Digital Sanskrit Buddhist Canon

Adhyātmasāraśatakam(saṭīkam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

mahāpaṇḍitaśrīprabhākaraguptaviracitam


Adhyātmasāraśatakam

(saṭīkam)


om namaḥ śrīvajrasattvāya |


ekānekavyuparatisukhaiḥ siddhacārairanekaiḥ 

kṣityādīnāṁ na milati yato vastusiddhiḥ kuhāpi |

vijñānāntaṁ tadiha sakalaṁ niḥsvabhāvaṃ samantā-

nnaivākasmātsphurati niyamād deśakālākṛtīnām ||1||

ṭīkā

natvā devīmasamasukhadāmugratārāmajastram

ā saṁsāraṁ sugadacaraṇaṁ dharmayuktaṁ sasaṁgham |

śaśvatpādāravinde gurumapi ca tathādhyātmasārasya cārthaṁ

vakṣye saṁkṣepato'dya pravaraguṇagaṇaṃ śiṣyavāñchānurodhāt ||


yathā vāñchā ca bandhūnāṃ hṛtkīrtirūparājayoḥ |

tathovāca yathāśaktyā tvālāpo'rthaṃ śiromaṇiḥ ||


na milati na galati, kā ? vastusiddhi | teṣāṃ kṣityādīnām | kathama ? kuhāpi kutrāpi kuto'pi | yato'pi | kaiḥ ? siddhacāraiḥ siddhavicāraiḥ | kathaṃbhūtaiḥ ? anekaiḥ | punaḥ kathaṃbhūtaiḥ ? ekānekavyuparatisukhaiḥ | asti | kim ? tatsakalam | kathaṃbhūtam ? vijñānāntam | punaḥ kathaṃbhūtam ? niḥsvabhāvatvam | kutaḥ ? samantāt  sarvatra | naika(va) sphurati na prakāśate | kim ? tatsakalaṃ vijñānāntam | kāsām ? deśakālākṛtīnām | kutaḥ ? akasmāt akāraṇāt | kasmāt ? niyamāt | kva ? iha saṃsāre ||1||


tasmādāste sakalajagatāṃ ko'pi hetuḥ prasūteḥ

kṣoṇīnīla(ra)jvalanapavanavyomavijñānabhinnam |

īśo vā'sau vibhurabhimataḥ śūnyatā vā'nyathā vā

sarvaiśvaryaṃ yadanuśaraṇāt taṃ name yogagamyam ||2||

āste asti | kaḥ ? ko'pi | kathaṃbhūtam ? hetuḥ kāraṇam | kasyāḥ ? prasūteḥ utpatteḥ | keṣām ? sakalajagatām | kasmāt ? tasmāt | punaḥ kathaṃbhūtaḥ ? kṣoṇīnīla(ra)jvalanapavanavyomavijñānabhinnam | kaḥ ? asau īśaḥ | kathaṃbhūtaḥ ? vibhuḥ prabhuḥ | punaḥ kathaṃbhūtaḥ ? abhimataḥ sammataḥ asti | kā ? śūnyatā vā | kathaṃbhūtā ? prabhuḥ asti | katham ? anyathā vā anyā vā | name namaskaromi | kaḥ ? aham | kam ? taṃ vibhum | kathaṃbhūtam ? yogagamyaṃ samādhiprāptam | bhavati kim ? sarvaiśvaryam ? kasmāt ? yadanuśaraṇāt ||2||

