Digital Sanskrit Buddhist Canon

Abhayapaddhati

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

abhayapaddhati


9 caryāpaṭala


1 ubhayakramāmukhībhave'pi nāntareṇa caryāṃ

mahāmudrāsiddhir iti caryāpaṭalam āha- athetyādi|


2 kāyāvāṅmanasāṃ viśiṣṭo vyāpāraś caryā| atikrāntaśāśvato-

cchedādyantatvena caryāntarotkṛṣṭavād atyantavarā, lokāti-

krāntatvena gatā| kvacid atyantavarāṅganām iti pāṭhaḥ, tadā

tām ādāyeti śeṣaḥ|


3 na ceyam auddhatyāt sahasaiva kartavyety āha-

aṣṭasiddhītyādi| pātālāñjanapādalepaguḍikāntardhā-

nakhaḍgarasarasāyanasiddhayaḥ, aṣṭaśvaryaguṇā vā| anena

labdhasāmarthyasya satyām icchāyāṃ caryānujñātā| yato'yaṃ

yogarucir apramatto bhavati, pratyarthikāś cainaṃ na prasa-


(1)


hante, nigrahānugrahasamarthaś caiṣāṃ bhavati, śītātapādi-

bhiś ca nābhibhūyate|


4 āṣṭalokadharmādibhir abādhitatvāt sarvāvaraṇavinir-

muktaḥ, yasmād ākāśatulyatāṃ gataḥ , sar-

vadharmasamataikarasaḥ|


5 śūnyatābhāvam iti, bhikṣāprārthanasamaye dātṛbhir neti

pratiṣedhe kṛte sarvadharmaparamārthaśūnyatābhāvanāṃ kuryāt|

bhāvanety upāyabhāvanā|


6 anuttaraṃ prajñopāyābhinnam| dharmaparāyaṇaṃ tasminn

advayadharme nirantarābhiyuktaḥ|


7 dravyetyādi| yathāmilitāhāraparituṣṭyā yathāru-

cideśakālāvasthāviśeṣeṣv abhyāsaviśeṣato yogasya 

nirantarapravāhitayā pradīpakalikayā cirasaṃcitaguhātimiram

iva cirarātrasaṃcitam api mahāntaṃ vikalpadoṣasaṃghātam

apahṛtya mahāmudrāṃ sākṣātkuryād iti samudāyārthaḥ|


8 caryāyogayuktasyeti prathamārthe ṣaṣṭhī|


9 tantre dvādaśasāhasrike buddhakapālatantre| 


(2)


10 sahāveṃ śuddheti| yadi svarūpeṇa śuddhaṃ jagat tadā

sarva evāyatnato mahāmudrāṃ prāpnuyuḥ kiṃ yogābhyāsena| 

nanūktaṃ viyappeṃ ṇāsiā iti| ata evoktaṃ jñānapādaiḥ-


prākṛtavikalpavṛtter aparaṃ na hi kiṃcid asti

bhavaduḥkham|

tasya viruddhaṃ caitat sākṣād avagamyate

cetaḥ||


iti|


abhayapaddhatyāṃ navamaḥ paṭalaḥ||


(3)


10 divyamahauṣadhivandhyāsnānavidhipaṭala


1 parānugrahaparasya tadupāyaṃ vaktum āha-

athetyādi| sattvārthaikasuniścayam iti sattvānām artha ekaḥ

suṣṭhu niścīyate yasmin| hema kāyati prakāśayatīti hemakam|


2 pravālasya, pravālam| yeneti hemnā| muktādibhir dhanair

dhanavanto yānti bhavanti| na te, tasya hemno na bāhyā

oṣadhyas tantrāntaroktā ity uddeśaṃ nirdiśati na cāpītyādi|

aparalohasyety aparaloham| kiṃtu siddhyauṣadhir āntarī|


3 rajasya, rajaḥ|


4 ke te, kā sā|


(4)


5 paṭhitasiddheti paṭhito'ntarjalpena siddho mantro yasyāḥ sā

tathā| 


6 sa ceti sā ca sidhyati| bhājane, prajñāpadme divyam 

auṣadham|


7 rasam iti bodhicittam, madhye padmasya, rasaṃ nayaty ūr-

dhvasthānād adha iti rasanīr avadhūtī, tasyāṃ tiṣṭhati|


8 tāruṇyeti taruṇī ṣoḍaśavarṣā| sa ceti sā ca|

tathāgato, buddhakapālayoginaḥ| nirghṛṇasya, nirghṛṇāḥ,

ghṛṇāsambhavas tu rajoyogāt|


9 na sidhyatīti prajñopāyaśukrayoḥ samasamaye cyutiḥ

siddhinibandhanam iti bhāvaḥ|


10 buddhānām, nāyakapadam iti saṃbandhaḥ| ka-

tipayakṣaṇadhāraṇena samaṃ cyutyāpi mahauṣadhī hema

sādhayati, niravadhidhṛtā tu mahāsukhamayaṃ buddhatvam iti

tātparyārthaḥ| dhīraś codayet, tataḥ sā mahauṣadhī kāryaṃ

kāryā|


11 candram, śukram| ālepitam, raktenāpi| tatra, candre|

meruḥ, suṃkāraḥ|


(5)


12 kāryām, samāpattim| nikṣepayet, nikṣepaṃ kuryāt|

vastu, bodhicittam| vāmadakṣiṇam, nāḍīdvayam| ākuñ-

citam, kriyāviśeṣaṇam| ākuñcanaṃ ca śīghracyutivāraṇopā-

ya uktaḥ, kiṃtūpadeśataḥ sphuṭaṃ jñātavyaḥ| tathā hi nābhāv

ākuñcya prāṇāpānau yathopadeśaṃ cittasthairyād vaśīkṛta-

cittavṛtter bodhicittasya svasthānacyutibahirakṣaratāvṛddhayaḥ

kramaśo bhavanti| tad eveha vājīkaraṇam| hemādiruces tu kṣa-

rati, ata evāha- saheti yugapat prajñā copāyaś ca nikṣepayet|

saha tāmrapalaṃ vastv iti kaścit| pāśe, prajñāyā vāmapārśve|

padmāntar iti kaścid nirdiśati|


13 paścāt karmeti samāpattim| sumerv ityādi, prathamārthe

ṣaṣṭhi, bījarājo hrīḥkāraḥ|


14 guḍā,  tāmraguḍakam, prājño devatāyogavān, hṛdayādi-

mantrai rakṣāṃ kuryāt| ayam arthaḥ-svayaṃ bhagavad-

rūpo bhagavatīrūpayuvatīsamāliṅgitaḥ svahṛdaye bodhicittaṃ

candramaṇḍalākāraṃ nikhilasiddharasena raktena ca

miśritaṃ tadupari suṃbījaṃ tadupari hrīḥkāraṃ vicintyedaṃ

trayaṃ mahārāgeṇa drāvitasamaratotpannabodhicittena saha

drutaṃ miśrībhūya padme patitaṃ prajñābodhicittarajobhyāṃ


(6)


