Digital Sanskrit Buddhist Canon

Tattvaratnāvalī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Advayavajra


Tattvaratnāvalī


namaḥ śrivajrasattvāya|


praṇamya vajrasattvasya caraṇāmbhoruhadvayam|

tattvaratnāvalīṃ brūmaḥ śaraccandrāmaladyuteḥ|| (1)


sadāmnāyaparibhraṣṭatamovṛtadṛśām iyam|

tattvaratnāvalī samyak puṃsāṃ tattvaprakāśinī|| (2)


(upodghātaḥ)


tatra trīni yānāni, śrāvakayānaṃ pratyekabuddhayānaṃ mahāyānaṃ

ceti| sthitayaś catasraḥ, vaibhāṣika-sautrāntika-yogācāra mādhyamika-

bhedena| tatra vaibhāṣikasthityā śrāvakayānaṃ pratyekabuddhayānaṃ

ca vyākhyāyate| mahāyānaṃ ca dvividhaṃ, pāramitānayo mantranayaś

ceti| tatra ca pāramitānayaḥ sautrāntika-yogācāra-mādhyamika-sthityā

vyākhyāyate| man-tranayas tu yogācāra-mādhyamika-sthityā vyākhyā-

yate| yogācāraś ca dvi-vidhaḥ, sākāra-nirākāra-bhedena| evaṃ mādhy-

amiko'pi māyopamādva-yavādi-sarvadharmāpratiṣṭhānavādi bhedāt dvi-

vidhaḥ|


(śrāvakayānaṃ)

tatra śrāvakaḥ trividhaḥ, mṛdumadhyādhimātrabhedāt| atra ca mṛdu-

madhyau pāścātyavaibhāṣikau, adhimātras tu kāśmīravaibhāṣikaḥ|

I. tatra mṛduśrāvakasya vicāraḥ| nīlapītādibāhyārthāṅgīkārapūrvakaṃ

pudgalasya nityānityatvaviyuktim āheti vivṛtiḥ| tad uktam-


(p1)


asti khalv iti nīlādi jagad iti jaḍīyase|

bhāvagrahagrahāveśagambhīranayabhīrave|| (3)

asti pudgalo- "bhāravāho ṇa ṇiccaṃ bhaṇāmi ṇāṇiccam bhaṇāmī" ti, pu-

dgalaś ca rāgavān saṃsaratīti rāgaprahāṇāyāśudhā bhāvanā dhyānam|

aśubhā bhāvanā tu śarīrasya biṇ-mūtra-śukra-śoṇita-ślesmāntāntra-siṃhā-

naka-cikkiṇa-klomaka-plīhā-yakṛt-prabhṛti-samudāyarūpatānirūpaṇam|

tad uktam-


imaṃ carmapuṭaṃ tāvat svabuddhau ca pṛthakkuru|

asthipañjarato māṃsaṃ prajñāśastreṇa mocaya|| (4)


asthīny api pṛthakkṛtvā paśya majjānam antataḥ|

kim atra sāram astīti svayam eva vicāraya|| (5)


