Digital Sanskrit Buddhist Canon

Amoghapāśakalparāja Part VII

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

amoghapāśakalparāja 


91a


1. || atha khalu vajrapānir mahāyakṣasenapati bhagavantam etad

avocat| paśya bhagavann avalokiteśvareṇa bodhisatvena mahāsatvena

amoghapāśahṛdayaṁ bhāṣitāḥ sahakalpopacāramaṇḍalamudrāpaṭala-

duṣyaṁ| atigambhīraṁ| atiduravagāhaṁ| ativistīrṇṇaṁ atiduḥsādhyaṁ

bahūni maṇḍalāni bahūni mudrāni bahūni mantrā ba-


2. hūni duṣyapaṭāni parikīrttitāni| timirāpagataṁ me bhagavan

mahāsamudrasāgaragambhīropamāḥ| mahāsumerutulyopamāḥ|

marīcyupamāḥ paramāṇo(ṇū)pamā tathāgatajñānatulyopamāḥ|

agaṇanasamatikrāntā atulyā amāpyāḥ| aparimāṇāḥ| asaṁkhyeya-

kalpasaṁkhyāḥ kalpapramāṇāḥ| acintyakalpapramāṇāḥ| devaviṣaya-

pramāṇāḥ| nāgaviṣayapra-


3. māṇāḥ satvaviṣayapramāṇāḥ| tathāgata acintyapramāṇāḥ|

tathāgatacakṣusābhāsapramāṇāḥ| tathāgatajñānāvabhāsapramā-

ṇāḥ| bodhisatvajñānapramāṇāḥ| māraviṣayapramāṇāḥ| na pūrvvo

bhagava<na>n upalabhyate| na madhyam upalabhyate| na paryava-

sānam upalabhyate| tat katham bhagavann anujānāmi| katamasyā

sādhanavidhinā sādhayāmi| kata[maṁ]


4. mantra katamaṁ mudrā katamasyāṁ maṇḍalaṁ katamālekhyamudrāṁ

katamasyā hastamudrāṁ katamaṁ dhūpayuktiṁ katamāñjanaṁ katamaṁ

guḍikaṁ katamaṁ dhūpaṁ katamaṁ duṣyapaṭaṁ katamaṁ mūlamantraṁ

katamaṁ hṛdayaṁ katamasyopahṛdayaṁ| katamaṁ krodhamantraṁ|

katamaṁ raudraṁ katamaṁ saumyaṁ katamaṁ| ekākṣaraṁ katamaṁ

dvyākṣaraṁ katamaṁ tryākṣaraṁ katamaṁ caturākṣaraṁ katamaṁ<ḥ>|

pañcā-


5. kṣaraṁ| katamaṁ ṣaḍākṣaraṁ katamaḥ saptākṣaraṁ katamaḥ

aṣṭākṣaraṁ| katama navākṣaraṁ katamaṁ daśākṣaraṁ| kathaṁ

upavāsaṁ| katha<ṁ>m ahorātraṁ kathaṁ snānavidhiḥ kathaṁ

vastraprāvaraṇaṁ kathaṁ diśābandhaṁ kathaṁ maṇḍalabandhaṁ


(1)


kathaṁ śikhābandha<ṁ>ḥ kathaṁ ātmarakṣā kathaṁ pararakṣā kathaṁ

sahāyarakṣā| kathaṁ śiṣyarakṣā| kathaṁ praveśa kathaṁ namaskāraḥ

kathaṁ pradakṣiṇaḥ


6. katha<ṁ>m arghapādyānivedanaṁ kathaṁ balinivedanaṁ kathaṁ

puṣpanivedana| kathaṁ dhūpaṁ kathaṁ gandhā kathaṁ dīpa

katha<ṁ>m upaspṛśana| kathaṁ nivedana sarvatra<ṁ> kathama(m ā)

vāhanaṁ| kathaṁ nimantraṇam| kathaṁ svapnasaṁcodanaṁ| kathaṁ

homavidhiḥ| katamaḥ śāntikaḥ katamaḥ pauṣṭikaḥ katamasyābhicārukaḥ

katamaḥ pāśaṁ katamad vajraṁ| katamaḥ padmaṁ katamaṁ

visarjjataṁ| katamasyān upasaṁkramaṇaṁ karttavyaḥ tad bhagavan na

jānāmi kīdṛ-


7. g lakṣaṇanimittaṁ kīdṛk saṁcāraṇaṁ bhavati| katamasyāhaṁ

bhagavan karmasādhanavidhi anuvarttayiṣyāmi kathaṁ bhavan paścime

kāle paścime saya(ma)ye satvānām anuvarttayiṣyāmi<ḥ> katamasya

siddhim anupradāsyāmi| katha satvān uttārayiṣyāmi| etan me bhagavan

vyākulībhūtaḥ|| niṣpratibhānatā me bhagavan na śakyaṁ mā(ma)yā

jñātuṁ tan me bhagavan brūhi <ya>


91b


1. yathāvidhilakṣaṇaṁ|| saṁśayo me bhagavan saṁśayaṁ

bhagavaṁś chedayatu|| atha bhagavān śākyamunis tathāgatam

arhantaṁ samyaksaṁbuddhaṁ bhūtapraśnaparipṛcchataṁ śrū(śru)tvā

vajrapāṇiṁ mahāyakṣasenāpatim etad avocat|| sādhu sādhu vajrapāṇi

paramadurlabho[']yaṁ pṛcchāsupari[pṛ]ṣṭa vajrapāṇe pratibhānam

utpannaṁ paripṛcchanāya<ḥ> kāri(ru)ṇikas tvaṁ vajrapāṇe sarvvasatvānā

hitārthāya paripṛcchataḥ sarvvavidyādharā-


2. ṇāṁ paramasidhyarthaṁ paripṛcchataḥ parama-m-adbhuto

[']yaṁ vajrapāṇe pṛṣṭāparipṛṣṭaḥ māyopamasamādhitulyo

[']yaṁ vajrapāṇe amoghapāśahṛdayaṁ mahākalparājavidhiḥ


(2)


