Digital Sanskrit Buddhist Canon

Prajñopāyaviniścayasiddhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Prajñopāyaviniścayasiddhiḥ |

 

prathamaḥ paricchedaḥ |

 

namaḥ śrīvajrasattvāya |

 

yatrā bhūtasamastakalpapaṭalāliptaṃ


svabhāvāmala

bauddhaṃ dharma śarīramapratisamaṃ saddharmavṛddhyā


spadam |

sambhogaṃ ca vicitrarūparacitaṃ sannirmitaṃ


jāyate

prajñopāyamayaṃ praṇāmya tadalaṃ caitat


tadevīcyate ||1||

śrīmatānaṅga vajjreṇa saṃkṣepāt tattvato mayā |

ajñātatatsva rūpāṇāṃ hitāyāśeṣajanminām ||2||

abhūtakalpasambhūto bhāva saṅkalpanātmakaḥ |

bhavaḥ sa eva cākhyāto bālavyāmohako budhaiḥ||3||

tataḥ prajāyaṃte'śeṣakleśarāśiḥ suduḥsahaḥ |

asakṛdvividhaṃ caiva mahatkarmakadambakam | ||4||

tābhyāṃ ca maraṇotpādaprabhṛtyātyantavistaram |

ajasraṃ jāyate duḥkhamaśradvā saktacetasāmn||5||

yāvad bhāvamahāgrāho bhavacārakavarttinām |

prajñāhīnatayā tāvat sva[hitaṃ] parahitaṃ na ca ||6||

atastrijagadānandaṃ karttukāmaissvavibhramam |

irtukāmaiśca santyājyo [bhāva]grāho manīṣibhiḥ ||7||

bhāvaṃgrāhaṃ parityajya nābhāvaṃ kalpayed budhaḥ |

yadi nāmānayorbhedaḥ kalpanā naiva bhidyate ||8||

varaṃ hi bhāvasaṅkalpo na tvabhāvaprakalpanā |

nirvāti jvalito dīpo nirvṛtaḥ kāṃ gatiṃ vrajet ||9||

yāvad bhāvasya saṅkalpastāvad bhāvo hi lakṣyate |

na hyādirahitasyeha vyomno nidhanasambhavaḥ ||10||

abhāvamātrasādhyo 'pi upāyarahito na ca |

svaparārthāsamartho'sau abhāvatvāt khapuṣpavat ||11||

evaṃ bhāvaḥ parityājyo bhrāntatvādindra jālavat |

abhāvatvādabhāvaśca buddhatvaphalavāñchibhiḥ  ||12||

yathānayoḥ parityāge [saṃkṣayo] yadvasthitaḥ |

asaṃsāramanirvāṇamadhunā śrūyatāṃ budhāḥ ||13||

parāmarṣaṇadhogena dharmāṇāṃ niḥsvabhāvatā |

jñānajñeyavibhāgena prajñātattvaṃ taducyate ||14||

rabja tyaśeṣaduḥkhaughānutthāṃstu duḥkhahetutaḥ |

sarvasattvān yatastasmāt kṛpā rāgaḥ pragīyate ||15||

upānayatyabhimataṃ yannaukevā nukūlataḥ |

sadānukūlayogena saivopāyaḥ prakīrttitaḥ ||16||

ubhayormelanaṃ yacca salilakṣīrayoriva |

advayākārayogena prajñopāyaḥ sa ucyate ||17||

prakṣeptuṃ cāpanetuṃ ca śakyate yatra naiva hi |

prakṣepāya ca yaduktaṃ dharmatattvaṃ taducyate ||18||

grāhyagrāhakasantyaktaṃ sadasatpaṅkavarjitam |

lakṣyalakṣaṇanirmuktaṃ śuddhaṃ prakṛtinirmalam ||19||

na dvayaṃ nādvayaṃ śāntaṃ śivaṃ sarvatra saṃsthitam |

pratyātmavedyamacalaṃ prajñopāyamanākulam ||20||

tadeva   sarvabuddhānāmālayaṃ paramādbhutam |

śreyaḥsampatkaraṃ divyaṃ dharmadhātu prakīrttitam ||21||

apratiṣṭhitanirvāṇaṃ tryadhva sambuddhasevitam |

svādhiṣṭhānapadaṃ ramyaṃ prajñāpāramitāśivam ||22||

kāyatrayaṃ triyānaṃ ca asaṅkhyā mantrakoṭayaḥ |

mudrāmaṇḍalacakraṃ ca kaulikaṃ tadanuttaram ||23||

sarve vinirgatāstasmād devadaityendramānavāḥ |

pretādayastathā cāndhe nirudhyante ca tatra hi ||24||

cintāmaṇirivāśeṣajagataḥ sarvadā sthitaḥ |

bhuktimuktipadaṃ samyak prajñopāyasvarūpataḥ ||25||

idameva samāgamya mambudvāḥ sugatāḥ purā |

sambuddhyante ca sarvatra sambhotsyante jagadvitāḥ ||26||

anantasukharūpatvāt śrīmahāsukhamaṃjitam |

samantabhadramagyaṃ tadabhisambodhikārakam ||27||

trijagadakhiladuḥkhadhvaṃsanaikapravṛtteḥ

anupamakruṇāyāḥ saṅgamuktāgrabuddheḥ |

aparimitavicitrajñeyarāśeḥ samatvaṃ

svaparaparasukhāṅgaṃ tattvamūcurmunīndrāḥ ||28||

iti prajñopāyaviniścayasiddho prajñopāyavipañco nāma

prathamaḥ paricchedaḥ |

 

dvitīyaḥ paricchedaḥ |

 