yasyābodhād bahuvidhamataṃ kalpayitvā vivādaṃ

kurvanto'mī sakaluṣahṛdaḥ paṇḍitāḥ bhaṇḍayamānāḥ |

aprāpyaivaṃ sunijapadavīṃ mṛtyudhvastā bhramāndhāḥ

saṃsāre'sminnaśubhaśubhataḥ sañcarantyā bhavāntam ||3||

saṃcaranti bhramanti | ke ? amī paṇḍitāḥ | kasmin ? asmin saṃsāre | katham ? ā bhavāntam ājanma | kutaḥ ? aśubhaśubhataḥ | kiṃ kṛtvā ? aprāpya asamavāpya | evam anena prakāreṇa | sunijapadavīṃ mokṣamārgam | kathaṃbhūtāḥ paṇḍitāḥ ? bhramāndhā mohāndhāḥ | punaḥ kathaṃbhūtāḥ ? bhaṇḍayamānā viḍambamānāḥ | kathaṃbhūtāḥ santaḥ ? kurvantaḥ | kam ? vivādaṃ vicāram | kiṃ kṛtvā ? kalpayitvā vitarkayitvā | kim ? bahuvidhamatam anekamatam | kasmāt ? abodhāt aparicayāt | kasya ? yasya samyagjñānasya | kathaṃbhūtāḥ ? sakaluṣahṛdaḥ savikalpahṛdayāḥ | punaḥ kathaṃbhūtāḥ ? mṛtyudhvastā mṛtyugrastāḥ ||3||

bauddhe sāṃkhye kṣapaṇakamate vaiṣṇave śaivamārge

janmāstitvaṃ punarabhimataṃ yuktivartmāgamābhyām |

taccārvāko yadi na manute tveka ekena kiṃ syā -

jjātyandhānāmananubhavato na hyabāvaḥ sadindoḥ ||4||

asti| kim ? janmāstitvaṃ janmaparigrahaḥ | kathaṃbhūtam ? abhimatam abhilaṣitam | katham ? punaḥ | kābhyām | yuktivartmāgamābhyām śāstrāgamābhyām | kasmin ? bauddhe | na kevalaṃ bauddhe sāṃkhye ca | na kevalaṃ sāṃkhye kṣapaṇakamate ca | na kevalaṃ kṣapaṇakamate vaiṣṇave ca | na kevalaṃ vaiṣṇave śaivamārge ca | na manute na manyate | kaḥ ? cārvāko nāstikaḥ | kiṃ tat ? janmāstitvam | kathaṃ ca yadi asti | kaḥ ? cārvākaḥ | kathaṃbhūtaḥ ekaḥ | katham ? tu punaḥ syāt bhavet | katham ? kiṃ syāt | kena ? ekena cārvākeṇa | nāsti | kaḥ abhāvaḥ kadaryatvam | kasya ? sadindoḥ vidyamānacandramasaḥ | kathaṃ hi kathaṃbhūtasya ? na anubhavataḥ anirīkṣayataḥ | keṣām ? jātyandhānāṃ janmāndhānām ||4||

bhūtānyeva pramitibalato naiva siddhayantyaśūnyā-

nyekānekavyapagamavaśād yanna vastutvasiddhiḥ |

tatprārabdhaṃ yadidamavayavyādi vastusvarūpaṃ 

dūrācchannaṃ kuta iha tato bhūtacaitanyavādaḥ ||5||

na eva siddhayanti na siddhayanti na niṣpannībhavanti | kāni ? bhūtāni pṛthivyādīni | kathaṃbhūtāni ? aśūnyāni na siddhayanti kintu śūnyāni siddhayanti | kutaḥ ? pramitibalataḥ pramāṇabalāt | kathameva niścitaṃ na bhavati | kim ? yat | kathaṃbhūtam ? vastu[tva]siddhiḥ | kasmāt ? ekānekavyapagamavaśāt ekatvānekatvābhāvavaśāt | katham ? yat yasmāt kāraṇāt | asti | kim idam | kathaṃbhūtam ? prārabdham ārahitam | kim ? tatra(t) kathaṃbhūtam ? avayavyādivastusvarūpam | punaḥ kathaṃbhūtam ? dūrācchannaṃ dūranaṣṭam | kaḥ ? bhūtacaitanyavādaḥ pramāṇacaitanyavādaḥ | kutaḥ ? kaḥ (kva) iha saṃsāre ||5||