mahāsamudrasāgaragambhīratulyo[']yaṁ duravagāhatayā na 

śakyaṁ vajrapāṇiṁ mahāsamudrabindavo gaṇayitun na ca vajrapāṇe

amoghapāśahṛdayasya śakyaṁ pramāṇaṁ gṛhītum|| ayañ ca vajrapāṇe

sumero parvvatarājā para-


3. māśu(ṇu)rajaiḥ vikīrṇṇaṁ gaṇanayā śakyaṁ paryantaṁ karttum

iti| punar api sumeruparvvatarājā sthātuṁ pratiṣṭhāpayitta(tu)ñ ca

svāthāṁnā (svasthānaṁ) na tu amoghapāśahṛdayakalpasya pramāṇam

udgṛhītum evaṁ vistīrṇṇā evaṁ duravagahā evaṁ gambhīrā na śakyaṁ

vajramā(pā)ṇe sarvvatathāgatānāma(m) atītānāgatapratyutpannānā

cittajñānāni-r avagāhayitum| na tu amo-


4. ghapā[śa]hṛdayaṁ kalpasya pramāṇam udgrahītum| yaś ca vajrapāṇe

māyopamā tad dhṛdayaṁ yat samādhi tat pāśaṁ māyopamasamādhi-

vikurvviteyaṁ| avalokiteśvaro bodhisatvo mahāsatvaḥ satvānāṁ nānārū

pavarṇṇaliṅgasaṁsthānaviśvarūpe darśayati sarvvasatvānām uttāraṇāya

sarvvavidyādharāṇā siddhiṁ paramasādhako[']yaṁ vajrapāṇe a-


5. valokiteśvaro bodhisatvo mahāsatvaḥ sama sarvvatra dhāvanti| yatra

kṣīrodakī sama sameti| sama sarvvatra mahāmaitrīkaruṇā spharati|

amoghapāśenākarṣayati| uttārayati| amṛtasthale vajramaṇḍale sthāpaya-

ti| hīnotkṛṣṭamadhyamā nīcoccakulī narakatiryagyoniyamalokādaya sama

sarvvatra smaraṇanāmodgrahaṇamātre-


6. ṇa dhāvati sarvvasatvān uttārayati na ca śramaklamavipratisārī

mānaśaṁ pravarttate| devānāṁ nāgayakṣagandharvvāsu[ra]garuḍa-

kinnaramahoragarākṣasabhūtāpasmārapreta<na>vaneṣu yamālayeṣu yāvat

pātālāntargateṣu bhavāgrād avīciparyantaḥ| yāvad akaniṣṭhabhavanā

ekacittopādena paridhāvati| sarvvāṁ sadevanāgāṁ yāva triyagyonistrī-

puruṣadārakadārikān uttāraya-


7. ti| yathā sūryaraśmayo sarvvatamondhakārā vidhamati| sama

sarvvatra jambūdvīpe[']ca(va)bhāsayanti| evam evāryā[va] lokiteśvaro 

bodhisatvo maha(hā)satvaḥ sarvvatra mahākaruṇād avabhāsayati| sama


(3)


sarvvaṁ sarvvatra tiṣṭhanti| sarvvaduḥkhavedanābhayadāruṇavyādhiśoka-

duḥkhabandhanāṁ parimocayati| jātijarāmaraṇaduḥkhāṁ parimocayati|

sarvvasvargaparāyaṇā-


92a


1. diṣu mārge pratiṣṭhāpayati| evaṁ mahākaruṇāmahāmaitrī sama

sarvvatra-m anudhāvati| samaṁ sarvvatra-m uttārayati| sama sarvvatra

bodhimārge pratiṣṭhāpayati| sama sarvvatra śa[ra]ṇaparāyaṇo bhava-

ti| evaṁ mahādṛḍhasannāhotsāha vajrapāṇe avalokiteśvaro bodhisatvo

mahāsatvaḥ sarvvavidyādharāṇāṁ sarvvasatvānām arthāya pratipannaḥ|

eṣa mahāsārthavāho vajrapāṇe sarvva-


2. satvānāṁ mahābhayapathe pratini[ś]cārayati| kṣemasugatamārge

pratiṣṭhāpayati| na ca kalpaṁ na vikalpaṁ na cānyathābhāvaṁ

pravarttate| na ca vipratisārībhavati mānasaṁ|| atha khalu vajrapāṇi

mahāyakṣasenāpatir bhagavataḥ sammukha idam āryāvalokiteśvarasya

bodhisatvasya mahāsatvasya mahāguṇavarṇṇaṁ śrū(śru)tvā tuṣṭa udagra

a(ā)ttamanāḥ pramuditaḥ prītisauma-


3. nasyajātā udānam udānayanti sma|| aho lokeśvaranātha<sya> aho 

lokeśvaro guru tava nāmaguṇodbhāva sarvve mucyanti durgatiṁ|

vajrapāṇir bbodhisatvam uvāca|| eṣa lokagurur nātha eṣa loke pitāma-

haḥ| eṣa loke(ko)ttārako nātha eṣa sūrye dine mune|| bhagavān idam

avocat|| evaṁ vajrapāṇe yathā vadaśi|| bhagavān āha||


4. gaccha vajrapāṇe avalokiteśvaro bodhisatvo mahāsatva abhi-

vandya paripṛccha eṣa te sadbhūtavacana yathāvidhi hṛdayatatva-

sa(sva)bhāvaṁ darśayati| yathā amoghapāśahṛdayakalpasādhana

siddhiṁ darśayiṣyati| upadiṣati ca|| atha vajrapāṇir mahāyakṣasenāpati

gambhīragambhīragatigamana siṁhavikrāntagāmī vajra bhrāmayamānaṁ

candraro-


5. cavimanapuṣpagṛhītaṁ yenāryāvalokiteśvaraṁ bodhisatvaṁ


(4)


mahāsatvaṁ<satvaṁ>-s tenopasaṁkrāma upasaṁkramya āryāva-

lokiteśvaro bodhisatvo mahāsatvah pādau śirasā vanditvā triḥ

pradakṣiṇīkṛtya candrarocavimalapuṣpam anupradāt| dakṣiṇaṁ

jānumaṇḍalaṁ pṛthivyā pratiṣṭhāpya yenāryāvalokiteśvaraṁ bodhisatvaṁ

mahāsatvam etad avoca-


6. t| atiṁ(haṁ) bhagavan<na> sammoha-m-āpannaḥ paribhraṣṭasmṛti buddhisaṁkucitaḥ| ativastīrṇṇo[']yaṁ| amoghapāśahṛda bahūni

mantramudrāḥ paṭaduṣyā sādhanavidhiḥ| tan na jānāmi katamaḥ pūrvva

katamo madhya katamaḥ paryavasāna katamaṁ mūlamantraḥ katama

hṛdayaṁ katama upahṛdayaṁ katamaṁ yāvad daśākṣaraṁ mantraḥ

katama maṇḍalakalpaduṣya tu me bhagavann avakāśaṁ kuruṣva


7. iti|| athārayāvalokiteśvaro bodhisatvo mahāsatva vajrapāṇisyānu-

kampārthaṁ candrarocavimalapuṣpaṁ gṛhītvā bhagavate pūjārthaṁ

gaganatale prakṣiptavām| samanantarakṣiptaś ca bhagavato

mūrddhasandhau cakrākāram avatiṣṭhaṁ| pañcayojanaśatavistāreṇa

pṛthivyātyuccatvena| yāvad akaniṣṭhabhavane tiṣṭha mahānīlavaidūrya-

daṇḍaṁ jāmbūnadasuvarṇṇaghaṇṭāvalambi-


92b

1. taṁ paṭṭāvabandhaṁ dedīpyamānaṁ jvalanta supariṇataḥ

suparimaṇḍalaṁ cakrākāraṁ sūryakoṭīsatasahasrātirekāvabhāṣitaṁ|

supariśuddhaṁ paryavadātaṁ sunirmalaṁ kāñcanayūya(pa)supratiṣṭhitaṁ

virājitaṁ|| nānāmahāmaṇiratnakhacitaṁ ramaṇīyaṁ manorathaṁ

prahlādanīyaṁ premaṇīyadarśanaṁ| devāsurāvandanīyārccanīyaṁ ṛṣayo

stavanīyaṁ buddhānāṁ bhagavatāṁ vyākaraṇīyaṁ| sarvvatra ca-


2. ndrarocavimalaṁ puṣpakeśaratathāgatavigrahāniṣaṇṇasapta-

ratnamayaṁ kūṭāgāraṁ parivṛtā pariṣanmaṇḍalā niṣaṇṇā cchattrasya

samantaparimaṇḍalaṁ divyāvimānaiḥ| devanāgāpsaradevakanyā-

nāgakanyāḥ kinnarakanyā deva<| >nāgayakṣagandharvvāsurakinnara-


(5)


