Digital Sanskrit Buddhist Canon

Śabdabhedaprakāśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

atha śabdabhedaprakāśaḥ 

prabodhamādhātumaśābdikānāṁ kṛpāmupetyāpi satāṁ kavīnām | 

kṛto mayā rūpamavāpya śabdabhedaprakāśo'khilavākpayodheḥ | | 1 | | 

prāyo bhavedyaḥ pracuraḥ prayogaḥ prāmāṇikodāharaṇapratītaḥ | 

rūpādibhedeṣu vilakṣaṇeṣu vicakṣaṇo niścinuyāttameva | | 2 | | 

kvacinmātrākṛto bhedaḥ kvacidvarṇakṛto'tra ca | 

kvacidarthāntarollekhācchabdānāṁ rūditaḥ kvacit | | 3 | | 

jāgati yasyaiṣa manaḥ saroje sa eva śabdārthavivartaneśaḥ | 

nijaprayogāpitakāmacāraḥ paraprayogaprasarārgalaśca | | 4 | | 

vidyādagāramāgāramapagāmāpagāmapi | 

arātimārātimatho ama āmaśca kīrtitaḥ | | 5 | | 


bhavedamarṣa āmarṣopyañkuro'ṅkūra eva ca | 

antarikṣamantarīkṣamagastyo'gastirityapi | 

aṭarūpa āṭarūṣo'vaśyo'vaśyāya ityapi | | 6 | | 


pratiśyāyaḥ pratiśyāvo bhālūko bhalluko'pi ca | 

jambūkaṁ jambūkaṁ prāhuḥ śambūkamapi śambukam | | 7 | | 


jatukā syājjatūkāpi masuraḥ syānmasūravat | 

vāstukaṁ cāpi vāstūkaṁ devakī daivakīti ca | | 8 | | 


jyotiṣaṁ jyautiṣaṁ cāpi ṣṭhevanaṁ ṣṭhīvanaṁ yathā | 

sutrāmāpi ca sūtrāmā hanūmān hanumānapi | | 9 | | 


uṣaṇaṁ syādūṣaṇaṁ ca bhaveduṣaramūṣaram | 

hārīto hārito'pi syānmunipakṣiviśeṣayoḥ | | 10 | | 


tuvarastūvare ca syātkuvaraḥ kūvare'pi ca | 

uttame'nuttamaṁ ca syādāhataṁ syādanāhatam | | 11 | | 


udāre cānudāraḥ syādudagre'pyanudagravat | 

bandhūraṁ bandhuraṁ ca syādūrīkṛtamurīkṛtam | | 12 | | 


vālhīkaṁ vālhikaṁ cāpi gāṇḍīvo gāṇḍivo'pi ca | 

uṣāpyūṣā nanandā ca nanāndā ca prakīrtitā | | 13 | | 


hrīvere hiriveraṁ ca cikūre cikuro'pi ca | 

caṇḍālo'pi ca caṇḍālo vadanyo'pi vadānyavat | | 14 | | 


hālāhalaṁ hālahalaṁ vadantyapi halāhalam | 

ḍāhālaṁ ca ḍahālaṁ ca ḍāhalaṁ ca pracakṣate | | 15 | | 


koṅkāṇaḥ koṅkaṇaścāpi śyāmākaḥ śyāmako'pi ca | 

sahācaraḥ sahacaraḥ sfaṭikaṁ sfāṭikaṁ tathā | | 16 | | 


gandharbo'pi ca gāndharbaścamaraṁ cāmare'pi ca | 

coraścauraścaṭuścāṭuścelaṁ cailaṁ camuścamūḥ | | 17 | | 


cañcuścañcūstalastālaḥ śyāmalaḥ śāmalo'pi ca | 

mahilāyāṁ mahelādyaṁ vidagdhe cchekilo'pi ca | | 18 | | 


guggulau guggulo'pi syāddhiṅgulau cāpi hiṅgulam | 

mandire mandirā'pi syādvīrye vīryā'pi kathyate | | 19 | | 


dhanyākamapi dhānyākaṁ yutakaṁ yautakaṁ yathā  |

kavāṭaṁ ca kapāṭaṁ ca kavilaṁ kapilaṁ matam | | 20 ||


karavālaḥ  karapālo vanīyakavanīpakau | 

pārāvataḥ pārapato javā syājjapayā saha | | 21 | | 


jaṭāyuṣā jaṭāyuṁ ca vidyādāyuṁ tathā''yuṣā | 

sāyaṁ sāyo bhavetkoṣaḥ kośaḥ ṣaṇdaśca śaṇdavat | | 22 | | 


taviśaṁ taviṣaṁ cāpi musalo muśalo'pi ca | 

veśo veṣaśca kathitaḥ syāddhuso'pi buṣo'pi ca | | 23 | | 


syāttanustanuṣā sārddha dhanunā ca dhanurviduḥ | 

śūkaraḥ sūkaro'pi syācchṛgālaśca sṛgālavat | | 24 | | 


sūraḥ sśūraśca taraṇau kalasaḥ kalaśo'pi ca | 

sunāsīraḥ śunāśīro nārāyaṇanarāyaṇau | | 25 | | 


jāmbavān jāmbavo'pi syāllakṣmaṇo lakṣaṇo'pi ca | 

saṁstaraḥ srastaro'pi syāccaritraṁ caritaṁ tathā | | 26 | | 


pārataṁ pāradaṁ vāsro vāsaraḥ kṛmivatkrimiḥ | 

tṛfalā trifalā cāpi tṛṇatā triṇatā'pi ca | | 27 | | 


bhavedṛṣṭistathā riṣṭiḥ priyālaḥ syātpiyālavat | 

kaṇāṭīnaḥ kalāṭīno vātiko vātigo'pi ca | | 28 | | 


mihiro mahiro'pi syānmukuro makuro'pi ca | 

mukulaṁ makulaṁ cāpi mukuṭaṁ makuṭaṁ viduḥ | | 29 | | 


mukutiṁ makutiṁ cāpi calukaṁ culukaṁ yathā | 

karañjaḥ karajo'pi syātparetaḥ pretavanmataḥ | | 30 | | 


kirmiro'pi ca kirmoro hayanaṁ hāyanaṁ samam | 

śauṭīryamapi śauṭīraṁ jyaiṣṭhe jyeṣṭho'pi dṛśyate | | 31 | | 


śuṣke'pi vānaṁ vātaṁ ca udake syāddakaṁ matam | 

kuṣṭhabhede śatarūṣī śatārūśca nigadyate | | 32 | | 


dreṣkadrekvāṇadṛkvāṇā bhavantyapi dṛkāṇavat | 

patraṅgamapi patrāṅge kuddālaṁ ca kudālavat | | 33 | | 


māriṣaṁ mārūṣaṁ śāke plīharoge plihā'pi ca | 

felī felistathocchiṣṭe kākiṇyāṁ kākinīti ca | | 34 | | 


saudāmanī ca saudāmnī saudāminyapi ceṣyate | 

jaraṭhe jaṭharo'pi syānnimeṣo nimiṣo'pi ca | | 35 | | 


buko bakaśca kusume madano mavano drume | 

āragvadhāragavadhau khurakakṣurakāvapi | | 36 | | 


vṛṣṇiḥ pṛśniśca sarayuḥ sarayūśca nigadyate | 

nīlaṅgurapi nīlāṅgurīśvarī ceśvarā'pi ca | | 37 | | 


tāpiñchamapi tāpicchaṁ tripuṣaṁ trapuṣaṁ tathā | 

ḍiṇḍīro'pi ca hiṇḍīraḥ paraśuḥ parśunā saha | | 38 | | 


bālikā bālukā cāpi dordoṣā'pi bhujā bhujaḥ | 

