Digital Sanskrit Buddhist Canon

Amoghapāśakalparāja Part VI

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

amoghapāśakalparāja (VI)


82a


5. || ato vimokṣamaṇḍalahomavidhi pravakṣyāmi| sarvvapāpāvaraṇa-

nirdahanaṃ tathā vimucyate| sarvvaduḥkhebhyo kilbiṣair dāruṇakleśa-

sāgaraiḥ saṃ<m>sārottāraṇaṃ siddhaṃ| avaivartya-


6. sthānam anuttaraṃ| āśvāsakaraṃ sarvvabuddhabodhisattvānāṃ

lokottaramārgam uttaraṃ darśanaṃ sarvvabuddhānāṃ bodhisatva-

darśanaṃ eva ca| devānāṃ saṃkramaṇaṃ sadyaṃ āhutimātrā na

saṃśayaḥ| brāhmānaṃ| indraṃ viṣṇumaheśvaraṃ| īśvarañ ca

maheśvaraṃ yamaś ca varuṇaś caiva kubera kube(mā)ram eva ca|

homamātram idaṃ sadyam| sarvvam āyānti na saṃśayaḥ| devanāgāś ca

yakṣāś ca gandharvvāsurāṇi ca


7. garuḍakinnaramahoragaiḥ rākṣasābhūtakumbhāṇḍaiḥ sarvvam

āyānti tatkṣaṇaiḥ sarvve pādayo pramāṇa(ṇama)nti vidhyādharasya

śatatāṃ(taṃ) yathā divārātrīñ ca rakṣante samantataḥ| catvāraś ca mahārajā vajrapāṇimahātmanāḥ| de(da)śaś ca mahāyakṣendrai rakṣanti

diśo daśaḥ| nivārayante durjjanāṃ duṣṭā<ṃ>nāṃ narakā bhayadāruṇā

kilbiṣā duṣṭasatvāś ca sarvve nivāraya-


82b


1. nti tadanantaraḥ| mahāpuṇyameru pravarttante mahāpuṇyarāśī

anuttaraṃ|| candanasya palā viṃśa agaruṃ palā pañca saptaturṣkapalaṃ

sadā| karpūrakāstūrikabhāgaṃ kuṃkumasya phalaṃ bhavet|

kundrukapalā pañca guggulasaptapalaṃ sadā| ekatra cūrṇṇīkṛtvā

misraye sitasarkaraṃ madhunā guḍikāṃ kṛtvā akṣapramāṇataḥ|

aṣṭottarasahasraṃ sarṣapaṃ lājamiśreṇa guḍikan tu miśraya ghṛtāktā

juhūyāt su-

2. rabhikāṣṭhaṃ arkakāṣṭhaṃ samīkāṣṭhasamidbhir agniṃ prajvālya 

homavidhikārayam aṣṭottarasahasran tu yadā yadā juhūyāt| tadā


(1)


tadā sarvvapāpāvaraṇakilbiṣāṃ kṣapayanti| tadā tadā sarvvavyādhiṃ

parimucyate| tadā tadā sarvvarogaṃ parimucyate| tadā tadā

jambūdvīpe sarvvasatvānā strīpuruṣadārakadārikāṃ śramaṇabrāhmaṇāṃ

kṣatriyaviṭchūdrādi sarvvapāpāvaraṇāni kṣapayanti|| sarvvabha-


3. yā sarvva ītayo sarvvopadravā sarvvopasargā sarvvagrahā sarvva-

kalikalahavigrahavivāda sarvvasvacakraparacakrabhayāṃ| sarvvapra-

tyarthikapratyamitrabhayāṃ| sarvvacoradhūrttataskaracaṇḍamṛga-

bhayāṃ praśamanti| sarvve ca te satvā nirbhayā bhavanti| ye ca taṃ

gandham āghrānti| strīpuruṣadārakadārikāṃ śramaṇabrāhmaṇakṣatriyā

viṭchūdra sarvve tenāvaivarttikā bhaviṣyaty anu-


4. ttarāyāṃ samyaksaṃbuddhau prasthitā bhaviṣyanti| janma-

parivarttate sarvva sukhāvatīlokadhātum anuvrajanti| upapādu-

kapadmebhyo prajāsyanti| sarvve ca tiryagyonigatā dvipadacatuṣpadānāṃ

gandham āghrātamātreṇa niyatam avaivarttikā bhaviṣyanti| avini-

vartanīyānuttarāyāṃ samyaksamba(bu)dhatve abhisaṃbudhyante|

sarvvavidyādhara yathā yathā juhati


5. tathā tathāsya kāyaṃ sunirmalapariśuddhir bhaviṣyati| pū-

rṇṇe aṣṭottarasahasre vidyādharasya śarīre jvalati| daśadiśi mahā-

buddhavigrahaṃ paśyati| tena ca tathāgatavigrahā vidyādharasya

sādhukāram udīrayanti| sādhu sādhu vidyādhara eṣa paramo sarvva-

tathāgataguhyavimokṣamaṇḍalaṃ lokottarahomavidhiḥ| eṣa sarvva-

mārapramardanamahāhomavidhiḥ| eṣa


6. bodhimārgam anuttaraṃ| atha te sarvvatathāgatavigrahā| su-

varṇṇavarṇṇadakṣiṇabāhuṃ prasārya vidyādharasya pāṇi mūrddhi

śire sthāpayanti| athāryāvalokiteśvaraṃ svarūpeṇa agratam

upatiṣṭhati| sarvvālaṇkāravibhūṣitaṃ| amoghapāśabrahmaveśadharaṃ

jaṭāmakuṭamaṇḍitaṃ padmatriśū[la]pāśadharaṃ| vidhyādharasya

bravīti| sādhu sādhu vidyādhara siddha tvayā amoghapāśahṛdayaṃ

vimokṣamaṇḍalaṃ lo-


(2)


7. kottaramahāhomaviddhiḥ| anugṛhṇa varaṃ yathā prārthayasi tat

sarvva dadāmi| tato vidyādhareṇa yathābhilaṣitavarāṇi vaktavyaḥ| tat

sarvvaṃ prāpnoti| āryāvalokiteśvaraṃ bāhū prasārayati vidyādharasya

mūrddhaśire pāṇi sthāpayati| samanantarasthāpitena pāṇi vidyādharasya

ākāśena gacchati| daśasu dikṣu sarvvabuddhakṣetram ākramati|

sarvvatathāgatasa[ṃ]mukhadarśanaṃ pratilabhate| a-


83a


1. vaivarttikā avinivarttanīyasthānaṃ pratilabhate| sarvvabuddhakṣetre

sarvvatathāgatavyākaraṇaṃ pratilabhate| <sarvvabuddhakṣetre

sarvvatathāgatavyākaraṇaṃ pratilabhate|> sarvvabuddhakṣetrā

paryupāsya sukhāvatīlokadhātum anubrajati| amitābhasya tathāgatasya

sammukhaṃ su(sa)bodhisatvaparṣadaṃ dharmaṃ deśanā śroṣyanti

| yāvad bodhimaṇḍaparyavasānād iti| ataḥ khātraṃ pravakṣyāmi

lokottarahomasthānam u-


2. ttamaṃ| padmaprasphuṭaṃ kṛtvā ttṛhastaparimaṇḍalaṃ|

mṛdgomayasamanvitaṃ| madhye keśarapadmasya gā(khā)traṃ

khānayaṃ hastapramāṇaṃ| atha triyak samantataḥ| madhye pā(pa)tra-

ṣoḍaśa pañca vinyaset| nānāraṇgavicitraiś ca padmaṃ samalaṃkaret|

bahi[ṣ]padmasamante caturasrakaṃ maṇḍalakaṃ kuru| nānāgandhaṃ

viśāradaṃ alaṃkaret| maṇḍalasamantena catvāro pūrṇṇakumbhāni

rūpyabhājanasū(pū)ritaṃ| catvāro arghapā-


3. dyāni rūpyabhājana pūrayaṃ| catvāro nānāgandhavā(pā)

dyāni survarṇṇabhājanaṃ pūrayaṃ| nānārasabalri(li)ṃ sthāpya

tṛśuklanānāvidhaṃ<n> tathā nānāphalavividha sthāpya nānāpuṣpāṇi-m

okiret| nānāmālyaprakāreṇa sthāpayaṃ maṇḍalasamantataḥ pañca-

raṅgapatākaiś ca śaram alaṃkaret| catu[r]dvāravibhaktāñ ca kalasaṃ

sthāpya svalaṃkṛtaṃ| gandhodakapūritam| catvāri

4. dvārā<dva> prajñāpāramitā vācya svalaṃkṛtadharmabhāṇakasamāsa-


(3)