mahoragavidyādharaśatasahasraḥ vidyādharyo nānādivyapuṣpavimānair

divyābharaṇavastravibhūṣaṇair alaṁkāra-


3. paṭṭapatākagandhamālyavilepanacūrṇṇacīvaracchatradhvaja-

patākair ddhārayanti| bhagavantaṁ parṣanmaṇḍalaṁ pūjayati sma

nānādivyapūjāmeghaṁ pravarṣayanti sma divyagandharvvagītisaṅgīti-

tūryatāḍāvacaraiḥ pūjārthe pravārayanti sma| mahākilikilāśabdaṁ

potalake parvvate savimānaparṣanmaṇḍale udīrayanti sma ye ca potala-

kanivāśinā deva-


4. nāgayakṣagandharvvāsuragaruḍakinna[ra]mahoraga audbilya-

prāptah| adbhūtaprāptaḥ| ye ca tathāgatakulamaṇḍaladevatāḥ| ye

ca padmakulamaṇḍaladevatāḥ| ye ca vajrakulamaṇḍaladevatāḥ| ye

ca maṇikulamaṇḍaladevatāḥ| ye ca gajakulamaṇḍaladevatāḥ| ye ca

mahāmaṇḍaladevatās te sarvve paramaviśmayam āpannā|| adbhūtapraptā

audbilyajātāḥ| ā-


5. ścaryaprāptā bhagavantam ullokayamānam avatiṣṭhante sma|| ye

ca candrasūryanakṣatratārāgaṇadevatā rātridevatāḥ śakrabrahmaviṣṇu-

maheśvarakumāranandikeśvaragaṇeśvaramahākālā īśvaramaheśvara-

brahmādevaputraś catvāraś ca mahārājā| māṇibhadrapūrṇṇabhadra-

baladevayamavaruṇakuveradevatāḥ kumāraś ca devatāś chatradaṇḍam

anuparidhārya bhaga-


6. vantaṁ pūjayati sma| mahatā devavimānair devavikurvvitaḥ pūjā-

meghaiḥ pravarṣante cchattrākārāśamantataḥ| abhyantare tuṣitadevā

akaniṣṭhadevā yat sarvvadevabhavaneṣu devanu(putra)parivāryaḥ| ākāśe

mahāpūjāmeghair bhagavataḥ śākyamune avalokiteśvaraṁ parṣanmaṇḍala

pūjāṁ pravarttante| ye ca bhūmidevatā nāgayakṣarākṣasagandharvvā

pṛthivīdevatā <nāgayakṣa-


7. rākṣasagandharvvā pṛthivīdevatāḥ>| jaladevatāḥ| vanadeva-

tāḥ| sasyadevatāḥ| auṣadhidevatās te sarvve dharaṇītalavimāna

sa[ṁ]śodhayanti sma|| nānāgandhodakasiktāni| nānāgandha-


(6)


cūrṇṇānuliptāni| nānāpuṣpaprakīrṇṇāni| nānādhūpadhūpitāni|

pṛthivīmaṇḍalāni samalaṁkarante sma|| evaṁ vistīrṇṇāvakāśa-

vikurvvitaṁ| tathāgatavṛṣabhitaṁ| tathā-


93a


1. gatasamayādhiṣṭhānaṁ| atha vajrapāṇir mahāyakṣasenāpati|

evaṁ vipulavistīrṇṇaṁ mahatā riddhiviku[rva]ṇaṁ dṛṣtvā ativiśmayaḥ

prāptaḥ| adbhutaprāptaḥ| evaṁ cintayati sma| ativismayaṁ|

āryāvalokiteśvareṇa bodhisatvena mahāsatvena pradarśitaṁ| atha

vajrapāṇir mahāyakṣasenāpati punar api āyāvalokiteśvaraṁ bodhisatvaṁ

mahāsatva<ṁ>m adhyeṣati sma| kuruṣva bhagavann a-


2. vakāsaḥ| athāryāvalokiteśvaro bodhisatvo maha(hāsa)tvo vajrapāṇir

mahāyakṣasenāpatim etad avocat| anugṛhṇa vajrapāṇe kāṁkṣāvinodana-

vicikitsacchedanaṁ|| athāryāvalokiteśvaro bodhisatvo mahāsatvaḥ|

utthāyāsanā yena bhagavāṁs tenāñjalīṁ praṇamya triḥ pradakṣiṇīkṛtvā

bhagavantaṁ sammukhaṁ sthitvā animiṣanayanaṁ prahasitavadanaṁ

raśmi-


3. jvālaśarīraṁ bhagavantam etad avocat| asti mama bhagavann

amoghapāśamaṇḍale padmodāravikurvvite| <padmodāravikurvvite|/>

padmoṣṇīṣamaṇimaṇḍale| amoghapāśaguhye| māyopamahṛdayamudre

samantāvalokitamahāmaṇḍalapaṭale| tad ahaṁ<m> bhagavan bhagavataḥ

purataḥ parikī[r]ttayiṣyāmi|| sukhasādhanapaṭhitasi-


4. ddhāni| samayasadbhūtāni hṛdayam upadarśayiṣyāmi|| atha bhagavān

śākyamunis tathāgataḥ suvarṇṇavarṇṇaṁ nānāraśmikoṭīniyutaśata-

sahasrasamalaṁkṛtaṁ bāhuṁ praśāryāvalokiteśvaraṁ bodhisatvaṁ

mahāsatvaṁ mūrddhaśire pāṇi sthāpayati sādhu sādhu mahāsuddha-

satvaḥ|| bhāṣasva avalokiteśvara yasyedānīṁ kālam manya-


5. se| athāryāvalokiteśvaro bodhisatvo mahāsatvaḥ bhagavatasyādhyeṣa-

ṇāṁ viditvā daśadiśam avalokya<ḥ> sarvvatathāgatā namasya


(7)


sarvvatathāgatān avalokya mūlamaṁtraḥ| amoghapāśapadmoṣṇīṣa-

maṇi amoghapāśahṛdayaṁ bhāṣati sma|| || amoghapāśahṛdaya-

maṇḍale padmoṣṇīṣaguhyo vikurvvaṇaprasnavidhima-


6. ṇḍalaṁ prathamaḥ|| || namas tryadhvānugatapratiṣṭhitebhyaḥ

sarvvatathāgatoṣṇīṣa amogha amoghaguhyamaṇḍalebhyaḥ sarvvabuddha-

bodhisatvebhyaḥ| namaḥ sarvvapratyekabuddhāryaśrāvakasaṁghebhyo

'tītānāgatapratyutpna(tpa)nnebhyaḥ| namaḥ sarvvatathāgataguhyakula-

hṛdayasamayebhyaḥ| namaḥ samyaggatānāḥ namaḥ samyakprati-

pannānāṁ| namaḥ śrī(śā)radvatīputrāya mahāmataye| namo


7. āryamaitreyapramukhebhyo mahābodhisatvāryagaṇavarebhyaḥ|

namaḥ| āryāmitābhāya tathāgatāyārhate samyaksaṁbuddhāya namo

ratnatrayāya namo padmoṣṇīṣāya maṇḍaladharāya āryāvalokiteśvarāya

bodhisatvāya mahāsatvāya mahākāruṇikāya tebhyo maharṣi ārya-

gaṇavarebhyaḥ| tebhyo namaskṛtvā idaṁ vimokṣamaṇḍalaṁ| āryā-


93b


1. [va]lokiteśvaramukhodgīrṇṇam| amogharājapadmoṣṇīṣahṛdaya

tathāgatasammukhabhāṣitaṁ mahatā parṣana(da) aham idānīṁ

āvarttayiṣye sidhyantu bhikṣuśīlākaragupte [']sya sarvvakāryeṣu

sarvvabhayeṣu rakṣā bhavatu|| tadyathā oṁ padmoṣṇīṣavarada hūṁ||

cara cara ciri ciri curu curu mahākāruṇika<ḥ>| ciri ciri piri piri ciri ciri

paramakāruṇika| siri siri| ciri ciri| piri


2. piri viri viri mahāpadmahasta<ṁ>| kala kala| kili kili kulu kulu

mahāśuddhasatva ehy ehi budhya budhya dhāva dhāva| kaṇa kaṇa kiṇi

kiṇi kuṇu kuṇu paramaśuddhasatva<ḥ> kara kara kiri kiri kuru kuru

mahāsathāmaprāpta<ḥ>| cala cala sañcala vicala eṭaṭ eṭaṭa bhara bhara

bhiri bhiri bhuru bhuru mahāvimalapadmoṣṇīṣaviraja sādhaya hūṁ hūṁ


(8)