iti| pudgalasya nityatvadarśanapūrvārohaḥ samādhimalam| yāvaj jīvaṃ

buddhaṃ dharmaṃ saṃghaṃ śaraṇaṃ gacchāmi, kiṃ punar vandyau su-

gatau'tha buddhau, yāvat kuśalamūlaṃ tam ekam ātmānaṃ damayiṣyāmy

eka atmānaṃ śamayiṣyāmy ekam ātamānaṃ parinirvāpayi- ṣyāmīti

dṛṣṭiḥ|


II. madhyasyā dṛṣṭivivṛtiḥ pūrvavat| kiñcit parārtharucir asau, ānāpā-

nasamādhinā nityānityatvaviyuktapudgaladarśanaṃ dhyānam| kumbha-

kena niśceṣṭhībhāvaḥ samādhimalaṃ jāḍyāvāhakatvāt|


III. śrāvaka-adhimātrasya bāhyārthāṅgīkāriṇaḥ śarīrasya nairātmya-

tāvyavasthāpanaṃ vivṛtiḥ| caturāryasatyaparijñāne pudgalasya śūnyatā-

darśanaṃ dhyānaṃ| atra ca duḥkhaṃ pañcaskandhasvarūpaṃ jñātavyaṃ|

samudayo vikalpaḥ prahātavyaḥ, nirodho vipaśyanā sākṣātkartavyaḥ,

mārgaḥ śūnyatā bhāvayitavyeti, śūnyatāyāḥ sadāśivarūpatādhyāropo dhyā-

namalam| dṛṣṭau punar asya parārthakāritāviśeṣaḥ|


IV. atra ca mṛduśrāvako niyatagotratvād akāruṇikatvāt śākyabuddha

evety eke| anye tu-


(p2)


sarve buddhā bhaviṣyanti nābhavyo bhuvi vidyate|

na kartavyo'vasādo'smāt samyaksambodhisādhane|| (6)


iti sattvānāṃ mṛduśrāvako'pi samyaksambuddho bhaviṣyatīti|

niyatagotraṃ tu kiñcit buddham apekṣata iti manyate| madhyas tu bhāvi-

pratyekabuddhaḥ| adhimātras tu catuḥkalpāsaṃkhyeyābhinirvartyabu-

ddha iti|


(pratyekabuddhayānaṃ)


I. pratyekabuddhayānasya vivṛtir adhimātraśrāvakasyaiva| ayaṃ ca pratipannapudgalaśūnyācintyatālakṣaṇānācāryasvayambhūjñānavipaśyanā-

śamathaḥ| tatra indriyān nirodho vipaśyanā pudgalasyānupalabdhiḥ

kāyavākcetasāṃ saṃyamaḥ śamathaḥ| idam asya dhyānam| atrāsannani-

drasya cetasaḥ sukhāvasthādhyānam, cetasaḥ suṣuptāvasthādhyānaṃ ca

samādhimalam| tatra pūrvasmin bhāskaramatānupraveśaḥ| tad uktam-


anāgatāyāṃ nidrāyāṃ pranaṣṭe bāhyagocare|

yā bhaven manaso'vasthā bhāvayet tāṃ prayatnataḥ|| (7)


iti| aparasmin tu vaiśeṣikamatānupraveśaḥ| tad āhuḥ nāgārjunapādāḥ-

ajānānaṃ hi prajñānaṃ nidrādṛṣṭāntasādhitam|

indriyoparataṃ yadvaj jñānaṃ vaiśeṣikaṃ matam|| (8)


bhagavataḥ pravacanam api-

varaṃ jetavane ramye śṛgālatvaṃ vrajāmy aham|

na tu vaiśeṣikaṃ mokṣaṃ gotvam āgantum arhati|| (9)


iti| dṛṣṭir api pūrvavat| ayam api catuḥkalpāsaṃkhyeyābhinirvartyabu-

ddhabhāvaḥ|


II. karuṇā cānayoḥ śrāvakapratyekabuddhayoḥ sttvāvalambanā, duḥ-

khaduḥkhatā-vipariṇāmaduḥkhatābhyām ahanyahani sattvān ālambya yā

karuṇotpadyate sā sattvāvalambanā| śrāvakasya deśanā vācakī pratyekabu-

ddhasya tu kāyikī| tad uktam-


(p3)


sambuddhānām anutpāde śrāvakānāṃ punaḥ kṣaye|

jñānaṃ pratyekabuddhānām asaṃsargāt pravartate|| (10)

(mahāyānaṃ)

(pāramitānayaḥ)