bāhurbāhā tviṣistviṭ ca sandhyā syātsandhivatpunaḥ | | 39 | | 


bhaginīmapi bhagnīṁ ca zhillarīṁ zhallarīṁ viduḥ | 

retaṁ ca retasā sārddhamedhamāhustathaidhasā | | 40 | | 


saṁvananaṁ saṁvadanaṁ tarūṇī talunīti ca | 

pramadāvanaṁ pramadavanaṁ ca parikīrtitam | | 41 | | 


kharūlī syāttu khuralī vajraṁ vajrāśanistathā | 

śilamuñchaṁ śiloñchaṁ ca bhaveduñchaśilaṁ tathā | | 42 | | 


dharitrī dhārayitrī ca mahiṣī māhiṣīti ca | 

vāsudevo'pi vāsuḥ syādvāmadevo'pi vāmavat | | 43 | | 


āśīrāśyahidaṁṣṭrāyāṁ lakṣmīrlakṣī haristriyām | 

rūvako rūvakaḥ proktāvurūvūko'pi tādṛśe | | 44 | | 


kumudaṁ ca kumuccāpi yoṣitā yoṣidityapi | 

śaradbhaveccharadayā prāvṛṭ prāvṛṣayā saha | | 45 | | 


nabhaṁ tu nabhasā sārddha tapaṁ tu tapasā saha | 

sahaṁ ca sahasā sārddha mahaṁ ca mahasā dyutau | | 46 | | 


tamena ca tamaḥ proktaṁ rajenā'pi rajaḥ samas | 

śābdikaistu jalokābhiḥ kathitāśca jalaukasaḥ | | 47 | | 


divaṁ proktaṁ divā tulyaṁ parṣatpariṣadā saha | 

varṣāḥ syurvariṣābhiśca harṣo'pi hariṣeṇa ca | | 48 | |


sarṣapaḥ sariṣapaśca karṣaḥ syātkariṣeṇa ca | 

mārṣo māriṣa ityuktaḥ sparśo'pi spariśo yathā | | 49 | | 


evamanye'pi vārhādāvūṣmavarṇāḥ prayogataḥ | 

mūrdhnirefā vikalpante chandobhaṅgabhayādinā | | 50 | | 


dakṣiṇasyāmapācyeva prāyaṁ tvanaśane viduḥ |

chandāvabhiprāyavaśau kalajñaḥ syātkalāvidi | | 51 | | 


samūhārthasya jātasya cavargāditvamīritam | 

antasthīyayakāratvaṁ yavasasya tu kathyate | | 52 | | 


tantuvāyasya vāye'pi tantrāditvaṁ ca dṛśyate | 

turyasvarādirīrbārūḥ karkaṭyāṁ kathyate budhaiḥ | | 53 | | 


hrasvādirartiḥ pīḍāyāṁ dhanuṣkoṭayāmapīṣyate | 

etau madhyatavargīyau vaidūryamaṇiśadbalau | | 54 | | 


tavargamadhyo rātrau ca jambāle ca niṣadvaraḥ | 

cullyāmutpūrvakaṁ dhmānaṁ dhānaṁ hānaṁ ca kathyate | | 55 | | 


tālavyamadhyo viśada ūrddhaśabdo vakāravān | 

yavānī syādvamadhyaiva śrāvaṇo māsi madhyavaḥ | | 56 | | 


śafe khuraḥ kavargīyaḥ kṣakāraśca kṣuraprake | 

nāpitasyopakaraṇe kaṣasaṁyoga iṣyate | | 57 | | 


avyayānavyayaṁ doṣāśabdaṁ rātrau pracakṣate | 

kanyākubjaṁ kānyakubjaṁ koṣalottarakośalā | | 58 | | 


vārāṇasītyapi proktā tathā vāṇārasīti ca | 

tāmaliptā dāmaliptā taṅko'thātaṅka ityapi | | 59 | | 


nandī nandiśca patrī ca patriḥ syādvasnasā snasā | 

yamalaṁ yāmalaṁ dvandve samau khaṇḍilakhantiḍau | | 60 | | 


janitrī janayitrī ca kafoṇiḥ kafaṇistathā | 

vālmiko'pi ca vālmīko bālī bāliśca kathyate | | 61 | | 


sumena sārdhaṁ kusumaṁ marando makarandavat | 

ahituṇḍikamityāhustathā syādāhituṇḍikam | | 62 | | 


vidyādaṇḍīramāṇḍīramaṇiḥ syādāṇivatpunaḥ | 

āmaṇḍamaṇḍāveraṇḍe priyakaṭhepyāsano'sanaḥ | | 63 | | 


apiśalirmunerbhede bhavedāpiśalistathā | 

candrabhāgā candrabhāgī khanau khānirapi smṛtā | | 64 | | 


gonāsagonasau sarpe fālgunaḥ falguno'rjune | 

syāttarjanyā yute'ṅguṣṭhe prādeśo'pi pradeśavat | | 65 | | 


gaje mataṅgamātaṅgau nāge kālīyakāliyau | 

rohītake rohitako'pyūṣaramuṣaraṁ matam | | 66 | | 


iṣīkā syādīṣīkāpi vānāyujavanāyujau |

guvāko'pi ca gūvākaḥ kucakūcau stane bhavet | | 67 | | 


kukare ca kuṇiḥ kūṇirnākau kulakakūlakau | 

paugaṇḍaḥ syādapogaṇḍa ulūtaḥ syādalūtavat | | 68  | | 


kākācike kākaciko bhavedṛśyastu riṣyavat | 

vātūlo vātulo'pi syātkaikeyī kekayītyapi | | 69 | | 


viriñciśca vira ( ri ) ñco'pi brahyaṇyapi viriñcanaḥ | 

varūdo vārūdo'pi syādvikkapikkau gajārbhake | | 70 | | 


karkareṭuḥ kareṭuḥ syātkurkuraḥ kukkuro'pi ca | 

ambarīṣaṁ cāmbarīṣamutpale kuvalaṁ kuvam | | 71 | | 


kumārile kumāriśca mathimanthau mathe'pi ca | 

vajrā vajrī snuhībhārgyorvaralā varaṭā'pi ca | | 72 | | 


kaiṭabhā kaiṭabhīśvaryā kandaryā kandarā'pi ca | 

bhidirbhedaśca kuliśe vātirvāte kuṭe kuṭiḥ | | 73 | | 


kare karirjaṭāyāṁ syājjaṭiḥ śilyāṁ śilā'pi ca | 

pulinde syātpulindro'pi niṣādaśca niṣādini | | 74 | | 


yatiśca yatini proktaḥ sṛkviṇyāṁ sṛkvi sṛkva ca | 

vahitaṁ ca vahitraṁ ca nicule hijjalejjalau | | 75 | | 


vikhurvikhastathā vigro nāsāyā vigamāditi | 

amatiścāmatiḥ kāle rajanyāṁ ca tamā tamī | | 76 | | 


viśvapsaścāpi viśvapsā sidhmā sidhma ca kathyate | 

syāddhṛkkā bukkayā sākaṁ dharme dharmaṁ ca kīrtitam | | 77 | | 


ūṣmayā sārddhamūṣmā'pi majjokto majjayā saha | 

śepaśefau ca śevaśca śefaṁ proktaṁ ca śefasā | | 78 | | 


prāpunnāṭakamathāhuḥ prapunnāṭe prapunnaṭam | 

araraṁ cārariścāpi kapāṭe syātkavāṭavat | | 79 | | 