nam| catuḥkoṇeṣu amoghapāsasūtraṃ vācayaṃ| svalaṃkṛtadharmabhā-

ṇakadharmāsana suvarṇṇapuṣpaṃ rūpyapuṣpaṃ tāmrapuṣpañ ca|

saptaratnāni pūjayam| tato vidyādhareṇa śucinā śucivastradhāriṇā

susnātasugandhagandhavāsitaḥ| amoghapāśahṛdayena guḍikā aṣṭottara-

vāraśa-


5. taṃ japitavyaṃ| aṣṭottaraśataṃ krodharājenābhiṣicya| aṣṭotta-

raṃ śata<ṃ>m amoghavilokitahṛdayaṃ japitacya(vya)ḥ| tato amogha-

jvalanavimokṣamaṇḍalaṃ pāśahṛdayena aṣṭottarasahasraṃ juhūyāt

| anālāpataḥ| maitracittena dayākaruṇāhṛdayena bhavitavyaṃ

karmānuttaram iti|| || namo ratnatrayāya| namaḥ 

āryavālokiteśvarāya


6. bodhisatvāya mahāsatvāya mahākāruṇikāya| tadyathā oṃ

padmapāṇi dhara dhara padmabhuje| jvala jvala hutāsane bhuru bhuru

vimokṣabhuje daha daha sarvvamalām amoghapāṇivarade| hūṃ hūṃ|

nirdaha pāpāṃ| śama śamani loko<r>ttāraṇi| samantaraśmivarade|

turu turu pravara amoghasiddiḥ| oṃ bhūr bhuva namo[']stu te svāhā||

||eṣa jvalanavimokṣamaṇḍalamahā-


7. pāśahṛdayadhāraṇī homavidhilokottaram anuttaraḥ| tato vidyā-

dhareṇa tena bhasmanā mahādbhutāni sarvvakāryāṇi karttavyāni| ye

ca taṃ bhaśmanā śarīre nipatanti| sa sarvvāvaraṇapāpāni parimukto

bhavati| lalāṭe tilakaṃ kṛtvā cāturthakaṃ jvaraṃ sadya parimucyate|

dvaitīyakam t[r]aitīyakaṃ rātridaivasikaṃ| arddharātrikaṃ| arddha-

daivasika(kaṃ) sā(sa)mvatsarikaṃ māsikaṃ sa-


83b


1. ptāhikaṃ satatajvaraṃ śītajvaraṃ na kācit bhūya saṃtiṣṭhanti

| yojanaśatāntareṇa prapalāyante mūrddhasire tilakaṃ kṛtvā

caturśītigrahaśatasahasrāṇi parimucyate| sarvve ca daśavidiśāni

yojanasahasrāṇi prapalāyante| <sarvve ca daśavidiśāni yojanasahasrāṇi


(4)


prapalāyante|> bhasmanā dhūlī vāyatvābhimukham okiret yatra sthānā

diśi nipāte na tatra bhūya yakṣarā-


2. kṣasabhūtapisācāpretakumbhāṇḍo apasmāravighnavināyakā tiṣṭhante

sarvve prapalāyante| na tatra sthāne bhūya śakyam ākrumituṃ|

hṛdayasthāne tilakaṃ kṛtvā sarvvavyādhi mucyate| nābhisthāne tilakaṃ

kṛtvā sarvvāṃ kukṣigatāṃ rogāṃ sadya parimucyate| viṣadaṣṭasya

spṛśen nirviśo bhaviṣyati| viṣamattasya dadyān nirviṣo-r bhaviṣyati|

bhasmanā snapayet sarvvakākhordda aukiraṇa-


3. mantragarād vinaśyante-ś citrakuṣṭhagaṇḍavicarccikaṃ piṭaka-

lohaliṅgavisasarvvadadrū uṣṇodakenāloḍya lepayet ghṛtena saptajaptena

mrakṣayet sadya sarvvavyādhinā parimucyate| abhram abhimukhaṃ

kṣipet sarvvasītavātāśini na patanti| vāyum abhimukhaṃ kṣipet

vāyubandhaḥ kṛto bhavati| caturdiśa kṣipet| mahāsīmābandho bhavati|

samanantra(nta)-


4. parimaṇḍalam okiret sarvvapuṣpaphalasasyapuṣpadrumavṛkṣasā-

hi(khi)nyodyāna ārāmaparvvatā(ta)tṛṇagulma auṣadhivanaspati sarvve

svārakṣitā bhaviṣyanti| samantayojanasatāntareṇa mahāsīmābandha

parimaṇḍale kṛto bhaviṣyanti| <samantajoyanaśatāntareṇa mahā-

śīmābandha parimaṇḍale kṛto bhaviṣyati|> caturṣu nagaradvāreṣu oki-


5. ret| yāvanti tatra satvā praviśanti nirgacchanti strīpuruṣadāraka-

dārikāśramaṇabrāhmaṇakṣatriyaviṭchūdrā tiryagyonigatā dvipada-

catuṣpadāḥ| mṛgapakṣiṇā te sarvve vigatāvaraṇapāpā bhaviṣyanti|

laṃghitamātreṇa sarvvavyādhiduḥkhaṃ parimucyate| sarvvavyādhivigato

bhavanti| janmaparivartte sukhāvatīlokadhātum anuvrajanti| avai-

vartyākārasthānaṃ pratilabha-


6. nte| yāvad buddhatve sthāsyanti| śmaśānaṃ vā citasya mṛtakam

upari vā bhasmanām okiret| ye ca te satvā narakopapannā te

sarvve sadye(dyai)va narakā vicyavanti| abhiratir vvā śukhāvatir

vvā upapatsyate| nagaraṃ vā vihāraṃ vā devakulam vā


(5)


grāmam vā gṛhe vāraṇyāyatane vā samantaparimaṇḍalam okiren

mahāsīmābandhamahāsāntir bhaviṣyati| rājakuladvāre okired rājānaṃ

śāntaḥ-


7. puraparivāraṃ svārakṣito bhavati| sarvvaśatrubhi mahājanma(nama) dhye-m okiret sahāvakīrṇṇamātreṇa sarvve te mahājana vigatāvaraṇa-pāpā bhaviṣyanti| vigatavyādhikilbiṣāś ca bhavanti| anyāni kāryāṇi

śatasahasrāṇi karoti| svamatasvabuddhinā sarvvatra prayoktavya<ga>m

iti|| || ato vimokṣamaṇḍala amoghapāśahṛdayaṃ lokottaraduṣyaṃ

pravakṣyāmi||


84a


1. || || paṭe vā cīnāṃsuvastre vā sucaukṣasuba(ba)ddhas tathā|

dvihastaṃ vā trihastaṃ vā caturhastam vā pramāṇataḥ| tatra madhye

likhet| amoghapāśalokeśva[ra]brahmaveṣadharaṃ jaṭāmakuṭamaṇḍitaṃ| 

| amitābhajinamakuṭadharaṃ navacandradakṣiṇaṃ| catrubhujaṃ

sarvvālaṅkāravibhūṣitaṃ paryaṅkaniṣaṇṇaṃ| potalakaḥ parvvataḥ

karttavyaṃ nānāpuṣpalatāvakīrṇṇaṃ nānāratnalatāvakīrṇṇan tasyopari

si[ṃ]hāsanaṃ karttavyam|


2. sarvvālaṅkāravibhūṣitaṃ siṃhāsanasyopari padmāsanaṃ karttavyam

| tasyopari āryāvalokiteśvaraniṣaṇṇaṃ karttavyaṃ padmatṛśūladharaṃ

pāśadharaṃ sarūpaṃ| āśvāsahastaṃ mūrddhato kūṭāgāravimānaṃ

nānādivyaratnakhacitaṃ sa<ṃ>vedikākāram| vedikasyopari sapta-s-

tathāgatā karttavyāḥ| sarvvālaṃkāravibhūṣitā padmāsanaṃ yathāvatpra-

māṇaṃ| tasya tathāgatasyordvataḥ| madhye


3. kūṭāgāre trayas tathāgatā karttavyāḥ sarvvālaṅkāravibhūṣitā

paryaṅkaniṣaṇṇā vairocanam amitābhañ ca avalokiteśvaraprabhañ

ca tathāgataṃ| āryāvalokiteśvarañ ca samantavyāmaparimaṇḍalena

dvātriṃśati tathāgatavyūhitā karttavyā| tathāgataparimaṇḍalena

| nānāraśmijvālā karttavyāḥ| tṛśūlamālī ca karttavyaṃ tasyaiva


(6)


parimaṇḍalasya dvātṛṃśati


4. devatāḥ karttavyāḥ| ūrddhvamadhye vajradharaṃ ka<ṃ>rttavyaḥ

vikṛtavadanaṃ raudraṃ vajraṃ bhrāmayamānaṃ karttavyam| tato

brahmāviṣnumaheśvaraṃ| īśvaramaheśvaradevaputrā indra tṛdaśendrasya

akaniṣṭhā devaputrā tuṣitā devaputrā| nirmitadevaputrā| candrasūryaś

ca devaputrā catvāraś ca mahārājāna yamavaruṇakuberakumāra agni-

devataṃ mahākālana-


5. ndikeśvaranandopanandabaladevapūrṇṇabhadramāṇibhadra-

śuddhāvā[sā]s trayastriṃśadevatā pari(ra)nirmitavaśavarttī| devaputrā

karttavyā devatāparimaṇḍalena samantapadmamālā karttavyāḥ| vajra-

tṛśulā pariracitaṃ padmamālābahi samantena hastaṃ karavinirgatā

karttavyaṃ| nānāpuṣpanānāmaṇiratnanānāpraharaṇadhāriṇaṃ karttavya

samanta-


6. jvālāmālāñ ca karttavyam| dakṣiṇapārśva āryatārā arddhaparyaṅka-

niṣaṇṇā karttavyāḥ| āryāvalokiteśvaramukham ullokayamānaṃ|

utpalamaṇiratnahastā sarvvālaṅkāravibhūṣitā| tasya pṛṣṭhata bhṛkuṭī

karttavyā nānāpuṣpān dhārayantī sarvvālaṅkāravibhūṣitāḥ| vāme

śvetā karttavyā arddhaparyaṅkaniṣaṇṇā<ni> kumudamaṇiratnahastā-d

avalokiteśvaraṃ nirīkṣamāṇaṇ nānā-


7. laṃkāravibhūṣitāḥ| tasya pṛṣṭhataḥ śvetāyā padmasundarī kartta-

vyāḥ| nānāpuṣpadhārayantī sarvvālaṅkāravibhūṣitā tārādevyā śvetāyā

adhastād daśapāramitā karttavyāḥ sarvve[']vanatasirā śvetavastra-

dhāriṇā sarvvālaṅkāravibhūṣitāḥ utthitakāḥ| dakṣiṇapārśve ekajaṭā-

rākṣasī raudrī karttavyā arddhaparyaṅkaniṣaṇṇā caturbhujā pāśaparaśu-

khadgavajrahastā


84b


1. āryāvaloketeśvaraṃ nirīkṣamāṇaṃ vāmena dūtī daṃṣṭrākarālavaktrā

karttavyāḥ sarvvālaṅkāravibhū[ṣi]tāḥ| caturbhujā vajraparaśupāśa-


(7)