I. idānīṃ pāramitānayayogina ucyante| tatra mṛduḥ sautrāntikaḥ, asya

khalu paramāṇusañcayarupo'rthaḥ sākārajñānajanakaḥ| tasya ceyam eva

pratyavekṣaṇā yad uta sākārajñānajanakatvaṃ nāma| tad āhuḥ-


bhinnakālaṃ kathaṃ grāhyam iti ced grāhyatāṃ viduḥ|

hetutvam eva yuktijñā jñānākārārpaṇakṣamam|| (11)


iti vivṛtiḥ| viṣayebhayḥ parāvṛttendriyagrāmasyācintyatā dhayānam| tad

uktam abhyāsasyeyaṃ kalanā yat kālaḥ saṃkhyā kriyāyāḥ| tasmāt parica-

yaḥ kartavyaḥ| paricayaś ca-


cittaṃ niścitya bodhena abhyāsaṃ kurute yadā|

tadā cittaṃ na paśyāmi kva gataṃ sthitaṃ bhavet|| (12)


bhāvayed gṛhibhūte'pi ........ ṣilabdhākṣaṇam (?)

vajraparyaṅkam ādhāya nāsāgre cañcalaṃ manaḥ|| (13)


malam asya samādheḥ pūrvavat| tritayānupalabdhyā prajñāpāramitāsva-

bhāvena pañcapāramitācaraṇaṃ phalavaimukhyena sattvārthapariṇāmanā

tad dṛṣṭir iti|


II. madhyo yogācāraḥ| tatra sākārāravijñānavādī "ṣaṭkena yugapad yo-

gāt paramāṇoḥ ṣaḍaṅgate" ty ādinā nyāyena paramāṇūnām apy anupapat-

teḥ| cittamātram evedaṃ cittākāradhāri grāhyagrāhakabhāvavinirmuktaṃ

prakāśaṃ prakāśata iti pratipannavān| tad uktaṃ cittamātraṃ bho jina-

putrā ! yad uta traidhātukam iti| tathā cāhuḥ kīrtipādāḥ-


dhiyo nīlādirūpatve bāhyo'rthaḥ kiṃnibandhanaḥ|

dhiyo'nīlādirūpatve bāhyo'rthaṃ kiṃnibandhanaḥ|| (14)

iti| anyatrāpy uktam-


(4)


na citteṣu bharibhūtā indriyārthāḥ svabhāvataḥ|

rūpādipratibhāsena cittam eva hi bhāsate|| (15)


tasmāt cittam eva citrākāraṃ paraṃ nirapekṣaprakāśyaṃ prakāśata iti

sākāravijñānavādiyogācārasya vivṛtiḥ|


nirākāravādiyogācaras tu cittam eva idam anākārasvasamvedanarūpaṃ

iti manyate| tad uktam-


bhāhye na vidyate hy artho yathā bālair vikalpyate|

vāsanāluṭhitaṃ cittam arthabhāsaṃ pravartate|| (16)


yāvad ābhāsate yac ca tan māyaiva ca bhāsate|

tattvato hi nirābhāsaḥ śuddhānantanabhonibhaḥ|| (17)


niṣprapañco nirābhāso dharmakāyo mahāmuneḥ|

rūpakāyau tadudbhūtau pṛṣṭhe māyaiva tiṣṭhate|| (18)


iti vivṛtiḥ|

vidhūtasakalavikalpasaccittādvaitasākṣātkaraṇaṃ dhyānaṃ sākāravādi-

naḥ| tad uktam-


yatra yatra mano yāti jñeye tatraiva yojayet|

calitvā yāsyate kutra sarvam eva hi tanmayam|| (19)

iti| śātādvayācintyaniṣprapañcanirābhāsacittasākṣātkaraṇaṃ dhyānaṃ

nirākāravādinaḥ| tathā ca-


rūpam asya mataṃ svacchaṃ nirākāraṃ nirañjanam|

śakyaṃ tena na hi jñātum abuddhena kadācana|| (20)


vijñaptimātram evadam ity api hy upalambhataḥ|

sthāpayann agrataḥ kiñcit tanmātre nāvatiṣṭhate||(21)


yadā tv ālambanaṃ jñānaṃ naivopalabhate tadā|

sthitaṃ vijñānamātratve grāhyābhāve tad agrahāt|| (22)