bhallo bhalliśca bāṇe syāddale pātraṁ ca patravat | 

īrmamīrmā vraṇe'pi syānnirzhare'pi zharo zhariḥ | | 80 | | 


bhavedamātye'pyāmātyaḥ pīnasaṁ syādapīnase | 

anvāsanaṁ samuddiṣṭaṁ tathā syādanuvāsanam | | 81 | | 


yūṣaśca yabhanaṁ yātu yakārādvayavanmatam | 

parūṇā ca parūrgranthau kāśmīrī kāsmirīti ca | | 82 | | 


mātuluṅge mātuliṅgaḥ kadalyāṁ kadalo'pi ca | 

parūṣakaṁ fale proktaṁ purūṣaṁ parūṣaṁ tathā | | 83 | | 


nāraṅge nāgaraṅgo'pi syādvise'pi visaṇḍakam | 

vārtākurapi vārtāke vṛntāko'pi ca dṛśyate | | 84 | | 


kisalaṁ syātkisalaye gutse guccho guluñchavat | 

amlātake syādamlātamamilātakamityapi | | 85 | | 


jambīre'pi ca jāmbīro jūrṇāyāṁ jūrṇirityapi | 

tittirau tittiro'pi syātpīlakaḥ syātpipīlake | | 86 | | 


godā godāvarīnadyāṁ mathurā madhurāpuri | 

kavikaṁ kavikāyāṁ ca syād gavedhau gavedhukā | | 87 | | 


mañjūṣāyāṁ ca piṭakaḥ peṭā peṭaka ityapi | 

pādātau ca padātiḥ syātpādātaśca padātikaḥ | | 88 | | 


pādatrāṇe tu pannadhrī bhavetpraṇihitā'pi ca | 

jalāyukā jalaukāyāṁ gairike ca gaverūkam | | 89 | | 


nāsikāyāṁ ca nakraḥ syādvakre vaṅko'pyudāhṛtaḥ | 

saraṇī ca prasāraṇyāṁ muṣke syātfalakaṁ falam | | 90 | | 


bhaveddādā'pi daṁṣṭrāyāṁ śālmalyāṁ śalmalīti ca | 

vadhvāṁ ca bandhukāpi syādañjanyāmaṅganā'pi ca | | 91 | | 


hrasvāntā syādalābūśca dīrghādiśca pratīyate | 

ūrṇanābha idantaśca kikīdiviḥ kikīdive | | 92 | | 


kareṭau karaṭuścāpi dūtyāṁ dūtirapi smṛtā | 

syānnicole niculakaṁ syādasiknyāmasiknikā | | 93 | | 


jīvañjīve jīvajīvaścālanyāmapi cālanam | 

syūte syūnaṁ tathā syonamabhyuṣe'bhyuṣa ityapi | | 94 | | 


karambo miśrite vānto bhāntastu dadhisaktuṣu | 

āmīkṣā hrasvamadhyā'pi madhyokāraṁ ca yautakam | | 95 | | 


dhuvitraṁ nirūkārañca syādṛṣau riṣirityapi | 

iriṇaṁ syācca dīrghādi kṛṣake kṛṣiko'pi ca | | 96 | | 


tālavyadantyayorūkte sarvalā sarvalīti ca | 

tālavyadvayamadhyo'sāvāśuśukṣaṇiriṣyate | | 97 | | 


viṣṇau dāśārhaśabdasya madhyatālavyatā matā | 

tālavyāntaśca koṭīśaḥ prāśastālavyadantyayoḥ | | 98 | | 


dantyopāntaṁ tu karpāsamāhānasamalīmasam | 

kāñjikādau ca kulmāṣo dantyopānto'pi kīrtyate | | 99 | | 


ādidantyaṁ tu suṣavīsambākṛtasamūrū ca | 

kusīdaṁ ca kusūlaṁ ca madhyadantyamudīritam | | 100 | | 


pārāvāraḥ pamadhyo'pi sopānaṁ dantyamādi tu | 

viśvastā syādvamadhyaiva na viśastetyudāhṛtā | | 101 | | 


syātkavargadvitīyādikṣāntādirapi khullakaḥ | 

syātpavargadvitīyādiḥ faṇāyāṁ tu faṭā'pi ca | | 102 | | 


trayodaśasvarādyaṁ tu śobhāñjanamudāhṛtam | 

tanūnapāttakārānto na tavargatṛtīyabhāk | | 103 | | 


tavargapañcamopāntamaṅganaṁ kevalaṁ punaḥ | 

hāhāśabdastu sānto'pi kathito divyagāyanne | | 104 | | 


catuḥśāle cavargīyamadhyaṁ sañjavanaṁ viduḥ | 

pavargamadhyasāntaśca refaḥ syādadhamārthakaḥ | | 105 | | 


antasthamadhyaṁ vaiyātyaṁ vemni vemaśca vemakam | 

kamane kāmano'pi syāddīrghādiḥ kūkudaḥ smṛtaḥ | | 106 | | 


prabhāyāmapi bhāḥśabdaḥ sāntaḥ puṁliṅga eva ca | 

eḍamūke'neḍamūkaḥ śūrmyā śūrmirapi smṛtā | | 107 | | 


eḍūkaṁ hrasvamadhyaṁ ca hrasvāntā ca padavyapi | 

śaibale syācca śaibālaṁ śebalaṁ śībalaṁ yathā | | 108 | | 


tūṇā tūṇī ca tūṇīre marīcaṁ marice'pi ca | 

citre'pi citralo'pi syāccintāyāṁ cintiyā'pi ca | | 109 | | 


chandasi syādanaḍvāhī bhāṣāyāmanaḍuhyapi | 

madhyekāro'pi cipiṭo hrasvādiścoraṇo'pyavau | | 110 | | 


uttamāyāṁ gavi prāhurikārādiśca naicikī | 

sācyarthe sācirapyukto bhūtārthe ca tathāstathā | | 111 | | 


cavargādirapi proktā yāmiḥ svasṛkulastriyoḥ | 

vātāsaho vātasaho vātūle syādidaṁ dvayam | | 112 | | 


apsaraḥ svapsarāḥ proktāḥ sumanāḥ sumanaḥ su ca | 

barbarī barbarā śāke vitunnaṁ suniṣaṇṇakam ( ? ) | | 113 | | 


tandrīstandriśca tandrāyāṁ kuraṅge ca kuraṅgamaḥ | 

pṛthagacchaśca bhallaśca bhālūke'pyacchabhallavat | | 114 | | 


jalāyuke jalaukaṁ ca jalokaṁ ca jalūkavat | 

ghoṣake śambuko'pi syād budhne bradhnaśca dṛśyate | | 115 | | 


laṅgūlamapi lāṅgūlaṁ bhambharā bhambharālyapi | 

tvaci tvacaḥ kiro'pi syākirau proktaḥ pathaḥ pathi | | 116 | | 


ajagāvājagāvaṁ ca bhavedājigavaṁ tathā | 

pināke'jagavaṁ cātha saihikeye tamastamāḥ | | 117 | | 


culukī culupī ca syādulūpī śiśumārake | 

agādhe'sthāghamasthāgamasthāyaṁ ca prayujyate | | 118 | | 


syānmadhyoṣmacaturthatvamaṁhaso raṁhasastathā | 

cihne lalāmaśabdo'pi syādadantaśca puṁsi ca | | 119 | | 


draviḍaḥ syānmamadhyo'pi kāfalañcāpi kaṭfale | 

