Digital Sanskrit Buddhist Canon

Triratnasaundaryagāthā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

triratnasaundaryagāthā

śrīgurugaṇeśāya namaḥ|


yasya prasādakiraṇaiḥ sphuritātmatattva-

ratnaprabhāparikaraprahatāndhakārāḥ|

paśyantyanāviladṛśaḥ savikāśa muccai-

stasmai namaskṛtiriyaṁ gurubhāskarāya||1||


śrīmadratnatrayākhyaṁ maha-atisukhadaṁ sarvabhūtāśrayaṁ tad

yad dāridryāndhakāraṁ kṣapayati viduṣāṁ sundarānandarūpam|

jīyāttatkṣoṇipṛṣṭhe śatamiha śaradāṁ sarvadikṣu prasarpa-

jjyotiḥ śrīpṛthvinārāyaṇakulajaladhau jātamacchidvṛttam||2||


(1)


indrātprabhutvaṁ jvalanātpratāpaṁ kopaṁ yamād vaiśravaṇācca vittam|

sṛṣṭisthitī rāmajanārdanābhyāmādāya rājñāṁ kurute śarīram||3||


nepāleśāḥ padmapāṇiśākyasiṁhasvayambhuvaḥ|

pāntu gorakṣācaleśa pṛthvīnārāyaṇānvayam|| 4||


nepāleśvaragoraṣeśvarakṛpālabdhaprasādodayaḥ

śrīgorṣādhipasāhadevanarabhūpālābhidhaḥ smābhavat|

tasyaikā mahiṣī nṛpasya śayane suṣvāpa saukhyaṁ yathā

sā svapne ravimaṇḍalaṁ grasitavatyasmīti bhartre'bravīt||5||


(2)


svāpodbodhitadoṣaroṣakupitavyājena saṁśāsitā

sāpatnyādasahiṣṇuneva rajanīṁ vyākrośatī vyatyagāt|

garbhajyeṣṭhamudasya sāśu suṣuve śrīpṛthvinārāyaṇaṁ

māsaiḥ saptabhirākhyayā samaguṇaṁ pratyakṣanārāyaṇam|| 6||


(3)


nepālaṁ vijigīṣurekagabalaṁ mudrābhirāpūritaṁ

tūṇīkṛtya mṛgaṁ yathaiva mṛgayurnirbhīḥ pratasthe mudā|

ityevaṁ śrutamanyatastadiha me sakṣipya saṁvarṇitaṁ

kiṁ nārāyaṇavarṇane trapayate yāthātmyasapādakaḥ||7||


(4)


traiśūlagaṅgāmadhikṛtya bhairavīṁ

śrīmanmahāmaṇḍapamāśrayāṇaḥ|

śrīpṛthvinārāyaṇavāsudevo

babhau nuvākoṭavitiṣṭhamānaḥ||8||


(5)


jātaḥ stanyaṁ na jagrāha kaṇṭhīravakiśorakaḥ|

cakṣurvyāpārayāmāsa kuñje kuñjaraśālini||9||


paryantabhūkharvaṭa kāṁśca jitvā

tāneva kṛtvā ṛjumārgadeśinaḥ|

senāniveśānupakalpya viṣṇu-

matyāḥ pratīre saritāṁ varāyāḥ||10||


(6)


rurodha kīrtīpuramāhavena adhomukhairūrdhvamukhaiśca bāṇaiḥ|

atyuccavaproparidhāryamāṇaiḥ pāṣāṇakoṣaiḥ paripūryamāṇam||11||


babhūva yuddhaṁ tumulaṁ tadānīmadhomukhairūrdhvamukhaiśca taistaiḥ|

saprastarodhairupari sthitānāṁ bālābalābṛddhapurogamānām|| 12||


nārācanikṣepaṇikāśmavarṣānirghaṣaṇo dūbhūtakṛpīṭayoniḥ|

tadagnipluṣṭāḥ śataśo'pi vṛkṣāḥ sthūṇāvaśeṣā bhayadāyamānāḥ|| 13||


pāṣāṇaniṣpiṣṭatanutrabhājo vīrāḥ kabandhā rudhirāktadehāḥ|

adyāpi rātrau karuṇāyamānā rudanti bandhūnanuśocayantaḥ||14||


śyenā ulūkā atha kākagṛdhradhvāṁkṣāḥ śṛgālā atha pheravaśca|

hṛṣṭāśca tuṣṭāśca bhavanti sadyo māṁsoṣṇaraktaiśca vasāvimiśraiḥ|| 15||


(7)


śūrā gopurasannikarṣamagamannāyodhanāgresarā

ye te tūrṇamamūmucannupalavarṣāghātaniṣpeṣitāḥ|

prāṇān, prastārasādbhavantyanudinaṁ saṁpīḍitāḥ prastarai-

rgāṅgeyasya śareṇa pīḍitatanuḥ seneva yaudhiṣṭhirī||16||


dṛṣṭvaibaṁ pratiyoginīṁ raṇabhavāṁ nīcaiḥ sthitāṁ svāṁ camūṁ

saṁsīdanniva vaprabhedanavidhāvastrāṇi śastrāṇyatho|

nirmātuṁ cakame dhanāni bahuśaḥ śrīpṛthvīnārāyaṇaḥ

kebhyaścid dhanavadbhya utsukatayā tadyuddhasaṁsiddhaye||17||


(8)


saṁbhūyāmātyavṛndairanujadalajitā kīrtimodena sākaṁ

śūraiḥ pārthādisaṁjñairatha ca surapratāpena kīrtipurīṣṭeḥ|

śrīdevīghāṭamāplāvya ca sapadi mahāmaṇḍapaṁ saṁviveśa

kliṣṭātmā pañcaṣābdāvadhi yudhi balavadyodhṛlopātsudīnaḥ|| 18||


(9)


śastrāṇi cāstrāṇi ca kañcukāni

vīropayogyāni paraśvadhāṁśca|

śastrīḥ śitāḥ kartarikāstathā sphyāṁ-

striśaṅku śūlānyatha bhallabāṇān|| 19||


tatrāpaśyadamedhyapuñjajanitaṁ so'ṅguṣṭhamātraṁ kṛmiṁ

bhūyobhiśca pipīlikākulaśatairāvāhyamānaṁ haṭhāt|

dantādanti pipīlikābhirasakṛddaṣṭaṁ ca ṣaṣṭhāccyutaṁ

saṁninyuśca pipīlikāḥ svavivaraṁ yatrāsti tannāyakaḥ||20||


(10)


tatsādṛśyabalābalaṁ ripukuladhvastyai viciṁtyātmanaḥ

śrīmatpṛthvinarāyaṇo nijabalaṁ sabodhayāmāsa ha|

kiṭādeva guṇaṁ pragṛhṇatha bhavanto-no kṛmiṁ paśyatha

gacchadhvaṁ punareva kīrtipurikāṁ matkīrtisaṁrakṣaṇe|| 21||


(11)


arirmitramudāsīnamabhavad bhuvanatrayam|

kīrtipurrīvanaṁ sthūṇāvaśiṣṭaṁ vīkṣya bhīruvat|| 22||


pṛthvīnārāyaṇārkaḥ prathamamiha samākramya nepālabhūmā-

vāsaptābdāhavena pratikhanitasuruṁgeṇa kīrtiṁ praviṣṭaḥ|

śrīmadvyāghre śamuddiśya ca balimadadāttatpurīvāsiloka-

cchinnaghrāṇooṣṇamāṁsaiḥ sma jayati narabhūpālajaḥ pūvajiṣṇuḥ||23||


(12)


āsaptamābdapradhanena vitiṣṭhamānaṁ

gorṣādhipaṁ sphaṭikavaddhyupadhāvaśena|

śrīvyāghrabhairavamiti praṇidhāya sarve

ninyuḥ purrīṁ praṇatipūrvamahotsavena|| 24||


uktaṁ ca


udyamaḥ sāhasaṁ dhairyaṁ balaṁ buddhiḥ parākramaḥ|

ṣaḍete yasya tiṣṭhanti tasya devo'pi śaṅkate||25||


(13)


āyodhanāgrasaravīrasurapratāpa-

sāhasya caikanayanaṁ sahasā babādhe|

jālmena kenacidiva kṣitijākucāgra-

syābādhakasya raghujena sakṛtprajasya||26||


jyeṣṭhaśukladaśamyāṁ śrīpṛthvīnārāyaṇa..... yaḥ|

senānīḥ kīrtipurajaiḥ kālopāḍeḥ nipātitaḥ||27||


tatsāhasena nṛpapṛthvinarāyaṇosā-

vāpañcamābdikanaraṁ sahasā vabādhe|

viśvāsa ghātakamiveti ca nāsikābhi-

śchinnābhirāluṭhitavittadhanena sākam||28||


(14)


saṁser-rāṇākālurāṇādalamardansahāyakaiḥ|

dalajitsāhatulārāmathāpāpārtha bhaṁḍāribhi||29||


śrīviśvanātho miśreśo raṇayajñamapūpujat|

saptāhabhāgavatavaddattasarvasvadakṣiṇam||30||


(15)


sa viśvajitamārebhe yajñaṁ sarvasvadakṣiṇam|

ādānaṁ hi visargāya satāṁ vārimucāmiva||31||


sarvasvadakṣiṇavareṇa makhena tuṣṭo

vyāghreśvaro nṛpatipṛthvinarāyaṇānām|

svedāmbunāṅgalitena kṛtābhiṣeka-

sāmrājyasiddhimadiśat paśupāśamoktrīm||32||


svapnalabdhaprasādena pṛthvīnārāyaṇena ha|

vipināni prakāśāni kriyante raghuṇā yathā||33||


lubdhenopaśayasthena dakṣiṇārurmṛgo yathā|

nirudhyate hi sahasā nepālabhuvanatrayam||34||


(16)


kabandha udajāgarīttadadhunāpi kīrtipurād

gaṇeśamupadhāvati pratibhaṭeṣu garjanniva|

gṛhītakaravālako niśi niśātahikkāravaiḥ

parasparaparāahataṁ pratininādamujjhanniva||35||


lokeśvaraṁ hayagrīvaṁ bhairavaṁ pīṭhayoginīḥ|

ānandādiṁ lokanāthaṁ karkoṭamuragādhipam||36||


yathāvidhi pūjayitvā gaṇeśānamapūpujat|

pṛthvīnārāyaṇanṛpaḥ sasnau prabhāvatījale||37||


(17)


bhuvanatritayākrāntaprakāśīkṛtavikramaḥ|

pṛthvīnārāyaṇanṛpo dhiraje vāmano yathā||38||


bhūrbhuvaḥsvarmahīpālo mallo balirivābhavat|

pādākrāntyānataśirāḥ ṣaṭpradhānaprapañcitaḥ||39||


uktaṁ ca 

rāmaḥ somaṁ papiryajñe dadirgāścakriradbhutam|

yājakān vavrirājahriḥ puṇḍarīke mahādvijān||40||


kālidāsapradhāno'tha śukrācāryavadunmanāḥ|

ka...japaḥ sūcakastu piśuno durjano'bhavat||41||


(18)


brahmaviṣṇuśivaprāyān sāktvikāṁstrīn mahīkṣitaḥ|

mallāṁstamomayān kṛtvā rajasā rañjayan prajāḥ||42||


prāsādaśikharasthānāni cūḍāratnānyapāharat|

sauvarṇāni vicitrāṇi gorṣābhūpayuyutsayā||43||


ṭaudhīdhanaprabhṛtayo bhoṭyācaurānayūyujan|

ṣaṭpradhānānumatyā hi deśopadravakārakān||44||


uktaṁ ca


yatra rājā svayaṁ cauraḥ sasainyaparivārakaḥ|

tatrāhaṁ kiṁ kariṣyāmi yatorakṣā tato bhayam||45||


pauropi cāśapattasya tvamasmān bādhase vṛthā|

pipīlikaudhavat kṣudrāṁstvamasya phalamāpnuyāḥ||46||


(19)


svadeśapathamullaṅghya yo'nyadeśamupākramet|

sa eva daṇḍanīyaḥ syāditi ghoṣamakārayat||47||


tadā rallo'bhavanmallaḥ parasparavirodhanāt|

agnido garadaścaiva śastrapāṇirdhanāpahaḥ||

kṣetradārāpahārī cātatāyī cābhavatsvayam||48||


(20)


kustrī hanti kuṭumbāni kuputreṇa hataṁ kulam|

kumantrī hanti rājānaṁ rāṣṭraṁ caureṇa hanyate||49||


(21)


mallaṁ viśvajitaṁ pramāthya nibhṛtaṁ ṣaṭkānumatyaikalo

dārānānayati  svakīyabhavanaṁ nāsākṣatiṁ nākarot|

ityevaṁ jagatītalaṁ ṣaḍadhīnaṁ tatsṛṣṭisaṁhārasaṁ-

sthityā śrīdalamarddanaṁ bubudhire dvairūpyasaṁśāntaye||50||


(22)


dalamarddananāmānaṁ narabhūpālasāhajam|

chadmanā rājyadānena lalitādhipatiṁ vyadhuḥ||51||


sa hyekaikaṁ nijagrāha praṇidhyarthaṁ sutaṁ nṛpaḥ|

mā gorṣādhipabhūpālapratyavāyodayo bhavet||52||


dalamardanasāt kṣitirbhavitrī-

tyanumatyā nṛpatirjayaprakāśaḥ|

nijabhṛtyamavāsayatsvarāṣṭrā-

ccharaṇārthī sa ca kālidāsamāgāt|| 53||


caukoṭvātāyanastho vilasati dalamarddannṛpo lokadṛṣṭa-

statkāle kālidāsaṁ parivṛtamanugai rājamārgeṣvapaśyat|

herambaṁ dakṣahaste paraśumitarake modakaṁ svāṁ ca śuṇḍāṁ

bibhrāṇaṁ taṁ nimeṣāvadhi tadanu ca sadanābhyantare soyameva||54||


(23)


sevitvā katiciddināni nijabhṛtyaḥ pādasaṁvāhakaḥ

saṁsuptaṁ nibhṛtaṁ vitarkya sahasā taṁ kālidāsaṁ kudhīḥ

tīkṣṇenāsya paraśvadhena śira āsphoṭ yāśu rājājñaye-

tyuktvā kāntipurīmagācca nṛpatistuṣṭo dadāvīpsitam||55||


(24)