athātaḥ kathyate kiñcit tattvaratnasya labdhaye |

hitāya bhavadurbhedabhrāntibyāmohitātmanām ||1||

upāyaḥ pūrva sambuddhairyathoddiṣṭaḥ samāsataḥ |

śrīmatānaṅgavajreṇa karuṇāviṣṭacetasā ||2||

idaṃ taditi tadvaktuṃ naiva śakyaṃ jinairapi |

pratyātmavedyarūpatvād bāhyārthe na ca gṛhyate ||3||

tathā ca tryadhvasambuddhairjagadānandakārakaiḥ |

ākhyātaṃ naiva sūtrāntamantracaryādiṣu kramāt ||4||

śrutādijñānagamyaṃ tanna bhaved vai kadācana |

śabdārthayorasambandhāt śāstralakṣaṇasūcakam ||5||

ata eva sadā''saktyā yuktaṃ sadgurusevanam |

na ca tena vinā tattvaṃ prāpyate kalpakoṭibhiḥ ||6||

aprāpte tattvaratne tu siddhirnaiva kadācana |

suviśuddhe'pi satkṣetre bījābhāvād yathāṅkuraḥ ||7||

sāmnā yāḥ santi ye kecit prajñopāyārthadeśakāḥ |

cintāmaṇirivādbhutā nirvikalpapatha sthitāḥ ||8||

tattvenaiva parijñāya ācāryān vasudhātale |

tānupāsita yatnena ātmasiddhyagrahetave ||9||

anantabodhisatsaukhyaṃ prāpyate yasya tejasā |

śreṣṭhatvaṃ sarvabhūtānāṃ trailokye sacarācare ||10||

tat kimarthaṃ kṛpāmūrttau tatrākāraṇavatsale |

māyāmalinacetībhirḍhaukayanti durāśayāḥ ||11||

asatpraṇāmasatkārairddaḍhaṃ copāsya sadgurum |

kṣīrādidānapūjābhirāyuryāvat samīhite ||12||

samprāpte tattvaratne tu srvabuddhaguṇālaye |

vārttāmapi na pṛcchanti chidrājveṣaṇadāruṇāḥ ||13||

tathā'nye'pi durātmāno ḍhaukante guruvajviṇam |

viheṭhayanti cātmānamātmanaiva durāśayāḥ ||14||

haraṇe gurumudrāyā ratnatrayadharasya ca |

nirvikalpāḥ pratikṣepyā dharmatāyāśca yoginaḥ ||15||

uktāḥ śrīvajranāthena samaye tu mahādbhute |

jugupsābuddhayo nityaṃ svamātṛtrāsakāriṇaḥ ||16||

upāsyeka guruṃ pūrvaṃ nānugṛhṇāti māmiti |

āśrayantyaparaṃ duṣṭāstaddoṣakathanotsukāḥ ||17||

yogitā''cāryasaṃjñā ca kathamasmākamastvati |

etanmātrapravṛttāste buddhatvaṃ prati nārthinaḥ ||18||

kathañcit prāpya tad jñānaṃ manyante na guruṃ purā |