miśritaṃ tenoṣṇena tāmraṃ lohaṃ vā śīghraṃ lepayitvāgnau

nikṣiped iti|


15 na ca buddho'pramāṇaṃ, tasmād idam ityādi| yad yad

vastv iti, uktaṃ vakṣyamāṇaṃ ca|


16 apramāṇam, apramāṇādhyāropam| na hīyante, na tyājyan- 

te narakāt|


17 catur ityādi| caturaśīter dharmaskandhasahasrāṇāṃ ra-

hasyaṃ niruttaram idaṃ yoginītantram|


18 hema tāro'pīti tāmraṃ hema bhavati, kāntalohaṃ tāram,

idam evoṣṇaṃ śuddharasaraktikayā saha pratyahaṃ ṣaṇmāsaṃ

nasyaṃ kuryāt| asyānuśaṃsaḥ, jīvatītyādi|


19 saṃyoge, vajrapadmayoḥ|


20 catvāra iti vijayakalaśasya prādhānyenānuktasiddhatvāt||


21 atra kalaśādhivāsanaṃ yathoktaṃ caturthapaṭale viśeṣam

āha- ātmana iti ātmānāmikāraktena vandhyāyāḥ pradhāna-

dhātumiśreṇa|


22 kṛṣṇaraktamahāghoram iti kṛṣṇaś ca varṇo raktaś

ca tābhyāṃ mahāghoraḥ| kṛṣṇo bhagavān raktacit-

rasenāliṅgita ihāṣṭadevīprarikarita ity arthaḥ| kecid guravas


(7)


tv āhuḥ- kṛṣṇaś ceṣadraktaś ceti niṣprajña eveti| ayam

arthaḥ- ihācāryaḥ saparikaraherukātmā yathāvidhivartita-

maṇḍalasya paṭamaṇḍalasya vā pañcopacārapūjitasya prāg-

dvāre dattadaśadigbaliḥ pañca kalaśān raktapradhānadhā-

tumrakṣitāntarmukhān adhivāsya vandhyāṃ maṇḍalābhi-

mukhīṃ rajo'nantaram ṛtusnānakāle svayam utthāya pra-

thamaṃ vijayakalaśena hṛdayamantraṃ hūṃkāraṃ ca sāṭo-

paṃ paṭhan snāpayet| tadaiva hṛdbījakiraṇākṛṣṭāparim-

itavīravīraṇyaḥ karakisalayāvarjitabodhicittapūrṇakalaśaiḥ

snapayanti| tadaiva ca caturbhiś caṇḍapuruṣair niṣprajñai-

kātmaherukarūpaiḥ khaḍgadharair yugapad ākāśaṃ khaḍ-

gena hanyate grahādimārāṇāṃ māraṇāśayena| evaṃ krameṇā-

parakalaśaiḥ snapayet, tadanu kāmayet, tataḥ sā sutagarbhavatī

bhavet| evaṃ mṛtaputrā jīvatputreti|


abhayapaddhatyāṃ daśamaḥ paṭalaḥ||


(8)


11 vidyādharakaraṇopadeśaniścayapaṭala


1 vidyādharakaraṇaṃ nirdeṣṭum āha-

athetyādi|


2 caturthapaṭale śālikākaraṇavidheḥ pūrvaṃ sarvam atra

boddhavyam| viśeṣam āha-

anenaiveti vakṣyamāṇena|


3 daṣṭaketyādi| kālena daṣṭako bhūtaḥ sarvagāruḍibhir

aśaktyā kāladaṣṭa iti tyakto yadā tadā karmārabhet||


4 śukladehā tv iti bhagavān digdevyaś ca śuklāḥ, vidigdevyo

raktāḥ| vidhivad iti samādhitrayaniṣpādenena||


5 khaḍgaṃ piṣṭaśālimayam|


6 tasya vidyādharadvayasya| likhet kṣipet| patre bhūrjādau|


7 pallavena śvetakaravīrasya|


(9)


8 ekasminn ity eko vidyādharaḥ| patati daṣṭopari| tadaiva

daṣṭa uttiṣṭhati|


9 evaṃ śālikīkaraṇam udakakaraṇaṃ vidyādharakaraṇaṃ

ca nirdiṣṭam| aparapañcadaśakaraṇāni dvādaśasāhasrike

buddhakapālatantre nirdiṣṭāni jñeyānīti|


abhayapaddhatyām ekādaśaḥ paṭalaḥ||


(10)


12 nānāmantraprayogapaṭala


1 añjanasiddhim uddeṣṭum āha-

athetyādi|


2 pradhānabhūtā caturviṃśatiyoginīnām|


3 dṛṣṭā dṛṣṭāni| ya iti yeṣu| na bhāṣitaṃ tantrāntareṣu|


4 mahābhāgā praśasyā nirāvaraṇabalavaiśāradyādimahāgu-

ṇabhajanāt| sattvārthatātparyāt parārthasampad uktā|

hetvavasthāsvarūpatvāt sarvabuddhajananī| phalarūpatvān

mahāmudrā| yogī yoginaḥ|


5 sarve sarvair āścaryaṃ prāptam| hāsasya śaktiniścayaṃ

prāpyeti śeṣaḥ|


6 dhvajaṃ dhvajam iva manuṣyam| kuṇḍaṃ trikoṇam|


7 tatraiva kuṇḍe| śirasā śirasi kapāle| tasya māṃsasya|


8 aparo'parasmin kapāle|


(11)


9 vighnasyeti vighnāḥ| kajjalam iti niḥśeṣam|


10 pivayed iti svayam|


11 pivāpayed iti prajñām|


12 iha buddhakapālayogī śmaśāne'valambitamānuṣasya ka-

ṭyasthikṛtatrikoṇakuṇḍopari tatkapāle tatkaṭimāṃsatailapūrite

śmaśānakarpaṭavartīṃ śmaśānavahnijvalitāṃ saṃsthāpyopary

aparāvalambitanṛkapāle kajjalaṃ mantraṃ japan pātayet, tatka-

jjalam aspṛṣṭabhūmikaṃ prathamaṃ karadvayenādāya tadanu

vāmakare saṃsthāpya pītakelimālinīṃ kanyām akṣatayoniṃ

rajaḥpravāhavatīm adhimuktacitrasenārūpāṃ śaniaḥ kāmayi-

tvā rajomiśrobhayabodhicittasya kiṃcid ubhābhyām āsvādya

bhūyasāparāṃśena saha mardayed dakṣiṇānāmāṅguṣṭhābhyām

| tatas tasyā eva rajasāṣṭottaraśatāni viṭikāḥ kṛtvā prativaṭikam

aṣṭottaraśatenābhimantrya mantraṃ paṭhaṃs tenākṣiṇī añjayed

iti samudāyārthaḥ|


13 anenaivety asyāñjitetyādinā saṃbandhaḥ| mahābāho

vajrapāṇe nikhilasattvasaṃtarpaṇapravaṇabhujatvāt| yoginī

paraṃ yoginītantre'tra paraṃ sulabham|


(12)