tṛśūlahastā arddhaparyaṅkahastā (niṣaṇṇā) jvalāgarbhaṃ lokeśvaraṃ

nirīkṣamāṇaṃ karttavyaṃ| potalakaparvvā(rvva)tāntaramadhye nandopa-

nandanāgarājā sabhavananāgakanyā karttavyāḥ| nānāpuṣpadhāriṇā upari

bhagavanta lokeśvaram utkṣepayamānaṃ karttavyam| parvvatasyādha-


2. stād anopamyāvāsantīpṛthivyādevatāśriyābhīmāsarasvatīśaṃkalasaṃ-

khinī karttavyāḥ sarvve svālaṃkāravibhū[ṣi]tā nānāpuṣpamaṇiratnadhārā

karttavyāḥ| kūṭāgārasya mūrddhato aṣṭamahābhayacaitya ekapaṃktinā

karttavyaḥ yathā caityālaṅkāravibhūṣaṇaṃ tathālaṅkaritavyaṃ| caitya-

syādhastā dakṣiṇapārśve bodhimaṇḍopasaṃkramaṇaṃ karttavyaṃ bhaga-

vanta lokeśvaraḥ karttavyaṃ sammukha pū-


3. jayamānaṃ karttavyam| āryavajradharaṃ cāmaravyagrahastañ

ca karttavyam| tasyādhastād riṣidevaputrā karttavyāḥ| bhaga-

vantaṃ nānāpuṣpaṃ pūjayā(yamā)naṃ karttavyaṃ vāmapārśve

dharmacakrapravarttanaṃ karttavyaṃ| ānandavajradhara cāmara-

vyagrahastā vījayamānaṃ karttavyaṃ bhagavantaṃ sammukham

āryāvalokiteśvara amoghapāśadakṣiṇapārśve karttavyaṃ pūjayamānaṃ

bhagavanta vā-


4. mapārśve krodharājaṃ karttavyaṃ bhagavantaṃ pūjayamānaṃ

tasyārddhastāt riṣidevagaṇā karttavyaṃ bhagavantaṃ pūjayamānaṃ

| duṣyasya vāmadakṣiṇe bahi samantena aṣṭottaraśata-s-tathāgataḥ

pratimā karttavyāḥ yathāpramāṇaṃ paryaṅkaniṣaṇṇaṃ padmāsanañ ca

karttavyaḥ| alaṃkāravibhūṣitaṃ karttavyaṃ vidyādhara āryāvalokite-

śvarasiṃhāsanapādamūle karttavyaṃ


5. | jānuprapatitāḥ puṣpadhūpakaṭacchagaṇetṛkahastā| āryāvalokite-

śvaramukhaṃ karttavyam| śucinā susnātena śucivastradhāriṇā

bhavitavyaṃ nānārasatṛśuklabhojanabhuktena bhavitavyaṃ śucinā

navabhājanena aśleṣakaraṅgai citrayitavyaṃ| ayaṅ ca vividhakubhojya-

kuvastraparivarjitena madyamāṃsapalāṇḍulaśunagṛñjanakasaṃkara-

pariva-


(8)


6. rjitena bhavitavyaṃ dine dine pañcagavyopaspṛṣṭrena bhavitavyaṃ|

vigatamalamātsaryerṣyāpagatena bhavitavyaṃ| maitrīkaruṇā adhyāśa-

yena tṛratnaprasādapareṇa bhavitavyaṃ| duṣyapaṭe citrayitavyaṃ|

karpūrakāstūrikādhivāsitena vividharaṅgeṇa citrayitavyaṃ| nirākulena

saṅgaṇikāparivarjitena bhavitavyaṃ| styānamiddhaparivarjitena bhavi-

tavyam iti| citrayi-


7. tavyam evaṃ suparikarmakṛtena <karmakṛtena> karttavyam

| śuklapakṣe citrayitavyaṃ| kṛṣṇapakṣe ca (na) citrayitavyaṃ|

suprasasta<da>nakṣatreṇa sumaṅgala<n>tithidivase prārabhitavyaṃ| puṣyanakṣatramaṅgalye| sarvva-s-tathāgatapraśaste sarvvabodhi-

satvādhiṣthite| sarvvadevatair anugṛhītam iti| yaḥ kaścit kulaputro vā

kuladuhitā vā bhikṣubhikṣuṇyopāśakopāśikā


85a


1. vā| śramaṇabrāhmaṇakṣatriyavicchūdrā vā strīpuruṣadārakadārikā

vā ayam amoghapāśahṛdayaṃ sarvvabodhisatvanamaskṛtaṃ| sarvva-

tathāgatāvalokitaṃ mahābodhimaṇḍalaguhyaṃ vimokṣamaṇḍalaguhyaṃ

| mahāduṣyapaṭaṃ paśyati| saha darśanamātrā ca duṣyasya sarvva-

pāpāvaraṇavinirmukto-r bhaviṣyati| pañcānantraryakārakasya avīciparā-

yaṇasa<r>ddharmapratikṣepakaḥ| āryāpavāda-


2. kaḥ sarvvabuddhabodhisatvasrāvikapratyekabuddhāprati-

kṣiptaka darśanamātrādi sarvvapāpā viśaṭhanti vimucyanti|

mahāsamvarasaṃgṛhītaś ca bhaviṣyati| navānavatigaṅgānadīvālukakoṭī-

niyutaśatasahasraiḥ sammukhabodhimaṇḍopasaṃkramaṇadharmacakra-

pravarttanadarśanatulyo veditavyaḥ sammukhapotalakaparvvatasabhava-

navimānaṃ parṣanmaṇḍalāṃ| āryāvalokite-


3. śvara sammukhaṃ darśanaḥ| tulyoyaṃ duṣyapaṭadarśana nātra

kāṃkṣā na<ṃ> vimatir utpādayitavyaṃ| ekakṣaṇacittaprasādena

mahāpuṇyaskandhaparigṛhīto bhaviṣyati| mahākuśa[la]mūlāvaropita-


(9)


samanvāgato bhaviṣyati| āryāvalokiteśvarasanvāmāṃ(manvā)hṛtavarado

bhaviṣyati| sarvvatathāgataparigṛhītaś ca bhaviṣyati| pariśuddha-

mānasakāyaci-


4. ttaś ca bhaviṣyati| sarvvendriyapariśuddhaś ca bhaviṣyati

vigatamalamātsaryerṣyāpagato bhaviṣyati| sarvvapṛyastra(lo)kadarśanaś

ca bhaviṣyati dīrghāyuś ca bhaviṣyati| sarvvavyādhivigataś ca 

bhaviṣyati| cyutaḥ saha bhāvatāyāṃ sukhāvatīlokadhātum upapatsyate

| jātījātismaraś ca bhaviṣyati| upapādukapadmebhyo prajāsyate|

avaivarttiko


5. bhaviṣyati| saha darśanamātrayā amitābhasya tathāgatasya| yaś

cenaṃ duṣya pūjayiṣyanti| tena daśasu dikṣu sarvvatathāgatā pūjitā

bhavanti| eṣa paścimako garbhavāsajātyā| na bhūyāvidyāndhakāreṣu

patati| evaṃ asamasamatulyo[']yaṃ duṣyavidhilokottarasādhanavidhir

uttamam iti|| || ataḥ| mantravidhi[lo]kottarasādhanaṃ pra-


6. <pra>vakṣyāmi yenā saha smaraṇamātreṇa sarvvatathāgatānāṃ

sammukhadarśanā [a]vatiṣṭhanti| daśasu dikṣu sarvvabuddhakṣetradvārā

apāvṛtā bhaviṣyanti| sarvvabodhisatvānāṃ sammukhadarśanaṃ<m>

pasyanti| sarvvamaṇḍaladevatāṃ saṃmukharakṣāvaraṇaguptaye

saṃvidhāsyanti| sarvvamaṇḍalamudrāhṛdayakalpā āmukhībhavanti

lokattaramārgagamanapariśuddhaś ca bhavati|| || namas trya-


7. dhvānugata<ḥ>prati<ti>ṣṭha(ṣṭhi)tebhyaḥ sarvvatathāgatebhyo

mahābodhisatvāryagaṇavarebhyaḥ| namaḥ| āryavajradharasarvvamaṇḍa-

ladevatā(tā)vidyārājebhyaḥ| oṃ amoghāvalokitamahāmaṇḍalapadme

sarvvabodhisatvanamaskṛte| bhara bhara samantāvalokite| amogha-

mahābrahmaveṣadharaḥ| dhara dhara mahākāruṇikaḥ| bodhaya bodhaya

mahābodhani| bodhi bodhi padmavibodhani| sa-


85b

1. rvvapāpāndhakārapraśamani sarvvadurgatinivārakamahākāruṇikaḥ|


(10)


