Digital Sanskrit Buddhist Canon

Śrīsahajasiddhi

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Śrīsahajasiddhi

namaḥ śrīvajranāthāya

 

sahajasiddhiṃ pravakṣyāmi sattvānugrahahetunā|

homayāgatapotītaṃ ādikarmikavarjitaṃ||1||

 

sahajavastusvarūpaṃ tu sāntyadiddhir ucyate|

sahajasiddhir bhavet tasmāt [avācyaṃ] sahajaṃ smṛtaṃ||2||

 

khadhātau ca bhagaṃ dhyātvā madhye kurvīta bhāvanā

cakrapūrvaṃ yathānyāyaṃ devatānāṃ yathodayaṃ||3||

 

khadhātāv iti padmeti jñānaṃ bhagam iti smṛtam|

bhāvaneti samāpatti tatsukhaṃ cakram ucyate||4||

 

yathānyāyaṃ svasaṃvedyaṃ bodhicittan tu devatā

yathodayaṃ bhavet śūnyaṃ dvividhaṃ sahajaṃ sthitam||5||

 

yoṣitā tu bhavet prajñā upāyaḥ puruṣaḥ smṛtam

paścād anayor dvaividhyaṃ vivṛti[saṃvṛti]bhedataḥ||6||

 

pūṃṣi tāvat dvaividhyaṃ śukraṃ tasya sukhaṃ ca vā|

prajñāyām api yathā pūṃsi śukraṃ tasya sukhaṃ ca vā||7||

 

ataḥ eva hi ānandaḥ caturṇāṃ saṃprabhedataḥ|

 

(1)

 

sahajaṃ caturvidhaṃ yasmāt samyaksaṃbuddhabhāṣitaṃ||8||

 

ānandena sukhaṃ kiñcit paramānandaṃ tadadhikam|

viramānandaṃ virāgaḥ syāt sahajānandaṃ tu śeṣataḥ||9||

 

prathamaṃ [sparśakāṅkṣā ca] dvitīyaṃ sukhabodhakam|

tṛtīyaṃ rāganāśatvaṃ caturthaṃ tena bhaṇyate||10||

 

[prathamaṃ] uṣmāyate prajñā dvitīyaṃ dhūma[va]tī bhavet|

tṛtīye tyajati sphalī caturthe jvalitā yathā||11||

 

caṇḍāli [ =] jvalate nābhau dahati pañcatathāgatān|

dahati locanādīn dagdhe ham sravate śaśī||12||

 

pūrvaṃ yadva [c ca] dvaividhyaṃ bodhicittaṃ kṛtaṃ ji [naiḥ]|

tadvad atrāpi draṣṭavyaṃ prajñāvajrasamāgamaṃ||13||

 

rūpaṃ śabdaḥ tathā gandho [ra]saḥ sparśas tathaiva ca|

 

(2)

 

dharmadhātusvabhāvaś ca yathā īrṣyeṇa caryate|

ekaikāyatane [nandah sa] draṣṭavyaḥ [catuścatuḥ] ||14||

 

nānyena kathayate sahajaṃ na kasminn api labhyate|



[ātmanā] jñāyate puṇyaguruṃ prabodhasevayā||15||

śrīḍombiherukapādakṛtāyāṃ sahajasiddhau sahajanirdeśaḥ prathamaḥ|

 

II

 

hīnamadhyamotkṛṣṭāni anyāni yāni tāni ca|

sarve tāni samānī[ti] draṣṭavyāni tattvabhāvanaiḥ||1||

 

hīnaṃ sukṣmapadārthaṃ tu utkṛṣṭaṃ bhāvam ucyate|

madhyamaṃ varjitaṃ dvābhyāṃ anyānīti ṣaḍindriyam||2||

 

sthiracalā yāni tānīti hīnakalāni|

[samā]ni tulya ceṣṭāni samarasaṃ tattvabhāvanaiḥ||3||

 

samaṃ tulyaṃ ity uktaṃ ta[d e]vaikarasaṃ smṛtam|

samarasaṃ ekabhāvyaṃ tu etenārthena bhaṇyate||4||

 

kulāni bhajate loke pañcasaṃkhyāni ca|

kulasevā[ = vayā] bhavet siddhiḥ sarvakāmapradā śubhā||5||

 

(3)