yadyapyāste bahuvidhamate svīkṛtaṃ bhūtavṛndaṃ 

sarveṣāmapyanubhavagataṃ vartate sarvakālam |

nāto grāhyaṃ yadanubhavanāt svīkṛterapyasatyaṃ

kiṃ nākāśaṃ hyavanatamihābhāsate sarvajantoḥ ||6||

āste asti samaṣṭi | kim ? bhūtavṛndaṃ pṛthivyādisamūhaḥ | kathaṃbhūtam ? svīkṛtaṃ sammatam | kasmin ? bahuvidhamate | katham ? yadi kathamapi vartate pravartate | kim ? bhūtavṛndam | kathaṃbhūtam ? anubhavagataṃ  saṃvedyamānam | keṣām ? sarveṣāṃ manuṣyādīnām | katham ? sarvakālaṃ sarvadā | kathamapi niścitaṃ na bhavati | kim ? asatyaṃ mithyātvam | kathaṃbhūtam ? grāhyam ? kasya ? svīkṛteḥ saṃmateḥ | kasmāt ? yadanubhavanāt yasya vedanatvāt | kuto'vicāraṇāt | nā[bhā]sate na prakāśate | kim ? ākāśam | kathaṃbhūtam ? avanatam ānatam | kasya ? sarvajantoḥ sarvaprāṇinaḥ | kva ? iha saṃsāre | katham ? kim ||6||

kiñcānyasya vyuparamamatiryāvadanyatra na syā-

nnāsaṃkīrṇaṃ vyavahṛtipathaṃ yāti kiñcicca tāvat |

sā cānyasya vyuparatirihānyasya bodheḥ samantāt 

tatsvīkāre sakalasakalajño bhavedekavettā ||7||

na syāt na bhavet | kā ? vyuparamamatiḥ vicaritamatiḥ | kasya ? anyasya aparasya | katham ? kiñca bhūyaḥ punarapi | kutra ? anyatra | kathaṃ yāvat na yāti na vrajati | kim ? kiñcit | kama ? vyavahṛtipathaṃ vyavahāramārgam | kathaṃbhūtam ? asaṃkīrṇam | atīvasvalpataram | kathaṃ tāvat kathañca punaḥ bhavati | kā ? sā vyuparatiḥ abhāvatā | kasya ? anyasya | kva ? iha saṃsāre | kathañca ? kasyāḥ ? bodheḥ kasya anyasya | kutaḥ ? samantāt sarvatra | bhavet bhavati | kaḥ ? kaścit | ekavettā advayajñāne (nī) | punaḥ kathaṃbhūtaḥ ? sakalasakalajñaḥ sarvākārajñaḥ | kva sati ? tatsvīkāre sati tatsaṃmate sati ||7||

dṛśyābhāvo yadiha gamakaḥ kevalo na hyabhāvo

niḥsambandho na khalu viditaḥ kvāpi yasmānniṣedhaḥ |

anyonyāpāśrayaṇaśaraṇād bhedasiddherviyogāt 

sarvā bhrāntyā(ntā)vyāvahṛtiriyaṃ svapnatulyaiva tasmāt ||8||

na bhavati | kaḥ ? abhāvaḥ | kathaṃbhūtaḥ ? kevalo'dvayaḥ | punaḥ kathaṃbhūtaḥ ? dṛśyābhāvo vidyamānavastvabhāvaḥ | punaḥ kathaṃbhūtaḥ ? gamakaḥ indriyajñānagocaraḥ | kva ? iha saṃsāre | katham ? yat na bhavati | kaḥ ? niṣedhaḥ parihāraḥ | kathaṃbhūtaḥ ? niḥsambandhaḥ sambandharahitaḥ | kathaṃbhūtaḥ ? viditaḥ jñātaḥ | kvāpi kutrāpi | kasmāt ? yasmāt | kathaṃ khalu asti ? kā ? iyaṃ vyavahṛtiḥ vyavahāraḥ | kathaṃbhūtā ? sarvā | punaḥ kathaṃbhūtā ? bhrāntyā(ntā) vibhramā | punaḥ kathaṃbhūtā ? svapnatulyaiva svapnasadṛśī | kasmāt ? tasmātkāraṇāt | kathamevaṃ niścitam | kasmāt ? viyogāt viśeṣāt | kasyāḥ ? bhedasiddheḥ viśeṣasiddheḥ | kasmāt ? anyo'nyāpāśrayaṇaśaraṇāt parasparāśrayaṇānuśaraṇāt ||8||