śrīrājānamabhidravanti militāste ṣaṭpradhānāstvarā

kiṁ tvaṁ rajasi pratyavāyajanakaḥ kārpāsadurbhikṣakṛt|

evaṁ cedavatārayāma bhaktāmaiśvaryametat kṣama-

svotkairvāśvabhiṣecire narapatiṁ śrītejamallābhidham||56||


(25)


tatsāhasaṁ likhati pṛthvinarāyaṇeṣu

saukaryarājyakaraṇaṁ dalamardanaḥ sma|

buddhyā tadāśu praṇidhāya hṛdā suraudhān

nepālajān svaviṣayānnṛpatiḥ pratasthe|| 57||


(26)


mallo'bhūd vyājahālāhala avanipatiryo jayādiprakāśaḥ

prāstīryāśeṣaprāsādataladigutale vairidāhauṣadhāni|

gorṣābhūpālasenāparivṛḍhagaṇanākātaraḥ kāṁdiśīkaḥ

saṁbhūyāmātyavṛndairadhirajani vililye drutaṁ bhaktapuryām||58||


(27)


prāsāde tulajālaye digutale rājādhirājeśvarīṁ

draṣṭuṁ yāvadupāruhaṁśca muditāḥ pāṁḍetulārāmakāḥ|

dagdhāṅgāḥ sahasā tadauṣadhibaladvaiśvānarajvālayā

śūrāste yayuravyayaṁ vata sakhe daivī vicitrā gatiḥ||59||


kumārīpūjāvidhirmahākālasaṁhitāyām-


bhūṣaṇāni dukūlāni sindūrālaktakānapi|

kardalādarśavikhyātā tālavṛntāni potikā||


pasi(?)karmādhāracolamaṁcikā pīṭhadolikāḥ|

pañcālikā ca sacchaṅkhā pāduke kulapaṭṭike||


caṇḍātakaṁ ca saṁvyānaṁ tathodvartanabhājanam|

śayyopadhānaparyaṅkasamudgāśca prasādhanī||


pratigrāhiśvahigvelā tathā sīmantacartikā|

gorocanāmṛgamadau kapūrrakuṅkumaṁ tathā||


evamādini cānyāni yāvacchaktāni sundari|

pradātavyāni vastūni kumārī tuṣyate yathā||


yāmale'pi-


yaḥ kumārīṁ yajenmantrī sarvaparvasu sarvadā|

tenārcitā mahādevī satyaṁ satyaṁ na saṁśayaḥ||


(28)


śrīkaumārīyayātrādivasa atimahotsāhadhūpopavāsaiḥ

svasti śrīpṛthvinārāyaṇa atulalasatkīrtipuṇyoditaśrīḥ||60||


āryaiḥ prājñairdhanāḍhyairbalibhiratha mahāyantramantrauṣadhīnāṁ

paryāyajñaiśca ṣaḍbhiḥ parivṛtamaniśaṁ kālidāsapradhānaiḥ|

tejomallaṁ hi cāṇūramasuramiva saṁmardayitvā kṣaṇena

sākṣānnārāyaṇaśrīrmadhuvipinamiva praviśunmaṇ.....ram||61||


(29)


bhaktagrāmaṁ jighṛkṣustata avanipatistrīṁstrilokaikanāthān

kṛtvā kārodarīyāṁstadanu raṇajitaṁ kāśigaṁ kārayitvā|

āryātīrthākṛtāsuṁ nṛpamaparamatho tejamallaṁ vipannaṁ

kṣveḍagrastaṁ nirasyan sma jayati nṛpatiḥ pṛthvinārāyaṇākhyaḥ||62||


(30)


pṛthvīnārāyaṇārke samudayati haṭhātpaścimāśācalendrā-

daṣṭāṣṭāṣṭābhirabde gatavati vilayaṁ yānti pūrvācalendrāt|

mallakṣoṇīpakhadyotarucaya avanī sā ca nepālasaṁjñā

susthā cāste prajānāṁ manasi kutukatālhādatā mallapātāt||63||


(31)


anāḍhake'ṣṭāḍhakamannamāsīdadohane droṇaduthāvirāsīt|

śubhāmbarāṇyāśuranambare'sminnepāladeśe sati goraṣeśe||64||


śrīmacchākyamunīṁstrilokavijayānmaitreyanāthānatho

caityānstūpaviśeṣakānapi vihārasthān hanumanmukhān|

hārītīratha śītalāmatha mahākālaṁ gaṇeśaṁ kramā-

cchrīkṛṣṇaṁ harabhīmasenapramukhān bhūpo mudāpūpujat||65||


itthaṁ śrīpṛthvinārāyaṇa avanitalam ātmasātkṛtya diṣṭyā

copurgrāmasya pāṇicchidimanukurute smāparādhānurūpām|

jitvaivānāhavena kṣitimamumupayāsyannuvākoṭayātrāṁ

kaṁsaṁ jitvā ca nārāyaṇa iva mathurāṁ dṛṣṭanepālacaryaḥ||66||


(32)


anidamidamasāmprataṁ babhāṣe

nahi sitapakṣanabhomaho mahīpaḥ|

lalitapurabhavaṁ hi caityasevo-

paratajanaṁ varameva manyate sma||67||


vasantapuranāmakāvasathamājñapad bhūpatiḥ

svayaṁ sthapatināyako vividhacitraśilpodyamī|


(33)


na tastadṛgabhūddharātala aśeṣaśilpādivid

dvijaṁ sa harivaṁśakaṁ vimalaśilpabuddhyanvitam||68||


śilpaṁ śikṣayati sma śilpavidasau nepālajān puṁgavān

pāṣāṇasphaṭikāsthidantiradanāyaskāntamṛtsnādikam|

vāstūkṛtya bhuvastalaṁ śubhadine śrīpṛthvinārāyaṇo

devīghāṭamupākramatpramuditaḥ śrībhairavītuṣṭaye||69||


(34)


ramye nepāladeśe vijitasuranare pañcapīyūṣamādye

yoginyo vajrapūrvā iva varuṇasutā mādakā durvinītāḥ|

śrīguhyeśīprabhāvāadaviditavidhavā pūrvanepālapālai-

rdattāpātityadīkṣāḥ pumadhikasubalāścābalāḥ saṁramante||70||


ramye nepāladeśe nijanijabhavanadvāradeśe niṣaṇṇā

jūṭīṁ badhvā kacānāṁ sulalitavadanā bhālasindūraramyāḥ|

sīmantinyo navīnāḥ parivṛtakusumāḥ kuñcitāpāṅgabhāg..

bhāṣante baddhahastā sulalitavacasā bhāy masīyā masīyā||71||


(35)


taddeśe harasiddhinṛtyanirate nepālapīṭhottame

nānādaivatamandirotsavatare tīrthopatīrthāvṛte|

matsyendrābhidhamīnanātharathayātrā'raktalokotsave

dhanyeyaṁ lalitāpurītyakathayacchrīpṛthvinārāyaṇaḥ||72||


yaṁ viṣṇuṁ pravadanti vaiṣṇavajanāḥ śaivāḥ śivaṁ śāktikāḥ

śaktiṁ, bhāskaravandakā dinakaraṁ brahmasvarūpaṁ dvijāḥ|

matsyendraṁ munayo vadanti satataṁ lokeśvaraṁ bodhikā

anye taṁ karuṇāmayaṁ pratidinaṁ taṁ naumi lokeśvaram||73||


(36)


ṣaḍarṇairjaptaṁ yaḥ pibiti manujo dīpiniyutaṁ

subījaṁ pālāśaṁ bhavati viralaṁ tasya yaralam|

aho dhanyaṁ yāmyarkṣa śikhitithiyātrādidi....

sa lokeśo devaḥ pratidinamapāyād... naḥ||74||


śīghraṁ cākarṣateti prativadati bhṛśaṁ sārathau tadvidhijñe

haihaihaihāhahāhādhvanibhiratha diśaḥ pūritā yatprayāṇe|

rajvākarṣodyatānāṁ vadanasamuditairmeghaghoṣairivoccaiḥ

so'yaṁ śrilokanātho diśatu suraśiromaṇḍanaṁ maṁgalaṁ vaḥ||75||


(37)


bhagne yugye'pi nīcaiḥ pratisarati rathāṅge rathe vaktrite vā

susthībhūte vimānasthitapuruṣavare sārathau lagnayaṣṭau|

gajajjīmūtaghoṣadhvanibhiratha mahāḍiṁḍimairvādyamānaḥ

soyaṁ matsyendranātho diśatu suraśiromaṇḍanaṁ maṅgalaṁ vaḥ||76||


ityevaṁ lalitodbhavaṁ sukhakaraṁ yatrotsavaṁ saṁsmara-

nnakṣāṁkāṣṭaśaronmite makarasaṁkrāntau ca pauṣe kuje|

gaṅgālābhamacīkarannṛpavaraḥ śrīpṛthvinārāyaṇo

devīghāṭamahāsthale śucitale śrībhairavīpālite||77||


(38)


ityaṁ śrīpṛthvinārāyaṇanṛpacaritaṁ yaḥ śṛṇotīha bhaktyā

dāridryaṁ tasya dūraṁ nivasati duritaṁ pūrvajaṁ vai kṣiṇoti|


(39)


sa syādratnatrayāṇāmapi paramasakhaḥ kṣudrarogairvimukto

dīrghāyurbhāgyayukto nijakulasukhadaḥ sarvavargairupetaḥ||78||


||iti śrīpṛthvīnārāyaṇacaritraṁ samāptam||


tajjaḥ śrīmānmahīpaḥ kṣitipatitilakaḥ siṁhapūrvapratāpaḥ

pitrājñāpālako yo'khiladharaṇitalaṁ dyotayāmāsa nītyā|

maryādāṁ sthāpayitvā karajitavasudho rañjakaḥ paurarītyā

reje keherasiṁhābhidhahitasacivo vṛddhapaurānumantā||79||


(40)


kedārāṇāṁ turīyāṁśakamanujagṛhe śasyarājeḥ prajābhya-

statpaścāddosicā auliti caturabhidhāṁ lekhayāmāsa potām|

śrīmān siṁhapratāpaḥ sma jayati nṛpatiryadyaśo'dyāpi mūrtaṁ

varvatyevaṁ jagatsu triṣu duritaharaṁ svānnapākānudāyi||80||


(41)


kāmbojaiḥ sonumatyā nṛpatiratha mahotsāhapūrvaṁ prakṛtyā

saumyo lālāgurūṇāmanugatacarito raupyamudrānupātāt

śrīmān siṁhapratāpaḥ saha bahubhiralaṁ mallarājānuvṛttaṁ

mudrāṇāṁ raupyajānāmanucaraṇavidhiṁ kārayāmāsa dhanyaḥ||81||


tajjaḥ samrāṭ paśūnāṁ patiriva vijayī śītalāpūtanānāṁ

sārddhaikābdāya gīrvāṇayudhanṛpataye sūnave rājyabhāram|

datvā svāmītyabhikhyāṁ nṛpatiraṇabahādurasāhaḥ prapede

kṣoṇīpeśo na bhūto na bhavati na bhavettatsadṛgghorarūpaḥ||82||


(42)