paramārthasannityasākāravijñānasamādhau bhagavataḥ saṃsthitavedānta-

vādimatānupraveśaḥ| sa hi paramārthasannityaṃ svacid rūpabrahmābhi-


(5)


nnapariṇāmarūpaṃ jagad icchati| tathā coktam-


yad yad vai dṛśyate kiñcit tat tat brahmeti kalpayet|

tato nānyagataṃ cittaṃ brahmaṇy evāvatiṣṭhate|| (23)


iti samāhimalaṃ sākāravādinaḥ|

evaṃ nirākāravādināpi nityanirābhāsaniṣprapañcasvasamvedanavijñāna-

bhāvanāyāṃ bhāskaramatasthitavedāntavādimatānupraveśaprasaṅgaḥ| so

'pi vyapagatasakalanāmarūpaprapañcopaplavaviśuddhaprakāśānandagha-

nanityabrahmābhyupagacchati|


bodhāmbhodhau mayi svacchaṃ tac chāyam viśvabuddhayaḥ|

udito vā pralīno vā na vikalpāya kalpate|| (24)


iti nirākāravādinaḥ samādhimalam| dṛṣṭir anayoḥ pūrvavat|


III. adhimātro mādhyamikaḥ| tatra māyopamādvayavādinaḥ vivṛtiḥ-

na san nāsan na sadasan na cāpy anubhayātmakam|

catuṣkoṭivinirmuktaṃ tattvaṃ mādhyamikā viduḥ|| (25)


asya cāyam arthaḥ| na sad bādhāyogāt, asad api na cābhāsanavaśāt, tathā

doṣād dvandvāt ubhayam api na, nāpy anubhayaṃ tathā bodhābhāvād iti|

api ca pūrvetaraparāmarśāt-

mūrtiś citre yathāvastuśakti- - skavāsaṅgaḥ (?)! (26)


sa hi māyopamādevayeti vivṛtiḥ| asyaiva ca māyopamādvayasya bhāvanā

dhyānam| yas tatrocchedābhiniveśas tad dhyānamalam| māyopamādva-

yādhimokṣataḥ ṣaṭpāramitāparipūriṇī dṛṣṭiḥ| sarvadharmāpratiṣṭhānavādi-

nāṃ tv ayaṃ vicāraḥ-


na matam śāśvataṃ viśvaṃ na cocchedisamīhitam|

śāśvatocchedino yugmāṃ nānubhayaṃ vinobhayam|| (27)

savasminn apraṭiṣṭhāne vastutattvaṃ vidur buddhāḥ|

athaiṣā kalpanā naiva yac cid vetti na cittatām|| (28)

yo vit sarvasamāropaḥ sa sarvaḥ sarvathā na hi|


(6)


madhyamārtho nirāropas tatrāpohavidhī kutaḥ|| (29)

anābhogaṃ hi yad jñānaṃ tac cāintyaṃ pracakṣate|

sañcinti yad acintyaṃ vai tad acintyaṃ bhaven na hi|| (30)

yenājātaṃ jagad buddhaṃ buddhiḥ śuddhaiva bodhataḥ|

nijaṃ tasya jagat satyam anābhogena dhīmataḥ|| (31)


tad uktam-

sarvāropavinirmukte svatas tattve cakāsati|

śūnyatādyabhidhānais tu tatrāropanirākriyā|| (32)


asya ca vicārāya āyātasya arthasya anāroparūpasya anabhiniveśavihāreṇa

sākṣātkriyā dhyānaṃ| sarvārthocchedo jaḍībhāvaḥ samādhimalam| anāro-

peṇa ṣaṭpāramitāparipūraṇaṃ dṛṣṭiḥ|


IV. atra mṛdumadhyayor dharmāvalambanā karuṇā| dharmāvalam-

banā cānityatāvyasanasampātinaḥ sarvadharmān ālambya utpadyate yā

sā boddhavyā| abhimātrasya ca ālambananiḥsvabhāvā manaskāradharmā-

dhigamānālambanā karuṇā| kāyatrayavyavasthā cāsya maitreyanāthair

uktā| tathā ca-


karoti yena citrāṇi hitāni jagataḥ samam|

ā bhavāt so'nupacchannaḥ kāyo nairmāṇiko muneḥ|| (33)


