantataḥ -padamiṣyate ||
ito yataśca niyame pañcamyarthavibhāgayoḥ ||22||
iti prakaraṇe hetau prakāśādisamāptiṣu ||
nidarśanaprakāre syādanukarṣe ca sammatam ||23||
atiśabdaḥ praśaṁsāyāṁ prakarṣe laṅghane'pyati ||
prati pratividhau vīpsā lakṣaṇeṣu prayogataḥ ||
mātrārthe cābhimukhye ca pratidānādiṣu prati ||25||
thāntāḥ ||
atho atha ca sampraśne maṅgalārambhayorapi ||
anantare ca kārtsnye ca saṁśaye ca prakīrtitaḥ ||26||
yathāśabdastu nirddiṣṭastulyayogānumānayoḥ ||
tathā syānniścaye pṛṣṭaprativākye samuccaye ||27||
ubhau coddeśanirddeśasādṛśyeṣu prakāśitau ||
kārakasyo'papattau ca sarvathā hetubāḍhayoḥ ||28||
anyathā vitathārthe syādanyathā cā'parārthake ||
vṛthā niṣkāraṇe vandhye vṛthā syādvidhivarjjite ||29||
dāntāḥ ||
ut prakāśe vibhāge ca prābalyāsvāsthyaśaktiṣu ||
prādhānye bandhane bhāve mokṣe lābhorddhakarmaṇoḥ ||30||
nāntāḥ ||
nu syāt praśne vikalpārthe'pyatītānunayārthayoḥ ||
nanu praśne'pyanunaye'nujñāne'pyavadhāraṇe ||31||
āmantraṇe cā'pi nanu kinnu praśnavitarkayoḥ ||
nānā vinārthe'pi bhavennānā'nekobhayārthayoḥ ||32||
sthāne tu kāraṇārthe ca yuktasādṛśyayorapi ||
anu hīne sahārthe ca paścāt sādṛśyayoranu ||33||
āyāme ca niyāme ca lakṣaṇādāvanukrame ||
ni niveśabhṛśārthādhobhāvavinyāsarāśiṣu ||34||
āśraye bandhane mokṣe dārakarmaṇi darśane ||
antarbhāve ca sāmīpyakauśaloparameṣu ca ||
nityārthe saṁyame cā'pi kṣepārthe'pi ca viśrutam ||35||
pāntāḥ ||
apa syādapakṛṣṭārthe varjjanārthaviyogayoḥ ||
viparya'pi vikṛtau caurye nirddeśaharṣayoḥ ||36||
upa sāmarthyadākṣiṇyadoṣākhyānātyayeṣu ca ||
ācāryakaraṇe dāne vyāptāvārambhapūjayoḥ ||37||
tadyoge'pi ca lipsāyāṁ bharaṇārthopamārthayoḥ ||
upa hīne'dhike prokto'pyāsanne'pyupa kīrttitaḥ ||38||
api sambhāvanāpraśnaśaṅkāgarhāsamuccaye ||
tathā yuktapadārtheṣu kāmacārākriyāsu ca ||39||
bā'ntāḥ |
vaśabda upamāyāṁ syādvaruṇe vānunaye'pi ca ||
vā syādvikalpopamayorevārthe'pi samuccaye ||40||
vi śreṣṭhātītanānārthe viḥ syāt pakṣiṣvanavyayam ||
vai syāt sambodhane pādapūraṇe'nunaye'pi ca ||41||
bhāntāḥ ||
abhī'tthambhūtakathane'pyabhi vīpsābhimukhyayoḥ ||
māntāḥ ||
sma pādapūraṇe'tīte sāmi nindārddhayormatam ||42||
amā sahārthāntikayornūnaṁ niścitatarkayoḥ ||
kāmam prakāme'numatāvasūyānugame'pi ca ||43||
nāma prākāśyasambhāvyakutsābhyupagameṣu ca ||
sāmprataṁ cādhunārthe syād yuktārthe'pi ca sāmpratam ||
huṁ vitarke paripraśne huṁ ruṣoktyanunītiṣu ||
tum praśne'ṅgīkṛtau roṣe āsmṛtau cāvadhāraṇe ||45||
kuṁ praśne'pi ruṣoktau ca prādhvaṁ namrānukūlayoḥ ||
kiṁ praśne'pi kutsāyāṁ kaṁ śiraḥsukhavāriṣu ||46||
numityanumatau proktaṁ praṇave cā'pyupakrame ||
evaṁ prakāropamayoraṅgīkāre'vadhāraṇe ||47||
alaṁ bhūṣaṇaparyāptivāraṇeṣu nirarthake ||
alaṁ śaktau ca nirddiṣṭaṁ śaṁ kalyāṇe sukhe'pi ca ||48||
saṁ saṅgārthe prakṛtyarthe śobhanārthasamarthayoḥ ||
joṣaṁ sukhe praśaṁsāyāṁ tūṣṇīṁlaṅghanayorapi ||49||
tūṣṇīkaṁ tu smṛtaṁ maune maunaśīle tvanavyayam ||
taddinaṁ dinamadhye syāt taddinaṁ prativāsare ||50||
abhīkṣṇaṁ muhuraśrānte śīghraprakarṣayorapi ||
abhīkṣṇaṁ tu tathāpaunaḥpunye syāt santate'pi ca ||51||
idānīṁ vākyabhūṣāyāṁ sampratyarthe ca varttate ||
kathaṁ praśne sambhrame ca prakārārthe ca sambhave ||52||
kimu sambhāvanāyāṁ syādvimarṣe ca kimu smṛtam ||
bhṛśaṁ prakarṣe cātyarthe'vaśyaṁ nityaprayatnayoḥ ||53||