bālye bāhādurasyārpitadharaṇībharo nirmamo yo vireje

kaumāre vīrayoddhāraka jitavasudhaḥ sārvabhaumo vireje|

śrīmadgīrvāṇayuddhārpitadharaṇitalo yauvane yobhireme

sārddha putreṇa bhīmārpitadharaṇibharo vārddhake yo vireme||83||


śrīmat-siṁhapratāpātmajaraṇabahādūrasāhājñayā śrī-

pṛthvīnārāyaṇasyātmajavarayuvarājena bāhādureṇa|

mūrttīkṛtyārddhanārīśvaramupari gavākṣe vicitreṣṭikābhiḥ

kāṣṭhaiḥ śrīkhaṇḍajātairgrahagaṇasahitaṁ dairgapīṭhaṁ nyadhāyi||84||


(43)


ghaṇṭāṁ divyadhunītaraṁgadhavalāṁ kailāśakūṭopamāṁ

bhūtapretapiśācaḍākabhayadadhvānaikadivyadhvanim|

sūtādyaṣṭakadhātubhirvighaṭitāmiṣṭeśvarīprītaye

śrīmatsiṁhapratāpajo raṇabahādūro'rpayad bhūpatiḥ||85||


majjāmedovasāntrīsarudhiratarasāhāriṇīnāṁ vimokṣa-

prāptyai yogādhirūḍhaṁ śarabhamukhamahābhairavaṁ nātighoram|

śrīmatsiṁhapratāpātmaja raṇabahādūrasāhakṣitīśaḥ

svārāṭtuṣṭyai sma mīmāṁsati kanakabharaṁ sīdhumāṁsādigṛdhnum||86||


(44)


mālyābājyābhidhānān vṛṣabhaparivṛḍhān pālayan śrīmahīśo

naṁdīsaṁjñān yathaiva pramathaparivṛḍhān śrīmaheśo vireje|


(45)


vaidyaiḥ sāḍhyopanāmairupakalitacikitsāvivekaḥ paśūnāṁ

karpūrailālavaṅgatvagagurusaguḍatryūṣaṇājyānnapiṇḍaiḥ||87||


vyāghrānṛkṣāṁśca kīśān gajaturagamṛgānnyaṅku gokarṇakhaḍgān

sāraṅgāṁścakravākān vakaśikhisaraṭān vartakādīn kapotān|

yatnātsaṁpālakaḥ śrīnṛpatiraṇabahādūrasāho'bhavatsmā'-

hāraistajjātiyogyairvṛkabhaṣakaśaśānākhumārjārababhrūn||88||


(46)


 almoḍhāṁ rājadhānīṁ chalabalakalanād bammasāhātsagotrā-

nmaryādīkṛtya kāntīpurata anumitiṁ krośayaṣṭiṁ cakhāna|

so'yaṁ śrīmān śubhaṁyun patiraṇabahādūrasāhaḥ pratāpī

cāturdiśyoktakīrtī raghuriva ca dilīpānvavāyapradīpaḥ||89||


vīrāmarsiṁhathāpādvayahitasacivo dhīradhīro mahātmā

pṛthvīnārāyaṇānāmiva sakalajagadvyāptakīrgyugraśīlaḥ|

yādoratnairivāmbho nidhirabhavadadhṛṣyastathā cādhigamyo-

'tyugraiḥ kāntairdharitrīpatiguṇanikareḥ sevakānāṁ sa rājā||90||


(47)


ardalīkṛtapado haripāḍeḥ kīśavatkharaṇaso vikalāsyaḥ|

svāmimānasavanāntaracārī sāḍhyavaidya iti goṣvadhipo'bhūt||91||


(48)


hayagrīvākāro nṛpagururabhūcchrīraṇabahā-

duro nirvāṇāṁśaḥ kvathitaviṣatailaḥ khalajane|

viśiṣṭānāṁ nṛṇāṁ pratidalitadāridryadurita-

stadanyūnāṁśenā'jani jagati gīrvāṇanṛpatiḥ||92||


yathā dīpāddīpo ghṛtaplutasuvarttīranusaran

didīpe tulyārciḥ kṣapayati tamopyaṁdhatamasam|

mahādīpākārānnṛparaṇabahādūrata atho

mahādīpajvālojjvalitasuyaśāḥ śrīyuvanṛpaḥ ||93||


(49)


sa vātsalyāllebhe gatavati tṛtīyebdanicaye-

'bhiṣiktaḥ sāmrājyaṁ pitṛraṇabahādūrakaragam|

sa yogīndrairlabhyaṁ paramaśivanirvāṇapadayuṅ

mahānandasvāmītyabhidhamabhajada bhūmivalaye||94||


(50)


nuvākoṭe nītvainamapi nṛpamārabdhamṛgayā-

vihāre gīrvāṇāgrimayudhanṛpaṁ kūṭasacivāḥ|

kṛpāgāraṁ nirvāṇasukhanirataṁ svāminamaho

munīṣvaṣṭābje'bde lalitapuravāstavyamadadhuḥ||95||


(51)


vidhātṛkṣmāpālairvilikhitamasatsacca niyataṁ

marau vā merau tatphalati nahi citraṁ svasamaye|


(52)


cikitsāniṣṇātaiścarakamunidhanvantarisamai-

rjagatkhyātairvaidyairna bhavati cikitsyā nṛpaprasūḥ||96||


samāṁsamīnagokulaṁ sahastraśaḥ sadakṣiṇaṁ

sabhūmikaṁ samatyajatsadharmisvīrujāṁ kṣaye|

avāhayacca kuñjarāśanacchadeṣu varṇaśaḥ

sacatvare sapīṭhake nyapāṭhayacca śāṁtikam||97||


(53)


śivālaye śavālaye digūtale talejuke

nadīṣu saṁgameṣvatho praṇālikāsu kūpake|

machindranāthamīnanāthaśākyasiṁhadhāmasu

sabhīmasenake mudā narāyaṇe sakṛṣṇake||98||


gaṇeśabhairaveṣvatho sa gopureṣu varṇaśo

vyacīkaratsvaśākhayā pratikriyāṁ sarudrikām|

sa yogiyoginīgaṇaṁ hyabhojayacca pratyahaṁ

nṛpaprasūrujāṁ kṣaye dharādhipeśayogirāṭ||99||


dākṣāyyāṇāmapurvaṁ samabhavaduditaṁ dardina khecarānāṁ

pāśairyantrālinaddhairbahuvidhibhirupāyairthathā māraṇaṁ syāt|

jīvantaṁ cānayiṣyatyatha mama yadi yastasya dāsye yatheṣṭa-

mityājñā gṛdhrabandhe samajani nṛpatisvāmināmavyalīkā||100||


(54)


gṛdhrān dagdhvābhavadatha sukhī svāmirājo mahātmā

naitādṛggṛdhrayuddhaṁ śrutiviṣayagataṁ naiva dṛṣṭaṁ kadācit|

adyāpyāste jyabhālasthalamiti kathitaṁ sthāpitā tatra vāṇī

bhūtāveśācchiśūnāṁ hitakṛtikuśalai rjñānavṛddhairvayasthaiḥ||101||


bhairaveśavadatho naravāho devarāja iva divyadṛgāsa|

pañcadhā'yudhatharānatha lokānājñapacca muditaḥ svasamīpam||102||


(55)


yatra yatra gamitā narayānā-

ttatra tatra ha dadhāra sukīrtim|

kṛtrimāṇyupavanāni paśūnā-

mīśvarāya mudito'rpayati sma||103||


gocarāṇyapi gavāmupacāra utsasarja raṇabāhadureśaḥ|

yojanāvadhi rujāmapanutyai śrotriyebhya adadācca dharitrīm||104||


karṇavīrapitṛkānanamārāttakṣati sma raṇabāhadureśaḥ|

tatra ye'pakṛtino'pasarantvityādiśad rugupavarddhitamanyuḥ||105||


(56)


svāmimanyuviniveditukāmā trīkṣaṇasya sadasīva jagāma|

martyalokamapahāya samanyuṁ svāminī kanakavatyabhidhā sā||106||


vaidyadehasadanāni didhakṣurniḥkṛpo dava ivāsa mahīpaḥ|

aupacārikavidherapacāraṁ vyādiśacchugupavarddhitamanyuḥ||107||


atyaghoravapuṣe bahu matvā kumbhasaṁjñakaśivāya nareśaḥ|

dhūpanārthakamaskarajātaṁ vyādiśacchugupavarddhitamanyuḥ||108||


paṭīranaladolvaṇairagurunābhisammiśritai-

rvicitrajalaśītalairvyajanacāmarotthānilaiḥ|

sasabhyabudhabāndhavaprakṛtisāntvasallāpanai-

rnyavāri na ca bhūpate raṇabahādurasyoṣṇatā||109||


(57)


priyāvirahajendhanā kṣitipatīndragīrvāṇyu-

ddhavikramavacomṛtairahaha siñcitasyāpi hi|

kalaṅkamiva śītagoḥ priyanicolamudbibhrataḥ

śaśāma na garīyasī raṇabahādurasyoṣṇatā||110||


kimaṅga mayi bandukaprahananāni no dīyase

sphuṭatyahaha bandukaḥ śuganalaprataptībhavan|

kimarthamidamardalīharipate viḍambena ho

priyā mama gatā kutastadanu tatra māṁ prāpaya||111||


(58)


itītthamanuśocayannahaha jātasacciccirā-

nnicolamudapāsya nirmamatayā bṛhadbhānava|

yathāgatamajāgarīdaja ivendumatyāḥ kṣaṇā-

ttadūrdhvagatimātanoduditadhīracetā vibhuḥ||112||


pratyahaṁ raṇabahādurasāhaḥ pūlacokamadhigacchati vatsāḥ|

marttyayānamadhiruhaya ca tattat kiṁ vadantyanuvicāraṇadakṣaḥ||113||


ekadā śucidine sa samutthaḥ prātareva śakunāni viditvā|

ḍhuṇḍirājanagarīmupagantuṁ dakṣiṇāṁ diśamagādupagūḍhaḥ||114||


(59)


kalau lokā duṣṭāḥ prakṛtipratikūlāḥ prakṛtayo

hyataḥ śrīviśveśaṁ śaraṇamupayāsye sukṛtaye|

purā pṛthvīnārāyaṇa iti pitustātacaraṇaḥ

sa gaṅgāmbhaḥsnāyī vidhivadatha viśveśamabhajat||115||


(60)


sa naipālīṁ bhūmiṁ yadanukṛpayā drāgadhikayā

vijityāsmatpitraṁghribhiruditametanmama matam|

iti smāran smāran nṛparaṇabahādūra agama-

nnṛpāgamyāṁ kāśīṁ kanakavatidevīvyuparamāt||116||


gate dūraṁ svāminyanu raṇabahādūranṛpatā-

vamarsiṁhāmātyātmajamaṇirasau sānujagaṇaḥ|

sa bhīmādyaḥ seno daśarathasutaṁ rāmamiva yaḥ

samudvignaḥ saumitrirabhavadatha bharttuḥ sahagatiḥ||117||


tato'neke lokāḥ samasukharatāstatparivṛḍhā-

stadāsaktā bhaktāḥ parijanaviraktā anuyayuḥ|


(61)


nuvākoṭādapyāgamayati nṛpaṁ kāntinagarīṁ

mahotsāhāraktaḥ sapadi militaḥ kūṭasacivaḥ||118||


śrīmadgīrvāṇayuddhaḥ kṣitipatitilakaḥ svāmirāje svatāte

kāśīsthe'pyaṁgavarye mahasi viruruce svāmivadrāṣṭradhūrdhṛk|

samrāṭ sāmrājyalakṣmyā ghṛtapitṛcaraṇajñopi saddharmiṇībhi-

rdevībhiḥ pālyamāno daśaśatabhujavān kārtavīryārjunarddhiḥ||119||


bālo'bālaparākramo haririva kṣoṇībhṛduddhārako

nyāyenā'hitacetasāṁ śamanavadgīrvāṇayuddhādhipaḥ|

yaḥ ṣāṇmāturavacca śaktidhṛgatho yaḥ sarvavargādhipo

yo dvaimāturavacchatakratuvadāsāhasradṛggocaraḥ||120||


(62)


ajayrekhāmātūbhramarakalikākhyātha turakī-

mukhāśceṭyo ḍākinya iva madirāmodamukharāḥ|

mahārājñīṁ kṛtvā kaṭaharavanāt kāṁtipuragāṁ

yathecchaṁ tā dauvārikavidhimakurvannṛpagṛhe||121||


(63)