bahuvividhaveṣadharaḥ satathāgatagarbhāḥ| huru huru amoghagarbhe

|turu turu amoghapāśahaste| muru muru vimokṣabhuje| kṣiṇi kṣiṇi

sarvvāvaraṇaviśuddhe| bhara bhara sarvvatathāgataparipūrite| tara

tara tāraya| avalokaya padmabhuje| maṇikanakavibhūṣitabāhu dama

dama durddāntānāṃ mahā-


2. bodhisatvavarada mahākāruṇika sarvvadevagaṇanamaskṛtaṛṣigaṇa-

stavitah śatasahasracandrasūryātirekaraśmi-r-avabhāṣita mahāpaśupati-

veśadharaḥ paramaśuddhasatvaḥ| avalokite lokeśvara maheśvara

paramakāruṇikamaṇḍaleśvara suprabuddha mahāpadmabhujeśvara

mahāvidyādhareśvara| dhira dhira mahādhira mahākāruṇika mahāmokṣa-

maṇḍaladhara sarvvatathāgataguhyamudrasamayadharaḥ| ma-


3. hābalavīryadharaḥ| mahāmaṇimaulīdharaḥ| amitābhamakuṭadharaḥ

| dhuru dhuru samantāvalokeśvara maheśvara pāśadhareśvara|

para para paramamahāmaitrī avalokitaḥ sarvvasatvasantārakaḥ

siddhi siddhy āsāparipūraka| mahāvaraprada namo[']stu te svāhā

|| ayaṃ sarvvavimokṣamaṇḍalaṃ| sarvvabodhisatvanamaskṛtaṃ|

sarvvatathāgataguhya āryāvalokiteśvaraparamahṛdayagu-


4. hyaṃ sarvvāvaraṇapāpapariśodhakaṃ lokattaramārgaviśodhaka

sarvvatathāgatakulapraveśam iti|| || namo ratnatrayāya namas

tryadhvānugatabuddhabodhisatvebhyaḥ| oṃ vīra vīra mahāmaṇḍala-

viśvarūpaṣaṭpāramitāparipūrakaḥ sarvvabodhisatvanamaskṛtaḥ parama-

vipulavimokṣadharaḥ| mahāpāśavilokita| amoghapāśajvalita mahā-


5. jvālāvalokita mahāmaṇidīptadharaḥ samantāvabhāṣitaḥ jvala

jvala mahāgambhīravimokṣapāśadharaḥ| balabodhyaṅgākarṣaka oṃ

brahmarūpamahāmoghapāśa hūṃ hūṃ phaṭ phaṭ sarvvasatvavilokita

varaprada namo[']stu te svāhā| ayaṃ vimokṣamaṇḍala amoghapāśa-

hṛdayaṃ lokottaravikurvvaṇaṃ|| || nama ratnatrayāya namaḥ

| āryāvalo-


6. kiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya| oṃ


(11)


vibudhya vibudhya vibudhya mahākāruṇika| tara tara tāraya mahārṇṇa-

vapāraṃ mahābhuja vilokaya hūṃ phaṭa(ṭ) svāhā|| upahṛdayaḥ|| ||

namaḥ sarvvatathāgatānāṃ namo āryāvalokiteśvarasya bodhi-

satvasya mahāsatvasya mahākāruṇikasya| oṃ amoghapāśa mahādāna-

pāramitā paripūraya hūṃ da-


7. ra dara vividhavicitraiḥ sarvvasatvopabhogasarvvatathāgata-

mahādānapūjāmoghaiḥ pravarttaya| tara tara tāraya mahāpadma-

pāṇiṃ hūṃ phaṭ svāhā|| ayaṃ dānapāramitāmahāpāśahṛdayaṃ yat

susarṣapaphalamātram api dānaṃ<n> dadyāt tena smaraṇamātrayā

saptajaptayā mahati mahāvistīrṇṇamahāyajñadānavikurvvaṇaṃ dāna-

pāramitāparipūrṇṇo bhavati|| ||


86a


1. namaḥ sarvvatathāgatānāṃ namo āryāvalokiteśvarāya

bodhisatvāya mahāsatvāya mahākāruṇikāya| oṃ amoghasīla saṃbhara

sambhara| bhara bhara mahāśuddhasatva padmavibhūṣitabhuja dhara

dhara samantāvalokita hūṃ phaṭa(ṭ) svāhā|| ayaṃ dhāraṇī upavasitena

āryāṣṭāṅgaparigṛhītena ekaviṃśativārā anālāpata anusmārayan tato

amoghapāśahṛdayaṃ japatāḥ sa-


2. ha japitamātrā ca mahāpariśuddhasīlasamanvāgato bhaviṣyati| śila-

pāramitāparipūrṇṇo bhavati| śīlasaugandhikamahāgandhāṃ kāyāṃ

pravāsyante| daśadiśi loke vighrasyate| yaś ca dine dine ayaṃ dhāraṇī

usmārayati| sa ca nityaṃ pariśuddhaśīlasamanvāgato bhaviṣyati| yaś ca

bhikṣava akhaṇḍaśīlā tenāyam upavasitena japitavyam| saha japitamātrā

ca


3. pariśuddhaśīlo bhavati mahāśīlasamanvāgataś ca bhaviṣyati|| ||

namaḥ sarvvatathāgatānāṃ namo āryāvalokiteśvarāya bodhisatvāya

mahāsatvāya mahākāruṇikāya oṃ mahāvi(vī)ryāmoghavilokite| vara

vara dṛḍhavirya mahābala balabala mahābodhyaṅga ca(ba)labodhyani


(12)


hūṃ phaṭa(ṭ) svāhā|| || ayaṃ dhāraṇī smārayaṃ yadā


4. kālaṃ pariśuddhān manasikārāṃ saha smaraṇamātrādi vīryapāramitā-

paripūrir bhaviṣyati| na ca kadā cid vīryapāramitād virahito bhaviṣyati

yāvad bodhimaṇḍaparyavasāna|| || namaḥ sarvvatathāgatānāṃ

namo āryā[va]lokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya|

oṃ amoghakā(kṣā)nti sarvvabodhisatvakṣamiṇa kṣaṇa


5. kṣaṇa mahāmaitrīkaruṇāsatvavatsala mahākāruṇika sarvvasatva-

kṣamiṇa hūṃ phaṭ svāhā| asyā dhāraṇyā mahākṣāntimahākaruṇāsarvva-

satvabhūtadayācittena ye bhyatītā ye ca tiṣṭhanti| ye cotpannā naraka-

vāsinā tiryagyonigatā| ye ca mṛgapakṣiṇā teṣāṃ karuṇārthāya smārayed

dāraṇim uttamaṃ mucyante narakāsatvā mucyanti ye ca ti-


6. ṣṭhanti bahujanā kṣāntipāramitāparipūrṇṇāsyā yāvad buddakṣetre

pratiṣṭhita iti|| || namaḥ sarvvatathāgatānāṃ namaḥ

āryāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya

| oṃ sarvvatathāgatamahāmogha karuṇādhyānasamādhiḥ sarvva-

vimokṣaprakampya curu curu hūṃ phaṭ svāhā| ayaṃ dhāraṇi

ekāgramanasikāreṇa āryāvalokiteśvara-


7. m-adhyālambyasmārayantena saha smaraṇamātreṇa dhyānapāramitā-

paripūrṇṇo bhavati| anyāni ca śatasahasrasamādhipratilābho bhaviṣyati

| sarvvabuddhakṣetrāntargato bhaviṣyate| jāpamātrayā sarvvatra

samādhinā vaśavarttībhaviṣyati|| || namaḥ sarvvatathāgatānāṃ

namo āryāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikā-


86b


1. ya| oṃ amoghamahāprajñāvabhāsa samantasphuraṇabuddhiḥ prasara

prasara samantabuddhiḥ| avalokaya bhagavan prajñāvalokita cakṣuṣā

mahāprajñāvaradapāṇi mahāprajñāpadmadhāriṇa bhuje hūṃ phaṭa(ṭ)

svāhā|| asyā dhāriṇyā saha smaraṇamātrayā prajñāpāramitāparipūrṇṇā

bhavaṃti vividhamaha(hā)prajñopāyakuśalabuddhi pravarddhate| satata-


(13)


