Digital Sanskrit Buddhist Canon

Balimālikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A



Balimālikā  



namāmi vajrasatvasya
caraṇambhyoduhadvayaṃ| sādhakānāṃ [1] ca siddhyarthaṃ likhayate balimālikā|
yenaiva balidadena srīṇaitāḥ sarvajantavaḥ| rakṣacakrādikaṃ sarvaṃ śobhanaṃ|
bodhanaṃ tataḥ| balitatvaṃ mama krite jñātavyaṃ sādhusammataiḥ||



śantikaṃ pauṣṭikaṃ caiva
vaśyābhicārikaṃ tathā| balyupahāḍamātreṇa sādhyate nātra saṃśayaḥ| māyā
sumatisihena granthitā balimālikā| cintāmaṇirivābhātikaṇthastha mantrināṃ sadā|
atra subāhutantroktagāthābhir balikaṃ srijetāḥ| piṭakaiḥ śakatair bhārair
antośo'ñjalibhis tathā| tatvaikatra baliñ ca'rghaṃ gandhatoyādikavad etad
evāsuraḥ| sarvabhujaṃ gasiddhāstārkṣaḥ suparṇṇaḥ kaṭapūtanāś ca||



gandharvasiddhāgrahajātayaś
ca ye ke vibhūmauni vasanti divyāḥ| 'nyastaikajānuḥ| vrithipītalehaṃ
kritāñjalir vijñāpayāmi tāṃs tāna| saputradāraiḥ sahabhrityāsaṃghaiḥ|
śrutvā-ihāyantv anugrahārthāṃ| ye me tu priṣṭhi nivasanti bhūtāyo nandane ye ca
surādayeṣu| ye codāyās taṃ girim antareṣu nāgeṣu sarveṣu ca ye vasanti| sarisu
sarvāsu ca saṃgameṣu ratnālaye ca' pi kritādhvāsaḥ| vāpi taṭākeṣu ca sālpaleṣu
kūpeṣu vajreṣu ca nirjhareṣu| ye grāmaghoṣe surakānane ca śūnyālaye devagriheṣu
ye ca vihāracaityavasathāśrameṣu matheṣu śālāsu ca kuñjarānāṃ| ye bhūbhritāṃ citramriheva
santirathyāsu vīthīṣu ca catvareṣu|ye [2] caikavrikṣeṣu mahāpatheṣu
mahāśmāśāneṣu mahāvaneṣu||



siṃhe
bharikṣāddhyuṣitāsu ye ca vasanti ghorāsu mahāṭavīṣu||



dvīpeṣu divyeṣu
kritālayaś ca merau śmāśāneni vasanti yo ca| hriṣṭāpasannaḥ| prajāgandhamālyaṃ
dhūpaṃ baliṃ dīpavardhañ ca bhaktya| grihṇantu bhuñjantu pipantu cedam idañ ca
karmasaphalaṃ ḍuṣantu| mahābaliḥ|



               (1) oṃ vajrayoginī hrīḥ| tu ña| khaḥ pheṃ ña a ña|
mama manaḥ siddha prayaccha baliṃ grihṇa grihṇa hūṃ hūṃ phaṭ phaṭ svāhā|
śuklāgaganakṣapābaliḥ|



               (2) oṃ piśaciparṇaśavarisarvo badravanāśini
sarvarogapraśamani sarvabhayavināśini idaṃ baliṃ grihṇa grihṇa| kha kha khāhi
khāhi| sarvaduṣta mārana mārana vandha vandha| hana hana| daha daha| paca paca|
māraya māraya| hūṃ hūṃ phaṭ phaṭ svāhā| parṇaśavaribaliḥ|



               (3) oṃ mahākālāśāsano bakāriṇe| paścimakālo yam idaṃ
ratnatrayābakarināṃ| yadi pratijñāṃ samarasi tadā| idaṃ baliṃ grihṇa grihṇa kha
kha khāhi khāhi| sarvaduṣṭasatvāna māra māra| grihṇa grihṇa| bandha bandha|
hana hana| daha daha| paca paca| dīnam ekena māraya māraya hūṃ hūṃ phaṭ phaṭ
svāhā| mahākālabaliḥ|