śrīrājñyā rājalakṣmyā kaṭaharavipinātprākkramitvāpi yatnād

vātsalyātpālyamāno dhavaladalaśaśīvātireje vapuṣmān|

śrīmatsvāmikṣitīśābhyupagamanasamutkaṇṭhitasvāntavṛttiḥ

śrīmān gīrvāṇayuddhakṣitipatitilakaścetasā nānvamodat||122||


svasti śrītātapādāmbujasamadhigame śrīmahārājagīrvā-

ṇeśaḥ kṣetrāṇyameyānyadadatha dharādaivatebhyo'tha vidbhyaḥ|

ceṭīprāyaṁ ca rāṣṭraṁ janakaraṇabahādūrasāhaṁ vineti

smāranasmāran sma vismāpayatica sabalaṁ rājabhāraṁ babhāra||123||


(64)


uktaṁ ca bhāṣayā-

bhārādārle ta bhardā sahi pharadamahā dūniyā sab bhayāmā

paścāttāple sabaile aghi garanu pachī eka gol bol bhayāmā|

kāśīvāsī ta svāmī phiraṅisaṁga milī kyāpa garchan ghaḍarmā

bhārāle dāra rāṣī yaka mata nabhayā kyā gatī holi deś-mā||124||


khelchan rāt dīna jūvā kati kati vijayā phuktachan kohi runchan

niḥśaṁkai bāta hākchan kati ati khuśi chan kohi rāt din dhvariṁchan|

kāmkā parphāka parchana di-i pani namilī kohi sandūka bharchan

ek-le ekai thiyā sab yakabinu duniyā ḍher-prakārakā rahechan||125||


estai sūrtā lidāmā nṛpati raṇabahādūra sāheba kāśī

bastā gīrvāṇa rājā pratidivasa baṭoldā bhayā vijña josi|


(65)


logobhāgo aphāldai bahuvidha upacārle garip dūradeśī

brāhmaṇa-lo māna gardai bahuta viṣusa bhai rāja garchan ta kausī||126||


snātvā gāṅgembhasi raṇabahādūrasāho nvahaṁyuḥ

svarṇāmbhodaḥ pratidinamabhūddinakalpadrurevam|

śrīviśveśaṁ prati bahutithaṁ manyamānaḥ svadiṣṭyā

śrīmadrājarddhyu pakaraṇado'pūrvanamro nanāma||127||


gaṁgāputrairatha ca vibuddhaiḥ stūyamānaḥ samakṣaṁ

śrīviśveśo'para iva hayagrīvalabdhāvatāraḥ|

śrīmān svāmī prakṛtisubhago duṇḍirājaṁ ca lolā-

rkaṁ saṁprakramya japati muhurviśvanāthaṁ śaraṇyam||128||


(66)


kāśīsthaiścāpi phairaṅgibhirapi ca tadā svāmirājaṁ svapālyaṁ

matvā dāsāyamānairbahubhirupapadaiḥ sāntvayadbhiḥ samantāt|

naipālīyopasarpadvividharasasudhāsvādavismāpanārthaṁ

cakre sāmrājyaśobhādhikatarasubhagaṁ svāmisanmānakṛtyam||129||


vīro'marsihathāpākulamaṇirakhilaṁ taddhi tarkaṇa buddhvā

channaprāyaṁ kuśāgrāyitaśubhadhiṣaṇo bhīmasenaḥ kṣaṇena|

śrīviśveśaṁ kṣamāpyāsakṛdatikaruṇaṁ yatprasādāgrajāgrat-

pratyūhadhvastimārgo nagaramupanināya sma ha svāmirājam||130||


sāmadānavidhibhedavidhānairbhīmasena abhitaḥ spaśaśālī

kāśikāta abhiniṣkramaṇārthaṁ yogamārgamabhitaḥ sa viveda||131||


sarpharājipadavīkṛtanāmā harṣarājiviṣayīkṛtavarmā|

rakṣitākhilapariṣkṛtavartmā yogamārgamabhitaḥ sma viveda||132||


(67)


ambhodhiṁ sthalayan dharaṁ tvadharayan gartaṁ samakṣetrayan

kṣudraṁ kaṇṭakitaṁ sthalaṁ kusumayan vegaṁ śarakṣepayan|

voḍhaṁ ścāpi vivasvadaśvayadasau śrībhīmasenastvarā

ṣaḍ ghastrairvasumuṅa nināya lumaḍīdevīmupa svāminam||133||


śrīsvāmī candraṣaṣṭhāṣṭaśaśini niragātkāśikāyāḥ purīṁ svāṁ

hṛṣṭo viśveśatuṣṭyā prakṛtibhayavapuḥ kāśijān vādirājān|

jitvā haiyaṁgavīnaṁ madhuripuriva taddeśatejaśca hṛtvā

gopībhīteriva smāpasarati lumaḍīṁ bhīmasenānumantā||134||


(68)


sārddhaṁ śrīvajranāthapaṇḍitasutaiḥ śrīraṅganāthābhidhai-

rbāhādūra-yuvarājasāhanikṛtaiḥ kāśīpraviṣṭaiściram|

śrīḍillīśvavāgvilāsarasikairdāmodarai rjyotiṣai

rāśīrbhiḥ sa purodhasāṁ raṇabahādūro'viśatsvāṁ purīm||135||


(69)


svasti śrībhadrakālī lumaḍibhagavatī svāmirājaṁ svapālyaṁ

matvaivaṁ svāgatābhyudgamanasurasikevotthitā tūrṇamāsīt|

prāṁśūdañcadvicitradhvajavasanakṛtollocamullocayantī

saddhvānaiḥ kīcakānāṁ mukharitavadanā kṣemakautūhalena||136||


kādambaiḥ patrapuṣpairvikirati pavanoddhūtaśākhāvimuktai-

rlajjāpīṭhe kadambadru masurabhivane vajratuṇḍīyakṣetre|

diṣṭyā bhadraṁ mameti drumagatavayasāṁ rāvatūryapraṇādai-

rdevī śrībhadrakālī lumaḍibhagavatī vajratuṇḍīsametā||137||


(70)


capprāsīsainyamadhye vilasati nibhṛtaṁ bhīmasenānuyāyī

vīraśrīḥ svāmirājo bhujayugaladhṛtoccaṇḍaratnatsarūṇām|

niṣkośānāmasīnāṁ rucibhirupaniṣadrūṣitānekarūpāṁ

mūrti bibhratpradadhyāvajananikṛtapūrvāṁ natiṁ bhadrakālyāḥ||138||


ekāgrīkṛtya cittaṁ jalaśayanagataṁ viṣṇumudbodhya vedhā

astāvīd yoganidrāṁ madhumukhamasuraṁ caṇḍamuṇdau ca hantum|

hantuṁ pratyagramanyuṁ mahiṣamatha sasainyaṁ yatha manyuveśā-

cchrīsvāmī yogirājo lumuḍibhagavatīstotrakṛt stauti hā smā||139||


(71)


śrīgaṇeśāya namaḥ| śrīmadaṣṭamātṛbhyo namaḥ|

svastiśrībhadrakālī lumuḍibhagavatī vajratuṇḍī viśālā

brāhmyādyā mātaroṣṭau bhavaduritaharā āstha yūyaṁ kṛtajñāḥ|

nepāle puṇyabhūmau nivasatha bhagavatparṣadāṁ sevakohaṁ

maryādīkṛtya tanme prakṛtibhavabhayaṁ mocayantu prasannāḥ||140||


saṅkaṣṭotpātahantrī bhagavati bhavatī tāriṇī saṅkaṭākhyā

āmnāyeṣvapyagamyā prakṛtiṣu vidhurā nāmabhedaikagamyā|

padmasthā padmahastā'ntakaturagakaśā durgahā'riṣṭahantrī

nepāleśī pumān strī tvamasi kṛtakalidvāparatretayā yuk||141||


tvaṁ devī vajratuṇḍī tvadadhikṛtiriyaṁ bhūmiretarhi tuṇḍī-

kṣetraṁ lajjopapīṭhaṁ janayati viduṣāṁ dhīṣu lajjāṁ kukṛtye|


(72)


siddhairānītakūṭaṁ himaśikharibhavaṁ tvatkṛte hyoṣadhīnāṁ

tasmāttvāṁ vaidyarājñīṁ prakṛtibhavarujāṁ naumi mūrdhnā natena||142||


śrītuṇḍībhairavastvaṁ karakalitakapālaḥ kirīṭī ca daṇḍī

tvatpādābjaprasādādatisukhamanubhūtaṁ purā rallamallaiḥ|

adyāpi tvaṁ mahākāla saphalayati nididhyāsanāṁ putrarājye

yasmādakṣobhyamūrtiḥ kṣapayatu duritaṁ tvaṁ gatistvaṁ matirme||143||


brahmāṇīṁ kanakāvadātavadanāṁ cakrāṅgapṛṣṭhasthitāṁ

seve pustakamakṣasūtrakarakā'bhītīrdadhānāṁ karaiḥ|

cañcatkuṇḍalamaṇḍitāṁ pravilasatsarvāṅgabhūṣojjvalāṁ

brahmajñānasamādhigamyaviṣayāṁ brahmāṇi no rakṣatu||144||


(73)


māheśīṁ himakundaśaṅkhadhavalāmudyacchaśāṅkacchaviṁ

bheje gopativāhanāṁ trinayanāṁ traiguṇyasantānikām|

sṛṣṭyantasthitihetubhūtaniśitaṁ dhatte triśūlaṁ karai-

strailokyotkaṭanādanādiḍamaruṁ parśu tathā pāśakam||145||


śrīkaumāri japāprasūnarudhirābhāse paritrāhi māṁ

bhūyobhirviṣayograpannagaviṣairāghūrṇitaṁ durbhagam|

yā reje śṛṇipāśamaṇḍitakarā śaktidhvajau bibhratī

vairivrātavidāraṇaikakuśalā māyūrayānasthitā||146||


śrīviṣṇormahilāṁ dadhāmi manasā tārkṣyaṅgamāṁ trīkṣaṇāṁ

yā dhatte'rigade ca śaṅkhacaṣakau dūrvādalaśyāmalā|

bhaktyudrekajanānuvatsala asanmārgapratidhvaṁsike

bhaktānandakari bhavāni taralaṁ saṁsārapāraṁ naya||147||

(74)