ehy ehi mahākāruṇika mahāpaśupativeśa-

3. dhara<ḥ>| dhara dhara mahāpadmoṣṇīṣadhara<ḥ> sara sara

sarvvāvaraṇahara<ḥ>| cara cara sarvvavidyādharanamaskṛta<ḥ>|

hara hara sarvvakilbiṣahara<ḥ>| hāhā hāhā| hīhī hīhī| hūṁ hūṁ

hūṁ hūṁ oṁkārabrahmaveṣadhara<ḥ>| dhara dhara dhiri dhiri dhuru

dhuru mahāpadmajvālādhara<ḥ>| tara tara sara sara para para

padmapāśadhara<ḥ>| cara cara| vara vara vararaśmiśatasahasraprati-

maṇḍitaśarīrā-


4. ya| jvala jvala tapa tapa bhagavatsomādityayamavaruṇakubera-

brahmendrariṣigaṇadevagaṇābhyarccitacaraṇa suru suru curu curu puru

puru muru muru sanaktu(tku)mārarudravāsavaviṣṇudhanadadeva ṛṣinā-

yakabahuvividhaveṣadhara<ḥ> mahāpadmadaṇḍadhara<ḥ> pāśadhara<ḥ>

| dhara dhara dhiri dhiri| dhuru dhuru thara thara ghara gha[ra] yara

yara lara lara| hara hara| para para| para para| ca-


5. ra cara vara vara mahāvaradāyaka| samantamaṇḍalāvalokita

lokeśvara mahaśvara| muhu muhu| muru muru muya muya muñca

muñca bhagavann āryāvalokiteśvara rakṣa rakṣa mama śilākaraguptena

sarvvabhayebhyaḥ sarvvopadravye(ve)bhyaḥ sarvvagrahebhyaḥ sarvva-

jvarebhyaḥ sarvvavyādhibhyaḥ vadhabandhanatāḍanatarjanarājacora-

taskarāgni-r-udakaviṣaśastraparimo-


6. caka<ḥ> kaṇa kaṇa kiṇi kiṇi| kuṇu kuṇu| cara cara indriyabala-

bodhyaṅgacaturāryasatyasaṁprakāśaka<ḥ>| tama tama dama

dama sama sama| sama sama mahātamo[']ndhakāravidhamana|

ṣaṭpāramitāparipūraka mili mili| ṭaṭa ṭaṭa| ṭhaṭha ṭhaṭha ṭiṭi ṭiṭi ṭhiṭhi

ṭhiṭhi| ṭuṭu ṭuṭu ṭhuṭhu ṭhuṭhu| eṇeyacarmakṛtaparikara| ehy ehi

īśvara maheśvara padmeśvara mahābhūtagaṇasa[ṁ]bhañjaka


7. <ḥ>| mahāsiddhesvara kuru kuru para para| kaṭa kaṭa| maṭa

maṭa| viśuddhaviṣayanivāsina mahākāruṇika śvetayajñopaci(vī)-


(9)


taratnamakuṭamālādhara<ḥ> sarvvajñaśirasikṛtamakuṭa-

mahādbhuta<ḥ> kamalakṛtakaratala dhyānasamādhivimo-

kṣa(kṣā)prakampa bahusatvasantatiparipācaka mahākāruṇika<ḥ>

sarvvakarmāvaraṇaviśodhaka sarvvavyādhipramocaka<ḥ>

sarvvāśāparipūra-


94a


1. ka<ḥ> sarvvasatvasamāśvāsaka oṁ padmoṣṇīṣapāśahṛdaya-

maṇḍala namo [']stu te svāhā|| || sama[na]ntarabhāṣitā ca

āryāvalokiteśvara amoghapādā(śa)padmoṣṇīṣaguhyahṛdamaṇḍalā

ayaṁ trisāhasramahāsāhasro lokadhātupṛthivīmahākampaś cābhūvan

| saśailavanakānabā(nā) ṣaḍvikāraṁ kampitum ārabdhaḥ| ayañ ca

samantadharaṇitale samantataḥ saptaratnamayapadmāsanaṁ


2. saṁttīrṇṇo bhūtāni bhagavataś ca padmapāṇinābhisthānā mahāpadmo

[']bhyudgataḥ sahasrapatraṁ saptaratnamayaṁ mahānīlavaidūryadaṇḍaṁ

jambūnadakarkkaṭikālohitamuktikarṇṇikāradivyamahāmukti-

keśaram| ekajvālībhūtam| nānāraśmiyo niścaradbhiḥ| tadyathā

nīlapītalohitāvadā(dā)tamāñjiṣṭhasphaṭikarajatavarṇṇāvabhāsyamānā

jvalantaṁ virājate virocate samantā daśasu


3. dikṣu sarvvabuddhakṣetreṣv avabhāsayati| sarvvadevabhavanā

nāgabhavanā yakṣarākṣasabhavanā gandharvvabhavanā asurabhavanā

garuḍabhavanā kinnarabhavanā mahoragabhavanā avabhāsayati|

prahlādayati| saṁcodayati| samāśvāsayati| śoḍasabhir mahānarakair

avabhāsya spṛṣṭena te ca mahānarakā mahāpadminī prādurbhūtāḥ| te ca

nārakāsatvāvabhāsa-


4. sparśanamātreṇa| te sarvve parimuktāḥ sukhāvatīlokadhātu

sahabhāvatāyā upapādukapadmebhyo upapannāḥ| divyakāyā ābharaṇa-

vibhūṣaṇavastrālaṁ kāravibhūṣitā jātau jātau jātiśmarā jātāḥ|

evan tiryagyonigatānām avabhāsya mṛgapakṣiṇānān te sarvve<n>


(10)