vrīḍāyāñca bhavedvīḍo lajjāmātre'pyapatrapā | | 120 | | 


ulūkaṁ madhyahrasvaṁ ca hrasvādiḥ syādalimpakaḥ | 

tathā kurūvake refo nirūkāraḥ prayujyate | | 121 | | 


mañjiṣṭhāyāṁ tu bhaṇḍīrī madhyahrasvā'pi paṭhyate | 

dīrghādirvṛścike'pi syādalī syādālirityapi | | 122 | | 


bukko bukkā smṛtau bukkina graiveyake'pi ca | 

khañje khoḍaśca khoraśca syāttarīstarirityapi | | 123 | | 


nāsikāyāñca nasyā'pi mathi manthāka ityapi | 

kārtasvaraṁ madhyadantyaṁ sīhuṇḍaḥ syātsihuṇḍavat | | 124 | | 


aoṣṭhyādyanto lulāyo'pi marūte'pi halantatā | 

vidyātpurūravaḥśabde rūkārasyāpi dīrghatā | | 125 | | 


syātkurūṇṭho'pi dīrghādiḥ saireye'pi ca sammataḥ | 

nālikera idanto'pi tathā dīrghadvitīyavān | | 126 | | 


kāṇḍe śaraḥ śubhaṁ kṣeme śārūḥ śavalavāṇayoḥ | 

kiṁśukaśca śukaścāpi smṛtastālavyadantyayoḥ | | 127 | | 


śūnāsuṅgasuraṅgāstu dantyatālavyayorapi | 

koṭīśaścāpyadantyastu ribhukṣaḥ svargavajrayoḥ | | 128 | | 


kinnarāśvamukhau bhinnābhinnau daityāsurādivat | 

riṣṭāriṣṭe abhinnārthe bhinnārthe ca kvacinmate | | 129 | | 


vāgmī ( gmi ? ) vālmīkimitrolkā satracchatrapatatriṇaḥ | 

saṁskartetyādisaṁyogiśabdeṣvanupayogiṣu | | 130 | | 

idaṁ tulyānta ( kṣa ) radvandvasyonnayedbhedakaṁ kvacit |

yamakādāvapītyeṣā cintā'smābhirūpekṣitā | | 131 | | 

tathā hyapaśyadadrākṣīdityatrārthe kriyāpadam | 

apaḥ payastanūkurvadityanyatra padadvayam | | 132 | | 


athauṣṭhyadantoṣṭhayavakārabhedaḥ | 


bṛndārakabrajabarāṭakabedibṛndabandārūbairibadarībiṭapān biṭaṁ ca | 

bidvadbraṇau baraṇabṛṁhaṇabodhabedhabandhūrabandhubadhirāṁśca babandha bṛddhān | | 1 | | 

belābalau bahulabāhulakān balīkaṁ bolaṁ bilaṁ balajabālakabālukāśca | 

behaddhṛhadvahalabāhanabāhubabhrubastaṁ baliṁ banabalāhakabaṅkabīthīḥ | | 2 | | 

bāleyabañjulabarāhabakān balākā bāluṅkikābakulabukkabakerūkāśca | 

bārūdabāṭabaraṭānapi bārbaṭīrabārūṇḍabaṇḍukabaraṇḍakabarbaṭīśca | | 3 | | 

bāhinībanitābedibaṇijyābāribaṇḍaram | 

bardhanībṛtrabaṭakaṁ baratrāṁ baṭukaṁ biḍam | | 4 | | 

bāsanābāsitābastrabīrabāsarabāgurāḥ | 

brīḍanīṁ bāṇinīṁ bīṇāṁ bānīraṁ bānaraṁ bacām | | 5 | | 

vihagākhyaṁ biśabdaṁ vā'pyavyayaṁ vā na veti ca | 

bārtarūkaṁ badānyaṁ vā vidyādvādyaṁ ca bādanam | | 6 | | 

atha madhyapavargīyāḥ karbaraḥ karburo'baraḥ | 

barbarī śabarīrbārūḥ sambarāḍambarāmbaram | | 7 | | 

kambalaṁ sambalerbārū śarbalā śādvalo'pi ca | 

naḍbalābelajambālaśaibālādyāśca kīrtitāḥ | | 8 | | 

kathyante'tha pavargīyabāntaśabdāśca kecana | 

gandharba kharba garbāhvajihabāpūrbaśca dūbaryā | 

rolambaḥ śataparbārbā dorvī cārvī ca darbibhṛt | | 9 | | 

kadambakādambanitambanimbavimbapralambāmbuviḍambaḍimbāḥ | 

karambaherambakuṭumbakumbāstumbī kalambī ca sa ( ka ? ) ḍambicambāḥ | | 10 | | 

jambūḥ kamburalābūśca śambaḥ śu ( ca? ) mbo'mbayā saha | 

śimbā lambā ca vā ( cā ? ) ḍambagoḍumbastambakambayaḥ | | 11 | | 


athāntasthīyavakāraḥ | | 


vinduvidrumavadānyavikramā vitta ( nda? ) vartmavikhuvikhu ( śaciva, ka ) vidyayā | 

vyāghravapravaraveravarkarā vādaro ( ? ) vasiravārūvāgurāḥ | | 12 | | 

vāmavāmanavimānavedanā vānavittavamanaṁ vilepanam | 

vātavātikavitānavartanīvartivetanavasantavṛttayaḥ | | 13 | | 

vārtāvicchittivṛttāntavitaṇḍāśca vitunnakam | 

vikaṭo vekaṭo vyuṣṭirviṣṭirviṣṭaraveṣṭanam | | 14 | | 

vallūro vallarī vallī vellitaṁ vallabho'pi ca | 

videho vigraho varho vahirvahnivihāyasaḥ | | 15 | | 

vahitraṁ vikaco vīcirvarcovañcakavācikam | 

vandhūkaṁ vīvadhaṁ vedhā vidhāvidhuvadhūvṛkāḥ | | 16 | | 

viveko varṇakaṁ veṇī vīṇāvipaṇiveṇavaḥ | 

viṣāṇaṁ vīraṇaṁ vāṇo vapā vāṣpo vapurvayaḥ | | 17 | | 

vaiśākho viśikho vādaṁ vyūdaṁ varṣma viṣaṁ vṛṣaḥ | 

viṣayaṁ varṣaṇaṁ vījaṁ vājaṁ vṛjinavarjane | | 18 | | 

vyajanaṁ vyañjanaṁ vajraṁ vaijayantī viśāradam | 

vyālavaṅgalavalmīkavīpi ( vrīhi?) lāvālhiko valī | | 19 | | 

vālo vicakilo vaṅgaṁ viḍaṅgaṁ vegavarṇanam | 

vedhasā vāsitaṁ veśavaiśyaviśrambhaveśa ( lla ? ) yaḥ  | | 20 | | 

viśvavisrastaviśikha ( pa ) vaṁśavyasanavāsavam | | 21 | | 

vāyaso vāhaso vāso vībhatso vasatirvasu | 

vidārī vaṭharo vīrūdityādyantasthavādayaḥ | | 22 | | 


athāpi madhyadantoṣṭhyāḥ kathyante kecanā'pare | 

devakaḥ sevakāvuttaprāvārāḥ prādhvaro'pi ca | | 23 | | 

tantuvāyaḥ pravarako govindaḥ śrāvaṇolvaṇam | 

adhvā madvā ( vadhvā, ka ) yuvā'tharvā maghavā kharva ( śakva ? ) parvaṇī | | 24 | | 