śrīndrāṇī kuliśadhvajāṅkitakarā stamberamādhyāsinī

dhatte yā'tapava raṇaṁ śṛṇivaraṁ kausumbharāgacchaviḥ|

seyaṁ puṣkalabhaktimuktiphaladā śambho bhavatvambikā

kṣantavyo'sakṛdeva manturapi me dehi tvadaṅghyrālayam||148||


vārāhīṁ ghanaghorakālavadanāṁ daṁṣṭroddhṛtakṣmātallā

seve sairibhavāhanāṁ paṭuravāṁ khaḍgāṅkuśau bibhratīm|

dhatte yogramulūkhalaṁ ca muśalaṁ dorbhiścaturbhiryutā

pāyānmāṁ vikasāruṇā śikhiśikhāpiṅgorddhvakeśāmbikā||149||


śrīkālī kālarātrī kavalitacaṣakā kālavṛndābhakāyā

kaṁkālī kālakarṇī sthapuṭagataśirā muṇḍamālākulāṅgī|

yā dhatte'siṁ triśūlaṁ kuṇapahṛdi gatā pretabhūmau raṭantī

pāyātkālaughakālī phalakayutakarā kāṁdiśīkaṁ śaraṇyam||150||


(75)


siṁjannupurapādapadmayugalā karṇojjvalatkuṇḍalā

ratnālaṅkṛtibhūṣaṇā'tisubhagā trailokyasaṁrakṣiṇī|

khaḍgāmbhoruhacarmakharparadharā pañcānanādhyāsinī

dāridryānalatāpamutkṣipa jaganmātarmahālakṣmi he||151||


pīyūṣottarapātranirgatasudhādhārābhiṣekocchala-

jīvaddantyajinokṣabṛṁhitaparābhūtatrikolīravam|

vetālorasi saṁraṭantamasicarmāṅka sudhāṁśucchaṭā-

cūḍaṁ trīkṣaṇamūrddhvabarbarakacaṁ seve mahābhairavam||152|


tuṣṭāsvaṣṭasu mātṛkāsu bhavatīṣvaṣṭau mahāsiddhayo

ruṣṭāsvaṣṭasu mātṛkābhagavatīṣvaṣṭau mahābhītayaḥ|

ye śṛṇvanti paṭhanti caivamurarīkurvanti gṛhṇanti vā

teṣāṁ gītamidaṁ bhaveccirataraṁ śrīsiddhibuddhipradam||153||


(76)


ityaṣṭau mātṛkāḥ śrīlumuḍi bhagavati śrīmahākālavīra

devi śrīvajratuṇḍi prakṛtibhayahare saṁkaṭe kaṣṭahantri|

devi pratyaṅgire he bhagavati parakṛtyāvināśaikadakṣe

mā me vijñaptimetarhi kuruta ghuṇavarṇaikalakṣāṁ namo vaḥ||154||


sasacivabalavarge svasti gīrvāṇayuddhe

diśata sakalasiddhiṁ śrīmahārājarāje|

manasi ca parituṣṭe ko'rthavān ko daridra

iti bhagavati mātaḥ prārthaye bhaktimekām||155||


jaya viśvaikavandyeśa jaya nāgendrabhūṣaṇa|

jaya gaurīpate śambho jaya candrārddhaśekhara||156||


jaya koṭyarkasaṁkāśa jayānantaguṇāśraya| 

jaya rudra virūpākṣa jaya nityanirañjana||157||


(77)


jaya nātha kṛpāsindho jaya bhaktārtibhañjana|

jaya dustarasaṁsārasāgarottāraṇa prabho||158||


prasīda me mahākāla saṁsārātparikheditam|

sarvapāpakṣayaṁ kṛtvā rakṣa māṁ parameśvara||159||


tuṣṭā śrībhadrakālī lumuḍibhagavatī vajratuṇḍī viśālā

śāntā pratyaṅgirā'kṣobhyamunikṛtaśirasko mahākālavīraḥ|

hāhāhuhuninādairviyati ghanaghaṭāgarjitairdurdinotthaiḥ

svaṁ svaṁ naisargarūpaṁ danujakulavadhe svāmine yattadā'dāt||160||


dattaṁ saṁbhūya devībhirarikulavadhūbṛndavaidhavyadakṣaṁ

rūpaṁ cāstraṁ ca labdhvā nṛpatiraṇabahādūrasāhaḥ pratāpī|

doṣṇāṁ cākṣṇāṁ sahasraṁ dadhadiva kṛtavīryātmajanmeva śakra-

śchettā bhettā ripūṇāmapi balisadanādhyāśritānāṁ babhūva||161||


saudheṣu pramadāpramodhabhaṇite ṣvārabdhagītotsave-

ṣvāvikṣyan raṇabāhadūranṛpatiryadgopuraṁ prākramat|


(78)


bhūyobhiḥ puravāsinetrajanitaiharṣāśrubhiḥ sākṣatai-

rgandhaiḥ kṣemakutūhalaplutamukhairbhadrāśiṣā saṁgataḥ||162||


saudhaṁ prāpya jitaśramo raṇabahāduropi sāmarṣaṇaḥ

puṁratnānanapaṁkajaṁ sulalitaṁ jighran samāśvāsakaḥ|

devīṁ ca tripureśvarīṁ bhagavatīṁ pādābjasaṁvāhinīṁ

dṛṣṭvā manyumamūmucacca kanakāvatyutkramotthaṁ tvarā||163||


devi priye bhāmini cāruśīle diṣṭyā'bhivarddhasva dharātalesmin|

iti priyālāpanimīlitākṣaḥ premṇānubhūtaṁ nijamājagāda||164||


(79)


kauśalyeva dharāvaterdaśarathasyārundhatīvad vasi-

ṣṭhasyarṣeriva jānakī raghupatermeneva śaileśituḥ|

svāheva jvalanasya śūlina iva śrīviṣṇubhaktiḥ priyā

devī sā tripureśvarī raṇabahādūraṁ vyajijñāpayat||165||


prātīcyatattvamitabhūpagaṇān vijitya

prācyairanirjitabhuvo'pi hi sāhadeva|

kāśyāṁ vihṛtya saphalīkṛtamadya janma

kṣātraṁ namo bhagavate'mitavikramāya||166||


kroḍīkṛtya sutaṁ tato viruruce gīrvāṇayuddhaṁ nṛpaṁ

śrīsvāmī giriśo yathā gaṇapatiṁ pratyarthidāvānalaḥ|


(80)


mūlaṁ nirdahadeva kāṇḍamavitā puṣpaṁ phalaṁ bṛṁhaya-

nnāhosvinnikaṭe phalāyitatarurdūreṇa santāpadaḥ||167||


arjyālnāmakapanthaviṣṭaṣaḍakābasnyātathāpāhvayān

pāṁḍe-ityupanāmakānavitathavyaktārthaṁsaṁbhāṣiṇaḥ|

gorakṣācalanāyakasya nṛpateḥ sannītinirṇāyakān

rāṇākhyānatha boharānapi samānāyyākaronnirṇayam||168||


ye kecid vyabhicāriṇaḥ prakṛtiṣu svāmipravāsaṁ bahū-

kṛtvā mārganirodhinaḥ pratidiśaṁ ye kūṭasaṁcāriṇaḥ|

enobhirbahujanmajaiḥ pariṇatā viṇmūtrapūyākule

te cāsaṁskṛtatantubaddhakaṭayo'majjan durantāgasi||169||


(81)


cakraṁ nirmāya kāṣṭhodbhavamatha balavad yugyayantrālinaddhaṁ

grīvāsajjaṁ babandha prakṛtiṣu vidhurasyātyaho'runtudaṁ yat|

yasyaikasyāpi vāhadviṣata iva śirodhau hi nistriṁśadhārā-

pātaprāyaṁ yathā syādahaha raṇabahādūrasāhapratīpāt||170||


yā kācit pūtanābhā prakṛtiṣu vidhurā pānakaumārikākhyā

kāśīsthaṁ svāmirājaṁ vijanamuparaṭantaṁ bahu manyamānā

sārddhaṁ putreṇa vandīkṛtanijapariṣa dgardabhaṁ vāhayānā

prāleyādreḥ sutevolvaṇatapa acarattadgireḥ prasthadeśe||171||


(82)


yāstāḥ śūrpaṇakhīkṛtā raṇabahādūreṇa dauvārikāḥ

śrīrāmeṇa niśācarīva sahasā cotkṛtta nāsākacāḥ|

mūrdhnā sarjarasapradīpamadaghātsvāgonurūpaṁ tvarā

drohī śaṅkhadharo nayotpathagataśce ṭīprapañcānugaḥ||172||


evaṁ ye ya upadrutā raṇabahādūraṁ prati drohiṇa-

ste sarve'pyabhavan drutaṁ hyatithayo vaivasvatasyālaye|

ityaṁ śrīraṇabāhadūranṛpatiḥ saṁmardayitvā dviṣo

bhīmāyādiśati sma śāśvatapadaṁ prasthāpayan kāśikān||173||


adyārabhya madaṁśamarddhamapi te dattaṁ mayā satpadaṁ

maddharmārddhatanurmadīyacaraṇadhyānaikatāno yataḥ|

śrīgīrvāṇamahīpatermama sutasyākhaṇḍarāṣṭreṣu bho

mantrivyūhaśiromaṇirnṛpahitastvaṁ bhīmasenaḥ kṛtī||174||


(83)


śrīgīrvāṇamahīpatīndratilakāllabdhaprasādādhikaḥ

śrīsvāmī raṇabāhadūra raghupo laṅkāṁ yathā rakṣase|

kampūnāmasainyasaṁhatimatho saṁvyūhayitvā haṭhā-

dakṣauhiṇyupamāṁ samarpayati yattadbhīmasenāya ha|| 175||


mudrāṇāṁ pātanenā'sakṛdasakṛdabhūddhiṁgulānāṁ mahargha-

stattallekhyānukūlākṣaratatilikhane kāgadānāṁ maṣīṇām|

tattatpatreṣu mārphatsamabhidhalikhane khedatā nāsya jātā

jīyānmantrīśathāpākulamaṇiraniśaṁ bhīmaseno yaśasvī||176||


(84)


na śāstradṛṣṭyā viduṣā nṛpeṇa

vollaṅghanīyāḥ kuladeśadharmāḥ|

ityeva vijñāpakabhīmaseno

jīyācciraṁ svāmihito yaśasvī||177||


pūrvaṁ śrīsvāminā ye viluṭhitamahaso lopitārcā maheśā

hārītīśītalādyā digutalitulajābhairavakṣetrapālāḥ|

te sarve bhīmasenasya hi sacivamaṇeryuktinītiprayogāt

svāṁ svāmarcāmavāpurnṛpatiraṇabahādūravākyāhitārcāḥ||178||


(85)


ye bhūpāḥ śakrakalpāḥ pramathitapratipakṣā mahotsāhabhājo

yeṣāṁ jñānottamānāmapi sacivakulaṁ supratispaddhijīvam|

tepyājñālekhyabhūmiṁ druhiṇanarapateḥ śrīhariścandrarājā

yadvatsaṁsaktakarmāvalimiha na jahatyatra no citrametat||179||


(86)


abdhinullaṁdhayanti pratidiśamanuyāntyāruhantyadrikūṭān

kāntārāṇyāviśanti kṣititalamanugacchanti karmāṇi nūnam|

pātālaṁ cāviśantyūrmaya iva payasāṁ prāktanānāṁ ca yeṣāṁ

yāvadbhuktarna lokābhyanugamanavidhau mārgaroddhā na kaścit||180||


sā dīrghā karmavallī satatamabhinavā yā purāṇaiḥ phalaughai-

rvyāptā sāścaryarūpā satatamanugatā dehināṁ niścalā ca|

yā cākṛṣṭopaviṣṭā tadanu vighaṭitotpāṭitā moṭitā vā

naikaiḥ puṇyaiḥ susūkṣmaṁ kaṇaśa api kṛtā naiva yāti kṣayaṁ yā||181||


kānte kāye yadindurvahati ca malinaṁ doṣavimbaṁ garīyaḥ

krurākāro bhujaṅgaḥ kiraṇasujaṭilaṁ yanmaṇiṁ kṛṣṇasarpaḥ|

nānārūpaiśca kirmīracaritamaniśaṁ bhūbhṛtāṁ darśayantī

seyaṁ citrakramālīpariṇatibahulā karmanirmāṇarekhā|| 182||


(87)


citraguptaviṣayīkṛtasāro dharmarāja abhitaḥ smararāja|

bhīmasenaviṣayīkṛtabhāraḥ svāmirāja abhito'pararāja||183||


tribhuvanabhuvanodareṣu bhāvī phalati hi jantuṣu karmaṇāṁ vipākaḥ|

kva ca nṛparaṇabāhadūrasāhaḥ kva ca sahajāhitaserabāhadūraḥ||184||


snāyī gāṅgeṣu vārṣu kṣitiparaṇabahādurasāhaḥ sahāṅgaṁ

śrīmadgīrvāṇayuddhaṁ prakṛtiṣu sarale bhīmasene'rpayitvā|

dvandvatītaṁ prapede padamamalamalaṁ svāśrayasyopariṣṭāt

svāmyājñāṁ pālayitvā jayati nṛpahito bhīmaseno yaśasvī||185||


(88)


rājā pālpīyo vidursāhasera-

bāhādūrsāhopyamātyo nṛsiṁhaḥ|

dāmnaikenānītavanto niṣādai-

rullūnāste karmaṇe vai namo'stu||186||


śrīsvāmidrohiṇo ye dharaṇipaparicaryāpratīpāḥ parokṣā

ullūnāste viluṇṭhadvibhavaparijanāḥ pulkaśānītatīrthāḥ|

āsurdātyūhadākṣāyyavṛkabhaṣakagomāyusaṁvāhitāṅgāḥ

śryabde'gnyaṅgāṣṭarūpe hyahaha sukṛtino ye'vaśiṣṭāḥ kṛtajñāḥ||187||


(89)


rājñī śrīrājyalakṣmīḥ kaṭaharavipinātprākkramitvaiva pūrvaṁ

diṣṭyā lāmāgurūṇāṁ paricaraṇavaśādakṣamālāṁ japantī|

prāleyādreḥ sutevoparigaganatalātprākkramitvā hiraṁbu-

sthānādanvagyayau śrīpaśupa raṇabahādūramāsaptamāhāt||188||


gulmī janmasthalaṁ tatpatirapi janakaḥ kṣātradharmeṣu gaṇyo

yasyā bhartā ca gorṣāpatiṣu parivṛḍho mallajetuśca naptā|

nāmnā śrīrājyalakṣmīḥ kaṭaharavipinaṁ prāpya kāśīmagatvā

anvārohaccitāṁ śrīkṣitiparaṇabahādūramāsaptamāhāt||189||


(90)


itthaṁ śrīraṇabāhadūraciritaṁ saṁkṣipya saṁvarṇitaṁ

ye śṛṇvantyavadhārayanti mahasā gorakṣabhūpādbhutam|

teṣāṁ vigrahapratyavāyajanitaṁ lokeṣu saṁśāmyate|

śrīratnatrayasaṁbhavaṁ sukhakaraṁ jñānaṁ dhanaṁ jāyate||190||


iti prathamaṁ prakṛtiratnam


śrīgaṇeśāya namaḥ||


nūvākoṭavihāriṇātha mṛgayālubdhena tuṣṭena vai

sarvaṁ bhīmamayaṁ jagatkṛtavatā gīrvāṇayuddhena yā|

vīrāṇāmapi bhītidā janaraletyākhyā kṛtvā tasya yā

sa pratyagramajāgarītkṣititale pratyekatajaḥpradā||191||


(91)