tiryogyonigatā parimuktāḥ svargeṣūpapannāś caladvimalakuṇḍa[la]dha-

5. rāḥ| evaṁ samantā daśasu dikṣuḥ sarvvasatvānā<ṁ>m avabhāsā

spṛṣṭāḥ| te sarvve aṣṭaṣu mahābhūmiṣu pratiṣṭhitā abhūvan|

tena ca mahatā parṣadi samāgatā mahābodhisatvagaṇāḥ te sarvve

avaivarttikatve anuttarasyāṁ samyaksaṁbodhau pratiṣṭhitā abhūvan

| ye ca vidyādharaparṣadā te sarvve mahāmoghapadmoṣṇīṣahṛdaya-

guhya amoghapāśasiddhiṁ


6. pratilabdhā abhūvan| ye ca nāgarājāparṣadā te sarvve cintāmaṇi-

dhvajapratibhāṣito abhūvan| ye ca devaparṣadā te sarvve jvalanolkā-

samādhiṁ pratilabdhāḥ| ye ca yakṣarākṣasaṣarpaṣa(parṣa)dā te

sarvve ratnavimānavāsinā abhūvan| ye ca bhūtaparṣadā te sarvve

vimalatejasamādhiṁ pratilabdhā abhūvan| ye ca asuraparṣadā te sarvve

vajrakavacavajradhvajakavaci-


7. tā'bhūvan| ye ca garuḍaparṣadā te vajratuṇḍamahāśikharā

balavegānuprāptā abhūvan| ye ca kinnaramahoragaparṣadā te sarvve

pariśuddhakāyavāṅmano abhūvan| ye ca upāśaka upāsikāstrīpuruṣa-

dārakadārikās te sarvve jātijarāmaraṇaduḥkhaparimuktā abhūvan|

bhagavataś ca kāyā sūryaketur nāma mahāraśmi vipramuktāḥ

āryāvalokiteśvaraṁ bo-


94b


1. dhisatvamahāsatvaṁ hṛdaya'nupraviṣṭāḥ samanantarānupraviṣṭaś

ca avalokiteśvarahṛdayaṁ vajrapāṇir mahāyakṣasenāpatim etad

avocat| paśya vajrapāṇe amoghapāśapadmoṣṇīṣaguhyahṛdayaviku-

rvvitaṁ| vajrapāṇir uvāca|| dṛṣṭo me bhagavan dṛṣṭo me śuddhasatva

acintyavikurvvitāyaṁ mahāśuddhasatvaḥ padmeśvara amoghapāśa-

hṛdayapadmoṣṇīṣaguhyahṛdayama-


2. ṇḍalaṁ| atigambhīram ativistīrṇṇaṁ mahādbhuta-

sādhanasiddhiparamaṁ brūhi bhagavan sakalavistaraṁ|


(11)


antrapaṭ (mantrapaṭa)lavidyāmaṇḍalam adbhutasopacāravidhiṁ

tathāgatasammukham bhāṣasva sarvvasatvānāṁ pāpavināśanā<ṁ>rthaṁ

vidyādharāṇāṁ paramasiddhyarthaṁ| athāryāvalokiteśvaro bodhisatvo

mahāsatvaḥ| vajrapāṇiṁ mahāyakṣasenāpatim etadvo(d avo)cat|

anugṛhṇa vajrapā-


3. ṇe amoghapāśahṛdayaṁ paramaguhyaṁ| sarvvoṣṇīṣamaṇḍalaṁ

sarvvasatvānām arthāya sarvvapāpakṣapaṇaṁ sarvvāvaraṇaviśodhakaṁ

| sarvvamalakāluṣyanirvvāhakaṁ sarvvavyādhipraśamakaṁ

sarvvālakṣamīnivārakaṁ| sarvvakilviṣaduṣṭasatvā(tva)pratyarthika-

pratyamitrabhayapraśamanaṁ| sarrvavighnavināyakanigrahakaraṇaṁ

sarvvamārādiduṣṭapra<r>mardakaṁ| sarvvaviṣaśastrāgni-


4. r-udakabhayāśīviṣasiṁgha<ṁ>rājayakṣāśi(kṣa)nivārakaṁ sarvvagara-

kākhorda okiraṇacūrṇṇayogavināśanaṁ| hṛdayam amoghapāśasya

tatvasāram adbhutaṁ| sādhanatatvasārāñ ca paṭhitasiddhir anuttaram

iti| atha vajrapāṇer mahāyakṣasenāpati| prahasitavadanaṁ

vigatabhṛkuṭīmukhaṁ vajraṁ bhramayamānaṁ| avalokiteśvaraṁ

bodhisatvaṁ mahāsatvam etad avo-


5. cat| katamas te bhagavan| amoghapāśahṛdayasadbhūtaguhya-

padmoṣṇīṣamaṇḍalaṁ tad bhagavan brūhi<ḥ>| athāryāvalokitesvaro

bodhisatvo mahāsatvo vajrapāṇeye mahāyakṣasenāpataye

[']ddhyeṣaṇāṁ viditvā dakṣiṇapāṇi nābhipadmaṁ mudrākāraṁ spṛṣṭaḥ

samanantaraspṛṣṭavān dakṣiṇakare padmaṁ sa ca hṛdayavidyā-

padmasyopari niṣaṇṇaṁ svarūpaṁ vimā-


6. naṁ dṛśyate brahmaveṣadhara| amogharūpatṛlocanacaturbāhu-

sarvālaṅkāravibhūṣitaṁ maṇikanakama<ṇḍi>kuṭaṁ| amitābhamakuṭa-

bhūṣitaṁ padmoṣṇīṣamaṇḍitajaṭāmakuṭa| arddhacandravirājitaṁ|

pāśadharaṁ padmoṣṇīṣadharaṁ maṇidaṇḍadharaṁ vajradaṇḍadharaṁ

paryaṅkaniṣaṇṇaṁ| raśmijvālasamalaṁkṛtaṁ| nānāvicitravastraiś

candrasūryātirekanayanojvalaiḥ| virājite padmanām upari


(12)


7. <n>dedīpyamānaṁ sarvvatathāgatahṛdayanaṁdanīyaṁ|

sarvvabodhisatvair vvandanīya sarvvadevataiḥ pūjanīyaṁ sarvvanāgair

anugrahaṇīyaṁ| sarvvariṣayais toṣaṇīyaṁ| sarvvāsuragaruḍa-

kinnaramahoragair anugamanīyaṁ| sarvvasatvair uttāraṇīyaṁ|

evaṁ vistīrṇṇāvakāśa āryāvalokiteśvareṇa bodhisatvena mahāsatvena

tatvasārahṛdayabhūtahṛdayam upadarśitaṁ|| atha vajrapāṇe-


95a


1. r mahāyakṣasenāpati tañ ca mahatā parṣanmaṇḍale saha

darśanamātrā hṛdayaguhyaṁ amoghapadmavimaloṣṇīṣaraśmijvāla-

samādhiḥ pratilabdā abhūvan| yena samādhinā pratilabdena

māyopamasamādhināntargatā abhūvat sarvve te prahṛṣṭamānasā pādayo

pratipatya namasyante sma|| athāryāvalokiteśvaro bodhisatvo mahāsatvo

idaṁ amoghapāśahṛdayamantra bhāṣate sma


2. || || oṁ amoghapāśahṛdayapadmoṣṇīṣa kumāraveṣadhara<ḥ>

padmeśvara<ḥ>| āveśaya sarvvāmoghakulasamayahṛdayā sarvvasiddhi

[a]moghaṁ prayaccha| padma padma| hūṁ hūṁ mano(namo) [']stu te

svāhā|| eṣa amoghapāśahṛdayaṁ siddhipaṭhitasādhanaṁ|| || oṁ

amoghapadmoṣṇīṣeśvara padmeśvara āmantraya sarvvatathāgatānāṁ|

amoghapadmoṣṇīṣasamayam ākarṣaya praveśaya sarvvakarma-


3. siddhim prayaccha me śilākaraguptena avalokiteśvara hūṁ hūṁ

mahāpadmoṣṇīṣabhuje svāhā|| kularājamantraḥ|| || oṁ

mahācaṇḍapadmeśvara vividharūpavikaṭapadmadaṁṣṭrākarālabhīṣaṇa-

vaktra sarvvaṁ duṣṭahṛdayāṁ khādaya vighnāṁ padmadhṛk ciṭi dhṛṭi

hūṁ svāhā|| kulahṛdayakrodharājaḥ|| abhyantaramaṇḍale guhyakarmāṇi

|| || oṁ amoghapadmoṣṇī-


4. ṣa mahāpadmapāśakrodhākamā(rṣa)ya karma praveśaya mahāpaśupa-


(13)


