Digital Sanskrit Buddhist Canon

Ādikarmapradīpa

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Ādikarmapradīpa

 

oṃ namo buddhāya

 

praṇamya srīgurūn bhaktyā jinān [ca] sasutān atha|

ādikarmapradīp[o'y]aṃ tadarthibhyo vidhiyate|| 1

 

śriṣyāṇām āśubodhārtha (?) likhayate spardhayā na tu|

ataḥ śāntaduḥkhāḥ (?) sarve kṣantum arhanti māṃ prati||2

 

tatrādau deśitā ye tu mantraḥ pūjadikarmasu|

ākṛṣyaikatra saṃpiṇḍe likhyante te tu


nānyathā||3

 

mukhaśaucādikaṃ kṛtvā prāta[r]dhyānaṃ japaṃ tathā|

nāmasaṃgītipāṭhaṃ ca kuryāt praṇidhim eva ca||


4

 

bhadracaryādinā paścān namaskāraṃ prakṛtya vai|

śuci niṣprāṇakaṃ toyaṃ jambhalāya yathāvidhi||


5

 

dadyād aṣṭau śatāny eva pretebhyaś culukāṃs


tathā|

paścān mṛccaityakarmādi buddhādināṃ ca


pūjanam||6

 

guro[r] maṇḍalakaṃ kṛtvā sveṣṭadevasya maṇḍalam|

prajñāpāramitādināṃ pāṭhaṃ kuryād


yathepsitam||7

 

kṛtvā pradakṣināṃ tebhyo praṇidhiṃ ca viśeṣataḥ|

bodhisatvabaliṃ datvā śāsanasya cirasthitim||8

 

āśaṃsayet prahṛṣṭena cetasā susamāhitaḥ

vandanāpūrvakaṃ paścād gurubuddhān


visarjayet||9

 

(1)

 

punar bhojanakāle ca bhaktavyañjanakādibhiḥ|

sarvabhautikamantreṇa baliṃ dadyad vidhānataḥ||10

 

naivedyaṃ triṣu ratneṣu hā rītyai ghaṭikātrayam|

agrāsanaṃ ceṣṭadevasya paścād bhuñjīd


yathāvidhi||11

 

ucchiṣṭāhārapiṇḍaṃ ca datvā'camanam ācaret|

dānagāthādikaṃ paścāt paṭhitvā vihare[d] budhaḥ||12

 

bodhisatvakriyā[] sarvaś caturthayā[] hṛṣṭacetasā|

punaḥ pradoṣavelāyāṃ saddharmādhyayanādikam||13

 

kṛtvā praṇamya bhāvena pañcaṅgair akhilān jinān

devatāyogayuktena supyatāṃ siṃhaśayyaya|| 14

 

utthāne ca punaḥ kāryā vandanādividhikriyā|

ādhikarmikasatvanaṃ mārgas tāvad ayaṃ mataḥ||


15

 

iha hi sugataśāsanābhiprasannena kulaputreṇa vā


kuladuhitrā vā pra-

thamaṃ ratnatrayaṃ śaraṇagāminā bhāvayam|


tadanuśaṃsā ca sūkarikā-

vadāne vistareṇa pratipāditā bhagavatā| tathā


hi

 

ye buddhaṃ śaraṇaṃ yānti na te gacchanti


durgatim|

prahāya mānuṣan kayan divyā[n] kāyā[n] labhanti te||

evaṃ buddhaṃ dharmaṃ saṃghaṃ śaraṇaṃ yānti ....

 

ityādi| triśaraṇānuśaṃsāsūtre ca

 

ekacittakṣaṇe puṇyam aprameyaṃ śaraṇodbhavam|

 

(2)

 

atiricyante [bhiśastā ahnāpi] yadi saṃbhavet||

tasmād buddhaṃ ca dharmaṃ ca saṃghaṃ ca gaṇanaṃ


varam|

prayāyāc charaṇaṃ samyag yadīcched upadhikṣayam||

 