jñātāro vayamityāhurmattaḥ kecinna cāpare ||19||

anye ca kupitāḥ prāhuḥ gṛhṇa tvaṃ yat samarpitam |

ahaṃ na tava śiṣā'smi na bhavān sāmprataṃ guruḥ ||20||

kutasteṣāṃ bhavet siddhiḥ saukhyaṃ caiveha janmani |

guruvañcanacittā ye te bhramanti viḍambitāḥ ||21||

evambidhāśca ye sattvāḥ svārthasampahahirmukhāḥ |

uktāḥ śrīvajranāthena sarve te'pāya bhājanāḥ ||22||

na teṣāṃ narakādanyā gatirastyātmaviddiṣām |

pacyante ghorakarmāṇo duḥkharbahuvidhairmṛśam ||23||

ata eva sadā sadbhiranantaphaladāyakaḥ |

ācāryaḥ sarvabhāvena ātmaśreyo'rthavāñchibhiḥ ||24||

īrṣyāmātsaryamutsṛjya mānāhaṅkārameva ca |

māyāsādhyaṃ tathāpāsya sambodhau kṛtaniścayaiḥ ||25||

sadā [parahita] syaiva caryayā'kampyacetasā |

paryupāsyo jagannātho guruḥ sarvārthasiddhidaḥ ||26||

svakāryanirapekṣeṇa pūjāmaṇḍalapūrvakaiḥ |

triṣkālaṃ parayā bhaktyā śirasā pādavandanaiḥ ||27||

prāpnuvanti tato'vighnaṃ gurupādaprasādataḥ |

śiṣyāstu paramaṃ tattvaṃ tryadhvabuddhairyathoditam ||28||

nityaṃ prabhāsvaraṃ śuddhaṃ bodhicittaṃ jinālayam |

sarvadharmamayaṃ divyaṃ nikhilāspadakāraṇam ||29||

dhvastasāndrāndhakārasya sannidhānād vivasvataḥ |

dhagiti prajvalatyucceḥ sūryakāntimaṇiryathā ||30||

sannidhānāt jagaddṛṣṭestattvayogakharārciṣaḥ |

jvalatyastamaladhvāntaśiṣyacetomaṇistathā ||31||

prabodhānantaraṃ śrīmān tattvaratnapradīpitaḥ |

daśadik saṃsthitairbuddhaiḥ kāruṇayākṣiptamānasauḥ ||32||

tūrṇamāgatya sambuddhaiḥ śiṣyo'dhiṣṭhaīyate dhruvam |

adhiṣṭhānācca buddhānāṃ sarvabuddhasamo bhavet ||33||

mānaṃ [spardvāṃ] kapaṭapaṭalaṃ sarvamutsṛjya dhīraiḥ

yaiḥ sāmnāyo gururamamayā śraddhayā sevyate'tra |

agrāḥ prāptāḥ sakalasugatāḥ yat samāsādya bodhiṃ

nūnaṃ tattai rjinaguṇapadaṃ prāpyate tattvaratnam  ||34||

iti prajñopāyaviniścayasiddhauvajrācāryārādhananirdeśo

nāma dvitīyaḥ paricchedaḥ |

 

tṛtīyaḥ paricchedaḥ |

 