tiyamavaruṇākuberabrahmaveṣadhara<ḥ>| mahācaṇḍavega amoghakula-

samayapadme hūṁ hūṁ|| krodharāja amoṣa(gha)pāśapadmoṣṇīṣahṛdayaṁ

|| || atha amoghahṛdayakarmmāṇi bhavanti saha smaraṇamātreṇa

sarvva-s-traiyadhvikatathāgatān samasamaiko bhaviṣyanti|

amitāyusamātmabhāvo bhavet


5. sarvvatra buddhakṣetreṣu daśasu dikṣu<ḥ> samāsarvvatathāgata-

samasamaiva pravarttate| samasamaiva sarvvatathāgatāsamaiva

dṛśyate| padmahasta samādhāya padmoṣṇīṣañ ca pāṇinā lokeśvara-

samaṁ bhavet| padmoṣṇīṣa badhvā vai abhiṣiṁcyā hi mūrddhaśarīra

yo sarvva-s-tryaiyadhvikatathāgatābhiṣicyante| padmoṣṇīṣair

amoghābhiṣekaṁ yo padmoṣṇīṣahṛdayam usmā-


6. rya labhate samādhiśatasahasrāṇi labhate śriyam anuttaram||

|| kularājamantram uṣmārya padmoṣṇīṣā tu maṇḍale|| bhavate

kularājasusiddhiñ ca sarvvatra kularājasusiddhiṣu āyāsyanti kularājā

vai mantrarājā vidyārājānu<mu>ttamā sarvvasiddhi prayacchanti|

anuvarttante yathā padmapāṇinā amoghakula sidhyaṁte| paṭhitasiddhā

nātra śaṁsayaḥ| padmoṣṇīṣakule siddhi pa-


7. dmodāre tu maṇḍale| amoghapāśamaṇḍale siddho vā paṭhitvā

jāpamātrā tu kularājavidyādha[ra]rājo yā sarvvatra rā[je]śvaro bhoti

maṇḍalānāṁ kalpamudrayā bodhisatvānāṁ kulasāmanyaṁ sarvvatra

rājakāryāṇi kariṣyati buddhakṣetrasahasrāṇi buddhakṣetraśatāni ca

gaṅgānadīvālikasamākṣetre rājā vai kulavidyayā| deveśvaro devānāṁ

gaṇeśvaro bhavati


95b


1. nityaśaḥ| yakṣaṇāṁ rākṣasānām abhūvaḥ| gandharvvāṇāṁ yakṣāṇāṁ

rākṣasānāṁ tathaiva ca| sarvvatra rājeśvaro nityaṁ bhaviṣyati

na śaṁsayaḥ| garuḍānāṁ kinnarānāñ ca mahoragāṇāṁ sarvvatra

kularājā ca yāvad bodhiṁ sa[ṁ]tiṣṭhati|| atha krodharājasya saha


(14)


smaraṇamātreṇa raudran tam ena cetasā sumeruṁ pātaye sadyaṁ

cakravāḍā vikīryate| mahāsu(sa)mudrasaṁkṣobhāt samudram upajāyate|

ādipyante


2. nāgabhavanā sarvve nāgālayā jvalanti [sar]vaiḥ| vighnair vvināyakais

sarvvair uddhūpyante kṣaṇamātrayā| yakṣarākṣasā bhūtā grahā

'prasmārā dāruṇāḥ sarvve te pralayaṁ yānti krodharājāsmaraṇa-

mātrayā| krodharājāna sarvvā vai guhyakaiḥ kulasamayasthitaiḥ|

maṇḍale mudrasaṁsthānair ye cānye mantradevataiḥ| sarvve te 

vidhyādharaśaraṇaṁ yānti krodharājasmaraṇamātrayā| sarvve te

anubaddhā bhaviṣyanti tiṣṭha-


3. nti| vrajanto vā yatro vā tiṣṭhate kvacit| śakraś ca tridaśā devā

brahmāviṣṇumaheśvarayamaś ca varuṇaś caiva sāgaro nāgarājā

nandopanandaś ca kumārasenāpatis tathā<ḥ>| catvāraś ca mahārājāna

anuvarttayati sadākālaṁ vidyādharasya na śaṁsayaḥ| krūrakarmmāṇi

sarvvāṇi raudrakarmma tathāpi vā hūṁkāramātrāṇi siddhis tatra darśino

| pratyarthikāpratyamitrāś ca duṣṭa-


4. satvā sudāruṇā paracakra yā ghorā vidviṣṭā jana kilbiṣāḥ sarvve

te bhasmī pralayaṁ yānti| hūṁkārotpīḍanamātrayā sarvvaduṣṭā

dujña(rjñe)yānā satvā akṛtajñā kṛte vairiṇā raudrahuṁkāramātrayā

| dahynte kṣaṇā sarvve pataṅgair vvā yathāgninā|| ā(a)nyāni

karmasahasrāṇi karmām eva śatasahasrayoḥ| jāpamātrāṇi sidhyanti

sadya vai smama(ra)ṇamātrayā sarvvakarmā-


5. ṇi siddhyanti|| || atha amoghapadmoṣṇīṣasmaraṇamātrayā

sarvvakāryāṇi dvir bhaviṣyati| yathā manasi kurvvate| yat kiñcit

karma kurvvīta<ḥ>| maṇḍala vā sthānam anyathā sarvvatra| sarvvatra

kurute kāryaṁ yathā manasi varttateti|| || atha mantrāṇāṁ

pravarttamānānāṁ pṛthakpṛthak sarvvakāryāṇi sidhyati| oṁkāra

sarvvā amoghapāśasya padmoṣṇīṣasya maṇḍale


6. smaraṇād ekākṣarā mantrā lokanāthasya sammukha| śatasahasrāṇi


(15)


prathamā bhūmi pratiṣṭhito bhaviṣyati| yat kiñcit pāpakā sarvve sañcitā

narakā dāruṇā| sarvve te vinaśyanti yathā vāyunā-r iva pāmsunā|

sarvvasiddhim avāpnoti| sarvvārthānuvarttī bhavanti tathāgatā tūṣṇīm

avāpnoti ye cānye maṇḍaladevatā| āryāvalokiteśvara varado nityaṁ|

oṁkārāmantrasmāraṇā cyuti sukhāvatī-


7. lokadhātu gacchati ekākṣaramantraḥ|| oṁ bhūḥ||

dvyākṣaraśatasahasrajāpena dvitīyāyāṁ bhūmilābho bhaviṣyati

| amitābhasya tathāgatasyāgratam upatiṣṭhati| sarvvavaram

anupradāsyati| sarvvapāpāviśuddhiñ ca karoti| pūrvvavyādhiñ ca

parimucyate| maṇibhadrasya dhanesvaraṁ vaśavarttī-m upatiṣṭhati|| na

ca bhūya kenacid amanuṣyeṇa śahṛ(kya)m antarāyaṁ karttum| cyutaḥ

potalake parvvate


96a


1. upapadyate| amoghapāśasiddhiñ ca pratilabhate| oṁ padme

|| || triyākṣaramantrajaptayā śatasahasra tṛtīyāyāṁ bhūmau-m

anupraviṣṭo bhavati| ye ca padmodāramaṇḍalamudramantrā

sarvve pravarttitāni bhavanti|| āryāvalokiteśvara kumāra-

veṣeṇa agratam upatiṣṭhati| sarvvakāmikavara(rā)ṇi-m

anupradāśyati| amoghapāśapadmoṣṇīṣamaṇḍalan darśayati|

sarvvatathāgataguhyamaṇḍalāni darśayati| sa-


2. rvvatra siddhim anupradāśyati|| || oṁ padma hrī||

caturākṣaramantreṇa śatasahasrajaptayā caturtho bhūmin ākramati|

āryākṣobhyatathāgataḥ suvarṇṇavarṇṇakāyena agrataḥ sthāsyanti|

bāhuṁ prasārya pāṇi mūrddhaṁ sthāpayati| vidyādharasya sādhukāram

anupradāśyati| ehi vidyādhara sarvvapāpāvaraṇāṇi| pariśuddhās te

sarvvātmabhāvasunirmalapariśuddham|| ita manuṣyaloko cyuti ma-


3. ma buddhakṣetre āgacchati jātījātismaraś ca prajāsyate| na ca

bhūyaḥ kadācid garbhāvāseṣu lipyase| laukikāni sarvvakāryāṇi


(16)