14 anāmāṅguṣṭheneti dakṣiṇena| evam uttaratrāñjane

dakṣiṇavyāpāraḥ|


15 bhadra iti cakṣurmalanād anañjitanetrāvastha iva bhavet|


16 saptatālapramāṇo bhavaty ativṛṣṭinivāraṇārthaḥ|


17 mahātmana iti prabhāvād iti śeṣaḥ|


18 svarūpaparivartanasyeti prathamārthe ṣaṣṭhī|


19 prayogeti prayogā vidyādharatvādiniṣpattaye laghutantre

noktā vistare tūktā jñātavyā guruvaktrāt|


20 mantrajāpaviśeṣe'kṣasūtraviśeṣaṃ vaktum āha-

athetyādi|


21 hastyasthikena hastyasthnābhicārārthaṃ japet|


22 mahāsthi nrasthi|


23 śakunāsthi gṛdhrāsthi|


24 lohakena lohākṣasūtreṇa|


25 sarvo'yam utpattikramapakṣe'pi prapañcas tathā tathā

vineyajanānurodhād uktaḥ, utpannakrame tu kim anenety āha

-

citte ekkv ityādi| cittam evaikaṃ nirmalādarśas traidhātu-

kasya, tena hi yac cintyate tat pratibimbam ivābhāti, sarvaṃ

cedaṃ cittasamāropitam, tac ca cittaṃ paramārthataḥ svapna-


(13)


rūpaṃ sarvaprapañcavarjitam, ye na jānanti mūḍhās te santv

avikalavikalpamahimānaḥ, ye'pi ca śrutādinā jānanti tathāpi

ta evaṃvidhavikalpena gṛhyanta iti niṣprapañcatattvabhāva-

nāyām udyojanākūtena karuṇāyitam iti|


abhayapaddhatyāṃ dvādaśaḥ paṭalaḥ||


(14)


13 cittaviśuddhipaṭala


1 kramadvaye'pi tattvam eva sarvāvaraṇamalaviśuddhir ity āha

- athetyādi|


2 viśuddhipaṭalam iti viśuddhaṃ tattvaṃ viśuddhiḥ, na tu

tattvamātraṃ viśuddhiḥ, tattvasya sarvatra sarvadā ca bhāvāt

sarveṣāṃ sarvadā ca viśuddhiprasaṅgāt|


3 tat punar asukaram upāyatattvam antareṇa sākṣātkartum iti

yathā tad upāyopetaṃ vajrayānāśrayeṇa sākṣātkartavyaṃ tad

darśayitum āha- bhaginītyādi|


4 yathārutam adhimātrasya| athavā bhaginī

vajrayānasamāruḍhā| tattanayā bhāgineyī| abhiṣekadāyikā

jananī| duhitā vatsalā tatsthānīyā vā|


5 prājño viśuddhijñānāt|


6 mahāmudrām iti sākṣātkartum| anenopeyatattvam uktam|


(15)


7 ḍombinī dhyānapriyā| nartakī paṭupracārā| dhov-

viṇī śukladharmaratā| caṇḍālinī nihatamānatvāt kṣamāśīlā|

trivajraśarīraśubhasaṃskāraratā carmakāriṇī|


8 adhyātmaṃ tu prajñā bhaginī lalanā| bhāgineyī rasanā

| jananī avadhūtī| pūrvayor uttarayā gurūpadeśāt saṃyogo

duhitā, tāsām eva prajñopāyādvayasvabhāvānāṃ tisṛṇāṃ

nāḍīnāṃ saṃyogād utpadyamānaṃ mahāsukhaṃ bhāryā, tad 

uktam-


tatsukhaṃ kāminī smṛtam


iti|


9 śabdavijñānaṃ ḍombinī| rasavijñānaṃ nartakī|

sparśavijñānaṃ dhovviṇī| ghrāṇavijñānaṃ caṇḍālinī|

cakṣurvijñānaṃ carmakāriṇī|


10 nītārthas tu niruttarā prajñā bhaginyādikā prathama-

paṭale vyākhyātā| puṇyajñānasaṃbhārābhyāṃ bhriyata iti

bhāryā| śūnyataikarasatvād āgantubhiḥ sarvaprapañcair 

aspṛśyatvena ḍombinī| bhavanirvāṇāpratiṣṭhitatvena 

kutracid apratiṣṭhitatayā cañcalatvāt, vicitramāyārūpanirmā-


(16)


ṇair vineyeṣu nartanāc ca nartakī| mṛdumṛdvādyadhiga-

makrameṇādhimātrādhimātrādisavāsanāvaraṇamaladhāvanād

dhovviṇī| caṇḍā prajñā utpannasvarūpanirūpaṇam, ālir

mahākaruṇā, te niratiśayapadaṃ nayatīti caṇḍālinī| dvāda-

śabhavāṅgānugatāvidyācarmapāṭanāc carmakāriṇīti nirutta-

rā prajñā|


11 bāhyānām ādhyātmikānāṃ ca prajñānām eteṣām eva nirut-

taraprajñāguṇānām anukaraṇāt prajñātvam anugantavyam| ata

eva vakṣyaty aśuddhacittaśodhanād iti|


12 etenotpannakrame bāhyaprajñā karmamudrā| adhyātma-

prajñā dharmamudrā| niruttaraprajñā mahāmudrā, anayaiva

śuddhiniṣṭhādhiṣṭhitatvāt| dharmamudrā dharmakāyaḥ,

mahāsukhacittasvabhāvatvāt tasya| karmamudrāsaṃpuṭitaṃ

tu lakṣaṇavyañjanavirājitaṃ vapuḥ saṃbhogakāyaḥ|

niravadhivicitrānantamaṇḍalacakrādyākāranirmāṇaṃ

bhavyavineyajanānugrahavelānatikramaṇāt samayamudrā,

nirmāṇakāyaś ca| mahāmudrā tu vyāpinī svābhāvikaḥ kāyaś

caturthaḥ|


(17)