( dantoṣṭhyāḥ samudāhṛtāḥ ) 


avāvādividhānācca saṁprasāraṇato'pi vā | 

ityetadādayaḥ śabdā abhede'tra viniścitāḥ | | 25 | | 

aoṣṭhyadantauṣṭhyayoratra dhātvarthādiviśeṣataḥ | 

yadi syādanayoḥ kvāpi kādācitko vyatikramaḥ | | 26 | | 


athoṣmabhedaḥ | | 


atha tālavyamūrdhanyadantyānāmapi leśataḥ | 

śaṣasānāṁ viśeṣeṇa nirdeśaḥ kriyate'dhunā | | 1 | | 


śyāmākaśākaśukaśīkaraśaukaśūkaśālūkaśaṁkuśakaśaṅkaraśukla ( kra ) śu ( śa ) krāḥ | 

śauṭīraśāka ( va ? ) śakaṭāḥ śipiviṣṭaśiṣṭaśākhoṭaśāṭakaśaṭīśaṭitaṁ śalāṭuḥ | | 2 | | 

śītañca śātaśataśātanaśaṁca ( śambha ) śambaśambūkaśambaraśunā ca ( śca ? ) śivā śilīndhraḥ | 


śobhā śubhaṁ śarabhaśībharaśumbhaśambhuśvabhrāṇi śubhraśaradau śakuniḥ śakuntiḥ | | 3 | | 

śālāśilāśakulaśādvalaśāluśeluśārdūlaśūlaśavalāḥ śamalaṁ śṛgālaḥ | 

śefālikāśithilaśṛṅkhalaśīlaśailaśevālaśalyaśalaśambalaśarvalāni | | 4 | | 

śālāluśāluśaliśālmaliśuklaśuṣkaśulkāni śilpaśalabhau śalalaṁ śalākā | 

śroṇiḥ śaṇaḥ ( śaḥ, ka ) śravaṇaśoṇitaśoṇaśāṇaśreṇīśrutaśrayaṇaśūnyaśaraṇyaśaṅkāḥ | | 5 | | 

śociḥ śacīśuciśayaḥ śarūśarmaśīrṇaśrīparṇaśothaśapathaśvatha ( ya ) śaṇḍaśīḍāḥ ( śaṇdāḥ )  | 

śreyaḥ śramaḥ śamanaśodhanaśakyaśākyaśāṇḍilyaśālvalaśmīśunakāḥ śraviṣṭhaḥ | | 6 | | 

śākhāśikhāśikharaśekharaśaṅkhaśāpaśampāśifāśafaraśefaśafāḥ śikhaṇḍaḥ | 

śṛṅgāraśṛṅgaśaraśāvaśarāriśāriśārāḥ śarāvaśavaraśca śiraṁ śiraśca | | 7 | | 

śarīraśālārū ( ra ) śarārūśai ( śā ) rūśobhāñjanaśrāvaṇaśādaśūdrāḥ | 

śaniḥ śanaiḥ ślīpadaśigruśīdhuśuddhāntaśāntāḥ śitiśauryaśauṇḍāḥ | | 8 | | 

śoṭhaḥ śuṇṭhī śaṭhaḥ śreṣṭhaśvitraśrotrāṇi śarkarā | 

śakvarīśarvarīśaktiśuktiśuktāni śuṣkulī | | 9 | | 

śāntaṁ śvetaṁ śiviśyāvaśaṅkuśvayathuśākinī | 

śiṁṅkuḥ ( kkuḥ , ) śokaśca śulvaṁ ca śālīnañca śilīmukham | | 10 | | 

ślakṣṇaṁ ślāghā ca śīghrañca śikyaṁ śraddhā ca śiṁśapā | 

śyonākaḥ śūraṇaḥ śrāṇā śikṣā śyāmā ca śevadhiḥ | | 11 | | 


uśīrakāśmīrakakiṁśukāṁśukaṁ kiśorakiṁśārūkaśerūkauśikam | 

jalāśayāśokakṛśānukāśyapā yaśaḥ piśaṅgāśmapiśācaraśmayaḥ | | 12 | | 

niśāntaveśantaviśālapeśalaṁ bileśayāśvatthaniśīthaviṁśatiḥ | 

viśaṅkaṭaścānuśayāśayāśrayāḥ sahopaśalyā'śanakāśitāśvinaiḥ | | 13 | | 

niśitaṁ piśitaṁ praśnaṁ ( śnaḥ ) piśuno daśano'pi ca | 

uśanā laśunaṁ veśma kaśmalaṁ viśvamaśvavat | | 14 | | 

ṛśyāvaśyāyaviśikhaviśākhāviśikhāṁ ( pāṁ ) śavaḥ | 

viśadaḥ pāśakaḥ pārśvaṁ viśrāmaśceśvaro'śaniḥ | | 15 | | 


īśaprakāśakuśakeśavikāśakāśamākāśakīśakapiśāniśapāśapeśi | 

triṁśāṁśatādṛśadṛśaḥ sadṛśo vināśakīnāśakarkaśadiśo daśadeśadāśāḥ | | 16 | | 

krośāśulomaśapalāśaniveśaleśakleśapraveśapariveśyaviśaśca veśaḥ | 

parśuḥ paśuḥ paraśuraṁśurūpāṁśupāṁśunistriṁśadaṁśavivaśā maśavaṁśaviṁśāḥ | | 17 | | 