               (4) oṃ āḥ hūṃ hoḥ uṣṇīṣa sumbharāja| yamāntaka
prajñāntaka padmātaka vighnāntaka acala ḍakkirāja nīladaṇḍa mahābalebhyaḥ|
saparivarebhyaḥ idaṃ baliṃ gandhaṃ puṣpaṃ dhūpaṃ dipañ cākṣataṃ dadāmahe| te
cāgatya saparivarāḥ śīghram idaṃ baliṃ grihṇantu khādantu| pipantu jaḥ hūṃ vaṃ
hoḥ santuṣṭvā mama sarvasatvānāñ ca śāntiṃ puṣṭiṃ rakṣāvaraṇaguptiṃ kurvantu
hūṃ [3] hūṃ phaṭ pahṭ vajradhara ājñāpayati svāhā| daśakrodhabaliḥ|



               (5) oṃ āḥ hūṃ hoḥ ihāvasthitebhyaḥ|
kṣetrapālebhyo'nyabhays ca idaṃ gandhaṃ puṣpaṃ| dhūpaṃ dīpam akṣataṃ dadāmahe|
te ca gatyasaparivāraḥ śīghram idaṃ baliṃ grihṇantu khādantu pipantu jaḥ hūṃ
vaṃ hoḥ santuṣṭvā mama sarvasatvānāñ ca śāntiṃ puṣṭiṃ rakṣavaraṇa guptiṃ kurvantu
hūṃ hūṃ| phaṭ phaṭ| vajradhara ajñāpayati svāhā| kṣetrapālabaliḥ|



               (6) oṃ namaḥ surūpāya tathāgatāyārhate
samyaksaṃbuddhāya| tad yathā| oṃ suru suru| prasuru prasuru| tara tara| bhara
bhara| sambhara sambhara| santarpaya santarpaya| sarvapretānī svāhā| apasarantvapataraprakṣiṇo
dadāmy ahaṃ sarvalokadhātunivāsināṃ pretānām āhāramite| pretabaliḥ|



               (7) oṃ daśadigvyavasthitebhyaḥ ihāvasthitebhyaḥ|
suragaruḍakinnaramahoragabhūtapretapiśāconmādāpasmāra ostārakādibhyo baliṃ
dāpayāma idaṃ puṣpaṃ dhūpaṃ dīpaṃ gandhanaivedyai disaṃ yuktaṃ grihitvā
sukhasaumanyasya| lābhino bhavantu| sthānāñ ca nirupadrapaṃ kurvantu|
sarvabuddhādhiṣṭhānena te oṃ āḥ hūṃ| idam amritapiṇḍabhuktvā mama sarvastvānāñ
ca śāntiṃ kurvantu svasti svāhā| samājikānāṃ sarvabhautibaliḥ|



               (8) aindryantu vajrisahabhūtavaṃghair imañ ca
grihṇantu baliṃ viśiṣṭaṃ| agnir yamo nairriti bhūpatiś ca| apāṃpatir
vāyudhanapatiś ca| īśānabhūtādhipatiś ca| devāsūrdhvaṃ ca candrārkapitamahaś
ca| devāḥ samastābhūmi ye ca nāgādharaguhyagaṇaiḥ sametāḥ pratipattidvaikanivedañ
ca svakasvakasv eva deśasubhūtāḥ grihṇantuṣṭhaḥ| savamāḥ
sapenyāpaputramitrasvajanaiḥ sametāḥ| [4] puṣpaṃ baliṃ dhūpaṃnivedanañ ca
bhuñjantu jighrantu pipantu cedam idaṃ ca karmmasaphalaṃ yuṣantu| dikpālabaliḥ|



               (9) oṃ pheṃ hrīṃ hū jaḥ baliṃ raktapuṣpakāmarājasarvasiddha
prayaccha mama'p ituttha cittakāna bhasmi kuru| saptapātālagataśatrūna
pādatalaṃ kuru| sarvajanopaśāntiṃ kuru phaṭ svāhā| kāmarājabaliḥ|