13 athavā mahāmudrā lakṣaṇavyañjano-

jjvalabhujamukhacihnādyupetarūpaḥ saṃbhogakāyaḥ|

samayamudrā cittasvabhāvaḥ pratyātmavedyo dharmakāyaḥ,

samayo hi saṃbodha iti kṛtvā| dharmamudrā dharmasaṃ-

bhogakāyādhiṣṭhānān nānākārā dharmatattvaprakāśanavāgāt-

mikā| karmamudrā kṛtyānuṣṭhānarūpatvān nānānirmāṇaiḥ

kṛtyasaṃpādanān nirmāṇakāyaḥ|


14 utpattikrame tu bāhyaprajñaiva bhāvitābhimatadevīrūpā

karmamudrā, svābhāṅganā jñānamudrety aparanāmā| śarīre

bhāvitahūṃkārādiś ca dharmamudrā| samayamudrā tu

bījādiniṣpannamaṇḍalacakre militadevatāḥ spharaṇasaṃ-

haraṇādikāriṇyaś cihnam api| svayaṃ nāyakadevatāmūrtir

mahāmudreti sūcitam|


15 ādhyātmikaprajñām evendriyakleśaviṣayarūpāṃ vaktum āha

- athetyādi|


16 rasam iti rasanā|


17 manam iti manasopalakṣitam iha kāyendriyam|


18 bhaginī kathaṃ bhaved rūpam ityādivakṣyamāṇa-

vacanāc cakṣurādīnām upalakṣaṇatvena rūpādiviṣayā api

bhaginyādirūpā jñeyāḥ|


19 yeneti yad rūpaṃ tan mohahetutvān mohaḥ| apeḥ


(18)


saṃbandhād dveṣādir api| rāgaṃ rāgo'pi| mānaṃ māno

'pi| īrṣyāpi| rūpādayo viṣayā mohādijanakatvān mohā-

divyapadeśyāḥ, na tu tattvata ity arthaḥ|


20 cittasyeti cittasyaivāmy avasthāviśeṣāś cakṣurmo-

harūpādayaḥ, cittaṃ cāśuddham eva mohādimalaiḥ, tataś

cakṣurādayo'py aśuddhā ity abhiprāyaḥ|


21 kathaṃ tarhy eṣāṃ bhaginyādiprajñātvam uktam ity āha-

tasmād iti| yasmād ete viśuddhā eva prajñāḥ, cittaviśuddhir

evaiṣāṃ viśuddhis, tasmāc cittaṃ viśodhayet|


22 ka ity āha- mahāprājña iti| mahatī prajñā

mahāmudrā tadbhāvakaḥ, tayaiva nikhilamalakṣālanāt|

ata evāhātyantayogacetasa ity atikrāntabhāvābhāvādyantapra-

jñopāyādvayaikarasaḥ|


23 yady evaṃ na bhāvayet tadā siddhir mahāmudrāsiddhir na

bhavet| yadā tv ādareṇa nirantarabhāvanayā svasaṃviditama-

hāsukhamayī śuddhir eva bhavet siddhir ihaiva manuṣyajan-

mani|

kṣaṇam apy anyacetāḥ san na tiṣṭhet 

siddhikāṅkṣakaḥ|


(19)


iti bhagavadvacanād ādareṇa nirantarabhāvanāmayapuṇyajñā-

nasaṃbhāraparipūrau tv ekasmin|


24 evaṃvidhabhāvanāvaidhurye punar bhavāntare aniyata-

saṃkhye janmāṣṭākṣaṇavinirmuktam abhyāsānukūlaṃ labhate

tato'bhyāsād viśudhyati|


25 pāramitānaye tu kriyāmayapuṇyasaṃbhārād upāyaviśeṣā-

bhāvāc ca tribhiḥ kalpāsaṃkhyeyair viśuddhir ukteti na viro-

dhaḥ|


26 nanv iha na kiṃcid bhāvyam upadiṣṭam utpannarūpāṇām

eva mudrāṇāṃ nirdeśāt, yogināṃ ca taddvāreṇaiva tathāsūcanāt

| satyam| tattvato bhāvyabhāvakabhāvanānām anupapatter

ādiśāntatvāt sarvadharmāṇām|


27 tad darśayati- abhāva ityādi| abhāve bhāvādhyāro-

paniṣedhe'nutpāde paramārthasatye kathaṃ naiva bhāvo

bhāvanā, ādhiśuddhatvāt|


28 nanv anutpādas tattvaṃ, asti bhāvyam ity āha - kīdṛśam

abhāva iti| nāsty anutpādaḥ, paramārthādhigamānukūlatvāt tu

paramārthas tattvam ucyate| yo'pi saṃvṛtisatyātmā bhāvaḥ so

'py abhāvo na bhāvyaḥ satyatvāt|


(20)


satyadvayādvaidhīkāradarśanamātreṇa mokṣād bhāvyaṃ

bhāvako bhāvanety abhiniveśo yuganaddhakramādhigatānāṃ

nāstīti bhāvaḥ| tad uktaṃ śrīsamāje-


abhāve bhāvanābhāvo bhāvanā naiva bhāvanā|

iti bhāvo na bhāvaḥ syād bhāvanā nopalabhyate||


iti|

30 ata evopasaṃharati-


kathaṃ bhaved iti bhāvanā, ato nopalabhyata iti bhāvaḥ|


31 tat kim utpannakrame bhāvanāyā uccheda eva? nocchedhaḥ|


32 tarhi kīdṛśī sā? vakṣyate yādṛśī sā|


33 evaṃ paramārthato bhāvyādyabhiniveśaṃ nirākṛtya rūpā-

dyabhiniveśaṃ nirācikīrṣur āha-

bhaginītyādi|


34 katham? yato gaurādibhedabhinnaṃ rūpam, saṃyuktam

indriyeṇa parasparopakāryopakārakabhāvāt saṃbaddham,

drakṣyaty aśuddhacittaḥ, na tu śuddhacittaḥ, paramārthata

indriyaviṣayatajjñānānāṃ naiḥsvābhāvyāt| evam uttaratra|


(21)


35 trividham iti manojñāmanojñodāsīnabhedāt|


36 īdṛśayogayuktasyeti mahāmudrāyogayuktaḥ|


37 ghrāyata iti ghrāṇaṃ gandhaḥ|


38 adṛṣṭamānety adṛśyamānam ajñāyamānam, ata eva rāgo

dveṣādir api na jāyate gandhādibhyaḥ|


39 svādarūpasyeti svādasvarūpaṃ nāsti, rasanārasayor abhā-

vāt|


40 manena manasopalakṣitena kāyendriyeṇa, sukhaṃ

sparśaviṣayajam, upalakṣaṇād duḥkham upekṣāṃ ca bhuṅkte

| tad api kīdṛśam|


41 mana-indriyaṃ mānasam, sukham upalakṣaṇatvād

duḥkhaṃ harṣaṃ viṣādam upekṣāṃ ca bhuṅkte| tad api

kīdṛśam iti saṃbandhaḥ|


42 nanu kathaṃ rūpādayaḥ pañca viṣayās, tadviṣayāṇi pañca

cakṣurādīndriyāṇi, tadvijñānāni ca pañca prajñāsvarūpāṇi

vyavasthāpitāni, na ṣaṣṭhaviṣayendriyajñānāni?