 

akṣobhayaś cāmitābhaś ca ratnasaṃbhava bhūpatiḥ|

amoghaś ca tathā proktā sattvānāṃ siddhihetunā||6||

 

akṣobhyaḥ vajram ity uktaṃ amitābha padmam eva ca|

ratnasaṃbhavaḥ ratnaṃ vairocana tathāgata [ś ca]||7||

 

amoghaḥ karma ity uktam kulāny etāni saṃkṣipet|

kulasevā [ = vayā ] bhavet siddhiḥ samyaksaṃbuddhabhāṣitam||8||

 

trāse na rocate loke hakārādikulāni tu|

mūḍhānām upadeśo hi prakopāya na śāntaye||9||

 

hevajro jñāyate tena śraddhayā vā śrute sati|

gopitaṃ durbhagasattveṣu [subhagebhyaś ca] kathyate||10||

 

samayāni sevitavyāni daśasaṃkhyā kṛtāni ca|

[sahajatvāt dvidhā] bhedāt pañcapañca pṛthak pṛthak||11||

 

gakārādi hakārādi antamadhyādi ādivā|

nakārād eko bhayād vā gupta lokapravādataḥ||12||

 

bāhye kṛṣṇavarṇaṃ ca śuklavarṇaṃ raktaṃ ca|

śyāmapītaṃ ca varṇabhedena jñāsyante tathāgatāḥ||13||

 

sahajasaṃgataṃ hi jagat sarvaṃ yad uta bhuvanatrayam|

tenaiva vyāpitaṃ [sarvaṃ] pānamaḥ ya jagat||14||

 

evaṃ matvā tu yogī ahaṃ etādṛśo dhruvam

 

(4)

 

vicāryate mahādhīmān surataṃ sahajānandavat||15||

 

khāne pāne tathā [snāne] jāgratah svapne'pi cintayet|

sātatyaṃ tu tato yānti sukh[ā]vaty[abhi]kāṅkṣiṇaḥ||16||

 

śrīḍombiherukapādakṛtāyāṃ sahajasiddhau samayatattvanirdeśaḥ

dvitīyaḥ|

 

III

 

yad uktaṃ bāhyaṃ ca yat tu samomathevatāyane|

hevajrayoginītantre paścād vīrasya kathyate||1||

 

cātrasyātatrasyatpātu brahmā saucatāḥ|

sadā śaucyan tu kartavyaṃ na kāyācitavācane||2||

 

puṇyajñānena śocyante svasaṃvedyasukhena vā|

svasaṃvedyātmikā śuddhiḥ nānyaśuddhyā vimucyate||3||

 

vedāsāvedāvṛtena caryā seti nidarśitā|

sevayā sevakānāṃ tu caret sā caryeti smṛta||4||

 

siddhilabdho'pi yaḥ śiṣyaḥ guruvan nābhivandayet|

avīcyādiviśo'pi syāt kṣaṇāt gurūktilaṅ ghanāt||5||

 

(5)

 

bhāvyate hi jagat sarvaṃ manasā yan na bhāvyate|

sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā||6||

 

sthiracalā ye bhāvā latāgulmatṛṇādayaḥ|

bhāvayet vai paraṃ tattvaṃ ātmabhāvasvarūpakam||7||

 

teṣām evaṃ paraṃ nātra svasaṃvedyamahāsukha|

svasaṃvedyā bhavet siddhiḥ svasaṃvedyā hi bhāvanā||8||

 

svasaṃvedyamayaṃ karma bhāvanā karma jāyate|

svayaṃ kartā svayaṃ hartā svayaṃ rājā svayaṃ prabhūḥ|| 9||

 

rāgadveṣaṃ tathaive[rṣyā]moho māno tathaiva ca|

pañcakleśā tu draṣṭavyā vidyārājño mahāsukhāt||10||

 

avabhuktāmapi...........................................................

.................................................................................. ||11||

 

tato yānti sukhāvatyāṃ siddhavīro mahāsukha|

paramārthaṃ samā[śri]tya sarvākāreṇa tiṣṭhati||12||

 

[siddhisamaye] pañcabhijño'pi bhavati|

divya cakṣuḥ divya śrota divyaghrāṇaḥ divya sparśaḥ divya rasaḥ divya

 

(6)

 

manokāyaḥ anyatra sthitā saṃbhogasamanvitaśceti||

śrīḍombiherukapādakṛtāyāṃ sahajasiddhau samaya siddhinirṇay-

anirdeśaḥ [tṛtīyaḥ]||

 

śrīḍombiherukapādakṛtīḥ sahajasiddhiḥ samāptā||

 

(7)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project