samitā daśapāramitānugatabuddhibhir bhaviṣyati| da-


2. śasu dikṣu sarvvatathāgatā atītānnāgatapratyutpannābuddhānusma-

raṇaprajñābuddhir bhaviṣyati| na ca kadā cit bhūya ṣaṭpāramitāvirahito

bhaviṣyati| na ca dānaśīlakṣā<ṃ>ntivīryadhyānaprajñābuddhir vihīno-r

bhaviṣyanti| na ca vipramuhyante yāvad bodhiparyavasānām iti||

|| amoghaṣaṭpāramitādhāraṇī||  || namo ratnatrayāya namaḥ|

āryāvalokiteśvarāya bo-


3. dhisatvāya mahāsatvāya mahākāruṇikāya| tadyathā oṃ amogha-

vimokṣamaṇḍalamahādbhutavimale| dhara dhara dhiri dhiri

mahādbhutakamala-m-amitābhamakuṭadharaṃ hūṃ phaṭ svāhā||

maṇḍalakhātramantra sarṣapagandhodakakalasaṃ parijapya samantena

visiñcayaṃ| saha siñcitamātreṇa samantaparimaṇḍalayojanābhyantareṇa

bhūmiparikarmapariśuddho-


4. r bhaviṣyati| yathā sphaṭikamahāmaṇiratnasvacchasunirmalavirāja-

mānaṃ tathāyaṃ dharaṇitalo bhaviṣyanti| suśuddhāsunirmalasurama-

ṇīyasumanoramabhūmir bhaviṣyati| subhūmibhāgaś ca bhaviṣyanti

ye tatra bhūmipradeśe <strīpradeśe> strīpuruṣadārakadārikāśramaṇa-

brāhmaṇakṣatriyaviṭchūdrā vā te sarvve avaivarttikabhūmau prati-

ṣṭhāpitā bhaviṣyanti| te sa-


5. rvve avaivarttikā bhaviṣyanti| cyutaḥ sukhāvatīlokadhātum

upapatsyante| jātījātismaraś ca bhaviṣyaṃti| mahāpuṇyaskandhamahā-

kuśalamūlāvaropito bhaviṣyanti| yāvad anuttarāṃ samyaksambodhim

abhisaṃbhotsyante| ye ca tiryagyonigatāmṛgapakṣiṇās te tatra

pradeśam ākrāmanti| pravisanti te| te sarvve parimuktā bhaviṣyanti||

sugatamārgapratipaṃ-


6. nnā bhaviṣyanti| ye ca taṃ mṛttikāhastagatām upaspṛśanti| te

sarvve vigatavyādhayo vigatakleśā vigatajvarā nirāvaraṇā viga[ta]-

pāpā bhaviṣyanti| na ca teṣāṃ bhūya kāyavedanārogopapatsyante|

sukhasamarpitanityaśarīraś ca bhaviṣyatīti|| || bhūmipariśodhanavidyā


(14)


|| || namo ratnatrayāya| namaḥ| āryāvalokiteśvarāya

bodhisatvāya mahāsatvāya mahā-


7. kāruṇikāya| tadyathā oṃ amogha drumalatāvṛkṣaśākhapatrapuṣpa-

phalaviṭapārohanadītaḍāgapuṣkiriṇyotsahradasundaraprasravaṇavivi-

dhavicitra pariśodhaya padmabhuja| sama sama samantena parimaṇḍala

pariśodhaya| mala mala vimala nirmala supariśuddhapadmopalipta|

jalamalāṃ viśuddha śodhaya śodhaya paramamahāśuddhasatva hūṃ phaṭ

svāhā| namo tribhuvane hūṃ phaṭ svāhā|  anayā


87a


1. candanapanmo(dmo)dakarṣava(sarṣa)paṃ parijapya drumastambha-

puṣpavṛkṣaṃ| phalavṛkṣaṃ| nānālata(tā)tṛṇagulmo(lmau)ṣadhinadīhrada-

taḍāgapuṣkiriṇīprasravaṇasundaram upari siñcaye te sarvve amṛta-

pariṣiktā bhavanti| sarvve te divyapuṣpaphalā bhaviṣyanti| antaśa

divyatṛṇagulmauṣadhivanaspatayo bhaviṣyanti| ye ca ta[ṃ] spṛṣṭamātrā

spṛśanti| te sarvve vigatamalamātsaryerṣyāpagatā bhaviṣyanti| vigata-

pittaśleṣmakapha-


2. dātā durgandhaśarīrā antarbbahi sarvve pariśuddhā bhaviṣyanti| ye

ca asyantaraśarīrā vividharogavyādhinā te sarvve parimuktā bhavanti

viśudhyante vinaśyanti supariśuddhe nirmalo bhaviṣyatīti| ye ca taṃ

udakaṃ snāpayanti te divyodakabodhyaṅgavārisnāto bhaviṣyanti|

sarvvamalapāpāvaraṇasnāto bhaviṣyatīti| aṣṭāṅgajalasnāto bhaviṣyati|

ye ca tan dantakāṣṭhā bhokṣya-


nte| te mahātā smṛtibuddhajñānapravarddhito bhaviṣyati|

sarvvaśokavigato bhaviṣyati| sarvvapāśaparivarjitaḥ| nityaṃ<ñ> ca

mukhatotpalagandhān pravāsyate| snigdhamadhuravākyaś ca bhavati

| komalavacanaś ca bhaviṣyati| priyālāpī bhaviṣyati| sarvvajanapṛyo

manāpaś ca bhavati| kinnaraśvaraś ca bhaviṣyati| sarvvaśāstrāṇi

kalpamanta(ntra)mahāyāna


(15)


4. śravaṇamātrād avadhārayati| mukhāgre [']vatiṣṭhanta iti|

ye ca taṃ puṣpaṃ jighra<ṃ>nti mālāvaguṇṭhitā bandhayati| te

bodhyaṅgakusumamālabaddhā bhaviṣyanti| tathāgatābhiṣekābhi[ṣi]-

ktaś ca bhaviṣyati| ghrāṇapariśuddhaś ca bhaviṣyaṃti|

divyagandhasparśasamanvāgato bhaviṣyanti| padmapatrasadṛśa-

jihvāpariśuddho bhaviṣyati| divyadantasadṛśavarṇṇā bhavanti| ya-


5. syālāpati sa nityaṃ strīpura(ru)ṣadāra[ka]dārikā vaśagatā bhaviṣyanti

cyutaḥ| janmaparivartte <pu>sukhāvatīlokadhātum upapatsyate|

upapādukapadmebhyo prajāsyate| jātījātiśmaraś ca bhaviṣyatīti|

phalapuṣpa udakavanaspatitṛṇagulmauṣadha(dhi)pariśodhanamantraḥ||

|| namo ratnatrayāya namaḥ| āryāvalokite-


6. śvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya| tadyathā

oṃ amogha amale tṛmale vimale nirmale divyapariśuddhe sarvva-

malopakarṣite| mahābodhisatvavarade pravarapariśuddhe| mahāmaṇi-

ratnakāyapariśuddhe maṇimaṇi śodhani mahāmoghacintāmaṇiśuddhe|

hṛdayaśuddhe kāyanirmalamahāmaṇipariśuddhe| huru huru pravarapāṇi

mahābhujava-


7. rade turu turu mahāsatvavatsale| pariśodhaya māṃ sarvvapāpā

suviśuddhamale svāhā| anayā vidyāyā vidyādhareṇa ātmaśarīre

pariśodhayitavyaṃ| candanodakakuṃkumakāstūrikodakakarpūrodaka-

sarṣapaṃ pañcagavyamiśritaṃ nave mṛdbhāṇḍakalase pūrayitavyaṃ

anayā vidyayā aṣṭottarasahasraṃ japitavyaṃ| śulaśāṭakena snāpi-

tavyaṃ| saptavārā <saptapalā> pibi-


87b


1. tavyaṃ| saha snāpitamātreṇa krodharājenātmānam abhiṣiñcayaṃ

| sadya snātamātreṇa abhiṣiktamātreṇa ca svam ātmānam antarbahi

supariśuddhanirmalo bhavi[ṣya]ti| vigatapāpāvaraṇakilbiṣaś ca bhaviṣyati

| vigatakleśavyādhayaś ca bhaviṣyati| vigatajarādayaś ca bhaviṣyati


(16)


| sarvvavighnavināyakamārādim parimukto bhaviṣyati| sarvvayakṣa-

rākṣasabhūtapisācaparivarjitā bhavaṇti| na ca bhūya vidyā-


2. dharasyāntike| śakyam upasaṃkramayitum antarāyārthāya

sukhaṃ vidyāṃ sādhayati su[khaṃ] svapati sukhaṃ vibudhyati sukhaṃ

yāvajjīvena viharati| sarvvamalaprahīṇaḥ sarvvatathāgatadarśanaṃ

bodhisatvadarśanañ ca| āryāvalokiteśvarasamukhadarśana kālakriyā

bhaviṣyati saha bhāvatāyā su<ti/>khāvatīlokhadhātum upapatsyate|

amitābhasya tathāgatasya sammukha padmebhyo upapādu-


3 kaṃ prajāsyate sarvvālaṅkāravibhūṣitaḥ| lakṣaṇavyañjanālaṃkṛta-

śarīraś ca jātījātismaraś ca pra(bha)visyati| buddhakṣetrād buddha-

kṣetreṣu upasaṃkramate| yāvad bodhiparyavasānam iti| ayañ ca

vimokṣamaṇḍalaṃ amoghapāśahṛdayakalpa sakalasamāptaṃ mukhāgre

avatiṣṭhanti| anyāni vividhāni vicitracitragrantaiḥ| tathāgatabhāṣitaiḥ

sūtrāntair mu-


4. khāgre[']vatiṣṭhaṃti| kalpaśatasahasrasyāntareṇa jāti smariṣyata iti

|| || oṃ amoghapadmavimale prasara samantamukhe svāhā||

maṇḍalasūtropadeśavibhaktimantraḥ|| || oṃ amoghavividharū-

pavicitragandharasabharapravarabhuje svāhā| raṅgamantrarūpavibhakti-

cihnāpraharaṇālekhyamantraḥ|| || oṃ amoghasamantapari-

maṇḍalapāśabaddhe


5. hūṃ| maṇḍalabandha sarṣapena saptajaptena|| oṃ amogha-

samantadaśadigmahāsīmābandhayaḥ dhuru dhuru hūṃ phaṭ svāhā||

sīmābandha sarṣapodakena saptajaptena|| oṃ amogharakṣaṇapāśa-

haste bhuru bhuru svāhā| ātamarakṣā sarṣapagandhodakena saptajaptena

|| oṃ amoghacūḍāmaṇi huru huru nāgapāśabaddhe hū svāhā||

śikhābandhamantra ekaviṃśatijaptayā


6. oṃ amogharakṣā samantena mahāpāśe bhuru bhuru

svāhā| siṣyasakhāyamantrā rakṣā sarṣapabhasmanā rakṣā kāryā

ekaviṃśatijaptayā| oṃ amoghajalavimale suru suru svāhā||


(17)