vāliśaḥ kuliśo rāśirvarāśirvaḍiśo bhṛśam | 

apabhraṁśaḥ puroḍāśo vimiśro'śriranekaśaḥ | | 18 | | 

darśaḥ sparśaḥ spaśo'marśaḥ karśo vāśāniśe kaśā | 

āśādaśorvaśīkāśīviniveśāḥ pratiṣkaśaḥ | | 19 | | 


śaurirmurārau śiva eva śarvaḥ śūraḥ samarthe zhaṣa eva śālaḥ | 

śamaḥ praśāntau śakalaṁ ca khaṇḍe śakṛtpurīṣe'jagare ca śīraḥ | | 20 | | 

mūrddhanyajyeṣṭhayorvaśyaḥ kariṇyāñca vaśā'śruṇi | 

aśraṁ vede ca karṇe ca śrutirdāśaśca dhīvare | | 21 | | 


śiṁśapā śāśvataṁ śvaśrūḥ śvaśuraḥ śiśiraḥ śiśuḥ | 

śiśnāśaśaśmaśānāni śaśī śaśvat kuśeśayam | | 22 | | 

śukaśimbiśca kāśīśastathā śītaśivo'pi ca | 

tālavyaśadvayayutāḥ kiyanto'mī pradarśitāḥ | | 23 | | 


tālavyā api dantyāśca śambaśambalaśūkarāḥ | 

raśanā'pi ca jihvāyāṁ śṛgālaḥ kalaśo'pi ca | | 24 | | 


āśvāsaḥ śāsanaṁ śāstraṁ śastraṁ śāstā śarāsanam | 

tālavyānantaraṁ dantyaiḥ śabdāḥ kecidudīritāḥ | | 25 | | 


ṣaṭ ṣaṇḍaḥ ṣaṣṭikā ṣaṣṭiḥ ṣodā ṣoḍaṁśca ṣoḍaśa | 

ṣālavaścāpi ṣaṇḍālī ṣukkiḥ ṣkambhirvipūrvikā | | 26 | | 


viṣvakniṣaṅgo'pi ca bhūṣaṇeṣaṇaṁ pāṣāṇaroṣāṇaviṣāṇabhīṣaṇam | 

pāṣaṇḍakūṣmāṇḍaniṣekamūṣikaṁ gaveṣitaṁ niṣkramadūṣmeṣikam | | 27 | | 


puṣpābhiṣekauṣadhayoṣidīṣadeṣyat turāṣāḍ viṣuvanniṣedhaḥ | 

duḥṣedhabhaiṣajyakaṣāyapauṣaṇaṁ hṛṣīkamīrṣyā ca viṣādavarṣaṇe | | 28 | | 


roṣaṇo varṣmabhīṣmoṣmaniṣādāṣādagoṣpadam | 

abhiṣaṅgo niṣaṅgaśca vu ( śu ? ) ṣkavārdhuṣiko dṛṣat | | 29 | | 

dūṣikā caṣakaḥ preṣyo bhāṣyaṁ ca dhiṣaṇeṣaṇe | 

pṛṣataḥ pariṣat parṣat tuṣāroṣaramarṣaṇam | | 30 | | 

vāstoṣpatirdiviṣado duṣpīḍañca vahiṣkṛtam | 

niṣkuṭaṁ niṣka ( kiṣku ? ) mastiṣkaṁ puṣkaraṁ duṣkaroṣarau | | 31 | | 

turūṣkamuṣkaviṣkambhaniṣkaniṣkalapuṣkalam | 

vastiṣkaṁ vaṣkaniṣḥpāvajyeṣṭhaniṣkakaviṣvaṇam | | 32 | | 


peyūṣayūṣapīyūṣagaṇḍūṣāṅgūṣavipraṣaḥ | 

vātarūṣo'ta ( ṭa ) rūṣaśca prāvṛṭpaurūṣapūrūṣāḥ | | 33 | | 

hanūṣaḥ kalmaṣaḥ pū ( 'rū ) ṣo'bhyuṣasnu ( sū ) ṣā manīṣayā | 

heṣā hreṣā jigīṣā ca snuṣā nikaṣayā saha | | 34 | | 

rohiṣo mahiṣonmeṣapramoṣāmiṣamāriṣāḥ | 

u ( ka ) lmāṣoṣṇīṣakulmāṣamāṣameṣamiṣaṁ mṛṣā | | 35 | | 

kilviṣaṁ kaluṣaṁ cāṣastāviṣaṁ viṣam | 

taviṣī trapuṣī roṣatṛṣātoṣatuṣatviṣaḥ | | 36 | | 

abhilāṣo bhṛ ( bha ) ṣo bhreṣaḥ purūṣavyatiṣeṣavaḥ | 

mañjūṣā nikaṣā dveṣo doṣaḥ koṣaḥ kaṣaḥ kṛṣiḥ | | 37 | | 

uṣā buṣavṛṣavyoṣaveṣāstarṣabhūṣarṣayaḥ | 

harṣo varṣaśca saṁharṣaḥ karṣaḥ karṣūḥ pruṣaḥ pluṣaḥ | | 38 | | 

ambarīṣaṁ karīṣaṁ ca tarīṣaṁ ca purīṣavat | 

niṣḥpeṣo'lambuṣaḥ pauṣo ghoṣaḥ śeṣaḥ falaṅkaṣaḥ | | 39 | | 


śīrṣa śirīṣaṁ śuṣiraṁ śleṣaḥ śleṣmā ca śemuṣī | 

viśeṣaḥ śoṣaṇaṁ śaṣpaṁ śiṣyaśailūṣaśauṣkalāḥ | | 40 | | 


tālavyaśādayaḥ proktāḥ kathyante dantyasādayaḥ | | 41 | | 

suṣūtiḥ suṣamā sarpiṣṭaraṁ cāpi suṣuptakam | 

suṣīmaṁ ca suṣeṇaśca suṣandhiḥ sarṣapo'pi ca | | 42 | | 


tālavyāntāśca sū ( du ) ṣpāśaśī ( śa ) ṣpāśavṛṣadaṁśakāḥ | | 43 | | 

( tālavyāntāśca mūrddhanyāḥ ) iti mūrddhanyanirdeśaḥ | 


sārthaḥ sudhāsalilasundarasinduvārasindūvārasindūrasāndrasikatāsitasetusūtāḥ | 

sālūrasūrasarakasvarūsaurisūrismerasmarāḥ samarasārasamīrasīrāḥ | | 44 | | 

sauvīrasāgarasaritsutasārameyāḥ saṁvitsamitsakalasihlakasauvidallāḥ | 

sādaḥ sadā sapadi sūdasadaḥsaraṇḍāḥ saṁvedaḥ svaraḥ savanasīvanasatrasūtram | | 45 | | 

svāmī samaḥ samayasāmaga ( ja ) sāmidhenīsomāḥ samūhasamavāyasamudrasāma | 

sīmantasīmasimasūmasamānasūdya ( tya ) ḥ sūkṣmaṁ samūdasaraṭasvanāsānusūnuḥ | | 46 | | 

sthālaḥ sṛṇiḥ saraṇisārathisikya ( kta ) sakthisikthāḥ samūhanasamājasamīkasūryāḥ | 