śrīpṛthvinārāyaṇasāhadevanaptrātmajo dāśarathiḥ sma yena|

abhūtapūrvo niramāyi seturbhīmānumatyā'rpitasiṁhaketuḥ||192||


yatsiṁhaketorvivṛtāsyakūṭaṁ vilokya pārasthahanūmatāpi|

tṛptyai dadhikṣīraghṛtekṣuśākānyupājihīte krayikacchalena||193||


hanūmato'pīpsitamākalayya yūpasthasiṁhaḥ karamunnamayya|

kṛtārthatāṁ vedayatīva tasya siṁho hanūmānapi pānthamavyāt||194||


(92)


yatsiṁhaketormukhagopurādvai kapotapārāvatasārikādīn|

meruḥ svakūṭādiva khecaraudhānamūmucadbhūpanibaddhayūpaḥ||195||


gīrvāṇayuddhādhipadattapūjaṁ śrīsvāmigañjaṁ ramaṇīyakuñjam|

tīrapratīre saritāṁ varāyāḥ prakṣiptagulmadru mabhūribījam||196||


janāśrayaiścārutaraiḥ suramyaṁ bālābalāvṛddhajanaikagamyam|

viśālavātāyanaśālaharmyaṁ vitardiniryūhavisṛṣṭanīḍam||197||


kapotapālīpariṇaddhagopānasīvicitrīkṛtaputtalīkam|

pravāsibhirlabdhasadāvṛtīkaṁ stheyāttadābhūmikamavyalīkam||198||


(93)


ityevamāsādayadāsa bhūpo gīrvāṇayuddho nṛpamaṇḍalīśaḥ|

sa śītalācāranidarśanena śuddhāntacorī bibharāmbabhūva||199||


pataṅgamullocayadāsa bhūpo gīrvāṇayuddhaḥ sa ca bhīmasenaḥ|

svatantunā kalkavilepitena pauraṁ pataṅgaṁ gaganād babādhe||200||


sa bhīmasenena kṛtādareṇa pauraṁ pataṅgāhṛtiluptadhairyam|

vinodayan dattadhanaḥ svagehaṁ prasthāpayāmāsa nṛpaḥ sa dhanyaḥ||201||


śrīmadgīrvāṇayuddhāccyutakarakamalollocayan satpataṅgo

viṣṇornābhīsarojodbhava iva parameṣṭyantarīkṣe vireje|


(94)


sthitvā tuljālaye śrītalijusamabhidhe bhīmasenena sārddhaṁ

thāpāratnena tantugrahaṇapaṭudhiyā lakṣadṛṣṭyā nipītaḥ||202||


śrīmadgīrvāṇayuddhāgrimanṛpatiyaśaḥkṣīradhau koṭanāmā

ḍiṇḍīraḥ prādurāsīddhanumata anubhāvād yathā bhīmayatnāt|

mainākaḥ pakṣarakṣāpara iva dharaṇīpālamallapratīpād

dhvaṁsībhūtaḥ purā śrīnṛpatiraṇabahādūrajaḥ sa sma dhanyaḥ||203||


śrīgīrvāṇamahīpatirjanaralaḥ śrībhīmasenaśca tau

jāgratsvapnasuṣuptiṣu pratipadaṁ prītau jaratkāruvat|

śrīrājendramahīpatiṁ svatanujaṁ vinyasya tasyādare

śakraṁ jetumiyādabhartyabhavanaṁ yacchītalānoditaḥ|| 204||


(95)


śrīmadgīrvāṇayuddhakṣitipaparivṛḍhādantarā labdharājyaḥ

samrāḍāvirbabhūva kṣitipatitilako rājarājendrasāhaḥ|

śāke'gnyadryaṣṭarūpe paśupaticaraṇoddhū tadhūlīvitānai

rallairmallaiḥ pratiṣṭhīkṛtanṛpasadane vaijayantīṁ cakāra||205||


kṛṣṇaṁ yaśodeva rarakṣa yeyaṁ rājendrasāhaṁ kṣitipālaratnam|

seyaṁ trivargaprakṛtiḥ sudhanyā lalit-tripur-sundarikā sma reje||206||


dhanyā śrīśubhavarṇapuṣkalatayā svargāvatīrṇā śacī

devīva tripureśvarī vasumatī devī varīvarti sā|


(96)


seyaṁ śrītripureśvaraṁ raṇabahādūraprakṛtyā'rabhat

tīrthe puṇyatame saniṣkuṭamahāprāsādasatrālayam||207||


hāhāhūhupurogamāśca vasavaḥ kāṣṭhādhipāśceṣṭadā

viśvedevapurogamāśca tuṣitā ābhāsvarāḥ sānilāḥ|

sarve dasrapurogamāśca saha taiḥ śrīviśvakarmā'cirā-

cchrīmatsvāmyupaveśanārthamagamat prāsādasaṁsiddhaye||208||


evaṁ śrītripureśvarī bhagavatī nirmāpayitvādarād

devāgāramupaskareṇa sahitaṁ ghaṇṭātriśūlādibhiḥ|

tīrthaṁ kālavimocanābhidhamadhi prapyārpayacchūline

khyāto'stu tripureśvaro'yamavanau durbhikṣakaṣṭādihā||209||


(97)


śrīdevyuvāca| purāṇāntare

dhyāyennityaṁ maheśaṁ rajatagirinibhaṁ cārucandrāvataṁsaṁ

ratnākalpojjvalāṅgaṁ paraśumṛgavarābhītihastaṁ prasannam|

padmāsīnaṁ samantātstutamamaragaṇairvyāghrakṛttiṁ vasānaṁ

viśvādyaṁ viśvadandyaṁ nikhilabhayaharaṁ pañcavaktraṁ trinetram||210||


kīṭairjuṣṭamamedhyabhūpariṇataṁ vastrāñcalasparśi yat

paryuṣṭaṁ gaṇarātramāgamaniṣiddhaṁ puṣpamapyarpitam|

no jāne bhavadīyasevanavidhiṁ prāmādikaṁ kevalaṁ

bhūyastvena kṛpālunā bhagavatā kṣantavyamāgo mama||211||


yaddattaṁ bhaktipūrvaṁ kusumaphalajalaṁ gandhavastropavītaṁ

dīpaṁ naivedyamannaṁ punarapi madhuparkaṁ punaḥ pādyamardhyam|

mantreṇonādhikārṇena ca japitamaho cetasā tāmasena

tannyūnādhikyadoṣaṁ mama hara sakalaṁ tubhyamevārpayāmi||212||


(98)


dhyāyan dhyāyan dharaṇipamahaṁ cetasā nirmameṇa

pāyan pāyan caraṇajasudhāṁ karmaṇā sādareṇa|

smāran smāran sunṛtamanasā bhūtapaṁ sāhadevaṁ

bhūyo bhūyo hṛdayakamale bhāvaye'haṁ bhavantam||213||


tvamasi bhavapāvako mama kaluṣadāhakaḥ

pramathagaṇanāyako bhavajaladhitārakaḥ|

diviṣadanuṣaṅgakastvamasi harisevaka-

stvamasi haripālako vihitavidhikautukaḥ||214||


(99)


akulajanibālako nikhilayugavārddhakaḥ

sasuranararañcako vividhanidhidarśakaḥ|

avatu bhavadarbhakaṁ dharaṇipatibālakaṁ

suciratarajīvakaṁ haratu tadariṣṭakam||215||


etādṛṅmukhavādyavādanaparā hṛṣṭā pragalbhā satī

āyuḥprārthanayā cirāya nṛpate rājendrarājeśituḥ|

śiñjadbhūṣaṇakaṅkaṇādivalayottālāvarodhāvṛtā

devī śrīlalitatripur-samabhidhā śrīsundarī rājate||216||


evaṁ śrītripureśvaraṁ smarati yaḥ stoṣyatyanuṣṭhīyate

rājāmātyapurodhasāṁ hitataraḥ saṁjāyate niścitam|

stotuḥ śrotururīkṛtasya paṭhataḥ pratyūhadāvānalaṁ

rājño'gneḥ paripanthino'pyapamṛteścorācca na syādbhayam||217||


iti śrītriratnasaundaryabhāṣāyāṁ tripureśvarastutiḥ|


(100)


tarṣaṁ vinīyā rthijano'bhyupāttasatrālayo yatra sulabdhavṛttaḥ|

dadau sadāśīrvacanaṁ ca rājñe tattraipuraṁ satramiyācca sthairyam||218||


vṛddhāstapobhirvayasā ca vṛddhā jñānena vṛddhā nyavasaṁśca hṛṣṭāḥ|

yatropavāsavratinaśca dhanyāstattraipuraṁ sthairyamiyācca satram||219||


tilottamorvaśī sukeśinī ca mañjughoṣayā

ghṛtācikā ca menikā sarambhayā sahāpsarāḥ|

divāniśaṁ ca gīyate yaśastadīyamadbhutaṁ

naṭī bhaṭī surūpiṇī svahastadattatālikā||220||


(101)


rammāstambhadidhakṣuragniriva yaḥ kṣiptaḥ pradīpo'mbhisi

prāleyāṁśurivābhrajālapihitaḥ sūryaḥ śucau durdine|

gāṅgeyasya śareṇa pīḍitatanuḥ seneva yaudhiṣṭhirī

buddhiḥ sundaranandajā kṣatimagād dāridryatāpolvaṇāt||221||


iti śrītriratnasaundaryagāthāyā bhāṣāyāṁ dvitīyaṁ prakṛtiratnam|


śrīgaṇeśāya namaḥ|


āpāravāragotrāpatiṣu parivṛḍhaiḥ śrīmahārājarāja-

rājendreśapratāpairupakalitasamastarddhipauravrajeṣu|

deśeṣvārabdhapuṇyopavanavividhasaccitradevādidhāma-

svāste kāntīpurīyaṁ surapatinagarīlajjayaivāvatīrṇā||222||


(102)


yasyāścitrāṇi dhāmānyabhijanapaṭhitastotraramyāṇi hṛdyā-

nyārāmāṇi praphullairviṭapibhirabhito vāpikāpalvalaiśca|

godhāmatsyodrakūrmakṣubhitajalataraṅgaiśca padmotpalāḍhyai

reje kāntīpurīyaṁ kimu suranagarī svardhunī nandanaṁ vā||223||


yasyāṁ rambhāsadṛkṣaiḥ sarasapaṭutarai rāgiṇīnāṁ samakṣai-

rgītajñānāṁ mṛdaṅgadhvanininadasamāhūtadivyāṅganānām|

hāhāhūhūsutālaiḥ sataralacakitaṁ śrīyaśo gīyamānaṁ

śrutvā dvāḥstho hanūmān naṭati vijayate dvāḥsthitaḥ śrīhanūmān||224||


(103)


yatrāste rājarājapratinidhidhanināṁ paṇyavīthibhirārā-

jjātasparddheva kāśyā'viralajanasamutkīrṇalīlāviśālā|

devyāḥ kāśīva kālyā vilasati nitarāṁ śvetakālyāḥ pretolī

ṅetākhyā kāśivāsiddhvijamithunabhiṣagbhaṭṭavāstavyamiśrāḥ||225||


(104)


devī kāśyannapūrṇeva vilasati asantolikā yā'lakaiva

paulastyasyannāpatrauṣadhivividharasaiścoṣyalehyaiśca peyaiḥ|

bhakṣyairbhojyaiśca| khādyairvividharasarasāgrairvaṇikśālikāsu

nyastaistārāmaṭhādyairdhavalataragṛhairgopuraiḥ saudharamyaiḥ||226||


(105)