snānamantra gandhoga(da)kena ekaviṃśatijaptena|| oṃ amogha

amṛtabindu cara cara svāhā|| || upaspṛśanamantraḥ|| oṃ

amoghavidyāvastre curu curu svāhā<ḥ>|| vastramantraḥ|| oṃ

amoghabhuga(ja)-


7. ja(ga)kavacavarade ciri ciri svāhā|| kavacamantra sarṣapa-

kuṃkumodakena|| oṃ amoghabrahmabhuje paryantena prasara

svāhā|| yajñopavītamantraḥ|| oṃ amoghacūḍāmaṇipadme

abhiṣiñcaya mama sarvvatathāgatābhiṣekair maṇi maṇi svāhā|

abhiṣekamantraḥ| oṃ amoghapadmavasu<va>ndhare dhare

dhara dharaṇi maṇḍe hū|| āsanamantraḥ| oṃ amogha-

samantaparya<ṃ>ṅke bhuvanabhuve svāhā||


88a


1. paryaṅkamantraḥ| oṃ amoghasurabhipadme para para

hūṃ|| puṣpamantraḥ| oṃ amoghavividhagandhaprasaraiḥ puru

pūrṇṇabhuje svāhā|| gandhamantraḥ| oṃ amoghavividhalepana-

pravare piri piri svāhā|| vilepanamantraḥ| oṃ amoghagagana-

sphuraṇamayai dhūra dhūra hūṃ|| dhūpamantraḥ| oṃ amogha-

śuklarasarasāgrā(gra)dhara vidhara hūṃ| balimantraḥ|| sarvvatṛkaḥ||

oṃ amoghapravarānnavilokite| kiri kiri hūṃ|| āhāraba-


2. limantraḥ| oṃ vividhāmoghamaghama(pha)la para para

hūṃ|| phalamantraḥ|| oṃ amoghādbhutagandhavare hūṃ||

arghamantraḥ|| [oṃ] amoghavividhamaṇibhūṣaṇavaravare jvala

jvala hūṃ|| alaṃkārapaṭṭapatākaśarapañcaraṅgikasūtramantraḥ||

oṃ amoghavividhabhājane jaya jaya svāhā|| bhājanamantra sarvvatrikaḥ

|| oṃ amoghapravarabhavanabhuve thara thara svāhā|| praveśa-

mantraḥ|| [oṃ] amoghanamaskaraṇasarvvata-


3. <ta>thāgatāṃjali hūṃ|| namaskārāñjalimantraḥ|| oṃ amogha-

cakre duru duru praduru svāhā| pradakṣiṇamantraḥ| oṃ


(18)


amoghasamanta yāntu bhavane bhava bhava svāhā|| āvāhanamantraḥ||

oṃ amoghacintāmaṇe prakarṣaya dhuru dhuru svāhā|| āyācana-

mantraḥ|| oṃ amoghanimantraṇavimokṣamaṇḍale mili mili svāhā

|| nimantraṇamantraḥ|| oṃ amoghamahāraśmijvālasahasre


4. jvala jvala samante svāhā|| dīpa<n>mantraḥ|| oṃ amogha-

pāśahaste prasara gacchasva bhavanaṃ visarjito[']si sara sara hūṃ phaṭ

svāhā|| visarjjanamantraḥ|| oṃ amoghapāśabandhasamanta-

mahāsamayadṛḍhe hūṃ phaṭ svāhā|| samayamantraḥ|| oṃ

amoghasamante pravara sara sara prasara mahābhūteśvara dhiri dhiri

hūṃ hūṃ phaṭ svāhā|| anena mantreṇa laḍḍuka-


5. modakasaktumūlakandaśuklabaliṃ mahāgaṇapatiṃ baliṃ dadyāt

puṣpadhūpaṃ dāpayaṃ na śakyaṃ bhūya vighnāni karttum iti|| ||

atha mudraṃ pravakṣyāmi lokottaramaṇḍalaṃ|| yena gṛhītamātreṇa

sarvvan naśyanti pāpakāḥ| viśaṭhanti kleśakarmmāvaraṇasarvvakilbiṣam

eva ca vimokṣamaṇḍalakulasamayamudrātattvam bhavati| kare padmāṃ

samādhaya


6. samāṅguṣṭhāni sthāpayam| madhyamāṃkuśākāreṇa dvayapāṇau

samāhitaḥ| mudreyaṃ vimokṣasamayā amoghapāśaṃ adhiṣṭhitā|

prāpaka phalamārgasya lokottaraviśeṣayaṃ|| oṃ padmabhuje

padmakare padmavimale svāhā|| vajrapadmaṃ sadā kuryāt sama-

yāgrāgryapaṇḍitaḥ| madhyamāmātrakuñce(ci)taḥ padmakārakare sadāḥ||

yasyaiyaṃ darśanamudreyaṃ loke


7. aiśvaryasya samatulaṃ bhavet| vimokṣamudrayā asaṃśayaṃ

buddhatvam atulaṃ bhavet| sarvve bodhisatvanamaskṛtam mudreyaṃ

vimokṣamaṇḍalam adbhutaṃ| oṃ padme supadme vimokṣa-

maṇḍalapadmabhuje svāhā|| padmabandha samāsthāpya madhyamā

vajrapadmaṃ nikuñcayet sarvvatathāgatavimokṣaguhyedaṃ mudraṃ

tattvamokṣapradarśikā| darśanā mudram ity eva sarvva naśyanti

duḥkṛtā


(19)


88b

1. oṃ amoghe vajrapadmabhuje mili mili svāhā|| pāṇau dvau

karapuṭau māṇibandhaṃ samāsataḥ| vajrākāramaṇiṃ mudrācintāmaṇi

vidhīyate| amoghaṃ kurute karmma amoghapūjapravarṣakaḥ||

amoghaṣaṭpāramitāpūrṇṇo amoghāṃ buddhabodhisatvadarśana|

amoghavimokṣamaṇḍalaṃ guhyaṃ pañcānantaryaśodhakaṃ| oṃ

amoghamaṇi maṇi mahāmaṇi padmamaṇi svāhā|| vajrapadma(dmā)ñjalī

badhnīyāt padmasphu-


2. ṭviśāradaṃ madhyamāṃkuśākāramudreyaṃ paramaśobhanaṃ

śakyadarśanamudreyaṃ mahadbhi phalam adbhutaṃ|| lokottaraviśiṣṭañ

ca tryadhvabuddhānāñ ca darśanam iti|| oṃ amoghavajre

mahāpadme<ñ> jali sujali mahājali svāhā|| vajrahṛdayapadmau ca

vajrabandhasamagrāś ca tarjanīyaṃ aṅkuśākāranipīḍayaṃ| eṣa mudrā

mahātejā mahābalaparākramā| sarvvasiddhikarasthānā sarvvasiddhi-

pradāyikā-


3. ḥ| lokottaramahāsiddhi buddhatvāya-m anuttaraḥ| sarvvapāpaharaṃ

siddhim anuttaraḥ| oṃ amoghasiddhe sarvvatathāgatasiddhe

avalokaya siddhe mahāvipulasiddhe kuru kuru svāhā|| padmā<ṃ>ñjali

samāsthāya samamadhyotthitā tathā| kaniṣṭhāṅguṣṭhavikacā madhyamā-

mātra kuñcayet| mā(pa)dmeśvaramahāsatvaṃ lokeśvaragurus tathā|

vimokṣamaṇḍalaṃ sadā


4. sarvvabodhisatvanamaskṛtam ity eya(va)ṃ mudrā amoghapāśasya

hṛdayamudrāyā eṣa darśana mudrāyā lokeśvaradarśanasamo bhavet

vimokṣamaṇḍalatulyeyaṃ darśanā mudra-m-uttamā| avaivarttikatvaṃ

labhate| sadya mudrāyā darśanā pravarttanamātrāyāḥ sarvvatra

samayajñasya bhavet sadya darśanagrahaṇamātrayā mahat phalaṃ

labhate sadyaṃ buddhabodhir anuttara-


5. m iti|| || namo ratnatrayāya namaḥ| āryāvalokite-

śvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya| oṃ ava-


(20)