43 ucyate- mana-indriyaṃ cakṣurādīndriyavat pṛthaṅ nāsti,

anantarātītam eva tu vijñānam uttaraṣaḍvijñānaviśeṣotpattyā-

dhipatyān mana-indriyam ucyate, tasya viśeṣaś cittacaittās tad-

viṣayaṃ ca manovijñānam|


(22)


44 tatrāvikalpakau mana-indriyatadviṣayau pañ-

cendriyajñānasvabhāvau, caittāś ca cittebhyo nānye, tad

uktam-

cittebhyaś caitasā nānye|

iti|


45 vikalpakau tu manovijñānasvabhāvau, manovijñānaṃ tu-

cedasandhānavairāgyahānicyutyupapattayaḥ|

manovijñāna eveṣṭāḥ|

iti nyāyāt pradhānatvād upabhoktr iti nopakaraṇopabhogyaṃ

prajñārūpaṃ vyavasthāpitam| niruttaraprajñātvaṃ tu prāg vya-

sthāpitaṃ manovijñānasyāsty eva| yat tūktaṃ mana iti tad iha

niḥśeṣabhāvagrāmavicāraprakramārtham|


46 tathā hy anena prabandhenāṣṭādaśa dhātava uktāḥ| ta eva

samāsād dvādaśāyatanāni, atisaṃkṣepāt pañca skandhāḥ, trai-

dhātukaṃ ca ta eva, tac ca cittamātram| tad uktaṃ laṅkāvatāre

-

(23)


cittamātraṃ bho jinaputrā yad uta traidhātu-

kam|

iti|


47 āryanāgārjunapādaiś coktaṃ bodhicittavivaraṇe-

ātmagrahanivṛttyarthaṃ skandhadhātvādide-

śanā|

sāpi dhvastā mahābhāgaiś cittamātravyava-

sthayā||

iti| 


48 tac ca cittaṃ sāṃvṛtam| tad uktaṃ tatraiva-

cittamātram idaṃ sarvam iti yā deśanā muneḥ|

uttrāsaparihārārthaṃ bālānāṃ sā na tattvataḥ||


iti|


49 katham atāttvikaṃ cittam ity āha-

ubhayavicāraṇād iti bhāvābhāvasvarūpanirūpaṇāt|


(24)


50 tarhi vicārakaṃ cittaṃ pāramārthikam astīty āha-

vicāram iti vicārayatīty acā vicāraṃ vicārakaṃ vijñānaṃ

tatrobhayavicāraṇe sati na vidyate, tad uktam ācāryaśān-

tidevapādaiḥ-


vicārite vicārye tu vicārasyāsti nāśrayaḥ|

nirāśrayatvān nodeti tac ca nirvāṇam ucyate||


51 tathā-

yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate

puraḥ|

tadānyagatyabhāvena nirālambā praśāmyati||

iti|


52 rājaratnāvalyāṃ coktam-


vijñānāgner jagaddharmāḥ sarva evendhanaṃ

matāḥ|


(25)


tān yathāvatpravicayajvālair dagdhvopaśāmyati||


iti|


53 katham ubhayavicāraṇam? ity āha-

bhāva ityādi| bhāvābhāvayoḥ parasparaṃ tādātmyaṃ nāsti,

virodhāt|


54 bhedo'stīty āha-

bhāvābhāva ubhayaśūnyam iti| bhāvābhāvasvabhāvau

śūnyau| cittasyaikānekasvabhāvarahitatvena niḥsvabhāvatvāt|


55 tathā hi na tad ekam, ekatve hi nīlapītarūpatayā citrāvabhā-

sinī saṃvittir na syāt, sakalasya pītāder nīlāntargatatvena pratī-

tiprasaṅgāt| nīlasyāpi pūrvāparamadhyabhedena sthūlāvabhā-

sitayā ca pratītir na syāt|


digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate|


(26)


iti nyāyāt paramāṇumātra eva pratibhāsaḥ syāt|


56 nāpy anekam, anekatve hi cittasya paramāṇuśo bhedāt

tadanyasamvedanābhāve ca pratiparamāṇusvasaṃvidrūpatayā

sa eva pratiparamāṇu pratibhāsaprasaṅgaḥ|


57 ubhayarūpatāpi na yujyate tathāvidhasaṃvedanābhāvāt|

sarvatra hy asmākaṃ darśanaṃ pramāṇam| na cānugatavyāvṛt-

tirūpāṃ saha pṛthag vā pratyakṣāṃ saṃvittim upalabhāmahe,

anumānātmikāṃ vā, tasyās tatpūrvakatvāt|


58 anupalabhamānāś ca katham apramāṇām anugatavyāvṛt-

tirūpatāṃ parikalpayāmaḥ|


59 atha citratayā sthūlākārā svasaṃvidrūpā saṃvittir

aśakyāpahnutis tāvad asti| sā cānugatavyāvṛttirūpatāṃ vinā na

syād iti sā tadbhāvānyathānupapattyā parikalpyate|


60 tan na| anubhayarūpatayaiva niṣprapañcatayā sphuṭataram

upapatter arthāpattikṣayāt|


61 ata evotpādo'pi na yujyate| kāryakāraṇabhāve pramā-

ṇābhāvāt| paurvāparyeṇa hi pramāṇapravṛttau kāryakāraṇa-

bhāvavyavasthā| na cākāradvayaviviktam advayasaṃvedanaṃ


(27)


paurvāparyapravṛttimat| na tadaparam api samvedanam asti

pramāṇābhāvād iti pratipāditam|


62 yadā caivam kāryakāraṇabhāve pramāṇābhāvād utpāda eva

nāsti tadā kutaḥ svataḥ parata ubhayato'hetuto veti| tad evam

utpādābhāvāc cittasya bhāvarūpatāpi nāsti|


63 bhavatīti hi bhāvo'sattāpūrvake prādurbhāva eva vyavasthā-

pyate| ata eva tatpracyutirūpābhāvarūpatāpi nāsti| bhāvābhā-

vasvabhāvābhāvāc ca sarvaprapañcābhāvas teṣāṃ bhāvābhāvā-

dhiṣṭhānatayā tābhyāṃ vyāptatvāt, vyāpakābhāve ca vyāpya-

syāpy abhāvāt| tato'nena vicāreṇa nisprapañcatā śūnyatāva-

gamyate|


64 idam eva ca tattvadarśanam| yat prajñācakṣuṣā nirūpayataḥ

samyagjñānāloke sati sarvadharmāṇām adarśanam iti| yatho-

ktaṃ bhagavatyām-


katamad buddhānāṃ bhagavatāṃ jñāna-

cakṣuḥ? yena na kiṃcit paśyanti|


tathā


katamat paramārthadarśanaṃ? yat sar-

vadharmāṇām adarśanam|


(28)


iti|


65 tatas tattvayogino'pi sarveryāpathavyavasthitāḥ sar-

vadharmān paśyanto'pi na paśyanti| īdṛg evādarśanam abhi-

pretam, na tu suptanimīlitalocanayor iva yad amanasikāra-

taḥ| evaṃ hi vāsanāyā aprahāṇād asaṃjñisamāpattyādivyut-

thitasyeva punar api rūpādyabhiniveśamūlānāṃ rāgādīnām ut-

patter amukta eva yogī bhavet|


66 na cānādikāliko rūpādyabhiniveśo manasikāra-

parivarjanamātrāt prahīyate asaṃjñisamāpannāder api

prahāṇaprasaṅgāt| na ca rūpādiviṣayasaṃśayaprahāṇaṃ

vinā tanmanasikāraparivarjanam api śakyam, dahanāparivar-

jane dāhāparivarjanavat| tasmāt saṃśayabījāpagamād eva rū-

pādyabhiniveśo'panetavyo na tu kaṇṭakavad utkīlyeti niś-

cayaḥ|


67 tad evaṃ bhāvābhāvasvabhāvaparabhāvādimanaskārati-

raskāreṇa sarvato manaḥ saṃhṛtya na kiṃcid api cintayet

| tasyaivam acintayataḥ pūrvam eva cirakālaparyupāsitagu-


(29)


ror yogino yā guruprasādādhigataiva bhagavatī prajñotpadya-

te samuparatapramāṇaprameyaphalavibhāgatayā svaprakāśa-

svabhāvāniṣprapañcatayā ca prapañcātmakasaṃsārasvabhāva-

duḥkhaughavigamāt paramānandasvarūpatām adarśanayogena

sākṣād avetya, tatprabhāvād aho bata mohasya sāmarthyam!