athātaḥ kathyate samyak vajrasattvapadārthinām |

sādhakānāṃ hitārthāyābhiṣekaṃ tribhavāspadam ||1||

mantramārgānusāreṇa abhiṣikto yadā budhaḥ |

pratyakṣaṃ sarvabuddhānāṃ maṇḍale sugatālaye ||2||

anantalokadhātvīśo grāhyastathāpi dhīmatā |

svādhiṣṭhānakramaṃ prāpya samayakṣatibhīruṇā ||3||

mantramārge tathā coktaṃ sambuddhaiḥ paramārthataḥ |

vajrasattvādidevānāṃ samayo duratikramaḥ ||4||

athātaḥ sarvayatnenābhiṣekārthaṃ jinātmajaḥ |

upasarpya yathāyogaṃ vajrācāryaguṇodadhim ||5||

navayauvanasampannāṃ prāpya mudrāṃ sulocanām |

srakcandanasuvastrādyairbhūpayitvā nibedayet ||6||

gandhamālyādisatkāraiḥ kṣīrapūjādivistaraiḥ |

bhaktyā sampūjya yatnena mudrayā saha nāyakam ||7||

śiṣyo bhūmau samāropya śradvayā jānumaṇḍalam |

adhyeṣayīta śāstraṃ stotreṇānena māñjaliḥ ||8||

namaste śrūnyatāgarbha sarvasaṅkalpavarjita |

sarvajña jñānasandoha jñānamūrtte namo'stu te ||9||

jagadajñānavicchediśuddhatattvārthadeśaka |

dharmanairātmyasambhūta vajrasattva namo'stu te ||10||

sambuddhā bodhisattvāśca [tvattaḥ] pāramitāguṇāḥ |

sambhavanti sadā nātha bodhicitta namo'stu te ||11||

ratnatrayaṃ mahāyānaṃ tvattaḥ sthāvarajaṅgamam |

caidhātukamidaṃ sarvaṃ jagaddīra namo'stu te ||12||

cintāmaṇirivādbhuta jagadiṣṭārthasiddhaye |

sugatājñākara śrīman buddhaputra namo'stu te ||13||

jñātaṃ me'nuttaraṃ tattvaṃ prasādāt te guṇārṇava |

vajrābhiṣekaṃ sarvajña prasādaṃ kuru sāmpratam ||14||

rahasyaṃ sarvabuddhānāṃ darśitaṃ dharmavajriṇā |

yathā śrīcittavajreṇa tathā nātha prasīda me ||15||

bhavatpādāmbuje tyaktvā nānyā me vidyate gatiḥ |

tasmāt kuru dayānātha saṃsāragatinirjita ||16||

vajrācāryastataḥ śrīmān sānukampo hitāśayaḥ |

samutpādya kṛpāṃ śiṣyaṃ āhuya gaṇamaṇḍale ||17||

pañcakāmaguṇākīrṇe vitānavitatojjvale |

yoginīyogasaṃyukte ghaṇṭākaṇakaṇasvane ||18||

puṣpadhūpākule ramye sraksurāmodasatsukhe |

vajrasattvādidevānāmālaye paramādbhute ||19||

mudrāyogaṃ tataḥ kṛtvā ācāryaḥ subhagottamaḥ |

niveśya padmabhāṇḍe tu bodhicittaṃ jinālaye ||20||

ucchritaiścāmaraiḥ chatrairgāthāmaṅgalagītibhiḥ |

mudrāyuktaṃ tataḥ śiṣyamabhiṣiñcet jagatprabhuḥ ||21||

dattvā'bhiṣekaṃ sadratnamācāryaḥ parameśvaraḥ |

dadyād vai samayaṃ ramyaṃ divyaṃ prakṛtinirmalam ||22||

mahāratnaṃ sakarpūraṃ raktacandanayojitam |

kuliśāmbusamāyukta pañcamaṃ vāksamudbhavam ||23||

idaṃ te samayaṃ vatsa pūrvabuddhairudāhṛtam |

pālayasva sadā bhadra saṃvaraṃ śṛṇu sāmpratam ||24||

nahi prāṇibadhaḥ kāryaḥ triratnaṃ mā parityaja |

ācāryaste na santyājyaḥ saṃvaro duratikramaḥ ||25||