gatyāgatyādikamiha yathā vastvabhāve'pi mohād

māyāsvapnapratimamaparaṃ janma cāste tathaiva |

tanmithyādṛkpatitavacanāt saṃśayaṃ cāpyapāsya

prājñairyogābhyasanavidhinā janmanāśo vidheyaḥ ||9||

asti | kim ? gatyāgatyādikaṃ gamanāgamanādikam | kva ? iha saṃsāre | kasmin ? vastvabhāve dravyābhāve | kathamapi katham ? yathā | kasmāt ? mohāt avidyāvaśāt | āste samasti | kiṃ tat ? aparam | aparaṃ kim ? janma | kathaṃ ca kathaṃbhūtam ? māyāsvapnapratimaṃ māyāsvapnasadṛśam | katham ? tathaiva yathaiva | kasmāt ? mithyādṛkpatitavacanāt nāstikamatānusārāt | vidheyaḥ vidhātavyaḥ karttavyaḥ | kaḥ? janmanāśo utpattināśaḥ kiṃ kṛtvā ? apāsya parihṛtya | kaiḥ ? prājñaiḥ paṇḍitaiḥ | kena ? yogābhyasanavidhinā | kam ? saṃśayaṃ saṃdehatām | kasmāt ? mithyādṛkpatitavacanāt | kathaṃ ca kathamapi ||9||

mithyātvenāpyakhilajagatāṃ karmavaicitryayogād

vaiśiṣṭayasya sphuṭamanubhavo yadvadāste janānām |

yogābhyāsādapi bhavabhayatyāgasiddherviśeṣaḥ 

siddhayet tadvatpṛthutaraguṇagrāmaliṅgekṣaṇena ||10||

āste samaṣṭi(sti) | kaḥ ? anubhavo'nubhūtiḥ | keṣām ? janānāṃ lokānām | kasya ? vaiśiṣṭayasya viśeṣasya | kiṃvat ? yadvat | katham ? sphuṭam | kasmāt ? karmavaicitryayogāt śubhāśubhavicitrayogāt | kena ? mithyātvena ? keṣām ? akhilajagatāṃ sakalasaṃsārāṇām | kathamapi niścitaṃ siddhayet siddhayati | kaḥ ? viśeṣaḥ bhedaḥ | kasyāḥ ? bhavabhayatyāgasiddheḥ saṃsārabhītiparihārādanukathitasiddheḥ | kasmāt ? yogābhyāsāt yogasādhanāt | kena ? pṛthutaraguṇagrāmaliṅgekṣaṇena mahadguṇasamūhacihnāvalokanena | kiṃvat ? tadvat tathaiva | kathamapi ||10||

kāyaiśvaryaṃ prathamata idaṃ divyakāyasya lābhād

vāgaiśvaryaṃ tadanukathitā vaktṛtā vākyasiddheḥ |

cittaiśvaryaṃ svavaśakaraṇādindriyāṇāṃ sukhena 

prāṇairādyaiḥ svavaśajanitairitthamityagrasiddheḥ ||11||

asti kim ? idaṃ kāyaiśvaryaṃ śarīrasvātantryam | kutaḥ ? prathamataḥ ādau | kasmāt ? lābhāt prāptitaḥ  kasya ? kāyasya divyaśarīrasya | asti | kā ? vaktṛtā anukathitasiddheḥ | kathaṃbhūtā ? anukathitā kiṃ tu uktā | kiṃ tat ? tat kiṃ ? vāgaiśvaryam | kasyāḥ ? vākyasiddheḥ vacanasiddheḥ vacanasiddheḥ | asti | kim ? cittaiśvaryaṃ cittāyati | kasmāt ? svavaśakaraṇāt ātmāyatikaraṇāt | keṣām ? indriyāṇāṃ cakṣurādīnām | kena ? sukhena | bhavati | kā ? agrasiddhiḥ | kaiḥ ? prāṇaiḥ ādyaiḥ kathaṃbhūtaiḥ ? svavaśajanitaiḥ sadbhiḥ svatantrotpannaiḥ | katham ? ittham anena prakāreṇa | kathaṃ iti ||11|| 

yogābhyāsācaraṇavirahāt sthūlasatkāyadṛṣṭiḥ

kliṣṭo'śeṣavyasanavaśagaḥ prāṇahāniḥ krameṇa |

dehatyāgāt punarapi bhaved vāsanābaddhacittaḥ

svapnaprakhyo vrajati punarapyevamityādyanantam ||12||

bhavati | kaḥ ? lokaḥ | kathaṃbhūtaḥ sthūlasatkāyadṛṣṭiḥ kasmāt ? yogābhyāsācaraṇavirahāt | bhavati | kaḥ ? yogī | aśeṣavyasanavaśagaḥ anantaduḥkhaprāptaḥ | kathaṃbhūtaḥ ? kliṣṭaḥ rogayuktaḥ | bhavati | kāḥ ? prāṇahāniḥ kena ? krameṇa kramaśaḥ | bhavet bhavati | kaḥ ? lokaḥ | kathaṃbhūtaḥ vāsanābaddhacittaḥ | kasmāt ? dehatyāgāt dehavināśāt | katham ? punarapi | vrajati gacchati | kaḥ lokaḥ | kam ? ādyanantaṃ janmānantam | katham ? punaḥ api | evam amunā prakāreṇa ||12||