yāntāḥ ||
ayi praśnānunayayoḥ samayāntikamadhyayoḥ ||
aye krodhe viṣāde ca sambhrame smaraṇe'pi ca ||54||
rāntāḥ ||
pra prakarṣe gatādyarthe duḥ syāt kaṣṭaniṣedhayoḥ ||
punaraprathame bhede svaḥ svargaparalokayoḥ ||55||
parā vimokṣaprādhānyapratilomeṣu varttate ||
ābhimukhye bhṛṣārthe ca vikrame ca gatau vadhe ||56||
purā purāṇe nikaṭaprabandhātītabhāviṣu ||
pari syāt sarvatobhāve varjjane lakṣaṇādiṣu ||57||
pūjāliṅganavīpsāsu bhūṣaṇe vyādhiśokayoḥ ||
doṣākhyāne'pyuparame vyāptau nivasane'pi ca ||58||
prāduḥ prākāśyavṛttau syāt sambhāvye ca prayujyate ||
nirniścaye krāntādyarthe nirniḥśeṣaniṣedhayoḥ ||59||
antarmadhye tathā prānte svīkārārthe'pi dṛśyate ||
urarī corarī corī vistāre'ṅgīkṛtau trayam ||60||
antarā'pi vinārthe syānmadhyārthanikaṭārthayoḥ ||
lāntāḥ |
kilaśabdastu vārttāyāṁ sambhāvyānunayārthayoḥ ||61||
khalu syādvākyabhūṣāyāṁ jijñāsādau ca sāntvane ||
niṣedhane'pi vīpsāyāṁ khalu māne ca kīrttitam ||62||
vā'ntāḥ ||
avā'lambanavijñānaviyogavyāptiśuddhiṣu ||
īṣadarthe paribhave'pyevaupamye'vadhāraṇe ||63||
ṣāntāḥ ||
uṣā rātrau tadante syādatrānavyayamapyuṣā ||
doṣā rātrimukhe rātrāvatrānavyayamapyasau ||64||
nikaṣā tvantike madhye rakṣomātaryanavyayam ||
sa pūjāyāṁ bhṛṣārthānumatikṛcchrasamṛddhiṣu ||65||
purataḥ prathame cā'gre'pyagrataḥ prathamāgrayoḥ ||
puro'gre prathame ca syādañjasā tattvatūrṇayoḥ ||66||
amitaḥ śīghrasākalyasammukhobhayato'ntike ||
bhūyaḥ punaḥ punaḥ khyātaṁ prabhūtārthe tvanavyayam ||67||
nirniścaye niṣedhe ca sākalyātītayorapi ||
tiro'ntarddhau tiryagarthe mitho'nyonyaṁ mitho rahaḥ ||68||
pūrvedyuriṣyate prātaḥ pūrvedyuḥ pūrvavāsare ||
śanaiḥ śanaiścare svaire nīcaiḥ svairālpayormatam ||69||
hāntāḥ ||
ha syāt sambodhane pādapūraṇe'navyayaṁ śive ||
hā viṣāde ca śoke ca duḥkhārthe'pi ca kathyate ||70||
hi pādapūraṇe hetau viśeṣe'pyavadhāraṇe ||
hī duḥkhahetāvuddiṣṭo hī vismayaviṣādayoḥ ||71||
hāhā duḥkhe huhū harṣe gandharve'mū tvanavyaye ||
he hai vyastau samastau ca hūtisambodhanārthayoḥ ||72||
ho hau caivaṁvidhau jñeyau sambuddhāhlānayorapi ||
saha sākalyasādṛśyayaugapadyasamṛddhiṣu ||73||
vidyamāne ca sambandhe sahaśabdaḥ prakīrttitaḥ ||
aho dhigarthe śoke ca karuṇārthaviṣādayoḥ ||74||
āho utāho dvāvetau paripraśnavicārayoḥ ||
aha-śabdo niyogārthe kṣepārthe'pi nigadyate ||
kṣāntāḥ 
maṅkṣu śīghre bhṛṣārthe ca tattvārthe'pi kkacinmatam ||75||
ityavyayāmekārthavargaḥ ||
yadyapūrvatayā kiñcinnāmātra pratibhāti ca ||
tattadanviṣyatāṁ sadbhirnāmapārāyaṇādiṣu ||1||
tattatkavīndrairatha paṇḍitendraiḥ 
prayogasambodhaphaladvayāptyai ||
yairnāmakaṇṭhābharaṇaṁ kṛtaṁ taiḥ 
sarvajñatā svapraṇayīkṛtaiva ||2||
svairapracāraiḥ parikalpitābhiḥ 
śabdārthasambodhakathāprathābhiḥ |
vyākhyābhiraprāptamudāṁ pramoda-
mādhātumatraiṣa pariśramo naḥ ||3||
etāṁ kṛtiṁ kṛtadhiyaḥ kṛtakṛtyabhāva -
māpādayantu sadayaṁ, sadayaṁ tu cetaḥ ||
nityaṁ maheśvarakaveḥ paribhāvayantaḥ 
santaḥ paronnatiratā hi bhavanti loke ||4||
rāmānalavyomarūpaiḥ śakakāle'bhilakṣite |
koṣaṁ viśvaprakāśākhyaṁ niramācchrīmaheśvaraḥ ||5||
iti śrīsakalavaidyarājacakramuktāśekharasya gadyapadyavidyānidheḥ
śrīmaheśvarasya kṛtau viśvaprakāśe anekārthāvyayaparicchedo
dvitīyaḥ ||

samāpto'yaṁ viśvaprakāśaḥ ||
śubhamastu |

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project