iti vacanāt| tatrāyaṃ vidhiḥ| śubhadivase


śrāddhena kulaputreṇa

kuladuhitrā vā śucinā śucivastraprāvṛtena


viviktapradeśe buddhapratimāṃ

pañcopahāraiḥ saṃpūjya| tadagre triratnebhyo


guruve ca maṇḍalakāni

kṛtvā dakṣiṇāpūrvakaṃ tīvraprasādena


triratnebhyo gurucaraṇayoś ca

praṇipatya| purato jānumaṇḍalena| utkuṭukena vā


sthitvā trir evam

adhyeṣitavyam| prayaccha me kalyāṇamitra trīṇi


śaraṇagamanāni| upāsā-

kaśikṣāsaṃvaraṃ ca|| tataḥ samyagadhyāśayapravṛttaṃ


śiṣyam ava-

lokya guruṇā vaktavyam| yathāśaktitaḥ


prayacchāmīti vada tvam

āyuṣman| samanvāharācārya aham amukanāmā imāṃ


velām upādāya

yāvad ā bodhimaṇḍaniṣadanāt| buddhaṃ bhagavantaṃ


sarvajñaṃ sarva-

darśinam| sarvavairabhayātītaṃ mahāpuruṣam|


abhedyakāyam anuttara-

kāyam| śaraṇaṃ gacchāmi divpadānām agram| evaṃ


dharmaṃ śaraṇaṃ

gacchāmi virāgāṇāṃ śreṣṭham| saṃghaṃ śaraṇaṃ


gacchāmi gaṇānāṃ

pravaram|| evaṃ dvir api trir api| triśaraṇagataṃ


mām ācāryādhārayatv

iti|

 

triśaraṇasya daśaśikṣāpadāni dātavyāni|| tad


yathā| samanvāharācārya

aham amukanānā imāṃ velām upādāya| yāvad ā


bodhimaṇḍaniṣa-

 

(3)

 

danāt| prāṇātipātād viramāmi| evam adattādānam|


kāmamithyācāram|

mṛṣāvādam| paiśunyam| pāruṣyam| saṃbhinnapralāpam|


abhidhyām

vyāpādam| mithyādṛṣṭiṃ prahāya mithyādṛṣṭer


viramāmi|| || evaṃ dvir

api trir api|

gṛhītadaśaśikṣāpadena copāsakasaṃvariṇā


bhāvyam| tatreyaṃ saṃva-

rajñaptiḥ| samanvāharācārya yathā te āryārhanto


yavajjīvaṃ prāṇāti-

pātaṃ vihāya prāṇātipātād viratāḥ| evam evāham


imāṃ velām upādāya|

yāvajjīvaṃ prāṇātipātaṃ vihāya prāṇātipātād


viramāmi| anena cāhaṃ

prathamenāṅgena teṣām āryāṇām arhatāṃ śikṣāyām


anuśikṣiṣye'nuvidhīye

'nukaromi|| punar aparaṃ yathā te āryārhanto


yāvajjīvam adattādānam|

kāmamithyācāram| mṛṣāvādam|


surāmaireyamadyapramādasthānād vira-

tāḥ| evam evāham evaṃnāmā imāṃ velām upādāya


yāvajjīvam adattā-

dānam| kāmamithyācāram| mṛṣāvādam|


surāmaireyamadyapramāda-

sthānāt prativiramāmi| anena cāhaṃ pañcamenāṅgena


teṣām āryāṇām

arhatāṃ śikṣāyām anuśikṣiṣye'nuvidhīye'nukaromi||


|| evaṃ dvir api trir

api|

 

aupayikaṃ sādhv iti| tadanu


daśākuśalaparityāya-ṣaḍgatikārikā-

satvārādhana-gurvārādhana-ādibhiḥ saṃskṛtya


sasekair anugrahaṃ

kuryāt|

 

evaṃ labdhopāsakanāmadheyena kṛtasaṃbodhisādhanapraṇidhinā|

śrīgurucaraṇaśaraṇagatena| śrāddhena|


satvahitaiṣiṇā pratyahaṃ yat

kartavyaṃ tadāha|| || na tv etat sarvaṃ śaraṇagamanādikaṃ


mūlasūtre-

 

(4)

 

ṇoktaṃ tathā mahāsyopanyāsaḥ|| atrāha| yadi


nāma granthavistara-

bhayād ādau noktam asmābhis tathāpy etat sarvaṃ


vijñair uktaṃ

yasmāt sarvam idaṃ dhyānādikaṃ pariśuddhopāsakenaiva


kartavyaṃ

nānyena| atas tasya śikṣāsaṃvarādikaṃ vaktuṃ


sūcitam eveti sarva
[]

sustham|

 