dvātriṃśallakṣaṇāśītivyañjanātmā muner ayam|

sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ|| (34)


sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ|

svābhāviko muneḥ kāyas teṣāṃ prakṛtilakṣaṇaḥ|| (35)


iti| 


(mantranayaḥ)


mantranayas tu asmābhir ihātigambhīratvād gambhīranayādhimuktika-

puruṣaviṣayatvāt caturmudrādisādhanaprakāśanavistaratvāc ca na vyāk-

riyate| tathā ca- 


(7)


ekārthatve'py asaṃmohāt bahūpāyād aduṣkarāt|

tīkṣṇendriyādhikārāc ca mantraśāstraṃ viśiṣyate|| (36)


kṛtaś cāsmābhir atra sekanirṇayo nāma granthaḥ|


(avasānaṃ)


nanu yadi mahāyānanirṇīta evārthaḥ paramārtho'sti atra kim arthaṃ tarhi

śrāvakapratyekabuddhayāne bhagavān deśitavān,  tan na , mahāyānaprāpya-

prāpanārtham eva śrāvakapratyekabuddhayānasopānayor nirmāṇāt| tad

uktam-


ādhikarmikasattvasya paramārthāvatāraṇe|

upāyas tv ayaṃ sambuddhaiḥ sopānam iva nirmitaḥ|| (37)


saddharmapuṇḍarīke'py uktam-

ekaṃ tu yānaṃ hi nayaś ca eka ekā ciyaṃ deśana nāyakānāṃ|

upāyakauśalya mamaivarūpaṃ yat trīṇi yānāny upadarśayāmi|| (38)


nāgārjunapādair apy uktam-

dharmadhātor asaṃbhedād dhyānabhedo'sti na prabho|

yānatritayam ākhyātaṃ tvayā sattvāvatārataḥ|| (39)


anyatrāpy uktam-

muktis tu śūnyatādṛṣṭis tadarthāśeṣabhāvaṇā| (40)


iti| idaṃ ca yānatritayaprakāśanaṃ manyamānaśūnyatā saiva bhagavato

'vagantavyaḥ| tathāhi-


nodāhṛtaṃ tvayā kiñcid ekam apy akṣaraṃ vibho|

kṛtsnaś ca vaineyajano dharmavarṣanatarpitaḥ|| (41)


cintāmaṇir ivākampyaḥ sarvasaṅkalpavāyubhiḥ|

tathāpi sarvasattvānām aśeṣāśāprapūrakaḥ|| (42)


cakrabhramaṇayogena nirvikalpe'pi tāyinaḥ|

sambhāro vedhasāmarthyāt deśanā sampravartate|| (43)


yānānāṃ nāsti vai niṣṭhā yāvac cittaṃ pravartate|


(8)


parāvṛtte tu vai citte na yānaṃ nāpi yāyinaḥ|| (44)


saddharmaratnaghaṭikā vāg hy atra grathitāmalā|

hṛdaye kriyatāṃ dhīrās tattvaratnāvalī mude|| (45)


saṃgrahe tu priyatvena vistaradveṣiṇā mayā|

bhūrir anuttame tasmin kṣantavyo vistarapriyaḥ|| (46)


vidhāya bhavyārthanāyaprayatnād imaṃ mayā grantham anuttarā-

rtham|

ālambhi yat puṇyam anena lokas tathāgatatvaṃ labhatām alabhyam|| (47)


tattvaratnāvalī samāptā|

kṛtir iyaṃ paṇḍitāvadhūtādvayavajrapādānām||


(9)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project