svairaṁ saraḥ sacivasūcanasūcisavyasevyāni saptasadanasyadasupasarpāḥ | | 47 |  

sāyaṁ smitaṁ sāyakasaṅkuseṭusindhusvara ( ja ) stavasamitsahadevasargāḥ | 

sekasrajau sevakasevasantaḥ sattvaṁ ca sātiśca sakhā sukhaṁ ca | | 48 | | 

sanātanasyandanasādhanāni saṁskārasaireyakasarjasarpiḥ | 

sasāvarau sūnṛtasaṅkulau ca sarva ca sākṣī savitā ca sṛkvaṇī | | 49 | | 

sairandhrī ca sinīvālī sāraṅgaḥ svapnasāmpratam |

snāyuḥ snehaḥ snuhī saṅghaḥ saraghā saurabhaṁ sabhā  | | 50 | | 


bāsarāsārakāsārakesaratrasarāsurāḥ | 

vesavāraḥ parisaro masūrakusumāsanāḥ | | 51 | | 

prasādāpasadāsandīvyāsaṅgāsravadasyavaḥ | 

prasūnaṁ prasavo lāsyamāsyaṁ prasabharāsabhau | | 52 | | 

avasāyaḥ kisalayaṁ kusūlaṁ ca vikasvaram | 

masṛṇaṁ prāsanī ( no ko ) vāsī bhasmākasmikaghasmarāḥ | | 53 | | 

amāvāsyā pratisaraḥ rasaro'vasaro'pi ca | 

vasantaśca prasāraśca masāraśca rasāñjanam | | 54 | | 

vasudhāvyavasāyāstavasanavyasanāni ca | 

tamisraṁ vāsraghasrosrājasravisrambhavāsitāḥ | | 55 | | 


kailāsalālasakilāsavilāsalāsakārpāsahāsakṛkalāsanivāsarāsam |

nyāsāṁsabhāsamasikīkasakaṁsahaṁsadhvaṁsabhrakuṁsapanasāsuvasuprayāsāḥ | | 56 | | 

niryāsaprāsavītaṁsottaṁsālasamalīmasāḥ | 

kumbhīnasastāmarasaṁ vāsaścamasacikvasau | | 57 | | 

vyāsāvabhāsadivasasurasāvāsavāyasāḥ | 

vāhasaḥ paṭṭiso ghāsavāsāsimisipukvasāḥ | | 58 | | 


mṛtsācikitsāpsaraso bubhutsurvidhitsitaṁ matsaravatsaraṁ ca | 

vātsyāyanotsāraṇamatsyaditsugutsotsavotsāhavivitsukutsāḥ | | 59 | | 

kṛtsnaṁ ca lipsurūtsṛjyamutsanirbhatsanotsmayāḥ | 

vībhatsā'bhīpsitotpitsusamutsekotsukā api | | 60 | | 


saṁsārasārasasarīsopasasyasāsnāsārasvatāni sarasī ca samañjasaṁ ca | 

svasrā ca sāhasasahasrasahaḥ samāsāḥ sāmastyasaṁsaraṇasīsakammatāni | | 61 | | 

sasyakaḥ sādhvasaṁ saṅkasukaḥ sārasanaṁ tathā | 

amī dantyadvayopetā ūṣmabhede'tra darśitāḥ | | 62 | | 


atha liṅgabhedaḥ | 


ākāśakāśakuliśāṅkuśakośakeśakāśīśakīkasakuśāḥ kaṇiśopavāsau | 

karpāsaveśavaḍiśāṁśa ( sa ) vataṁsataṁ ( haṁ ) sapīpāsa ( yūṣa ) kaṁca ( sa ) rasamāṁsavisopadaṁśāḥ | 

niryāsarāsacamasodyamapi ( ci ) kvasāni santānaśaṅkhasukhasaindhavasaṅgamāni | 

saudhaśmaśānaśayanāśa ( sa ) naśūkaśalyaśūlāni śuklaśafaśefasamīpaśaṇḍāḥ | | 2 | | 

svānaṁ śinaṁ kisalayaṁ śakaṭo vasantaveśantaśeṣaśakalāḥ śakara ( saraka ) śvapuccham | 

puṣpaṁ saṭaḥ saraṭasūrpasṛpāṭaśaṅkuśa ( sa ) ṅkarāsaṁkramaśarāvasalāśvalāpāḥ ( śalāḥ salomāḥ ) | | 3 | | 

āsāravāsaravaśīraśarīraśīraśo ( so ) śiraśekharaśarāḥ śikharaṁ tuṣāraḥ | 

saṁsāraśāraśiśirāṇi sarāsanāśca kāsārakesarakukundarakandarāṇi | | 4 | | 

koṭīrakoṭarakaḍaṅgarasaṅgarāṇi kṣīrākṣarādharayugandharakandharāṇi | 

dhīrāndhakārasavihārasutā ( nā ) ranārakenārakūvaraniṣadvaragahvarāṇi | | 5 | | 

kandā ( kā ) rūdārūdaratomaracāmarāṇi hiṇḍīrajīravarapiñjarapañjarāṇi | 

mañjīramañjirakaṭhiñjarapārabāraprāvāraveragaravāgaranāgarāṇi | | 6 | | 

sauvīrasaṅkaramadārapadārapaurapāṭīravārdaradurodaraśambarāṇi | 

āḍambarāmbarasanūpurakarṇapūrakarpūrapārṣara ( parpara ) sakarparakūrparāṇi | | 7 | | 

dhārāṅkurapratisarāvasaraprakārasītkārasīkaranikāramasārasārāḥ | 

kāntāratāratimirāntaratū ( dū ) ratīrapaṅkārakārasamarājiravesavārāḥ | | 8 | | 

añgāramantharaparamparaviṣṭarāṇi sindūrapuṣkaramarūṣkaraniṣkamuṣkam | 

śṛṅgārahārajaṭharoṣaragaṇḍaśailakīlālakīlakabalāni kalāpako ( pū ) lam | | 9 | | 

śīlapravālavalayopalamūlakāni kaṅkālamaṅgalahalāhalacakravālam | 

kolāhalaṁ halakutūhalakālakūṭakiṭṭālasālakalalāni khalaṁ khalīnam | | 10 | | 

tūlāṅgulotpalapalālatamālamālasambālanālamalakāmalakuṇḍalāni | 

lāṅgūlalāṅgalakapolakapāka ( la ) pālajambālajālapaṭalālakajāṅgalāni | | 11 | | 

vidalaṁ kadalaṁ bhālaṁ kamalaṁ talinaṁ talam | 

mālakaṁ tilakaṁ tailaṁ palalaṁ palvalaṁ fa ( pa ) lam | | 12 | | 

pulakaṁ falakaṁ kālaṁ pulinaṁ nalinaṁ nalam | 

malayaṁ pralayaṁ mohaṁ lohitaṁ musalaṁ salam | | 13 | | 

caṣālaṁ śavalaṁ śalkaṁ kiñjalkaṁ valkabalkale | 

kulakaṁ kūlakaṁ kolaṁ kholakaṁ cāvacūlakam | | 14 | | 

ardharcakūrcakavacāni nikuñjakuñjapuñjadhvajā brajala ( na ) tāmbujabhūrjatūryāḥ | 

kandāspadadravavinītavitānavittapīnopanītanavanītasuvarṇacūrṇāḥ | | 15 | | 

bhāvāparātta ( hra ) palitavratavṛttakuntapiṣṭāmbumeṣavṛṣṇāni samūṣakāni | 

utkocakukkuṭabiṭā biṭapaḥ kuṭaśca vajraṁ dhanuśca bakamecakacakrapīṭhāḥ | | 16 | | 

viḍaṅgakāliṅgamṛdaṅgaśṛṅgavarāṅgabārāṅganidāghasaṅghāḥ | 

bhālaṅga ( bhālāṅka ) varcaskabalīkavakttaṁ chatraṁ sahasrāvyayamadhyamaṁ ca | | 17 | | 