śrīkāntīnagarī sudurjayapurī saubhāgyaratnākarī

trāyastriṁśasadṛkṣadhanyanagarī saujanyaśobhākarī|

nānādaivatamandirottamavatī śrībuddhisiddhīśvarī

nānāratnasuvarṇakoṣanicayairvarvartti naipālikī||227||


nityaṁ devasabhā tathāridalane vīrā sudharmopamā

kāmye kānyasabhā suśāntasamaye śrīdharmarājī sabhā|

vīraiḥ paṇḍitatarkaśāstrakavibhirvyāpūritā sā sabhā

śrīrājendramahīpatervijayate śrībhīmasenānvitā||228||


mahācīnasīmasthitī śāntimaitrī-

supātraṁ janānandakārī guṇajñaḥ|

vaśībhūtadākṣiṇya phairaṅgināthaḥ

sa jīyācciraṁ rājarājendrasāhaḥ||229||


(106)


mānī jñānī dhanī yaḥ parapuraharaṇe skandavaddarpadarpaḥ

śrīmān rāmān sa mānnyaḥ sa hi mahimahilaścaṇḍakāṇḍaḥ paḍaṅgaḥ|

jīyātpāyāddayāvānavanivaravadhūpālane labdhalakṣmā

mūkaṁ lokaṁ sakampaṁ guṇagaṇagaṇanāpārago raṅgaraktaḥ||230||


bhītirnaśyati rājarājavijite gīrvāṇabhūmau yathā

martyāḥ santi nirākulā na jananī tato'tyajatsatkṛpām|


(107)


sevārthaṁ munayo'pi dūrayamunātīrāttapasyotsukāḥ

nandanti tripureśvarairlasadaho kṣetraṁ sadharmadhvaji||231||


yadgopurāntakagatā vanitā babhāṣe

saṁmīlya yūthaśa apatyamukhāravindam|

unnāmya paśyasi gajopari rājarājaṁ

dāridryatāpaśabhane jaladāyamānam||232||


prāsādamandirajanāśrayachau-unādi

yadyatsudhādhavalitaṁ racitaṁ sacitram|

rājendrasāhanṛpateḥ sthiratāmiyāttan-

mallapratāpanṛpaterlikhitā śileva||233||


(108)


rājā'yaṁ janatāsu meghasadṛśo vaktuṁ na śakyo mayā

megho varṣati cātakasya samaye'sau sarvadā varṣati|

megho varṣati cāmbha eva vipulaṁ yo hemaratnāmbaraṁ

meghaḥ syāmamukhaḥ pradānasamaye yo hemagaurānanaḥ ||234||


(109)


rājā dhojā bajār-yā sahaja hariharaṁ devatāvargavarlāk

mānī jñānī dhanī hāy parapuraharaṇe chākagū kaṇṭakaṁ khaḥ|

śrīrājā rājarājendra juju juga jugaṁ āyu lāyu thva yuktī

kājī sājī sajīlā madu madu madu ek he dhanī dhanya dhanye||235||


diṣṭyā'bhivarddhatuśataṁ śarado nṛpendro

yadvacca sundaraprasāda ibhendraratnam|

pṛthvīnarāyaṇamahīpavinodaśālī

gīrvāṇayuddhaparidhīkṛtajīvaratnam||236||


(110)


jyotirvidāṁ nigamakalpita eṣa panthāḥ

ṣaṣṭirdvinidhnaśaradāyuribhasya nuśca|

āyustadasya nṛpaterapi rājarāje-

ndrasyāstu bho mitha abhāṣata dṛṣṭabhūpaḥ||237||


nirvartyodvāhayātrāmatha sadṛśakulajyotsnike śrīmahiṣyau

gurvādityādiṣūccasthitaśubhadivase lagnayadvanmuhūrte|

śrīmān rājendrasāho nṛpakulatikalo'śītivasvindutulye

śrīpañcamyāṁ ca jīve nigamanigaditairudvavāhe vidhānaiḥ||238||


(111)


ḍhakkādyāṇakavādyavādanaparāstauryatrikā gāyakā

veṇudhmāḥ karatālikāḥ suvacaso gāndharvikā nāṭakāḥ|

tāṭaṅkāṁgadahārakaṅkaṇalasaccīnāṁśukottaṁsakai-

rlabdhairdikṣu vitenire nṛpapatermūrttaṁ yaśastatkṣaṇe||239||


diṣṭyā tvayā sa bhagavān nṛpatirmayāpi

dṛṣṭaḥ pureva nṛpapṛthvinarāyaṇo'yam|

itthaṁ mithaḥ prabhaṇitaṁ muditairaśīti-

varṣottaraiḥ sapalitaiḥ skhaladakṣaraughaiḥ||240||


siṁhapratāpanṛpatirbhagavān mayāpi

dṛṣṭo'valambitakarāṅgulinā janetuḥ|


(112)


varṇena puṣkaratayā vapuṣā ca tulyo

diṣṭyādya tatsutasutātmaja eṣa rājā||241||


naivā'paśyaṁ hi gīrvāṇayudhanṛpamahaṁ śītalāyāḥ pratīpā-

dābālaṁ tāmrakośīgahanamupagato bhrātṛvargeṇa sākam|

śrutvā yatkīrtimārādahaha dhṛtiharo nindamāno'smi bhāgyaṁ

diṣṭyā paśyāmi tatsūnumamumavanipaṁ rājarājendrasāham||242||


dhanyā'raṇyānyagamyā ṭhigaṇasamabhidhā vekravallīvitānā

yatrāsan śītalātīḥ śataśa atitarāṁ śītalālhāditāyām|

pratyāvṛtyāhamasyāḥ sa ca sa ca sasakhaḥ svasti gīrvāṇayuddhaṁ

diṣṭyā paśyāmi dīnānanu janitakṛpaṁ dravyavṛṣṭyāramantam||243||


(113)


svastiśrīmaṇicūḍaparvataguhāmāśritya kṛcchrādahaṁ

jīvan bhagnajanitṛmātṛsahajairunmuktajīvātukaḥ|

yoginyā aniśaṁ ca sevanavaśāt tatpūjakenaiva ya-

nnaivedyaṁ mama dīyate pratidinaṁ tenaiva jīvāmyaham||244||


śrīsaṁvadyugahastihastividhuge āṣāḍhaśukle budhe

śrīgaurīsutithau nṛpaḥ paśupateḥ sandarśanāthaṁ gataḥ|

dṛṣṭo me vasuvṛṣṭibhirbudhajanaiḥ prastūyamānaḥ śanai-

rnāgaṁ hāṭakasaṁbhavaṁ maṇigaṇaiścitraṁ śivāyārpayat||245||


(114)


sākṣānnārāyaṇāṁśaḥ paśupaticaraṇoddhūtadhūlīvitānaḥ

śrīmān rājendrasāhaḥ sapadi viruruce labdhabhargaikyabhāvaḥ|

nāste nārāyaṇacca parama atita.. prītipātraṁ paśūnāṁ

patyuḥ saṁbhūya tau dvau paśupatinṛpatī rakṣato bhūrbhuvaḥsvaḥ||246||


jyeṣṭhe māsyasite dale haritithau saṁvat ṣaḍaṣṭāṣṭabhū-

yāte kāvyadine mudā vijayate bhaktāabhidhaṁ pattanam|

śrīrājendramahīpatiḥ purabhavaiḥ svastyāśiṣā nanditaḥ

saubhikṣaṁ janatā jagāda nṛpateḥ prodyatpratāpārciṣā||247||


(115)


sthānādgaṇeśiturupākramato nṛpasyā-

ṣāḍhe kuhūyuji kuje'nhi babhūva śobhā|

no vṛṣṭamātapitamidradivākarābhyāṁ

pratyagramarddhaśaśiśekharalokadṛṣṭyā||248||


lokairitastata iti dravitaṁ nu panthāḥ

ko vā bhaviṣyati mahīpasamāgamāya|

nirgacchate punaramātyavareṇa sāka-

mutkaṇṭhayeti pratigopuramīkṣate sma||249||


prācyāmairāvatākhyaṁ diśi vidiśi babandhurdigīśāḥ karīndrā-

nāgneyyāṁ puṇḍarīkaṁ kramaśa iti gajaṁ vāmanaṁ kaumudaṁ ca|

svastiśrīrājarājendradharaṇipatibhi svastyamarsihathāpā-

patyaśribhīmadikpaiḥsahayatamatayo(?)hyekato yogapadyāt||250||


(116)


duḥśālāṁ hastiśālāṁ śithilagajaghaṭāṁ jīryamāṇāṁ viditvā

nūtnāṁ prācyāmavācyāmatha vidiśi manohāriṇīṁ stambhanaddhām|

kṛtvā lakṣmīprasādaṁ gajahavaḍaprasādaṁ ca devīprasādaṁ

krudhyanmotiprasādaṁ tadupari ca jaharveṣasajñaṁ babandha||251||


(117)


nāgā'sāvamaraprasāda iti yaḥ saundaryavīryodayai-

rdevendrebhasamaḥ suśikṣitaguṇaḥ saubhāgyaratnākaraḥ|

yaddantopari viṣṭarāsanavare sthitvā japādikriyā-

kartuḥ satpuruṣārthado vijayate bhūpālacūḍāmaṇeḥ||252||


mattebhendraikadantaḥ sa jayati nṛpatervīralakṣmīprasādo

hṛṣṭāṅgo lakṣaṇaudhairnigamanigaditairhastiratnaṁ garīyān|

dānādhyakṣastiraścāṁ svakaravigalitaiḥ svānnapiṇḍekṣadaṇḍaiḥ

poṣṭā kreṅkāravaktā suraṇitanigaḍo varṣmaṇā vindhyaśailaḥ||253||


(118)


martyānāṁ durgrahebhyo vitarati hi vimuktiṁ haṭhādvakratuṇḍo

yadbhaktyā siddhimāpustridaśamunivarā vāmadevādayaśca|

pārvatyā gaṅgayā vā gaṇayata aniśaṁ ṣaḍguṇaṁ cāgryagaṇyaṁ

taṁ vande caikadantaṁ gaṇapatimabhayaṁ kāryasiddhernidānam||254||


vīro lakṣmīprasādo madayati ca muhuḥ stambhamālambate'ho

vakti kreṁ kreṁ kimārājjanaralasacivaṁ vīkṣya rājendrarājam|

stambhaṁ prakramya śabdāyitanijanigaḍaḥ karṇatālaṁ dadāno

rājanmāṁ jetumāyātviti gaganatalādabhrahastīti buddhyā||255||


(119)


bhūyo bhūyaśca sasnau ghaṭagalitajale śīkaraṁ gaṇḍuṣotthaṁ

projjhan prānteṣu bhuktaṁ dharaṇipatikarāt kattṛṇaṁ kuñcarāśam|

bhuṅkte cāyācitānnaṁ tryuṣaṇamadhughṛtaṁ śālinīvāraśaṣpaṁ

rājendraṁ vāhayāno hatimiva munirāḍ vīralakṣmīprasādaḥ||256||


mallendro yo durghaṭānāṁ karīṇāṁ svasti śrīmān maṅkuṇaḥ śrīprasādaḥ|

rāhuryadvannigrahe.. candrasūryau tadvaddhastīn durvinītān pinaṣṭi||257||


(120)


svastiśrīmadrājarājendrarājño hastī jīyānmaṅkuṇaḥ śrīprasādaḥ|

yenaikenā'nekaśo vanyanāgāḥ sāhāyyenānīyate rājaveśma||258||


śrīrājendramahīpatirvijayate śrīmaṅkuṇāṅgasthitaḥ

sākṣāt pṛthvinarāyaṇaḥ prathamataḥ śrīsundarebhasthitaḥ|

thāpā ambarasiṁhasūnumaṇinā śrībhīmasenena ya-

śchatragrāhisukhena kāntinagare dinānukampo vibhuḥ||259||


------------------------------------------------------------------------------

niraṅkuśavisarpiṇā paramahaṁsavacchyāmala-

gajena pariśikṣitaśamadamanidhidhyāsanaṁ|

samīraṇanirodhanaṁ narepatīndrasevā kṛtā

mṛdāharaṇaśīlitaḥ paramahaṁsanāgo'tyagāt||


(121)