mukhaśaucādikam ityādi| rātrau tṛtīyapraharopari


yathopadeśataḥ|

śayanīyād utthāya| kṛtāñjalinā kṣititalanamitaśirasā|


evaṃ vaktavyam

oṃ sarvatathāgatapādavandanāṃ karomi|


sarvatathāgatakāyavākcita-

prayogeṇa| oṃ sarvatathāgatapūjopasthānāyātmānaṃ


niryātayāmi| saka-

ladharmadhātusvakāyavākcittavajraspharaṇatayā|


sarvathāgatavajra-

satva adhitiṣṭhasva mām| oṃ sarvatathāga[ta]pūjābhiṣekāyātmānaṃ

niryātayāmi| sarvatathāgatavajraratnābhiṣiñca


mām| oṃ sarvatathāgata-

pūjāpravartanāyātmānaṃ niryātayāmi|


sarvatathāgatavajradharma pra-

vartaya mām| oṃ sarvatathāgatapūjākarmaṇe


ātmānaṃ niryātayāmi|

sarvatathāgatavajrakarma kuru mām||


sarvākārajñatāvajracittam utpā-

dayāmi|


sarvatathāgatajñānavajrasamatācittotpādena| kuśalamūlasamatā

'prapañcadharmatāsvabhāvasiddhyārāgaṇatāyai|


āśusaṃbhāropacayārthaṃ

bodhisattvena vidhir eṣaḥ kartavya iti


vajraśikhara-āditantreṣūktatvād iti|

tataḥ pañcāṅgena praṇamya| kāyādipāṭavārthaṃ


dantakāṣṭhaṃ

kṛtvā| oṃ viśuddhadharma sarvapāpāni me śodhaya


sarvavikalpān apa-

naya hū|| anenābhimantritajalaculukena


kalayanaṃ kuryāt| tataḥ| oṃ

 

(5)

 

padma padma|| 9 ākṣipadmaśubhaga hūṃ 3||


saptābhimantritajalena

mukhaṃ prakṣālayet sarvajanapriyo bhavati| cakṣūrogo


na bhavati|

siddhaikavīratantre mahānuśaṃsokto'yaṃ


mantrarājaḥ|

 

paścāt komalatarāsanopari dhyānālaye sveṣṭadevatāṃ


yathāsukhaṃ vibhā-

vya mantraṃ japet| dhyānāt khinno mantraṃ japed


iti vacanāt|| || tadanu

sakalamunīndratatvasaṃgrāhakaṃ nāmasaṃgītī pāṭhaṃ


kuryāt|

praṇidhim eva ceti pareṇa saṃbandhaḥ|

bhadracaryādipraṇidhānapūrvakaṃ


sarvagurubuddhabodhisatvebhyo

namaskāraṃ kuryād ity arthaḥ|

 

sūryodayānantaraṃ yat kartavyaṃ tad āha| śuci


ni
[]prāṇakaṃ toyam

ityādi| anantaroktavidhayā jambalāya jalaṃ


dadyāt| kiṃbhūtaṃ śuci|

pavitram| niṣprāṇakam iti| yathoktavidhinā


pratyavekṣitam|| tathā cāha

 

hastaparṇapuṭakumbhe purṇe guhyadisaṃbhave|

pratyavekṣyopabhoktavyaṃ rasadravyaṃ dayāvatā||

ūrdhvam adhas tiryaggāmi sthirasaṃkocacakrakṛt|

gomūtrikodbhūtaggāmi prāṇinām aṣṭadhā gatiḥ||

 

iti samyaṅ nirudhya|| yathāvidhir iti|


yathāvidher ayam arthaḥ| purato

raktayakārajāṣṭadalakamalopari śuklākārajaṃ


candramaṇḍalaṃ prajño-

 

(6)

 

pāyātmākam īṣadraktam| tadupari


pītajakārajavasudhārayā saha samā-

pannam| suvarṇavarṇaratnasaṃbhavamukuṭinam|


sarvābharaṇabhūṣitaṃ

pralambodaram| vāmanākāram| nīlotpalamālādharaṃ


samyag vibhāvya|

svadakṣiṇahaste maṇibandhe oṃ| hastamadhye hū|


sarvāṅgulyagre

blū| sarvāṅgulīmūle saḥ samyag vibhāvya| oṃ


jambhalajalendrāya

svāheti hastam abhimantrya pañcamṛtaṃ tadabhāve


akṣobhyamātram

apy udakamiśraṃ culukena pītvā oṃ hū blū saḥ


ity uccārya|

aṣṭottaraśatajalaculakāni deyāni| sthiracitta[s] tīvreṇa prasādena yo

dadāti| so acirād eva jambhalasadṛśo bhavatīti


bhagavato vacanāt| saṃ-

bhāraparipūriś ca| jambhalajaladānavidhiḥ|

 

pretebhya iti| pretebhyaḥ śucipradeśe oṃ jalam


idaṃ sarvapretebhyaḥ

svāheti mantram uccārya| jalaculukāny aṣṭottaraśatāni


deyāni| iti preta-

jaladānavidhiḥ|

 

paścān mṛccaityādikarmādītyādi| paścād iti


jaladānānantaraṃ

mṛccaityādikaṃ kuryād ity arthaḥ| ādiśabdāt


sarvakātaḍanopādānam

tatrāyaṃ caityakaraṇavidhiḥ|

 

oṃ namo bhagavate vairocanaprabharājāya


tathāgatāyārhate samyak-

saṃbuddhāya| tadyathā| oṃ sūkṣme'samasame


praśānte dānte
[']

samārodhe'nālambe| tarasva yaśovati mahābhaje


nirākule nirvāṇe|

sarvabuddhādhiṣṭhānādhiṣṭhite svāhā|| anayā


dhāraṇyā mṛtpiṇḍaṃ vālu-

kāpiṇḍaṃ vā| ekaviṃśativārān parijapya caityaṃ


kuryāt| yāvantas tas-

 