bodhicittābhiṣi[ktāya] śiṣyāya vigatainase |

anujñāṃ ca tato dadyāt tasmai buddhāgrasūnave ||26||

ābodhimaṇḍaparyantaṃ diśi cakre samantataḥ |

pravarttayasva sattvāgra dharmacakramanuttaram ||27||

prajñopāyasvarūpātmā cintāmaṇirivocyate |

akhinno vigatāsaṅgaḥ sattvārthaṃ kuru sāmpratam ||28||

prāptābhiṣekaḥ sānujñaḥ kṛtakṛtyaḥ praharṣitaḥ |

vadet sumadhurāṃ vāṇauṃ jagadānandakāriṇīm ||29||

adya me saphalaṃ janma saphalaṃ jīvitaṃ ca me |

adya buddhakule jāto buddhaputro'si sāmpratam ||30||

kalpārṇavānmahāghorājjanmavīcisamākulāt |

tārito'haṃ tvayā nātha kleśapaṅka sudustarāt ||31||

niṣpannamiva cātmānaṃ jāne yuṣmatprasādataḥ |

bodhaye na ca me kāṅkṣā prahīṇāḥ sarvavāsanāḥ ||32||

nipatya pādayorbhaktyā prahṛṣṭotphullalocanaḥ |

yad yadiṣṭataraṃ dravyaṃ tat tadeva nivedayet ||33||

niravagrahacittena guruṇā'pi kṛpālunā |

śiṣyasyāgrahanāśāya grāhyaṃ tasya hitāya ca ||34||

tataḥ praṇamya sampūjya dattvā ca gurudakṣiṇām |

evaṃ vijñāpayed bhūyaḥ samprāptābhimatāspadaḥ ||35||

aghunā bhavabuddhāgraḥ suprasādo mamāntike |

yathā te'nuttarāṃ bodhiṃ prasādāt sādhayāmyaham ||36||

niṣpādyānuttaraṃ bauddhaṃ padaṃ sarvāgrapūjitam |

tatraiva sthāpayiṣyāmi sattvāṃstribhavavarttinaḥ ||37||

deyo'bhiṣeko vidhibhiryathoktaiḥ

śiṣyādhimuktiṃ manasā'vagamya |

udāragambhīranayādhimukto

vācaiva dadyādabhiṣekaratnam ||38||

prāptāśeṣā bhiṣekapravarakuliśabhṛddurlabhātulyasampat-

sambhogakṣetralakṣmīgrahaṇakṛti mahābodhicittābheṣekaḥ |

labdhānujñastrilokī duritaripujayārambhasannaddhabuddhiḥ

bodhāvāropya cittaṃ vipulamiha carennirmalaṃ

tattvayogī ||39||

 

iti prajñopāyaviniścayasiddhau bodhicittābhiṣekastṛtīyaḥ

paricchedaḥ |

 

caturthaḥ paricchedaḥ |

athātaḥ kathyate spaṣṭaṃ prajñopāyāgrabhāvanā |

parārthārabdha vīryāṇāṃ sādhakānāṃ hitāya vai ||1||

yāṃ vibhāvya na saṃsāre ghore dustaravāridhau |

nirvāṇe'pi na tiṣṭhanti yoginaḥ svārthamātrake ||2||

yasyāḥ prakarṣaparyantaṃ buddhānāmamalādbhutā |

hānivṛddhivinirmuktā jātā bodhiranuttarā ||3||

pañcaskandhādikān dharmān nātikrāmati yo na ca |

kadācit parigṛhṇāti sarvadharmasamā[tmatām] ||4||

na śrūnyabhāvanāṃ kuryāt nāpi cāśrūnyabhāvanām |

na śrūnyaṃ santyajed yogī na cāśrūnyaṃ parityajet ||5||

aśrūnyaśrūnyayorgrāhe jāyate'nalpakalpanā |

parityāge ca saṅkalpastasmādetad dvayaṃ tyajet ||6||

ubhayagrāhyasantyāgād vimukto vigatāspadaḥ |

ahamityeṣa saṅkalpastasmādetad dvayaṃ tyajet ||7||

nirvikārī nirāsaṅgo niṣkāṅkṣo gatakalpaṣaḥ |

ādyanta kalpanāmukto vyomavad bhāvayed budhaḥ ||8||

 