lokitamahāśuddhasatvaḥ sara sara samantāvabhāsakuṇḍaladharaḥ

| amitābhamakuṭadhara jaṭāmakuṭanavavajrendumaṇḍita cara cara

sambhara bhuvaneśvarapadmabhuje svāhā| sapta ete mahāmudrā

lokottaraphaladarśakā darśa-


6. kaḥ| bodhimaṇḍamārgasya dharmacakrapravarttakaḥ| bhavanaṃ

lokanāthasya lokeśvaraguru sadāḥ| saptamudrā mahāmudrā saptakoṭī-

parivāritā| saptetā mahāmudrā yatra pravarttante| gṛhyante mudra-

m-uttamā saptakoṭīmahāmudrā prava[r]ttitāni bhavanti| gṛhītāni

bhavanti| sarvve te pūjitasatkṛtāni bhavanti| mānitāni bhavanti|

nāmodgrahaṇahṛtāni bhavanti| etā saptamahāmudrā sarvvatra


7. manu(ntra)sādhayam| sarvvatra sarvvakarmeṣu yojya sarvvakarā

mudrā lokattaramārga-m-anuttaraḥ| ya etāṃ pravarttanadarśana-

mudrāyā śucisusnātasādhakaḥ| nāsau gacchati durgatinarakaṃ

paśyante pūrvvāvaraṇaṃ sadyaṃ mudrapravarttanamātrayā saptānāṃ

samyaksaṃbuddhakoṭīnāṃ niyutasatasahasrāṇām antike kuśalamūlam

avaropito bhaviṣyati| mahāpuṇyaskandhaṃ saṃgṛhīto bhaviṣyati


89a


1. | ṣaṭpāramitāparipūrṇṇaś ca bhaviṣyati| daśabhūmipratiṣṭhito

bhaviṣyati| avaivarttikasthānaṃ pratilabhate| pañcānantaryakārakaḥ

saddharmapratikṣepakaḥ āryāpavādakaḥ| avicī(avīci)parāyaṇa sacet

mudragrahaṇamātrayā darśanamātrā ca sadyam etāṃ sarvvapāpakāṃ

vinaśyanti| sarvvabu[ddha]bodhisatvasaṃgṛhīto bhaviṣyati| sarvvadeva-

nāgayakṣarākṣasabhūtapisācasvārakṣitaś ca bhaviṣyati| ī-


2. śvaramaheśvara catvāraś ca mahārāja yamavaruṇakuberakumāra

sadānubaddhā satatasamitaṃ rakṣāvaraṇaguptaye saṃvidhāsyanti

| sarvvasatvānāṃ priyadarśano bhaviṣyati| cetyabhūtasamataś ca

dhātugarbhaśarīro bhaviṣyati| vajrasaṃhatanakāyaś ca bhaviṣyati| na

viṣaṃ kramate tasya nāgni na śastra nodake nāśini nondurabhayaṃ na


(21)


siṃha na caṇḍamṛgaṃ nāśīviṣaṃ na cora na taskaraṃ| na gṛ-


3. habhraṃśaṃ na bhūya yakṣarākṣasagrahaṃ na sarvvavyādhī kramati

| na garakākhordokiraṇabhayaṃ śarīre kramiṣyanti na ca pāpakāṃ

svapnāṃ kadācit paśyati| nityam eva tathāgatadarśanaṃ paśyati|

bodhisatvadarśanaṃ paśyati| nityañ ca āryāvalokiteśvaradarśanaṃ ca

bhaviṣyati| nityaṃ<ñ> ca varadāyako bhaviṣyati| sarvvadevatā cāsya

satatasamitaṃ darśanakāmatā


4. bhaviṣyanti| nityaṃ<ñ> ca guṇapuṇya jvalati| śriyā ca śarīre

dedīpyamānaśarire bhaviṣyati| sarvvatra cāsya mahāpūjanīyo bhaviṣyati

| rājāmātyabrāhmaṇagṛhapatayasā(sa a)ntaḥpuraparivārā mahāpūjanīyaś

ca bhaviṣyati| yāva dvātṛṃśadevabhavanād api abhilaśanti pūjayittaṃ

śakrasya tṛdaśendrādhipatidevabrahmāviṣnumaheśvarayamavaruṇa-

kubera-


5. kumāraṛṣigaṇaś ca mahāpūjanīyaś ca bhaviṣyati| sarvvasatvāś ca

nityañ ca tasya darśanakāmatā bhaviṣyaṃti| nityaṃ ca priyadarśana-

kāṃkṣiṇa iti| vidyādhareṇa susnātaṃ śucinā śucivastradhāriṇā

bhavitavyan nānāgandha (dhā)valipta śarīra nānā[dhū]pādhivāstitam|

śvetacandanaku[ṅ]kumena dvayo bāhūṃ vilimpet karpūrakāstūrikenādhi-

vāsitena śucinā bhū-


6. mipradeśe paryaṅkaniṣīde duṣyapaṭṭāgrate vā buddhapratimasyāgrate 

vā| āryāvalokiteśvarasyāgrate vā imāṃ mudrāṃ pravarttayitavyāṃ

dhātugarbhacaityāgra mudrāṃ pravarttayitavyāṃ| buddhapūjāvidhānena

arghapādyānideva (veda)nena| maitrīkaruṇācittena bhavitavyaṃ|

sarvvasatvadayāpareṇa mahākaruṇāparigatahṛdayena bhavitavyaṃ|

ekaputrakaṃ iva sarvvasatvānāṃ jñāta-


7. vyam| āryāvalokiteśvaramanasikāreṇa bhavitavyaṃ| buddha-

masasikāreṇā smṛtir bhāvayitavyaṃ| idaṃ saptamahāmudrā

pravarttayitavyaṃ| saptākoṭīmudrāpravarttitāni bhaviṣyantīti|| ||

atha sā[ṃ]nidhyam pravakṣyāmi sā[ṃ]nidhyaṃ lokottaratatvadarśanaṃ


(22)


|| amoghapāśavikurvvaṇañ ca pratyakṣaṃ svābhāvikātmabhāvadarśana

rājanam vā antaḥpuramadhye vā<ṃ> ma-


89b


1. hājane ca mahāsambhe(ghe) saṃghamadhye bhikṣugaṇaś caiva nikāya-

madhye vā| cāturvidyamāṇḍale| śramaṇaṃ brāhmaṇaṃ caiva kṣatriya-

strīpuruṣadārakadārikāviṭchūdrāvaiśyasaṃghāte teṣāṃ madhye pratya-

kṣadarśanaṃ sadya amoghapāśavikurvitaṃ lokottaracyutotpādātītā ye

[']py anāgatā pratyutpannāś ca ye jātyā karmākarmaphala tatvataḥ|

cyutotpādaśubhena-m aśubhena vā aiśva-


2. ryaṃ daridram vā rājalambho devabhogaiś ca dvātṛṃśabhavanāni

vā śakratvam| atha brahmatvaṃ viśnumāheśvaraṃ sadā| nāgayonyāś

ca pretā ca yakṣarākṣasaguhyakaiḥ| narakaṃ dāruṇotpadam avicī(vīci)-

prayantadarśanaṃ brāhmaṇakule vā kṣatriye vā ye cānye vividhakula-

saṃghātotpādadarśanaṃ pratyakṣam iva dṛśyate| lokanāthasya tejasā

laukikīkarmasādhyaṃ sarvvam etaṃ pradṛsya-


3. te| jayaṃ vijayaṃ kṣemaṃ subhikṣaṃ atha durbhikṣaṃ

parami (maram ī)ti upadravaṃ| paracakram vā svacakram vā

pratyarthikapratyamitram vā yuddhasaṃgrāmam eva ca| dīrghāyum

alpāyuṃ vā vyādhir vvā atha nirvyādhiḥ| varṣam vā ativṛṣṭi anāvṛṣṭim

vā akālavarṣam eva ca aiśvaryam vā vihīnam vā<ṃ> sampattir vipattir

vvā āgamaṃ nigamo[']pi vā dhanadhānyalābhaṃ vṛddhiñ ca hānir vvā

durbhikṣada-


4. rśanaṃ yat kiñcit saṃ<m>sārakarmavarttamānāni sukṛtāni duḥkṛtāni

vā kuśalam akusalam vā hānivṛddhim vā janmasujanmaputralābhaṃ

duhitṛlābhaṃ suputraṃ duḥputram vā puṇyavantam apuṇyavantam vā

garbhasaṃsthitaṃ satyam etāṃ darśanaṃ sa(su)kṛtakarmopacāra na

saṃśayaḥ| na tithiṃ naiva nakṣatraṃ ahorātraṃ naiva vidhīyate|

kevalaṃ jāpabaliṃ caiva śuciśaucasusnā-


(23)