(7)

 

min paramāṇavas tāvatya[] koṭ[y]a[ś] caityāni kṛtāni bhavantīti| tad-

anu

 

ye dharma hetuprabhavā hetuṃ teṣaṃ tathāgato

hy avadat teṣaṃ ca yo nirodha evaṃvādi


mahāśramaṇaḥ

 

anayā gāthāyā pratiṣṭhāya| oṃ namo bhagavate puṣpaketurājāya


tathā-

gatāyārhate samyaksaṃbuddhāya|| tadyathā| oṃ puṣpa


2 mahāpuṣpa-

supuṣpa- puṣpodbhava- puṣpasaṃbhava- puṣpavikrānta-


puṣpa-vikīrṇa svāhā|| anayā dhāraṇyā'bhimantritapuṣpaṃ dadyāt| yāvanti puṣpāṇi


tāvatyaḥ koṭyaḥ puṣpāṇi dattāni bhavantiti|

 

tatah| oṃ namo bhagavate ratnaketurājāya


tathāgatāyārhate samyak-

saṃbuddhāya|| tadyathā| oṃ ratna 2 mahāratna


ratnavijaya svāhā| anayā

caityavandanāṃ kuryāt| ekacaityavandanayā koṭicaityavandanāḥ


kṛtā bha-

va------ caityakaraṇavidhiḥ|

 

sarvakatāḍanavidhir ucyate|| oṃ vasudhe svāhā|


mṛttikāgrahaṇaman-

traḥ| oṃ vajradbhavāya svāhā| bimbabalanamantraḥ||


oṃ araja viraja

svāhā| tailamrakṣaṇamantraḥ|| oṃ


vajradhātugarbha svāhā| bimbakṣe-

paṇamantraḥ|| oṃ dharmadhātugarbha svāhā|


mudrakṣepaṇamantraḥ||

oṃ vajramudgara ākoṭayati hū phaṭ svāhā| ākoṭanamantraḥ||


oṃ

dharmarata svāhā| nihṣāraṇamantraḥ|| oṃ supratiṣṭhitavajra


svāhā

sthapanamantraḥ| oṃ sarvatathāgatamaṇicatadīptajvala


2 dharmadhātu-

garbha svāhā| pratiṣthāpanamantraḥ|| oṃ


svabhāvaviśuddha āhara

 

(8)

 

2 āgaccha 3 dharmadhātugarbha svāhā|


visarjanamantraḥ|| oṃ ākāśa-

dhātugarbha svāhā| kṣamāpaṇamantraḥ|| tatas tac


caityādikam anupaha-

tapradeśe niveśayet| iti sarvakatāḍanavidhiḥ|

 

buddhādīnāṃ ca pūjanam iti| ādiśabdād


āryamaitreya- mañjuśrī-

avalokiteśvara- prajñāpāramitā- tārā-


mārīcīprabhṛtīnāṃ grahaṇam|

tatrāyaṃ kramaḥ| vicitrapratimādikaṃ


mayūrapicchakādinā'vamārjayet

snānāriham| vakṣ[y]amāṇamantreṇa snānaṃ kuryāt| tatra oṃ āḥ

sarvatathāgatābhiṣekasamya[k]śriye (?) hū 2| snānamantraḥ| oṃ āḥ

vajrasaṃva[ra] hū svāhā| oṃ āḥ vajrasamālambana hū svāhā| oṃ

āḥ vajravastra hū svāhā| oṃ āḥ vajrapuṣpa hū


svāhā| oṃ āḥ vajra-

dhūpa hū svāhā| oṃ āḥ vajradīpa hū svāhā| oṃ


āḥ vajranaivedya

hū svāhā| yac cānyad api tat sarvaṃ


tritatvavid abhi
[hi]tena ḍhaukayet|

 

guro[r] maṇḍalakam ityādi| ādau tāvad guror maṇḍalakaṃ


kuryāt|

paścād anyat|| || kasmād ādāv eva gurumaṇḍalakopanyāsaḥ|

 

sarvabuddhasamo hy asau|

 

iti vacanāt|

guru[r] buddho bhaved dharmaḥ saṃghaś cāpi sa eva hi|

 

iti pravacanāc cāpi| naivam| yad etat sarvam


uktam bhagavatā tad

guro[r] mohātmātiśayam upadarśanāyāṃ na punar atra


vācakena

maṇḍalakakaraṇaṃ pratipāditam| bhagavatā


vistareṇa śrīparamādibud-

 

(9)