yenaite sattvā nirvāṇasvabhāvam apy ātmānaṃ nāvabudhyante,

kathaṃ nāmaitān avabodhayeyam iti vicintya tadātmakam eva

sakalaṃ jagad ālambyānālambanarūpā mahākaruṇotpadyate|


68 tadātmakam evotpannamaṇḍalarūpam ātmānaṃ sarva-

bhāvasvabhāvaṃ mahākaruṇātmakaṃ bhagavatyā prajñayā

mahāmudrāparanāmikayā tadātmakatvād abhinnasvabhāvaṃ

paśyet| tadā śūnyatākaruṇayos tādātmyam| sa ca nirvikalpo

yogaḥ|


69 sa eva-


pratyāhāras tathā dhyānaṃ prāṇāyāmaś ca

dhāraṇā|

anusmṛtiḥ samādhiś ca ṣaḍaṅgo yoga iṣyate||


iti samājottaroktah ṣaḍaṅgo yogaḥ|


(30)


70 tathā hi kumāryāḥ pratisenādarśanam ivendriyāṇāṃ

śūnyataikarasasvaviṣayagrahaṇaṃ pratyāhāraḥ|


71 tato dhyānam| tac ca vitarko bhāvanirūpaṇam| vicāro

bhāvasya śūnyatāsvarūpatvavicāraṇam| evaṃ vicārayatas

tattvapraveśābhimukhyena yat saumanasyaṃ sā prītiḥ|

tataḥ kāyapraśrabdhyādi mahāsukham| evam abhyasyataḥ

sarvadharmaśūnyataikaniṣṭhā prajñātmikā cittaikāgrateti

pañcavidham|


72 tato lalanārasanayor niruddhasyāvadhūtīmārgeṇaiva

praveśasthitivyutthānātmikā prāṇavāyoḥ pravṛttiḥ prāṇāyāmaḥ|


73 tato'vadhūtyā bahiranirgamo bodhicittabindau cit-

tavāhanaprāṇavāyor niveśanaṃ śūnyataikarasaṃ dhāraṇā|

tadā ca caṇḍālī nisargato jvalati| śaśī ca taduddīpitaḥ sutarāṃ

sravati| tadā  vajramaṇyantargatam acyutaṃ bodhicittaṃ

krameṇa

niṣyandādisukhāpūrṇaṃ vaimalyaṃ yāved eṣyati|


74 tato dhāraṇāpraviṣṭe citte nimittapratibhāsapūrvakam utpa-

nnamaṇḍaladevatādarśanaṃ pratibimbākāraṃ nirvikalpakaṃ

tato'nekaraśmispharaṇaṃ tatas traidhātukaspharaṇam ity

anusmṛtiḥ|


(31)


75 tataḥ sa eva nirvikalpo yogo'kṣaramahāsukhamayayugana-

ddhātmakajñānadehamahāvajradharasvabhāvaḥ samādhir iti|


76 evaṃ ca yogī yadā niṣprapañcaprajñopāyayogātmā tadā sar-

vapuṇyamayaḥ sarvajñānamayaḥ samastamāṇḍaleyadevatāt-

makaḥ sakalapāramitāmayaś ca nāthair vyavasthāpyate|


77 tad uktam-


ayaṃ sa paramo yogaḥ sarvasaṃkalpavarjitaḥ|

yogī yatra sthitaḥ sākṣāt sarvajño bhagavān

bhavet||

idaṃ tat paramaṃ tattvaṃ prajñopāyamayaṃ

śivam|

idam evādvayaṃ jñānaṃ bodhicittam idaṃ

param||


iti|


78 uktaṃ cāryanāgārjunapādaiḥ-

yaḥ pumān kṣaṇam apy ekaṃ bodhicittaṃ

prabhāvayet| 

aśakyo gaṇituṃ tasya puṇyarāśir iyān iti||

cittaratnam asaṃkliṣṭam idam ekāntam ucyate|


(32)


asaṃhāryam anāhāryaṃ kleśamārāditaskaraiḥ||


iti|


79 sarvam etad abhipretyāha-

ete cittasya śuddhateti| eta eṣā|


80 ata eva mahāsukharūpāyā vajradharabhūmer atraiva pra-

tipādanāt pāramitānayād asya viśeṣaḥ|


81 nanv asāv advayajñānarūpaiva tat ko'sya viśeṣaḥ?


82 asti viśeṣas tādrūpyapratipādanam eva| yathā vas-

tutaḥ śūnyataikarasānāṃ balavaiśāradyādīnāṃ śrāvakanaye

pratipāditānām api śūnyatāyā apratipādanāt, pāramitānaye ca

pratipādanān mahān viśeṣo gīyate|


83 nanu ca prathamadhyānalābhino'pi cakravartina iva sukham

upadiśyate, kiṃ punar ubhayanairātmyaprativedhe? tathāhi

pramododrekād eva prathamā bhūmiḥ pramuditocyate|


84 satyam| na tv etat sahajaṃ sukham| ata eva na mahāsukham,

na copāyabhūtam ādikarmikāvasthāyām| na hi sūcichidraṃ

chidram ity evākāśenāpi sāmyam anubhavati|


85 nanūktaṃ prajñāpāramitāyām-


(33)


yac cānuttaraṃ samyaksambodhisukham


iti?


86 uktam etat| na tv asyopāyo darśitaḥ| upāyabhūtasa-

hajamahāsukhānupadeśāt| tasmāt tad apy anenaiva krameṇa

boddhavyam|


87 tat kiṃ pāramitānaye na bodhiḥ?