pṛthvīnārāyaṇena prathamamatiruṣā proṣitā kīrtinārī

sāpatnyātsātiruṣṭā'dhidiśamanugatā pāṁśulevotpathasthā|

sāraṇyānīṁ praviṣṭā davadahanamadhāvacchucā sā ca vātai-

rnītā dhūmairdvipānāṁ kulamabhavadaraṇyānijaṁ dhūmravarṇam||


adyaitaddhastivṛnde dhavalimagajarāḍeka uccairvapuṣmān

śrīmadrājendrarājaṁ sacivakulamaṇiṁ bhīmasenaṁ niṣevya|

varṇaṁ svaṁ dhūmaliptaṁ kṣapayitumiva sa tryūṣaṇājātikoṣā-

jyājājībhṛṣṭamattuṁ śaraṇadamagamanmātharav-siṁhasārthaḥ||


(122)


no manye dṛḍhabandhanakṣatamidaṁ naivāṅkuśodghāṭanaṁ

skandhārohaṇatāḍanātparibhavaṁ naivānyadeśāgamam|

cintā me janayanti cetasi yathā smṛtvā svayūthaṁ vane

siṁhatrāsitabhīrubhīrukarabhā yāsyanti kasyāśrayam||


yadetadativistṛtaṁ bhavatu rājarājendra bho

jalasthalavanāntare viharataḥ sabhīmasya te|

vinaiva karaṇaṁ kareṇuriha rūpamāsādhyate

manīṣigaṇasammataṁ varadarājasūtre hitam||


karṇau naiṣa dadhāti naiṣa viṣayo vāhasya dohasya vā

tṛptirnāsya mahodarasya bahubhirvaśaiḥ palālairapi|


(123)


ataḥ paramaśvaratnaṁ likhyate|


sauvaśve dharaṇīpatau kimu śacībhartā spṛhāṁ nācare-

dājāneyaśatākule pavanavegoccaiḥśravāḥ kevalaḥ|

vānāyūdbhavapārasīkajahayaiḥ kāmbojibhirvāhlikai-

hreṣāskanditavalgitairanudinaṁ merurbanībhramyate||260||


utplutyotplutya vegād dharaṇipatipratāpānalajvālayeva

pluṣṭāṁ nepāladhātrīmiti manasi bhavadvāhanā manyamānāḥ|

smṛtvā kṣīrābdhiśainyaṁ tripuraśivamahāsnānatoyaughamiśraṁ

vāgmatyambhaḥ pavitraṁ plavitumiva haṭhāttuṇḍikhelād dravanti||261||


hā kaṣṭaṁ kathamasya pṛṣṭhaśikhare golī samāropyate

ko gṛhṇāti kaparddakairalamiti grāmyairgajo hāsyate||


(124)


ūrddhvaṁ cādhaśca nītaṁ turagaparivṛḍhenā'munā vaktravimbaṁ

kiṁsvijjetuṁ maghono'śvamiva gaganagaṁ tarkitaṁ vimbadṛṣṭyā|

prothaṁ visphārya coccaiḥ sutaralacakitaṁ hreṣitaṁ hrāsabuddhyā

rājannoḍḍīya yātyeṣa ha ha yadi niyantā sudhīrbhīmasenaḥ||262||


rallairmallanṛpaiḥ puraikasamaye gandharvayātrā kṛtā

saivādya prativāsaraṁ ca lumuḍīśrībhadrakālīmude|

tattanmallanṛpaśriyāṁ hi śataśo drāg jitvarairbhūṣṇubhiḥ

śrīrājendradharādhipairjanaralaśrībhīmasenāñcitaiḥ||263||


mañjūṣāyāṁ prasūtidvayamatha suṣuve'raṇyavadvyāghrapatnī

puṁsaḥ patnīva hṛṣyatparijananicitā ruddhavātāyanā ca|

māṁsairbhakṣyaiśca peyairbalavadapaghanā santatī rakṣyamāṇā

dhanyā sā kāṣṭhamaṇḍe vipaṇipariṇatā bhūmipaprītipātram||264||


(125)


dhanyo rājendrasāho yadatulamahasaḥ sāttvikād vairabhāvaṁ

muktvānyonyaṁ tiraśco hayakapikariṇo gaṇḍakāḥ sairibhāśca|

sārddhaṁ vyāghreṇa yuddhāya haha visṛjatā sāmyatāmeva jagmuḥ

sāṁmukhyībhūya bhīme sthitavati janatā vairabhāvaṁ kva kuryāt||265||


śrāvaṇyāṁ pūrṇimāyāṁ śravaṇabhṛgudine siṁhage saptasaptau

śrīmatkumbheśatīrthe lalitapuri mahārājarājendrasāhaḥ|

sasnau dāriṁdryatāpāya sa raṇakuśalo dravyavarṣeṇa harṣā-

dāśīrbhirnandyamāno muditapurajanairdīrghakālaṁ sa jīyāt||266||


(126)


śrāvaṇyāṁ hastaṣaṣṭhyāṁ sitadalagabudhe ṣaḍgajāṣṭādaśābde

snāti śrīmatyagādhe maṇisarasi samaṁ mātṛbhī rājarājaḥ|

rājarddhyā pūjito'smin vitarati maṇiliṅgeśvarastatsadṛkṣā-

patyaddhirājarājāya nṛpaparibṛḍhāya kṣaradvīcihastaiḥ||267||


pratāpādhikyenodadhiśamanamāśaṅkya vasati-

sthalākāṅkṣī rājendranṛpamaviśat pītavasanaḥ|

ramā koṣaṁ vāṇīmamṛtamahirājo'simanalaḥ

pratāpaṁ vāhatvaṁ turagapatirindustu mukuṭam||268||


rājendrasya surendravikramasujanmāhaḥ sulagnaṁ yadā

saṁvat ṣaḍvasuhastibhūmirabhavaddurgotsavī saptamī|

dāridryārṇavaśoṣakaṁ trijagatāṁ śrīpṛthvinārāyaṇaḥ

sāṅgaiḥ ṣaḍbhirivānvayairavatatārāsmin mahīmaṇḍale||269||


(127)


yadvattatsamaye suśāliyavagodhūmādisasyarddhayaḥ

kaṁgūmāṣasatīnasarṣapatilekṣūṇāṁ mahāsampadaḥ|

meghāḥ kālasuvarṣiṇaśca taravo gucchaiḥ prasūnaiḥ phalai-

rāḍhyā bhūrirasapradāśca paśavaḥ santyatra janmotsave||270||


gobhūhāṭakaratnadhāturajataṁ bhūyo'pi bhūyo'nvabhū-

cchrīmatsiṁhapratāpasāhanṛpatau bhūmaṇḍalaṁ śāsati|

kārpāsairbahulībhavajjagadidaṁ maryādayā modate

tadvacchrīyuvarājajanmasudinaṁ sarvarddhibhavyārthadam||271||


yadā chaunī vṛttā kṛtaruciracitrā hariharai-

rnivāstavyā bhavyā prakṛtiparisevyā ca vibudhaiḥ|

hayānāṁ hreṣābhirvijitaghananirhrādapaṭubhi-

stadā kailāśādreḥ paribhavati tejāṁsi mahasā||272||


(128)


dhanādhīśo yakṣāpatirapi ca rājendranṛpate-

rviditvā sadbhāvaṁ mumuca iti mānaṁ svamahasām|

jitaḥ kailāso me dhavalalayanairarddhaśaśibhiḥ

sakhā me caitrādyaṁ vanamupavanaiścālakapurī||273||


(129)


pumarthaiḥ prakhyātaiścaturupanataiḥ śrīraṇabahā-

duraḥ smābhūd gorṣāpatiṣu paripūrṇaḥ kṣitipatiḥ|

tadanyūnāṁśena trijagati sa gīrvāṇanṛpati-

stadṛddhyā pūrṇaśrīriha jagati rājendranṛpatiḥ||274||


(130)


sattvarddhyā bhrājamāno jayati narapatiḥ śrīmahārājarāje-

ndro'yaṁ saṁpālyamāno lalitatripurasundaryadhiṣṭhātṛlakṣmyā|

thāpāhīreṇa bhīmena sa jaṭharakulenātigopāyiṁto'sau

diṣṭyā jīvyānnarendraḥ śatamiha śaradāṁ śrīsurendreṇa sākam||275||


āpārāvāragotrāpatiṣu parivṛḍhaśrīmahārājasāha-

pṛthvīnārāyaṇānāṁ jitasakalajaganmallabhūmīpatīnām|

naptāraḥ pañcamāstepyaviratamavanīpālanāyāsakheda-

dvandvairnirmuktacitāḥ samasukhanicitāḥ śrīsamṛddhā jayantu||276||


saundarye madanaḥ prasannavadano nītyā prajārañjanaḥ

śatrūṇāṁ śamanaḥ khalaudhadamano gīrvāṇahṛnnandanaḥ|

śrīḍillīśvaravīrasenakalano dāridryavidhvaṁsano

thāpābhīmabahādurārpitadhanaḥ śrīrājarājārjunaḥ||277||


(131)


pratāpajitabhāskaro vadanacandraśobhākaro

mahīpatiguṇākaraḥ svajanasaṅghadattādaraḥ|

kavivyasanatāhara kṛtasapatnacittajvaraḥ

aho raṇabahādurakṣitipatīndranapteśvaraḥ||278||


pañcānāṁ jagatībhṛtāṁ puruṣaratnānāṁ samuccāraṇā-

jjijñāsā bahuśo'nvakāri jinajenāryeṣu bhūbhṛtsu yā|

taddāridryamahārṇavaprataraṇe naukeva me jāyatāṁ

svastiśrīyuvarāḍayaṁ hi śatavarṣāyurvarīvartatām||279||


(132)

thāpāvaṁśāliratnāvaliṣu suruciraṁ hīrakaṁ bhīmasenaṁ

yaṁ ca jyotsnottamāṅgaṁ tribhuvanavipaṇau sārthavāhairanardhyaṁ|

uddāmasthānavāmakramaviṣamamilatkūṭamānairabhedyaṁ

puṇyaślokāvatāraṁ janaralasacivaṁ pāntu matsyendrakeśāḥ||


(133)


kadācana purāpi no kṛtayugādijād bhūpateḥ

svakīyapathamutsṛjannaṭati yātrayā'nyatra yaḥ|

pracaṇḍaśivabhairavaḥ śikharisaṁjñapūrakṣakaḥ

sa kāntipuramabhyayājjanasahasravismāpakaḥ ||280||


(134)


yathāgatamajīgamaddhanumadādyakaṁ dvārakaṁ

sa tatra pratihārakaiḥ sapadi kāñcu kīyādibhiḥ|

dharāpativacomṛtaiḥ kṛtavicitrapūjāvidhi-

rnabhasyasitadharmarāṭ-tithiśanau janairvāhitaḥ||281||


dvitīyayuvarājakaṁ pratilabhasva rājanniti

pracaṇḍaśivabhairavo nivavṛte khagendro yathā|

sarākakujapauṣamāsyaditime ca śuddhakṣaṇe

dvitīyayuvarājako hyavatatāra sallakṣaṇaḥ||282||


svāmiśrīraṇabāhadūravacasā rājyāṅgadhūrdhāraṇād

gīrvāṇāgrimayuddhavikramavibhorlabdhaprasādodayaḥ|

yatrāste diśi rājarājasacivaḥ śrībhīmasenābhidho

rājanvatyābhidhā'bhavaddigadhunā boṁkoṭaśailasthalī||283||


śivā rutamamūmucaṁstriṣu pureṣu śṛṅgāṭake

pradīptadiśi saṁmukhāḥ sukaruṇāyamānā niśi|

vasantasitapañcamībudhadine tvahirbudhnabhe

tridhāṣṭavidhuje'bdake'niśamariṣṭasaṁsūcakam||284||


(135)


mṛṣaughamiha nālikhaṁ hyananubhūtapūrvaṁ tathā

bhaviṣyamapi yatkalau vividhapratyavāyaśruteḥ|

tadeva hi kulaṁ kulaṁ nṛpatipṛthvinārāyaṇa-

kṣamājalanidhau plutaṁ śuci sadā'talasparśi yat||285||


tapovanamavīviśad raṇavahādurasvāminā-

maputraracitāvṛṣī tribhavaduḥkhasaṁhāriṇī|

maghau śravaṇame'site'ntakatithau vidhorvāsare

lalit-tripurasundarī vasuvasudvipaike'bdake||286||


iti śrītriratnasaundaryagāthāyāṁ prakṛtiratnaṁ samāptam|


(136)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project