na cāpi sattvavaimukhyaṃ karttavyaṃ karuṇāvatā |

sattvo nāmāsti nāstīti na caivaṃ parikalpayet |

niṣprapañcasvarūpatvāt prajñeti parikīrttyate |

cintāmaṇirivāśeṣasattvārthakaraṇaṃ kṛpā ||10||

nirālambapade prajñā nirālambā mahākṛpā |

ekībhūtā dhiyā sārddhaṃ gagane gaganaṃ yathā ||11||

na ya ca bhāvakaḥ kaścit nāpi kācid vibhāvanā |

bhāvanīyaṃ na caivāsti socyate tattvabhāvanā ||12||

na karttā kaścidastyatra bhoktā naivāca vidyate |

karttṛbhoktṛvinirmuktā paramārthavibhāvanā ||13||

na cātra grāhakaḥ kaścit na vā kaścit samarpakaḥ |

na prahāryamataḥ kiñcit grāhyaṃ naivātra vidyate ||14||

paśyatāṃ sarvarūpāṇi śṛṇvatāṃ śabdameva ca |

jalpatāṃ hamatāṃ vāpi prāśnatāṃ vividhān rasām ||15||

kurvatāṃ sarvakarmāṇi anyatra gata cetasām |

ajasraṃ yogināṃ yogo jāyate tattvavedi nām ||16||

etadadvayamityuktaṃ bodhicittaidaṃ param |

vajraṃ śrīvajrasattvaṃ ca sambuddho bodhirea ca ||17||

prajñāpāramitā caiṣā sarvapāramitāmayī |

samatā ceyamevoktā sarvabuddhāgrabhāvanā ||18||

atraia sarvamutpannaṃ jagat sthiracalātmakam |

anantā bodhisattvāśca sambuddhāḥ śrāvakādayaḥ ||19||

tadeva bhāvayed yogī bhāvābhāvaviyogataḥ |

bhāvā bhāvavinirmukto bhāvayan sidhyate laghu ||20||

aśeṣadoṣavidveṣī saṃkleśavimukho dhruvam |

anantāstasya jāyante śrīmantaḥ saugatā guṇāḥ ||21||

analpasaṅkalpatamo'bhibhūtaṃ

prabhañjanonmattataḍiccalaṃ ca |

rāgādidurvāramalāvaliptaṃ

cittaṃ hi saṃsāramuvāca vajrī ||22||

prabhāsvaraṃ kalpanayā vimuktaṃ

prahīṇarāgādimalapralepam |

grāhyaṃ na ca grāhakamagra sattvaṃ

tadeva nirvāṇavaraṃ jagāda ||23||

ataśca nātaḥ paramasti kiñcit

nimittabhūtaṃ bahuduḥkharāśeḥ |

anantasaukhyodayahetubhūtaṃ

mumukṣavo nāsti tataḥ paraṃca ||24||

aśeṣaduḥkhakṣayavaddhakakṣaiḥ

sambuddhasatsaukhyamavāptukāmaiḥ |

cittaṃ sthirīkṛtya vicārya yatnāt

tasya svabhāvaḥ kriyatāṃ svabhāvaḥ ||25||

yāvat kalpatamaḥ paṭena guruṇā ruddhaṃ mano janmināṃ

tāvad duḥkhamanantakaṃ virahitaṃ syāt tena yāvat tataḥ |

tāvat saukhyamudāramapratisamaṃ tātparyamāryairataḥ

kāryaṃ tatkṛtaye svayaṃ suvipulāṃ rakṣyanti tatsaṅgatim ||26||

iti prajñopāyaviniścayasiddhau tattvabhāvanā

nāma caturthaḥ paricchedaḥ |

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project