88 naivam| prajñāpāramitayā vinā kuto'nuttarāyāḥ samyak-

sambodher gandho'pi| paraṃ paryante'py avaśyam etam 

upāyam apekṣata ity ucyata ity alam ativistareṇa| viditopadeśair

evaiṣa viśeṣaḥ parisphuṭaṃ vijñāsyate|


89 mahāsukhasādhanatvena pradhānaṃ sparśaviṣayaṃ

tadindriyaṃ tajjñānaṃ ca karuṇādirūpaṃ pañcaprajñārūpaṃ

ca pratipādayitum āha-


ata ityādi|


90 bāhyaprajñāyāḥ kāyasya viṣayasya tadyogād ādhyātmi-

kakāyajñānayoś ca śodhanād yad bhavati tad vakṣyāmi dṛṣṭi-

yuktam iti|


91 dṛṣṭā varāṅganā karuṇā duḥkhaviyogaḥ| āliṅgitā

maitrī sukhasaṃyogaḥ| dvīndriyasaṃgharṣaṇān muditā


(34)


sukhāviyogaḥ| bodhicittakṣaraṇād upekṣā sarvavikalpavira-

haḥ|


92 evam ādhyātmikakāyajñāne karuṇādirūpe, evaṃbhāvayo-

gayuktasyeti, karuṇādirūpamahāmudrāyukto na rāgādibhir

badhyate| vinā tu mahāmudrāyogaṃ badhyate jagad ity āha

-

darśanād ityādi| kiṃcid adhikaṃ tatphalam| sarvaśeṣataḥ

kṣaraṇāt|


93 evaṃ harṣaviṣādaphalayuktaṃ, utpannaṃ traidhātu-

kam| śūnyatayā vinā karuṇādayo'pi na muktihetava iti bhāvaḥ|


94 upasaṃharati- saṃśuddhetyādi| trayavastv iti viṣayen-

driyavijñānaiḥ|


95 evam abhyāsaparasya yathāmilitāhārasaṃskāram āha-

yad ityādi| viṇmūtrādipañcāmṛtapradīpamayam amṛtaṃ

parikalpayet|


96 na kevalaṃ tad ratikrīḍādikaṃ ca mahāmudrāpi

mahāmudrārūpaṃ draṣṭavyam, īdṛgbhāvanāyuktaḥ sidhyate|


97 katham? ity āha-

pañceti| bhaginyādiyoginyaḥ| lakṣmīmahāmudrāpradāyiketi


(35)


| svaparārthasampallakṣanā lakṣmīr mahāmudraiva| tāṃ pra-

dadati pūjitāḥ, ata āha-


pūjayed iti|


98 katham? ity āha-

kāmate|


99 nanv āsāṃ paramā pūjā kamanam eva, sa ca doṣaḥ| na doṣaḥ

| yato na lipyate|


100 nanu kamanam eva lepaḥ| na, yasmāl lepa ucyate,

īrṣyādibhir yogas tasya yoginaḥ, taiś cerṣyādidoṣair asau na

bādhyate|


101 nanu katham īdṛśī pūjā śreyo'nubandhinī?

samāropaviśeṣāt|


dvividho hi samāropas tattvarūpo'tattvarūpaś ca| tatra

tattvarūpātmasamāropasya mātrādisamāropavat pāraṃparyeṇa

bodhisādhanatvād adoṣaḥ|


102 nanu keṣāṃcid anubhavasyāpi niṣiddhatvād virodhaḥ syāt

| na, dvividhaṃ hi karma samutthāpyotthāpakabhedena| tatra

sarvaṃ kāyavākkarma samutthāpyam| mānasaṃ tu samut-

thāpakam| tac ca dvividham| alobhādirūpaṃ taditaraṃ ca|

tatra lobhādisamutthitaṃ sarvakāyavākkarmākuśalam, tac ca

pratiṣiddham| alobhādisamutthaṃ tu sarvaṃ kuśalam eva|


(36)


103 mahāmudrādvayayogayuktaś ca yogī sakalam alobhādyāt-

makaṃ jagad avalokayati| tato'sau sarveryāpathasaṃyuto'py

akuśalānupalambharūpatvāt kuśalātmaivety āha-

sa yogītyādi|


104 tattvaṃ mahāmudrāsvabhāvaḥ| ataḥ saṃsāradoṣair na 

cchupyate| tasmāt prajñopāyasvabhāvādvayabodhicittabhāva-

naiva sarvapāpaviśodhanī sarvaśreyaskarī ca|


105 tad uktam āryanāgārjunapādaiḥ-


mahāyānam idaṃ śreṣṭhaṃ bodhicittam idaṃ

param|

utpādayantu yatnena bodhicittaṃ samāhitāḥ||

nānyopāyo'sti saṃsāre sva-

parārthaprasiddhaye|

bodhicittād ṛte buddhair dṛṣṭapūrvaḥ kadācana||

iti|


106 evaṃ ca vijñātavyam-

ayaṃ sa paramo yogas tasmād vandyas

tathāgataiḥ|


(37)


tataḥ prasūtir yogānām anantānāṃ prakīrtitā||

tasmād eva samādhīnām anantānāṃ

samudbhavaḥ|

mudrāmaṇḍalamantrāṇāṃ tato yogād

viśuddhatā||

śāntikaṃ pauṣṭikaṃ karma yad anyad api mantrajam|

jāhnavīvālukāsaṃkhyā yāvatyaḥ

kṣudrasiddhayaḥ||

mudrāsiddhaya evānyā yāvatyo bhuvi viśrutāḥ|

kathitāś cittavajreṇa etadyogasamutthitāḥ||

yac ca nirvedhabhāgīyaṃ caturdhā bhūmayo

daśa|

phalāvasthā ca sarvaṃ tad yogād asmāt samut-

thitam||

bhūtā ye ca bhaviṣyanti bhavanti jinasūnavaḥ|

lokeśādyā mahāsattvās te'py atraiva vyavasthi-

tāḥ||

atītānāgatā buddhā vartamānā matāś ca ye|

khaḍgaśrāvakasaṃghāś ca te'py asmāt

prabhaviṣṇavaḥ||


(38)


yogacaryākriyābhedād yāvannirmāṇasaṃbha-

vaḥ|

tāvantaḥ sarva etasmād yogād eva vinirgatāḥ||

parikalpitarūpaś ca vāsanābalabhāvinaḥ|

yāvantaḥ sthiracalā bhāvās tāvantas tad-

apāśrayāḥ||


iti|| 

107 pañcakāmān vinā nīrasaiva śūnyatā syād ity āha-

yāvetyādi|


yāvan na viṣayarasaiḥ paripālyate bodhicittāṅkuras tāvan

na buddhakāyakalpataruḥ prādurbhavati, jalasekarahitāṅkurāt

tarusaṃpattir iva|


108 tad uktaṃ sarahapādaiḥ-

tanutaracittāṅkurako viṣayarasair yadi na sicy-

ate śuddhaiḥ|

gaganavyāpī phaladaḥ kalpatarutvaṃ kathaṃ

labhate||


(39)


iti paṇḍitābhayākaraguptakṛtāyām abhayapaddhatyāṃ

śrībuddhakāpalamahātantraṭīkāyāṃ trayodaśaḥ paṭalaḥ||


(40)