muhūrtamudyānabhagābdamānasiṅghāṇakodyogaparāgapūgāḥ | 

vātāyanairāvatahastamustabustā vya ( bha ) yaṁ mastakamustake ca | | 18 | | 

koṣṭhaḥ prakoṣṭhaḥ kamaṭho makuṣṭhaḥ śikhaṇḍakodaṇḍapicaṇḍapiṇḍāḥ |

kūṣmāṇḍakāraṇḍakaraṇḍakuṇḍā baraṇḍabārūṇḍaśaraṇḍaśauṇḍāḥ | | 19 | | 

bhaṇḍāṇḍakāṇḍāni taraṇḍagaṇḍagāṇḍīvamaṇḍāni ca gāṇḍivaṁ ca | 

prakāṇḍadaṇḍāvapi khaṇḍaṣaṇḍau satāṇḍavaṁ maṇḍapataṇḍakaṁ ca | | 20 | | 

karakakorakapāṭakanāṭakaṁ kaṭakakaṅkaṭakandukamodakam | 

narakaṭaṅkakuṭīrakaṁ stavakapaṅkakaraṅkakarīrakam | | 21 | | 

kṣurakapakṣakahārakahīrakaṁ priyakarokakaḍaṅkakavacchadam | 

kakudadohadabṛndagudārbudaṁ kumudatoyadakundakusīdakam | | 22 | | 

naladapāradakuṭṭimadaivataṁ rajatadaivadinārvaṭakarvaṭam | 

kuṇaka ( pa ) dīpakakañcukavañcukaṁ kramukabālakabolakakīlakam | | 23 | | 

pinākapiṇyākakirīṭakūṭakirāṭaśṛṅgāṭakakaṇṭakāni | 

aṣṭāpadaṁ pātakapārśvahemabhrāṣṭraṁ ca rāṣṭraṁ ca makho mukhaṁ ca | | 24 | | 

valmīkavarṇakapiṭārgaṭavimbavaprakaupīnababhrunidhanāni dhanaṁ nidhānam | 

dyūtāmbarīṣacaṣakāyudhagūthayūthaprothāni tīrthaharicandanakuṅkumāni | | 25 | | 

pragrīvagomayakavāṭapaṭāḥ paṭolaprāntāyutaprayutabhūtaśatāśataṅkāḥ | 

sneho gṛhaṁ mahimahemahimāḥ sapucchatāpicchakacchapaṭā ( paṇavāḥ ) paṭahārmadharmāḥ | | 26 | | 


stambhaḥ śubhaṁ kakubhakaustubhajambhadhūpastūpāpajāpakutapāni tipaḥ sadīpaḥ | 

dvīpolapau lavaṇakaṅkaṇavākṣu ( cāṭu ) madhyakṣemodyamāni dhamanaudanajīvanāni | | 27 | | 

sūtraṁ savastramu ( su ) khanetrapavitrapatrapātrīvaśādravaharidravavardhrarandhrāḥ | 

sthānaṁ kabandhukusumaplavalomagulmakṣaumāva ( nu ) mānaśatamānavimānagulfāḥ | | 28 | | 

taḍāgaṁ nigaḍaṁ nīḍaṁ naḍaṁ kṣveḍitamulmukam | 

māsamāṣakapadyāni varhagehendhanāni ca | | 29 | | 

laśunaṁ lāñchanaṁ grāmamanīkaṁ ghāsamānakam | 

yauvanaṁ pavikaṁ hāvaṁ pārāvārordhvagairikam | | 30 | | 

āmiṣaṁ muṣalaṁ māṣaṁ yūṣaṁ varṣa ca dūṣaṇam | 

bhūṣaṇaṁ nikaṣaḥ karṣaḥ kaṣāyo viṣamauṣadham | | 31 | | 

karīṣakārṣāpaṇavāravāṇavāṇabraṇadroṇaraṇāḥ purāṇaḥ | 

bhāṇaḥ kiṇaḥ ka ( ko ) ṅkaṇakoṇaśāṇāḥ satoraṇaghrāṇaparīraṇāśca | | 32 | | 

jīvātukustumburūvāstukambukaserūśīdhurmadhu sindhu ( sīdhu ) sānu | 

kamaṇḍalurjānu palāṇḍu hiṅgu sthāṇustathāṇustitauḥ sajantuḥ | | 33 | | 

varaṇaṁ maraṇaṁ loṣṭaṁ prasthaṁ kulmaṁ ( lfaṁ ) sapallavam | 

puṁnapuṁsakaśabdānāṁ racaneyaṁ suniścitā | | 34 | | 

kāmaṁḥ kukūlabalamolakusumbhasāramitradhruvāḥ kuśadurodarakukṣaśuktāḥ | 

diṣṭādharārdhamalakuṇḍalapuṇḍarīkā ṛkṣyākṣasatvapiṭharāgrayugālakāni | | 35 | | 

nandanaṁ vṛjinodvegasvajīvaughāśca ( śva , ) rohitam | 

liṅgavyasthāsahitāḥ śabdāḥ kecitpradarśitāḥ | | 36 | | 


bhallātakaṁ kuvalamāmalakaṁ mṛṇālapātrapraṇālakalaśadakamaṇḍalāni | 

bāṭaṁ kavāṭapuṭadāḍīmakandalāni vidyādvibhītakaharītakapaurūṣāṇi | | 37 | | 

kapālaṁ śalalaṁ peṭaṁ kaṭāhaṁ pi ( vi , ) ṭakaṁ kaṭam | 

vaṭaṁ taṭaṁ maṭhaṁ tāḍaṁ khanadīvadudīratam | | 38 | | 


dhastūrakandaraviṣāṇaviḍaṅgatālajambhāḥ kuthapratisarārgalaśṛṅkhalāśca | 

mustasfuliṅganakharān saha mandireṇa sandarśitāḥ katipaye nipuṇaiśca māvat | | 39 | | 


gaṇḍūṣavartakabarāṭakahāra ( la ) kīra ( la ) vrīḍāḥ saṭaḥ saṭarako ( saraṭakro ) baraṭaḥ saśṛṅgaḥ | 

utsaṅgagarbhabhujajāgaragarjavāṇājvālādayaḥ sarabhasaḥ kṛsaraśca māvat | | 40 | | 


vetaso vṛścikaḥ sāraḥ śafaraḥ śalya ( lla ) ko ghaṭaḥ | 

śāṭakīṭau kaṇastūṇaḥ kathitāśca nadīsamāḥ | | 41 | | tri. li. 48.

vaḍiśaṁ tāḍakaṁ tāḍaṁ kroḍaṁ nīḍaṁ ca pāṭalam | 

laṭaṁ ( kṣaṁ ) baṇijyamanduraṁ rasanaṁ viśvamargalam | | 42 | | 

napuṁsakatve'pyetacca mālāvat parikīrtitam | 


ṣaṣṭhyāḥ parā surā śālā senā cchāyā niśā'pi ca | | 43 | | pā.2.4.25 

strītve'pi vanavaccaitat syānnadīvadathocyate | 

āsthānaṁ nagaraṁ sthānaṁ sthālaṁ ca paṭalaṁ puram | | 44 | | 


śrīsāhasāṅkaracitapramukhāsu gadyapadyaprabandharacanāsu vitanvataiva | 

vyutpattimujjvalatamāṁ paramāṁ ca śaktimullāsitā jagati yena sarasvatīyam | | 45 | | 

niḥśeṣavaidyakamatāmbudhipāradṛśvā śabdāgamāmburūhakhaṇḍaraviḥ kavīndraḥ | 

yatnānmaheśvara imāṁ niramātprakāmamālocyatāṁ sukṛtinastadasāvanarghāḥ | | 46 | | 

nāmapārāyaṇoṇādinirūktoktairvikalpitaḥ | 

śabdavarṇavidhiścātaḥ sandarbho hyeṣa sādhubhiḥ | | 47 | | 

kartuṁ cetaścamatkāraṁ satāṁ hartuṁ viparyayam | 

saṁśayaṁ ca nirākartumayamasmatpariśramaḥ | | 48 | | 

chando'nuprāsayamakaśleṣacitreṣu nirṇayaḥ | 

eṣvevāsyopayogaśca kaviturjñātureva ca | | 49 | | 


iti śrīsakalavaidyarājacakramuktāśekharasya padyagadyavidyānidheḥ śrīmanmaheśvarakṛtau viśvaprakāśe śabdabhedaprakāśaḥ parisamāptaḥ | | 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project