yasmātsarvā bahiriha marunmaṇḍalānāṃ pravāhāt 

svāṅgābhogo raviśaśabhṛto rudrasaṃkhyaḥ sapādaḥ |

ṣaṭpañcāśadiṣuguṇitasaṃkramāt syāt sapādaḥ

nāḍīcchedaḥ pratidinamitaḥ sa dvisaṃkhyākrameṇa ||13||

bhavati | ka ? svāṅgābhogaḥ | kayoḥ ? raviśaśabhṛtoḥ sūryacandrayoḥ | kasmāt ? pravāhāt vahanāt | keṣām ? maṇḍalānāṃ vāyumaṇḍalānām | kva ? iha śarīre | kathaṃbhūtaḥ svāṅgābhogaḥ ? sarvābahiḥ sarvāntargataḥ kasmāt ? yasmāt kāraṇāt | punaḥ kathaṃbhūtaḥ ? rudrasaṃkhyaḥ ekādaśagaṇyaḥ | kathaṃbhūtaḥ ? sapādaḥ saikaḥ | syāt bhavet | kaḥ ? saḥ svāṅgābhogaḥ | kathaṃbhūtaḥ  ? sapādaḥ catu[rthāṃśa sahitaḥ] | kasmāt ? iṣuguṇitasaṃkramāt bāṇaguṇitasaṃkrāntitaḥ | kasmāt ? ṣaṭpañcāśat ṣaḍuttarapañcāśat | bhavati | kaḥ ? saḥ nāḍīcchedo nāḍikānāśaḥ | kena ? dvisaṃkhyākrameṇa dvitvagaṇanānukrameṇa | katham ? pratidinaṃ prativāsaram | kutaḥ ? itaḥ saṃkrāntitaḥ ||13||

dvāsaptatyākhyamiha sakalaṃ nāḍikānāṃ sahasraṃ

kālagrastaṃ tadapasaraṇābhāvataḥ syācchatābdāt |

tena śrutyādiṣu ca puruṣo varṇito'sau śatāyuḥ

svaiḥ svairmāsairasurasuramartyādibhinnaḥ samastaḥ ||14||

bhavati | kim ? sahasram | kāsām ? nāḍikānāṃ nāḍīnām | kiyat ? dvāsaptatyākhyam | kva ? iha dehe | kathaṃbhūtam ? sakalaṃ samaṣṭaṃ (staṃ) | punaḥ kathaṃbhūtam ? kālagrastaṃ mṛtyugrastaṃ syāt bhavet | kaḥ ? asau puruṣaḥ | kathaṃbhūtaḥ ? varṇitaḥ samuccāritaḥ | kasmāt ? śatābdāt śatavarṣāt | keṣu ? śrutyādiṣu vedādiṣu | kathaṃ ca kena ? tena kāraṇena | kasmāt ? tadapasaraṇataḥ nāḍīvināśābhāvāt | kathaṃbhūtaḥ puruṣaḥ ? śatāyuḥ śatavarṣāyuḥ | kaiḥ ? svaiḥ svaiḥ ātmagataiḥ varṣaiḥ | kathaṃbhūtaḥ san ? asurasuramarttyādibhinnaḥ daityadevamanuṣyādibhinnaḥ | punaḥ kathaṃbhūtaḥ ? samastaḥ ||14||