siddham iti|| || oṁ padmabhuje|| pañcākṣaramantrajāpa-

śatasahasreṇa pañcabhūmipratiṣṭhito bhava| padmottara tathāgato'rhate

samyaksaṁbuddha pradarśanan dāśyati| sarvvāvaraṇāna(ni) parikṣayaṁ

ga[cchan]ti| vidyādharasya <sā>sādhu-


4. kāraśabdam udīrayati| sādhu sādhu vidyādhara mahāpuṇyaskandhas

te prasūtaḥ| mahākuśalamūlāvaropitas tvaṁ vidyādharaḥ| cyutas

tvaṁ vidyādharaḥ| dvānavatīnān tathāgatakoṭīniyutaśatasahasra-

syāntike kuśalamūlaḥ sahabhāvatāyā upapāduka mama buddhakṣetreṣu

upapatsyate| nivāraṇas tvaṁ vidyādharaḥ sarvvapāpaprahīṇaḥ| siddhas 

tvayā amoghapāśa-


5. padmoṣṇīṣahṛdayaguhyamaṇḍalaṁ mahāmudrapaṭale kuruṣva sarvva-

kāryāṇi yatheṣṭaṁ sa manasi varttamānaṁ tat sarvvaṁ susiddha 

sarvva-sādhanam iti|| oṁ padmāvalokite|| || ṣaddhā(ḍdhā)

raṇyāṁ śatasahasrajāpena ṣaṭabhūmyā(ḍbhūmya)dhiṣṭhitam ākrāmati

| sarvvatathāgatānām āloka karoti| trisāhasramahāsāhasro lokadhātu-

paramāṇurajaḥsamā tathāgato'-


6. rhantaḥ samyaksaṁbuddhā vyavalokayaṁti| sammukhadarśanaṁ<ñ>

ca dāśyanti samāśvāsayanti| atha padmāvalokitadhvaja tathāgatā

'rhan samyaksaṁbuddhas tam vidyādharam āśvāsayati| ehi vidyādhara

mama buddhakṣetre yādvā(va)d bodhimaṇḍa<la>paryavasānaṁ

supariniṣṭhitakarmakṛtam| pithitas tvayā narakadvārāṇi apāvṛtas te

sarvvabuddhakṛtadvārāṇi| adhigatan te sarvvatathāgatabījakulasāmā-


7. nyaṁ siddha tvayā amoghapāda(śa)padmoṣṇīṣahṛdayaguhyamaṇḍale|

apāvṛtas te sarvvatra bhavanadvārāṇi laukikalokottarāṇi karmasādhanāni

| yathā manasi varttamānaṁ sarvvakarmāṇi kuruṣva iti| oṁ

padmajvāla hūṁ dhṛk|| || sama[na]ntarasaptākṣaraśatasahasrajāpena

padmavimalavigatāvaraṇaśuddhin nāma samādhiṁ pratilabhate| yena

samādhinā labdena dedī-


(17)


96b


1. pyamānaṁ śarīraṁ nānāvarṇṇaraśmayo bhaviṣyati|

saptamībhūmipratiṣthito bhaviṣyati ye ca śarīraraśmyāvabhāsena

trisāhasramahāsāhasraṁ lokadhātuṁ sarvvabuddhakṣetrabhavanāni

avabhāsayati| yatra yatra raśminipātena nānāratnavicitraratnojvalai

vividhāni puṣpavarṣāṇi prādurbhū(bha)vanti| sarvvatathāgatapūjā

pravarttante|| atha vimalapadmājvalaraśmis tathāgato'rhat

samyakṣaṁbuddhaḥ suva-


2. rṇṇavarṇṇaṁ bāhūṁ prasārya dakṣiṇapāṇinā vidyādharsaya

mūrdhni sthāpayati| sādhukārañ ca dāśyati| [sa]māśvāsayati|

sādhu sādhu vidyādharaḥ| eṣa paramapūjājāpavidhi buddhānāṁ

bhagavatā hṛdayaguhyaṁ| eṣa āryāvalokiteśvarasadbhūtahṛdaya-

guhyaṁ sāramaṇḍalaṁ| amoghapāda(śa)padmoṣṇīṣahṛdaya siddha

tvayā vidyādhara sakalamaṇḍalasamāptaṁ padmoṣṇīṣahṛdayakalpaṁ|

amoghapāśavi-


3. kurvvitam| gaccha vidyādhara mama buddhakṣetre buddhakārya

kuruṣva iti|| || oṁ amoghamaṇipadme|| aṣṭamīhṛdayadhāraṇī-

śatasahasrajāpena supariśuddhakāyavimalo bhavati jāpamātrayā| yathā

sphaṭikamahāmāṇi<ni>ratnaṁ supariśuddham antarbbahiḥ| evaṁ

vidyādharasya śarīrapariśuddhir bhaviṣyati| aṣṭamyāṁ bhūmi pratiṣṭhito

bhaviṣyati| āryāvalokiteśva-


4. ro bodhisatvo mahāsatvaḥ supariśuddhenātmabhāvena

svābhāvikarūpadarśanena vidyādharasya purata tiṣṭhati| vidyādharasya

samāśvāsayati| dakṣiṇapāṇi mūrddhaśire sthāpayati| sādhukārañ

ca dāsyati| sādhu sādhu vidyādhara paramādhyāśayapratipanna

te vidyādhara āgaccha vidyādhara samanubaddhalokavilokitāyāṁ

buddhakṣetre| tatra tvayā buddha-


5. kṛtyaṁ bhaviṣyati<ti>| siddha tvayā amoghapāsapadmoṣṇīṣa-

hṛdayamaṇḍalaguhyaṁ kuruṣva sarvvakarmāṇi laukikalokottaraparama-


(18)