14 jāpamudrādhyeṣaṇāsarvatantranidānapaṭala


1 abhimataniruttarārthadeśanayā saṃjātaprasādātiśayā yathā

stuvanti tad darśayitum āha-

athetyādi|


2 mahāsukhavikrīḍanād devī|


3 jananī mārgarūpā|


4 lakṣmīr adhigamaprahāṇasaṃpatphalarūpā|


5 agotrakāṇām uttrāsasthānatvād ghorā|


6 mahāyaśā vighuṣṭakīrtiḥ|


7 maitrīmayatvād vatsalā|


8 maṇḍalacakrādyanantarddhivikurvaṇād devī|


9 mahākṛpāmahāprajñābhyām abhinnatvān mahāmudrā


(41)


svārthasampat|


10 mahārthaphaladeśikā, mahārtho vajradharatvam, tad eva

paramaṃ phalaṃ mārgābhyāsasya, tad vineyebhyo deśayatīti

parārthasampattyā stuvanti|


11 deśanāviṣayadvāreṇaiva stuvanti-

buddhetyādi|


12 buddhair vairocanādibhiḥ|


13 yeṣām iti yā siddhiḥ, bodhisattvānāṃ cāgocaraḥ|


14 devīti devyā|


15 ekaruteneti na tu prathamaṃ durbodham abhidhāya va-

canāntaraiḥ prakaṭitā|


16 mahābhājanā, mahatīnāṃ laukikalokottarasiddhīnāṃ bhā-

janam|


17 sarveti caturviṃśatiyoginīsvarūpā|


18 ye te, yā sā siddhiḥ|


19 āha citrasenā|


20 ayam ity asya|


21 buddhaguṇā balavaiśāradyādayaḥ|


22 te'pi māṃ kṣāmyantu, yatas teṣāṃ hetuphalātmako ji-

navarair vineyeṣu gopitaḥ sudurlabho'rthaḥ sugūḍhago-

care'smiṃs tantre mayā prakaṭīkṛtaḥ| sa ca mayi jinavaraiḥ


(42)


prakaṭīkṛtaḥ, ato manmukhena tair eva kṛtā deśaneyam  iti

bhāvaḥ|


23 mayi ca viparītadeśanāparādhādhyāropād akṣamā na 

kartavyety āha-

kṣamaṃtu, kṣāmyantu jinavarā iti vibhaktivipariṇāmaḥ|


24 sarvatantram uktvābhiṣiktānām evātrādhikāra iti darśayituṃ

paryante'bhiṣekavidhim āha-athetyādi|


25 adhyeṣyate, guhyaprajñājñānābhiṣekārtham|


26 mahādevīti mahādevīm|


27 cchinneti tvayā, cchanneti pāṭhe vyāpikā mayi|


28 tasyeti tasyāḥ|


29 kim evam prajñātoṣaṇe yatna ity āha- sarvabuddhaiḥ

pūjitā| hetuphalāvasthayoḥ karmamudrāyogenaiva hi

mahāmudrāsiddhir ity āmnāyaḥ|


30 katham evam ity āha-

atraiva prajñāyāṃ sthitā buddhādayaḥ| te hi mahāsukhasva-

bhāvāḥ, tadāśrayaś ca prajñā, tasyāṃ yathāvidhi prajñājñānā-

bhiṣekaṃ gṛhṇīyāt|


31 ata eva prajñājñānasya svarūpaṃ pratipādayati-


(43)


indītyādi|


32 indriyam, upalakṣaṇād viṣayādiś ca|


33 appety ātmā cittam,

cittam ātmeti kalpitam

iti vacanāt|

atha vātmaprajñaptiviṣayāḥ pañcopādānaskandhā ātmā|


34 sarvam idam asvabhāvaṃ yatra nopalabhyate sā paramā-

nandagatiḥ| paramānando'tra sahajānanda eva prajñājñānā-

paranāmā, indriyādyadhyāropavigamāt|


35 tad uktaṃ dvikalpatantre-

paramānande tu saṃprāpte nānātvavarjite

kṣaṇe|

iti|


36 udayakrameṇaivāsya saṃprāptiḥ pratipattavyā| sa ca pratha-

mapaṭale nirūpitaḥ|


37 paramānandam eva hetutvena namasyati- tasmā ityādi|


38 yadudayena, yasya sahajānandasyodayena|


(44)


39 phalatayā namati| yaś cābhyāsān nirvedhabhāgīyā-

dyadhigamakrameṇābhinandā samantato'bhijñābala-

vaiśāradyādibhir atiśayaguṇaratnaiḥ samṛddhā jinānāṃ

nikhilakleśakalaṅkāpagamāt sundarī samantabhadrā

paramaprītivasatir mūrtiś caturthaḥ kāyo vajradharaḥ,

paṇḍitānāṃ samyaksambuddhānāṃ hṛdi tādātmyena saka-

lavikalpavikṣepapratikṣepān nibhṛtaṃ ko'py avāgbuddhigo-

caraḥ- ata evainam adhigamya citrasenādīnāṃ tūṣṇīṃbhāve-

na vyavasthānaṃ vakṣyati- eko'dvayaḥ paramānandaḥ sar-

vāvaraṇavāsanāvaśeṣanidrāvirahāj jāgarti, tasmai namaḥ|


40 tad anena ślokena tad eva prajñājñānaṃ rūpaviśeṣeṇa jalam

iva taraṅgarūpeṇotpannaṃ caturtho'bhiṣeka ity uktam| sa

punar ayaṃ mahāsukhamayo vajradharaḥ sarvatantranidā-

nam|


iti paṇḍitābhayākaraguptakṛtāyām abhayapaddhatyāṃ

śrībuddhakapālamahātantraṭīkāyāṃ caturdaśaḥ paṭalaḥ

samāptaḥ|


(45)


śrīmaddherukavīravartmavivṛter uccairud-

añcacchubhāc

chittvā saṃsṛtinirvṛtibhramam asau tan-

maṇḍale mīlatu|

loko'haṃ tu muner amuṣya bibhṛyāṃ mūrtīr

anantāḥ prati-

prāṇiprahvam adabhraśarma vidadhad dhvas-

taprapañcaṃ ciram||1||


sūrir vikramaśīlasyā-

bhayo marmaspṛśaṃ girām|

rājyābde rāmapālasya

pañcaviṃśe'karod imām||2||


(46)


tribhavavijayalakṣmīkṣmābhir akṣīṇamūrtyā

jagadatanuhitāyādvaitadharmorjitasya|

magadhapatisutaśrīyakṣapālasya dhāmnāṃ

dhṛtipariṇataye tatprārthanād granthiteyam||3||


jīyād ānandakandādvayaparamarasollāsaviśrā-

mabhūmī-

vikrīḍadvajrakanyākalilamunighanavyūhaso-

pānapaṅktyām|

prajñāśrīr yadvihāryām iyam akṛ-

takṛtārthārthisatkalpavallyām

asyāś cāsmākavṛttyāstv asamaśubhasudhāpū-

rapātheyatṛptiḥ||4||


sapādaṣoḍaśaślokaśatī saṃpiṇḍitā pramā

paṇḍitair maṇḍanāyāsyāḥ prameva hṛdi vāstavī|| ||


(47)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project