yadvadṛkṣaṃ taraṇirakhilaṃ naiva candraṃ tithiṃ ca

prauḍhao bhoktuṃ vahanaparipāṭayaiva sarvatra rāśau |

kālo'śeṣaṃ bhramati tadidaṃ rāśicakraṃ krameṇa

prāyo dehe raviśaśadharau vātacakraṃ tathaiva ||15||

na bhavati | kaḥ ? taraṇiḥ ādityaḥ | kathaṃbhūtaḥ ? prauḍhaḥ samarthaḥ | kiṃ karttum ? bhoktumattuṃ bhakṣitum | kim  ṛkṣaṃ na kṣatram | na kevalamṛkṣaṃ candraṃ ca | na kevalaṃ candraṃ tithiṃ vā | kathaṃbhūtam ? akhilaṃ samaṣṭaṃ(stam) | katham ? eva niścitam | kayā ? vahanaparipāṭayā gamanānukrameṇa | kutaḥ ? rāśau sarvatra | kiṃ vat ? yadvat | bhramati gacchati | kaḥ ? kālo rāhuḥ kim ? idaṃ rāśicakram | kathaṃbhūtam? aśeṣaṃ sarvam | katham ? tat tataḥ | kena ? krameṇa anukrameṇa | kasmin ? dehe śarīre | katham ? prāyo bāhulyena | katham ? tathaiva | bhavati ca | kaḥ ? kālo rāhuḥ | kathaṃbhūtaḥ ? prauḍhaḥ samarthaḥ | kiṃ kartum ? bhoktum ā(khā)ditum | kau ? raviśaśadharau | na kevalaṃ raviśaśadharau vātacakraṃ vāyusamūhaṃ ca ||15||

kāye puṣṭe'pyatikharakarā yauvane śaktiranta-

rnāḍīṃ prāpyopari parigatā candramādāya mūrdhni |

vajrādbāhyaṃ nayati punarabhyeti coṣṇīṣacakraṃ

nāḍīnāśāt savalipalitaḥ kālacakraṃ prayāti ||16||

nayati prāpayati | kā ? śaktiḥ | kam ? candraṃ bodhicittam | kim ? bāhyaṃ bahiḥ | kasmāt ? vajrāt kuliśāt | abhyeti ca āgacchati ca | kim ? uṣṇīṣacakraṃ vaimalyacakram | kiṃ kṛtvā ? ādāya gṛhītvā | kasmin ? mūrdhni mastake | punaḥ kiṃ kṛtvā ? prāpya | kām ? antarnāḍīm abhyantaranāḍikām | kathaṃbhūtā satī ? parigatā satī pariprāptā satī | kva ? upari upariṣṭāt | kathaṃbhūtā ? atikharakarā atiśayatīkṣṇatejā | kasmin ? yauvane tāruṇye | kva sati ? kāye puṣṭe sati candre pūrṇe sati | kathamapi ca punaḥ prayāti pragacchati | kaḥ ? prāṇī | kim ? kālacakraṃ mukham | kathaṃbhūtaḥ san ? sabalipalitaḥ san ākuñcitatvakpakvakeśaḥ san | kasmāt ? nāḍīnāśāt nāḍikāpariśoṣāt ||16||

 tyaktvā śṛṅgārajamapi sukhaṃ candrasūryoparāgaṃ

caṇḍālyeṣā nibhṛtamaniśaṃ drāvayeccandradhātum |

yāvajjīrṇādikamiha śiśubrahmacaryādapi syāt

tasmācchaktyākulitavapuṣo dehinaḥ kālavaśyāḥ ||17||

drāvayet srāvayet | kā ? eṣā caṇḍālī madhyamā | kam ? candradhātum | katham ? aniśaṃ nirantaram | punaḥ katham ? yathā nibhṛtaṃ niḥśabdam | kiṃ kṛtvā ? tyaktvā parihṛtya | kim ? sukham | kathaṃbhūtam | śṛṅgārajaṃ śṛṅgārodbhavaṃ | kathamapi niścitam | punaḥ kathaṃbhūtam ? candrasūryoparāgaṃ candrasūryagrasanakālam | syāt bhavet | kim ? jīrṇādikaṃ buddhatvādikam | kva ? iha śarīre | kathaṃ yāvat | kasmāt ? śiśubrahmacaryāt ṣoḍaśābdādho brahmacaryāt | kathamapi bhavanti | ke dehinaḥ prāṇinaḥ kathaṃbhūtāḥ ? kālavaśyāḥ mṛtyuvaśagāḥ | punaḥ kathaṃbhūtāḥ ? śaktyākulitavapuṣaḥ vikalīkṛtaśarīrāḥ | kasmāt ? tasmāt jīrṇatvāt ||17||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project