5. tañ ca śucivastraṃ dhāraṇaṃ satyavādī maitracittaś ca guruśuśrūṣā

sā dhāraka śucibhojanapānañ ca saṃkarabhojya vivarjanam|

madyamāmsapalāṇḍuñ ca laśunaṃ gṛñjanakasaṃkarakṛtam|

paramocchiṣṭam ity eṣa viśeṣārthī parivarjayaṃ kuryāt karmam idaṃ

sādhyaṃ pratyakṣa sarvvatra darśanam|| vratacārī nāvamanyeta na ca 

kuryād anādarāṃ paro[']kṣaṃ naiva karttavyaṃ anuśāstyā e-


6. vam uttamaḥ| eṣa paramāsya lokeśvaro nātha bravīt| ādarśanaṃ

rūpyamayaṃ kṛtvā samantaparimaṇḍalaṃ| ṣoḍaśāṅgulavistāraṃ

satāmrapadmāsanaṃ hastapramāṇadaṇḍa ūrddhato ādarśasya

āryāvalokiteśvara amoghapāśaṃ kā[r]ttavyaṃ| rūpyamayaṃ vā

suvarṇṇamayam vā padmāsanacaturaṅgulapramāṇaṃ caturbbāhūtṛśūla-

pāśapadmamaṇiratnadharaṃ karttavyaḥ suśodhitasumāṣṭadedīpyamān


7. śodhayitvyaṃ| tato vidyādhareṇādarśalokeśvaraśarīraṃ dhātum

āropayitavyaṃ kā[r]pūrakāstūrī śarīraṃ pūrayitavyaṃ| ādarśasamantena

rūpyasuvarṇṇapuṣpanānāratnakhacitamālā bandhayitavyaṃ| tato

vidyādhareṇa taṃ ādarśe dine dine tṛsandhya amoghapāśahṛdayena

aṣṭottaraśataṃ parijapya krodharājenābhiṣiñcitavyaṃ yāvad aṣṭasahasra-

pūrṇṇan tato ādarśaṃ jvalati|


90a


1. nānāvarṇṇāni ekajvālī bhavati| tañ ca lokeśvarapratimaṃ divyodakaṃ

sravati| nānāraśmayo niścaranti| tato vidyādharaśarīre jvalati hṛṣyati

| amoghaprītivimalā nāma amoghapāśahṛdayakalpasiddhiṃ pratilabhato

sunirmalapariśuddhasarīraś ca bhaviṣyati| tato vidyādhareṇa sarvvaloka-

pratyakṣaṃ amoghapāśavikurvvaṇasiddhi darśayitavyam iti|| tato

vidyādhareṇa caturasraṃ


2| maṇḍalakaṃ kṛtvā mṛdgomayasamanvitam| catu[r]hastavaistrāraṃ

ūrddhvakālā dvihastapramāṇataḥ suślakṣṇasumāṣṭa<ñ>ś ca karttavyaḥ

| vibhajya sūtrapāśena nānāraṅgavibhaktayaḥ| caturdvāravibhaktena


(24)


madhyagarbha vibhājaya maṇḍalapadma aṣṭottaraṃ śataṃ patravicitra-

yaṃ raṇgaviśāradaṃ keśarakarṇṇikaparimaṇḍalaṃ padmasya pari-

maṇḍalaṃ caturasraṃ vedikācitrayaṃ nānāratnavibhūṣitaṃ| vedikā-

catuḥkoṇeṣu ca-


3. tvāro mahārājām ālikhet| sanaddhabaddhakavacā raudrarūpya-

bhayaṅkarāḥ| madhyavedikasthāneṣu antarāntavedikā likhe devatā īśva-

ramaheśvarayamavaruṇakuverakumārabrahmāviṣṇumaheśva-

ra indradevataṃ vajrapāṇi ekajaṭātārāśvetābhṛkuṭīvajradūtī cālikhet

| nānāraṅgavicitraiḥ sarvvālaṅkāravibhūṣitaiḥ sarvvai nānāvicitraiḥ

puṣpaha-


4. stā karttavyāḥ| bahirvedhikā tṛśūlamāla karttavyaṃ vajramāli ca

padmamālā samantataḥ|| mālāsamantaramadhye ca catuḥkoṇāntareṣu

ca| aṣṭadevyā karttavyāḥ| bhīmā anopamyāvāsantīśrīsarasvatīpṛthi-

vīdevatā| saṃkhinīpuṣpadantī ca sarvvālaṃkāravibhūṣitā karttavyāḥ|

nānāpuṣpamaṇibhājanadhārayantī| mālāntarabahisamantena nānāgandhai

maṇḍala-


5. ka lepayaṃ śvetacandanaṃ kuṃkumena nānāprakāram arccayitavyaṃ

| karpūrakāstūrikenārccayaṃ pañcaraṅgikapaṭṭapatākaiḥ samanta-

maṇḍalena śaratoraṇair alaṃkaritavyam| catvāri rūpyabhājanapū[ra]-

kapūrṇṇapūraṃ sthāpayitavyam| catvāri rūpyabhājane tṛśuklabaliṃ

pūrayitavyam| catvāri rūpyabhājana arghapādyā sthāpayitavyam|

<catvāri rūpyabhājane arghapādyā sthā-


6. payitavyam |> aṣṭau bhājananānārasabali pūrayitavyaṃ|

nānāprakāraphala niṣṭhāpayitavyaṃ| nānābhakṣaprakāra āhārabali

sthāpayitavyaṃ| nānāgandhavilepanarūpyabhājanamūlaṃ sthāpayi-

tavyaṃ| aṣṭau rūpyakaṭacchāni pūrayitavyāni| nānādhūpan dahatā

candanāgaruturuṣkaḥ karpūrakāstūrikākuṃkumasarjarasakunduruka

rūpyatāmrasuvarṇṇapuṣpai garbhamaṇḍale-r <avakīryar bahimaṇḍa-


7. ler> avakīrya bahirmaṇḍale yathālabdhapuṣpāvakīrṇṇa karttavyaṃ


(25)


mālāni samantena sthāpya tañ cādarśaṃ svālataṃ(svalaṃ)kṛtvā madhya-

maṇḍalake padmakeśarakarṇṇikāyāṃ pūrvvāmukhe sthāpayitavyaṃ

vidyādhareṇa śucinā susnātena śucivastraddhāriṇā bhavitavyaṃ

sarvvamaṇḍalakarmmakaraṇīyāni kṛtvā ādarśam abhimukhaṃ paryaṅka-

niṣaṇṇena bhūtvā āryāmoghapāśahṛdayaṃ jāpo dātavyaḥ pū-


90b


1. rṇṇe aṣṭottaraśatajāpena krodharājenābhiṣiñcayaṃ saha abhiṣikta-

mātreṇa sarvvalokapratyakṣaṃ mahāparṣammādhye tañ cādarśamadhyā

āryāvalokiteśvarasvarūpeṇa dṛśyate tañ cādarśanamadhya vidhyā-

dharasya sādhukāraṃ<n> dadāti| sādhu sādhu mahāvidyādhara eṣa

sadbhu(dbhū)tā me'moghā ādarśāvesanatatvataḥ sarvvasad dṛśyate|

laukikalokottarakarmaphalam anuttaram iti| pariśuddhatvaṃ


2. vidyādhara lokottaramārgam atulaṃ prāptas tvayā mahat phalam

iti| siddhas tvayā amoghapāśahṛdayaṃ laukikīlokottarasādhanavidhiḥ

kalpamaṇḍalamudrā-d iti| varaṃ brūhi vidyādhara tat sarvvan dadāmīti

| laukikaṃ lokottara ceti|| tato vidyādhareṇa yad arthavaraṃ taṃṣ

yūyāt sarvvaṃ sa<ṃ>dyam eva dadātīti| ye ca taṃ parṣanmaṇḍale

samāgatā strīpuruṣadārakadārikāśramaṇabrā-


3. hmaṇakṣatriyaviṭchūdrāvaiśyarājāmātyabhaṭṭapurohitā[n] taḥpura-

samāgatā puṇyavatā vā apuṇyavatā vā pariśuddhāsayā kudṛṣtir vvā|

ye cānye vividhanārakī yā satvā mohāndhakārapatitā avīcīparāyaṇa-

pañcānantaryakārakā āryāpavādakasaddharmmapratikṣepaka te [']pi

sarrve tam āryāvalokiteśvaram ātmabhāvam paśyanti| sarvve-


4. ṣām ālāpati| samāśvāsayati| sarvveṣāṃ svakarmmaphalasubhaṃ

vā-m aśubham vā vipākan tat sarvvaṃ darśayati| sthāpayitvā

vidyācauracaṇḍālasya| vidyānikṣepanāśakasya vidyādūṣakasya

vidyā aśraddhāśuśrūṣasya tasya darśanaṃ nāsti| anyāni vividhāni sva-

<r>karmmaduḥkhaphalanirjjātāni paśyati| atha te satvā yad artham


(26)


icchamanasikāra-


5. m varttate laukikalokottaram vā tat sarvva mahati parṣanmaṇḍale

svakasvakāni phalāni [ni]rjātāni puṇyāpuṇyaphalam paśyaṃti| sarvva-

tathāgatabuddhakṣetrāṃ paśyanti| mahātathāgatavigrahā sakūṭāgāra|

vimānā paśyanti| potalakaparvvatavimānāṃ sabhagavanavikurvvāṃ|

āryāvalokiteśvaraṃ saparṣadaṃ vimānaṃ devanāgaparivṛtaṃ paśyati|


6. anyāni yathā varttamānāni śubham aśubham vā subhikṣadurbhikṣam

vā| vyādhimaraṇa alpāyudīrghāyusvacakraparacakrayuddhasaṃgrā-

mabhayaṃ jayam vā vijayam vā| naṣṭam vā vinaṣṭam vā| ītayaṃ

ativarṣam vā akālavarṣam vā anāvṛṣṭim vā| vātasītoṣṇaṃ vā tat sarvvaṃ

dṛśyate dhanāgamam vā| hānir vvā vṛddhi vvā| sasyapuṣpaphalavṛddhir

vvā tat sarvvaṃ dṛśyate| corataskaraviṣaśastrabhayam vā rā-


7. jabhayam vā| yakṣarākṣasabhūtaḍākinī apaśmārabhayam vā tat

sarvvaṃ dṛśyate| mahānidhānam vā tat sarvvaṃ dṛśyate| cyutotpa(tpā)-

dāñ ca dṛśyate| putralābham vā grāmanagaraviṣayajanapadalābhaṃ

strīlābham vā tat sarvvaṃ dṛśyate| nātra kāṃkṣāṃ na vimati na

vicikitsā-r utpādayitavyam iti| suprayatnenāyaṃ vidhi sādhayitavya 

paramaśraddhāgauravam iti|| || amoghapāśa-


91a


1. vimokṣamaṇḍale lokottarasādhanavidhiḥ samāptaḥ||


(27)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project