               (10) oṃ hrīḥ ehy ehi ekajaṭīmamopanyutāna| śāntiṃ kuru
puṣṭiṃ kuru mahāyakṣādhipataye idaṃ baliṃ grihṇa grihṇa grihṇa paya grihṇa
paya| paravidyāṃ ākarṣaya ākarṣaya| truṭa truṭa| muṭa muṭa| hūṃ hūṃ phaṭ phaṭ
svāhā| ugratārābaliḥ|



               (11) oṃ āḥ hrīṃ hrīṃ kurukulle| sarvasatvavaśaṃ kari
sarvabhayabhayaṃ kari idaṃ bali gandhaṃ puṣpaṃ dhūpaṃ dipañ cākṣataṃ dāmahe
sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragādayo yathaiṣtaṃ bhūñjatha
khādatha sivatha jighatha mama naḥ naḥ siddhiṃ prayacchatha oṃ āḥ| hrīṃ hrīṃ
phaṭ svāhā| kurukullebaliḥ|



               (12) oṃ namo bhagavate śrīcaṇḍamahāroṣaṇāya
devāsuranarasenāya sakalamārabalavināśanāya atasīkuṣu avapuṣe| akṣobhya
kritaśekharāya idaṃ baliṃ grihṇa grihṇa| mama sarvavighnāna ca turmārānani
vāraya vāraya| trāsaya trāsaya| bhrama bhrama| chinda chinda| bhinda bhinda|
nāśa nāśa| tāpa tāpa| śoṣa śoṣa| ccheda ccheda| bheda bheda| duṣṭasatvāna mama
viruddhācittakāna bhasmi kuru hūṃ hūṃ phaṭ svāhā| caṇḍamahāroṣaṇabaliḥ|



               (13) oṃ jambhala jalendrāya mahādhanāya
mahāyakṣasenāpataye| idaṃ baliṃ pañcamritaṃ grihṇa grihṇa| kha kha| khāhi
khāhi| samayam anusmara| jaḥ jaḥ hūṃ hūṃ phaṭ phaṭ svāhā| jambhalabaliḥ| [5]



               (14) oṃ raktamukuṭāya raktamukhāya raktaśarīrāya
raktabhujāya raktahārabalimālāya raktarathasamarūḍḍāya raktānanāya|
raktābharaṇabhūṣitāya idaṃ baliṃ grihṇa grihṇa| mama sarvavighnāna hara hara|
caturmārānani| vāraya vāraya| trāsaya trāsaya| bhrama bhrama| chinda chinda|
vinda vinda| nāṣaya nāṣaya| śoṣaya śoṣaya| cinda cinda| bheda bheda| hūṃ hūṃ
phaṭ phaṭ svāhā| paścata pratyaṃśena cārayeta| indrāya namaḥ hrīḥ yamāya namaḥ
strīḥ varuṇāya namaḥ vi kuverāya namaḥ kri agnaye namaḥ ta| īsvarāyanamaḥ ā
nairritaye namaḥ navāyave namaḥ na| candāya namaḥ hūṃ| arkāya namaḥ hūṃ|
brahmamaṇe namaḥ phaṭ| vasudhārayai namaḥ phaṭ| avilamacitriṇi namaḥ svāhā|
sarvabhūtebhyo namaḥ svāhā| ha hā hi hu hū hūṃ hūṃ phaṭ phaṭ svāhā| raktayamāribaliḥ|



               (15) oṃ tāriṇi sarvaduḥkhabhayahariṇi caturmāraṇi
vāriṇi sarvadevāsuranaragandharvakiṃnaramahoragādyupadravapramardaṇi
bhūtapretayakṣasaḍākinyadivayavidhvasanirakrirayantramantratantratrayo vināśini
bhagavati durgatte| riṇi āgaccha āgaccha| idaṃ baliṃ grihṇa grihṇa| mama
sarvaśatrūna hana hana| khāhi khāhi| sarvabandhanavyādhigrahāna daha daha|
bhedaya bhedaya| phoṭaya phoṭaya| sphoṭaya sphoṭaya| sarvasiddhiṃ me prayaccha
śāntiṃ puṣtiṃ rakṣaṃ me kuru sarvakali kalahavi grahavi| vadavighnorvādavyaktikarāṃś
cchindaś cchinda bhanda bhanda| bhañjaya bhañjaya| kṣobhaya kṣobhaya| stambhaya
stambhaya| hrīṃ hrīṃ hrīṃ| hūṃ hūṃ hūṃ| āḥ hūṃ phaṭ svāhā| durgottārābaliḥ|



