Digital Sanskrit Buddhist Canon

svastyayanagāthā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Svastyayanagāthā


namo'stu buddhāya namo'stu bodhaeye

namo vimuktāya namo vimuktaye |

namo'stu jñānasya namo'stu jñānino

lokāgraśreṣṭhāya namo karotha ||1||

yānīha bhūtāni samāgatāni

bhūmyāni vā yāni va antarīkṣe |

sarvāṇi vā āttamanāni bhūtvā

śṛṇvantu svastyayanaṁ jinena bhāṣitaṁ ||2||

imasmiṁ vā loke parasmiṁ vā punaḥ

svargeṣu vā yaṁ ratanaṁ praṇītaṁ |

na taṁ samaṁ asti tathāgatena

devātidevena narottamena |

imaṁ pi buddhe ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||3||

[kṣayaṁ virāgaṁ amṛtaṁ praṇītaṁ

yadadhyagāt śākyamuniḥ samāhitaḥ |

na tena dharmeṇa samamasti kiñcit |]

idaṁ pi dharme ratanaṁ praṇītaṁ |

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||4||

yaṁ buddheśreṣṭho parivarṇaye śuciṁ

yamāhu ānantariyaṁ samādhiṁ

samādhino tasya samo na vidyate |

idaṁ pi dharme ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||5||

ya pudgalā aṣṭa sadā praśastā

catvāri etāni yugani bhonti |

te dakṣiṇīyā sugatena uktāḥ

etāni dinnāni mahatphalāni |

idaṁ pi saṁghe ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||6||

sarvaiva yasya darśanasaṁpadāyo

trayo'sya dharmā jahitā bhavanti |

satkāyadṛṣṭī vicikitsitaṁ ca

śīlavrataṁ cāpi yadasti kiṁcit |

idaṁ pi saṁghe ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||7||

kiṁcāpi śaikṣo prakaroti pāpaṁ

kāyena vācā atha cetasāpi |

abhavyo so tasya nigūhanāya

abhavyatā dṛṣṭapatheṣu uktā |

idaṁ pi saṁghe ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||8||

yathendrakīlo pṛthivīsanniśrito syā

catūrbhi vātehi asaṁprakampi |

tathopamaṁ satpuruṣaṁ vademi

yo āryasatyāni sudeśitāni

gambhīrārthāni athetya paśyati |

idaṁ pi saṁdhe ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||9||

ye āryasatyāni vibhāvayanti

gambhīraprajñena sudeśitāni |

kiṁcāpi te bhonti bhṛśaṁ pramattā

na te bhavāṁ aṣṭa upādiyanti |

idaṁ pi saṁghe ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||10||

ye yuktayogī manasā succhandasā

naiṣkramyiṇo gautamaśāsanasmiṁ |

te prāptiprāptā amṛtaṁ bigāhya

vimuktacittā nirvṛtiṁ bhuṁjamānā |

idaṁ pi saṁghe ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||11||

kṣīṇaṁ purāṇaṁ navo nāsti saṁcayo

vimuktā āyatike bhavasmiṁ

te kṣīṇabījā avirūḍhidharmā

nirvānti dhīrā yatha tailadīpā |

idaṁ pi saṁghe ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyo vā amanuṣyato vā ||12||

agniryathā prajvalito niṣīde

indhanakṣayā śāmyati vegajāto |

evaṁvidhaṁ dhyāyino buddhaputrāḥ

prajñāya rāgānuśayaṁ grahetvā

adarśanaṁ mṛtyurājasya yānti |

idaṁ pi saṁghe ratanaṁ praṇītaṁ

manuṣyato vā amanuṣyato vā ||13||

grīṣmāṇamāse prathame caitrasmiṁ

vane pragulmā yatha puṣpitāgrā

vāteritā te surabhiṁ pravānti |

evaṁvidhaṁ dhyāyino buddhaputrāḥ

śīlenupetā surabhiṁ pravānti |

idaṁ pi saṁghe ratanaṁ praṇītaṁ

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||14||

yānīha bhūtāni samāgatāni

bhūmyāni vā yāni va antarīkṣe |

maitrīkarontu sada manuṣyakā prajā

divaṁ ca rātriṁ ca haranti vo baliṁ |

tasmāddhi taṁ rakṣatha apramattā

mātā va putraṁ anukampamānā |

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||15||

vipaśyismiṁ viśvabhuvi krakucchande

bhāmakanakamunismiṁ kāśyate

mahāvaśe śākyamunismiṁ gautame |

etehi buddhehi mahāddhiṁkehi

yā devatā santi abhiprasannā |

vāḍhaṁ pi taṁ rakṣayantu ca karontu

svastyayanaṁ mānuṣikaprajāye |

tasmā hi taṁ rakṣatha apramattā

mātā va putraṁ anukampamāna |

[etaṁ pi saṁghe ratanaṁ praṇītaṁ]

etena satyena susvasti bhotu

manuṣyato vā amanuṣyato vā ||16||

yo dharmacakraṁ abhibhūya lokaṁ

pravartayati sarvabhūtamukampitaṁ |

etādṛśaṁ devamanuṣyaśreṣṭhaṁ

buddhaṁ namasyāmi susvasti bhotu |

dharmaṁ namasyāmi susvasti bhotu

saṁghaṁ namasyāmi susvasti bhotu

manuṣyato vā amanuṣyato va ||17||

 

[iti svastyayanagāthā]

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project