 

dhakālacakratantra- ādau| satyam| sa tu


saddharmaśravaṇakāle

satkṛtya dharmaḥ śrotavya ity abhiprāyeṇopadiṣṭam|


naivam| anya-

dāpi triṣkālaṃ paramayā bhaktyā ityādinābhihitaṃ


gurvārādhaṇe coktam

 

nityaṃ ca gurave deyaṃ nityaṃ pujyas tathāgataḥ|

 

asyāyam arthaḥ| vidyamāne vastuni śrīmadgurubhaṭṭārakapādānāṃ


sva-

manobhilaṣitaṃ vastu hṛṣṭacetasā dadyāt|

 

yad yad iṣṭa[ta]raṃ kiṃ cid viśiṣṭa[ta]ram eva va|

tat tad dhi gurave deyam....

 

ityādinā prabandhenoktam|

avidyamane[tu] punar masye sa ca prakalpayet|

 

itivacanāt|| maṇḍalake caturdvīpān


nānāratnamayān saṃpūjya gurave

niryātayet| etena

 

tajjata[] puṇyasaṃbharaḥ saṃbhā[]d bodhir uttamā|

 

tad apy asaṃgataṃ bhavati| nanu saṃbhāradvayasaṃbhṛtasya


muktir

bhavati| katham ekenaiva puṇyasaṃbhāreṇa yukto


bhavati jñānasaṃbhā-

reṇa vinā|

 

yasmād anyonyāpekṣakā[] kṣitau śakunipakṣavat|

 

(10)

 

atrāha| anayoḥ puṇyajñānasaṃbhārayoḥ paripūraṇaṃ


ṣaṭpāramitāparipūraṇād eva bhavati| tā gurumaṇḍalakakaraṇāt paripūryante|


hemapra-

bhatāmratādiguṇā labhyante| tathā hi

 

dānaṃ gomayam ambhuna ca sahitaṃ śīlaṃ ca


sanmarjanaṃ

kṣāntiḥ kṣudrapipīlikāpanayanaṃ viryaṃ


kriyotthapanam|

dhyānaṃ tatkṣaṇam ekacittakaraṇaṃ prajñā


surekho
[j]jvala

etāḥ pāramitā[] ṣaḍ eva labhate kṛtvā muner maṇḍalam||

 

bhavati kanakavarṇa[] sarvarogai[r] vimuktaḥ

suramanujaviśiṣṭaś candravad dīptakantiḥ|

dhanakanakasamṛddhe jāyate rājavaṃśe

sugatavaragṛhe'smin kāyakarmāṇi kṛtvā||

 

maṇḍalaṃ p[r]akaromi|| kṛtvā muner maṇḍalam iti upalakṣaṇadharam


etat| guror maṇḍalakam api kṛtvā ete guṇā labhyante| kasmān

 

nānātvaṃ naiva kurvita guro[r] vajradharasya ca|

 

iti vacanāt| anvatrāpi

dānaśīlakṣamāvīryadhyānādin sevayet sada|

acireṇaiva kālena prāpyate bodhir uttamā|

 

iti sarvaṃ sustham|

tatrāyaṃ gurumaṇḍalakavidhiḥ| oṃ āḥ hū iti


sthānātmayogakṛta-

rakṣaḥ| oṃ hrī svāheti vihitahastaprakṣālanācamanaḥ|


oṃ hū ity

adhiṣṭhitāsanaḥ| oṃ āḥ vajrabhūme hū iti kṛtabhūmiparigrahaḥ|


oṃ

 

(11)

 

vajrasatva sarvavighnān utsāraya hū phaṭ ity


abhimantritagomayā-

dinā śucipradeśe maṇḍalakaṃ vidhāya| oṃ āḥ


vajrarekhe hū iti tam

adhitiṣṭhya| abhimantritapuṣpaṃ gṛhītvā oṃ


vajragurupravara satkā-

rārghya[] pratīccha svāheti madhye puṣpaṃ datvā hastaṃ


prakṣālayet|

tato madhye caturaśram aṣṭaśṛṅgopaśobhitaṃ


pūrvadakṣiṇapaścimottara-

pārśveṣu rūpyavaidūryasphaṭikasuvarṇaparighaṭitatvena


catūratnamayaṃ

sumeruṃ vyādhāt| tanmadhye nānāratnakhacitasiṃhāsanopari


vikacāṣ-

ṭadalakamalakamalagarbhaśrīmadgurubhaṭṭārakaṃ


vicitrābharaṇabhūṣitaṃ

vajrasatvalīlāyā sthitaṃ dṛṣṭvā| tataḥ sumeroḥ


pūrvato'rdhacandrākāraṃ

śuklaṃ pūrvavideha[m]| dakṣiṇe tryaśram suvarṇavarṇaṃ jambudvī-

pam| paścime parimaṇḍalaṃ raktam


aparagodānīyam| uttare catura-

śraṃ śyāmam uttarakuruṃ vibhāvya| sarvam etat


pratyekaṃ padma-

rāgendranīlavaidūryamaraktavajramuktāprabālaparipūrṇaṃ


vyādhāt|

 