sādhanam iti|| || oṁ padmalocane huru hūṁ|| navamyā

hṛdayadhāraṇyāṁ śatasahasrajāpayā navamībhūmipratiṣṭhito

bhaviṣyati| āryāvalokiteśvarasya jyeṣṭhaputro bhaviṣyati| navanavati-

tathāgatakoṭīniyuta-


6. śatasahasrāṇi tathāgatasyārhataḥ samyaksaṁbuddhasya vidyādharasya

sammukhadarśanaṁ nānābuddhaviśa(ṣa)yavikurvvitaṁ| darśayati|

vidyā[dha]rasya sarvve pāṇi mūrddha sthāpayanti| sādhukārañ ca

dāśyaṁti| sādhu sādhu mahāvidyādhara kṛtas tvayā laukikalokottaraṁ

buddhatvasādhane amoghapāśamaṇḍalakalpavidhisasūtropadeśavidhinā

sarvvam etāti(ni) siddhāni ye nirdiṣṭā lokanāyakam iti


7. || oṁ padmoṣṇīṣavimale hūṁ phaṭ|| || daśākṣaraṁ

hṛdayamantrasya lakṣajāppañ ca kurvvataḥ| avaivarttika<ṁ>tāṁ sthitvā

daśabhūmipratiṣṭhitaḥ| tathāgataiṣa vaktavyaḥ| devamānuṣīprajāḥ

| avinivarttanīyo na(bha)vaty anuttarasyāṁ samyaksaṁbodhau amo-

ghapadmoṣṇīṣacakrapravarttanaṁ bhaviṣyati na śaṁsayam iti||

daśamantraṁ sādhanā hy eṣā tatvasiddhir anuttarā jāpamātrāṇi

sidhyante amogha-


97a


1. pāśahṛdayavikurvvitam samākhyātā mayā sarvve pūrvvam

adhyavasānikaṁ| śucinā saucasamācāreṇa śucivastrāṇi dhārakaḥ|

maitracittakaruṇodbhāva satyavādī guruvastsala tṛratnapraśādaparo

nityaṁ guru ācāryapūjakaḥ| eṣa jāpavidhiḥ khyātā buddhabodhir

anuttaram iti|| || atha khalu vajrapāṇir mahāyakṣasenāpati

āryāvalokiteśvaro bodhisatvo


2. mahāsatvaḥ prahasitavadanā vajraṁ bhrāmayamānaṁ praṇataśirasām

etad avocat| atidurlabho[']yaṁ mahāsatva idaṁ daśadhāraṇīmantrapadā

amoghapāśapadmoṣṇīṣamaṇḍalahṛdayamahāvipulaguhya|| buddhakṛtyaiṣa

ekaikaya hṛdayā dhāraṇīhṛdayaṁ jāpamātrayā kariṣyanti| kiṁ punar


(19)


avalokiteśvara ye bahutarakaṁ śramaklama jāpasādhanavidhivistaraṁ

sādhayanti| ahorātro-


3. pavāsabhaikṣāhāraphalakandamūlabhojanāni bhuktvāyaṁ vidyā

sādhayiṣyati| tasya kiṁ vada(ava)lokeśvara siddhir upajāyate|

avalokiteśvara āha| śṛṇu vajrapāṇe ahorātropavāsajāpamātreṇa

ekadivasamātreṇa phalasiddhim upajāyate| yaḥ kaścid vajrapāṇe

kulaputro vā kuladuhitā vā bhikṣubhikṣuṇyupāśakopāśikā anyair vvā

ka[ści]n muṇḍa-


4. śramaṇa kula-m-upajīvībrāhmaṇakṣatriyastrīpura(ru)ṣadāraka-

dārikāviṭchūdrā vā ekakṣaṇalavamū(mu)hūrttam vā ekasandhyam vā

trisandhyaparipūrṇṇam vā anālāpataḥ| idaṁ amoghapāśapadmoṣṇīṣa-

hṛdayakrodhakulamantrapaṭalaṁ daśamahādhāraṇyāṁ hṛdayam ekavārā

smariṣyati vā| vācaiṣyati vā nāmodgrahaṇam api śmariṣyati| tasya

vajrapāṇe ekasandhyam a-


5. pi smaraṇamātreṇa pañcānantaryakārakam api avīciparāyaṇaṁ

kalpasthāyī tasya sarvva visudhyaṁte| sarvvāvaraṇasaṁcitāni

pāpāvaraṇāni kṣapayiṣyanti| pariśuddhanirmalakāyaś ca bhaviṣyanti

| vigatāvaraṇapāpaś ca bhaviṣyanti| cyutajanmaparivartte sukhāvatī-

lokadhātu-m upapādukapadmebhyo prajāsyate| jātījatismaraś ca 

bhaviṣyati| na ca


6. bhūya kadāci[d]  durggatigamanaṁ bhaviṣyati| aśītikalpaśatasahasrāṇi

varacakravarttī bhaviṣyati| na ca bhūya kadācid durgatigamanaṁ

bhaviṣyati| aśītikaplaśatasahasrāṇi sukhāvatīlokadhātu su[kha]m 

anubhukte dvāṣaṣṭikalpaśatasahasrāṇi abhiratyāṁ lokadhātu sukham

anubhūyate| dvāsapta<tī>tikalpaśatasahasrāṇi lokavilokitāyāṁ

lokadhātu-m upapadyate| jātījā-


7. tismaraś ca bhaviṣyati| dvādaśakalpaśatasahasrāṇi maṇindhara-

cakravarttī bhaviṣyati| aṣṭādaśakalpasahasrāṇi potalake

parvvate āryāvalokiteśvarabhavane sukham anubhūyate|


(20)


navānavatikalpaśatasahasrāṇi akaniṣṭheṣu deveṣūpapadyate|

aśītikalpaśatasahasrāṇi tuṣiteṣu deveṣu sukham anubhūyate|

kalpaśatasahasrāṇi trayastriṁṣeṣu deveṣū śakratvaṁ


97b


1. kariṣyati| dvāpañcāśatakalpaśatasahasrāṇi daśasu dikṣu

sarvvabuddhakṣetreṣu-m ākrāmati| viṅśatikalpasahasrāṇi

cakravarttirājyaṁ paribhuñjate| na ca bhūyaḥ kadācin mātugarbhāvāsam

upapadyate yatra yatra-m upapadyate sarvvatra-m upapādukaṁ

prajāsyate| sarvvatra jātījātismaraś ca bhaviṣyati| evaṁ vajrapāṇe

ekavidyāsmaraṇamātreṇa kuśalamūlamahāpuṇyaskandhasamanvāgato

bhavi-


2. ṣyati| yadi ka[ś]cid vajrapāṇe ekarātroṣitaṁ<m> vā ekopavāsa-

jāpaṁ vā kariṣyati| tasya vajrapāṇe ihaiva janmani| iha

mānuṣyaka-m-ātmabhāve nādhigatāvaraṇamahāmoghavimala nāma

samādhiṁ pratilabhate| amoghavyūhasamādhiṁ pratilabhate|

padmojvalavikurvvaṇasamādhiṁ pratilabhate| amoghavimalanirbhāsaṁ

nāma samādhiṁ pratilabhate| amoghavilokitadhvajaṁ nāma samā-


3. dhiṁ pratila[bha]te| padmoṣṇīṣaviratadhvajaṁ nāma samādhiṁ

pratilabhate| amoghajvalanoṣṇīṣahṛdayaguhyaṁ siddhiṁ prati-

labhate| dvānavatīnāṁ ca tathāgatakoṭīniyutaśatasahasrāṇi gaṅgā-

nadīvālukāsamānāṁ tathāgatasyāntike kuśalamūlāvaropito bhaviṣyati|

mahāpuṇyaskandhasamanvāgato bhaviṣyati janmaparivartte sukhāvatī-

lokadhā-


4. tu-m upapādukapadmebhyo prajāsyate| ayaṁ ca amoghapāśa-

hṛdayakalpaṁ| amoghapadmoṣṇīṣamaṇḍalaṁ vimokṣamaṇḍalakalpaṁ

sakalasamāptaṁ mudrākalpa sakalasamāptaṁ mukhāgre[']vatiṣṭhanti

| amoghavidyādharacakravarttī bhaviṣyatīti|| || amoghapāśahṛdaya-

padmoṣṇīṣamaṇḍale hṛdayamantrasādhanavidhiḥ| dvitīyasādhanavidhiṁ||


(21)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project