tadanu pūrvadattaṃ puṣpam apanīya| oṃ hūṃ


madhyagurave

nama iti madhye puṣpaṃ dadyāt| oṃ vajragurave


nama iti tadupari||

oṃ ya pūrvavidehāya namaḥ| oṃ ra jambudvīpāya


namaḥ| oṃ

la aparagodā[]yāya namaḥ| oṃ va uttarakurave namaḥ| pūrvādi-

dikṣu| oṃ yā dehavidehāya dvīpāya nama| oṃ rā


ambarāya dvīpāya

namaḥ| oṃ lā kurukauravāya dvīpāya namaḥ| oṃ vā


śākhā uttara-

 

(12)

 

mañjaryāya dvīpāya namaḥ| āgneyādividikṣu|| oṃ


ya gajar
[atn]āya

namaḥ| oṃ ra puruṣaratnāya namaḥ| oṃ la


aśvaratnāya namaḥ| oṃ va

strīratnāya namaḥ iti sumerudvīpayor madhye


pūrvādidikṣu|| oṃ yāḥ

khaḍgara[tnā]ya namaḥ| oṃ rā[] maṇiratnāya namaḥ| oṃ lāḥ cakra-

ratnāya namaḥ| oṃ vāḥ sarvanidhānebhyo namaḥ|


iti vidikṣu|| oṃ aḥ

candrāya namaḥ| oṃ āḥ sūryāya namaḥ| sumeroḥ paścime


pūrve ca

puṣpaṃ dadyāt| amī ca sarve svasvabījaniṣpannā


gurave niryātanīyāḥ||

tataḥ| gṛhītapuṣpāñjalinā []nāratnaparipūrṇān vibhāvya|

 

namas te'stu namas te'stu namas te'stu namo


namaḥ|

bhaktyahaṃ tvaṃ namasyāmi gurunātha prasīda


me||

 

iti paṭhitvā| oṃ sarvatathāgatapādavandanāṃ


karomīty anena vandanāṃ

kuryād iti gurumaṇḍalakaraṇavidhiḥ|

 

sveṣṭadevasya pūjanam iti| oṃ āḥ vajrabhūme hū


ity ārabhya| oṃ

surekhe sarvatathāgatā adhi[ti]ṣṭhantu svāhā| iti paṭhitvā maṇḍalake

puṣpaṃ datvā hastaṃ ca prakṣālya| oṃ maṇidhari


vajriṇi mahāpratisare

rakṣa 2 māṃ hū phaṭ svāheti mantreṇa


svaśirodeśe puṣpaṃ kṣipann

ātmarakṣāṃ kuryāt| tadanu sumerudvīpān tathaiva


vibhāvya| tadupari

sveṣṭadevatāṃ yathopadeśataḥ pūjayet| pañca


tathāgatān kāyatrayaṃ ca

tathāgatānāṃ pakṣe| hū oṃ trā hrīḥ


khakārapariṇatāḥ| nīla-śukla-

pīta-rakta-haritāḥ| sacīvaroṣṇīṣāḥ|


bhūsparśa-bodhyagrī-varada-dhyāna-

 

(13)

 

abhayamudrāḥ| vairocanaṃ vihāya sarve


sūryāsanasthāḥ| sūryapra-

bhāḥ| vairocanas tu candrāsanaś candraprabhaḥ|


koneṣu| la va

ra ya kārajebhyaḥ pīta-śukla-rakta-dhūmravarṇebhyaś


caturaśra-

vartula-tryaśra- ardhacandrākārebhyaś


caturmahābhūtamaṇḍalebhyo-

pari āgneyādiṣu candrasthā yoginyo bahubhūṣaṇāḥ|


śvetendra-nīlasaṃ-

kāśa-rakta-śyāmala-viṣahā[]| lā mā yā bhā samutpannāḥ|

bhūtoyāgnicalātmikāḥ| cakradambholiraktāmbhasaṃbhavotpaladhārikāh|

iti samyag vibhāvya| bho cen mantradevatayor


abhedāt| bījākṣaraṃ

vā yathāsthānaṃ pūjayet| tataḥ pañcakāmaguṇān


upaḍhaukayet|

 

paṇcakāmaguṇair buddhān pūjayed vi[dhi]vat sada|

pañcopacarapujabhir laghu buddhatvam apnuyat||

 

iti śrīsamājavacanāt|| tad eteṣām akṣobhyādīnāṃ


yathāsaṃkhyaṃ mūrtyā

vīṇādiśabdaṃ dīpādirūpaṃ candanādigandha[] dugdhādirasaṃ vastrādi-

sparśanīyaṃ dadyāt| tato'sati vastuni bhāvanayā


sarvaṃ niṣpādyam iti

vacanāt| any[atr]āpi mānasī mahatī pūjā kartavyā| nanu manasā

sarvam anuṣṭheyam iti cet| katham avidyamāne


vastuni pūjā kṛtā buddha-

tvāya saṃpadyate| āha saṃpadyate| katham|


manopūrvaṃgamatvād

 

(14)

 

dharmāṇām| tathā hi| cittamātraṃ bho jinaputrā


yad uta trai-

dhātukam iti| anyatrāpi

 

cittena labhyate bodhi[ś] cittena gatipañcakam|

na hi cittād ṛte  kiṃ cit lakṣaṇaṃ sukhaduḥkhayoḥ||

 

iti gatam etat|

paścāt| oṃ sarvatathāgatapūjāmeghaprasarasamūhaḥ


pharahi saṃga-

ganakaṃ hū| iti pūjām adhitiṣṭhet|

 

tataḥ| namaḥ sarvabuddhabodhisatvebhyo


daśadiglokadhātuvyavasthite-

bhyo niravaśeṣasatvadhātuparitrāṇakarebhyaḥ|


samanvāharantu māṃ

sarvabuddhabodhisatvāḥ saparivārāḥ| aham


amukanāmā sarvabuddhabo-

dhisatvebhyaḥ saparivārebhyo ātmānaṃ


niryātayāmi sarvathā sarvakālaṃ

parigṛhnantu māṃ mahākāruṇikāḥ| adhitiṣṭhantu


mām aśeṣalokadhā-

tuparitrāyakā nāthā anuttarasiddhivaradāyakāś


ca me bhavantu rakṣāṃ

ca kurvantv ity ātmabhāvaniryātanā|

 

sarvapāpān rāgadveṣamohajā[n] sārvakālikān aśeṣān yaiś cittotpādai[r]

buddhabodhisatvair deśitaṃ taiś cittotpādai[r] deśayāmi|| yathā te

bu[d]dhā bhagavanto'bhyanujānantīti pāpadeśanā|

 

tryadhvagatānāṃ sarvabuddhābodhisatvānāṃ


sarvaśrāvakapra-

tyekabuddhā[]ṃ sarvasatvānāṃ ca ye puṇyajñānasaṃbhārāḥ|


satva-

dhātuviśodhakāḥ| satvadhātuparitrāyakāḥ| laukikalokottarās


tān sarvān

 

(15)

 

anumode| anuttarayā anumodanayā| yathā te


buddhā bodhisatvāś ca

jānantīty anumodanā|

 

tato yathābhimita[] stuti[] praṇidhānaṃ ca kṛtvā puṇyapariṇā-

manāṃ kuryāt| yathā te tathāgatārhantaḥ


samyaksaṃbuddhā bud-

dhajñānena buddhacakṣuṣā jānanti paśyanti tat


kuśalamūlaṃ yajjātikaṃ

yannikāya[] yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā


dharmatayā

saṃvidyate tathānumode tat kuṣalamūlam| yathā


ca tathāgatārhantaḥ

samyaksaṃbuddhā anujānanti pariṇāmyamānaṃ tat


kuśalamūlam anutta-

rāyāṃ samyaksaṃbodhau tathā pariṇāmayāmīti|

 

tadanu puṣpāñjaliṃ kṛtvā| oṃ


sarvatathāgatasulalitanamitair namāmi

bhagavantam amukanāthaṃ jāḥ hū va hūḥ


pratīcchemaṃ puṣpāñjaliṃ

nātha hāḥ iti paṭhitvā vandanāṃ kuryāt|

 

prajñāpāramitādīnām ityādi sugamanam|

 

bodhisatvabaliṃ datveti| tatrāyaṃ vidhiḥ namo


ratnatrayāya|

namo bhagavate surūpāya tathāgatāyārhate


samyaksaṃbuddhāya| tad

yathā| oṃ sura 3 prasuru 3 tara 3 tara 3


sambhara 3 smara 3 santarpaya 3

sarvapretānā[] svāhā| anayā dhāraṇyā udakasahitaṃ bhakta[]

sapta vārān parijapyācchaṭātrayam datvā


sarvapretebhyo viviktapradeśe

dātavyam|| evaṃ ca vaktavyam| apasarantv


avatāraprekṣiṇo dadāmy ahaṃ

sarvalokadhātunivāsināṃ pretānāṃ āhāram iti|


evaṃ sarvapretānāṃ

taṇḍuladroṇabhaktaṃ pratyekaṃ dattaṃ bhavati|


evaṃ kṣudhan na kadā

cid durbalo bhavati na [ca] daridro'pi tu jātau mahābalaḥ prāsādiko

 

(16)

 

darśanīya āḍhyo mahābhogo bhavati dīrghāyur


arogī kṣipraṃ cānut-

tarāṃ samyaksaṃbodhim abhisaṃbhotsyate| cyutaś


ca sukhāvatyāṃ

lokadhātāv upapadyata iti bodhisatvabalividhiḥ|

 

śāsanasya cirasthitim iti| kuśalābhivṛddhyarthaṃ


prahṛṣṭacetasā

śāsanasya cirasthitim āśaṃsayet| tathā cāha

 

yena yena prakāreṇa ciraṃ tiṣṭhatu śāsanam|

tiyāśaṃsāvataḥ puṃso.....

 

.... sadā saukhyam āyur ārogyasaṃpadaḥ|

 

ityādidānagāthā āvartanīyā| ādiśabdāt piṇḍapātrapariśodhanaī[] nāma

dhāraṇīm āvartayet|| namaḥ samantaprabharājāya


tathāgatāyārhate samyak-

saṃbuddhāya| namo mañjuśriye kumārabhūtāya


bodhisatvāya mahāsat-

vāya mahākāruṇikāya|| tad yathā| oṃ nirālamba


nirābhāṣa jayalabdha

mahāmate dakṣa dakṣiṇāṃ pariśodhaya svāhā|| ya


imāṃ dhāraṇīṃ sakṛd

uccārayiṣyati| sumerumātrapiṇḍapātraṃ


pariśodhayiṣyatīti|

 

bodhisatvakriyāḥ sarvat[r]a yathāśaktitaḥ śrīmadgurubhaṭṭārakapāda

...................... dānapriyavacane|| arthacaryāsamānārthatayā

 

(17)

 

satvasaṃgrahaḥ| tathā


dhyānādhyayanamantrajāpasaddharmaśravaṇavyā-

khyānamahāpuruṣālāya (?)

 

any[atr]āpi śikṣāsamuccaya-ādyuktam| yo


bodhisatvakriyayā dinam

abhivāhayet....|

hṛṣṭacetaseti| na mandacittena sarvadā


muditacittena nāpy anyacit-

tena|| tathā cokta[] vidhyādharapiṭake

 

japās tapāṃsi sarvaṇi dīrghakalakṛtany api|

anyacittena mandena sarvaṃ bhavati niṣphalam||


iti|

 

punaḥ pradoṣavelāyām ityādi


saddharmasvādhyāyādinā pūrvarātraṃ

jāgarikā kartavyā|| tato namaḥ


sarvabuddhabodhisatvebhya ityādinā pūr-

voktagāthāyā sarvabuddhabodhisatvebhyaḥ pañcāṅgena


praṇamya sveṣṭa-

devatāyogayuktaḥ|| namo bhagavatyai


prajñāpāramitāyai bhaktivatsalāyai|

sarvatathāgatasarvapāramitāparipūritāyai|| tad


yathā oṃ siddha 2 buddha

2 bodhaya 2 cala 2 tiṣṭha 2 hrīḥ kampa 2 rāva 2


gaccha 2 āgaccha 2

bhagavati mā vilamba alaṃ svāhā| anayā dhāraṇyā


dakṣiṇabāhum

ekaviṃśativārān parijapya tasyopari śiraṃ datvā


siṃhasajyā svapet|

 

utthāne ca punaḥ kāryetyādi| apararātrau yat


kartavya
[] tādar-

th[y]a[m] [e]voktam| rātrau tṛtīyapraharoparītyādinā|

 

ādikarmikabodhisatvānāṃ mārgas tāvad ayaṃ mataḥ


saṃmataḥ

 

(18)

 

sarvabodhisatvānām| evaṃ kurvatāṃ kulaputrāṇāṃ


kuladuhitṝṇā
[]

acireṇaiva bodhir āsannā bhavatīti|

 

vīhārendapadevapālaracitaśrīvikramākṣasthitaḥ

śrīmatsaugataśāsanaikatilakaḥ khyāto[']dvitīyaḥ kṛtī|

śīlāḍhyaś cirabrahmacaryacarito dharmakarah


śāntadhīḥ
(?)

tasyādeśakaro babhūva'nupamas tenādikarmoddhṛtam||

 

adikarmapradīpo ya[] pradīpa iva tiṣṭhatu|

karotu śāsanālokaṃ yāvad ākāśasaṃtati[]||

 

adhikarmapradīpa[] samāpta[] kṛtir ācāryānupamavajrasya|

 

śreyo'stu| saṃvat 200 10 8 āśvinakṛṣṇe aṣṭamyāṃ


śrīvidyādharavar-

masomakāritaśrīyaśodharavarmamahāvihāryaḥ|


vajrācāryaḥ śrīśākya-

bhikṣuḥ|






(19)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project