               (16) oṃ vajrāralli hoḥ vajraḍākinyaḥ samayas tvaṃ
driśya hoḥ vajrāñjalye ūrdhavikacayābaliṃ davyātani sādhake| oṃ kha kha| [6]
khāhi khāhi| sarvayakṣārākṣasabhūtapretapiśaconmādāpasmāraḍākaḍākinyādaya idaṃ
baliṃ grihṇantu samayarakṣantu mama sarvasiddhiṃ prayacchanta yathaivaṃ
yatheṣṭi| bhuñjatha khādatha| pipatha| jighratha| mātikramatha| mama
sarvākāratayā| satsukha| vipriddhaye sahāyakā bhavantu hūṃ hūṃ phaṭ phaṭ svāhā|
cakrasamvara baliḥ|



               (17) oṃ namo bhagavatyai raktane trayai
mahācaṇḍavajrapāṇaye mama sarvaśatrūnāṃ sarvagātrāṇi saṃkocaya saṃkocaya|
bhañjaya bhañjaya| moṭaya moṭaya| bhagavati vajraśrīṃkhale| vajrapāṇi nākacūrya
ākarṣaya ākarṣaye| cakṣurvandha śirovandha sarvagātraṇi tāraya māraya puṣpaṃ
dhūpaṃ gandhaṃ baliṃ grihṇa grihṇa svāhā| vajraśrīṃkhalābaliḥ|



               (18) oṃ vajravārāhi idaṃ baliṃ kha kha| khāhi khāhi|
sarvayakṣarakṣasubhūtapretapiśācāpasmāraḍākaḍākinyādaya idaṃ baliṃ grihṇantu|
samayarakṣantu yathaivaṃ yathaiṣṭaṃ bhuñjatha khādatha pipatha jighratha
mātikramatha mama sarvākāratayā satsukha vaṃ vriddhaye sahāyakā bhavantu hūṃ
hūṃ phaṭ phaṭ svāhā| vajravārāhibaliḥ|



               (19) namo bhagavati vajratāre sarvasiddhikare
sarvabhayahare idaṃ baliṃ pañcāmritaṃ grihṇa grihṇa| kha kha| khāhi khāni|
sarvaduṣṭapraduṣṭana mama krite stambhaya stambhaya| mohāya mohāya vandāya
vandāya| hūṃ hūṃ hūṃ phaṭ phaṭ phaṭ| sarvaduṣṭastambhani vajratāre svāhā|
vajratātārabaliḥ|



               (20) namaḥ samantabuddhānāṃ| namaḥ samantadharmānāṃ|
namaḥ samantasaṃghānāṃ| oṃ sitātapatra| oṃ vimala| oṃ śaṃkara| oṃ
pratyaṅgiravajra   [7]
uṣṇiṣacakravarti-sarvayantramūlakarmabandhanaṃ tāṭanāṃ kīlanaṃ vā| mama krite
yena kena citritaṃ tat sarvāna cchinda cchinda bhinda bhinda| cira cira| giri
giri| mara mara| hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ phaṭ phaṭ phaṭ|
uṣṇiṣa| cakravartibaliḥ|



               (21) oṃ āḥ
sarvatryadhvajagaddaśadiklokadhatvanantagaganasamudrameghavyūha
prasaraparamāṇurajo
māṇḍalaparamparāntargatathamāvattyavasthitaddharmaddhātusamavasaraṇā
ākāśadhātupamavamānāh sarvatryadhvajagaddaśadik
lokadhātvanantavyūhaprasaragaganasamāḥ sarvalokapālāḥ sarvasatvāñ ca tad yathā|
vajrāyudha| vajrakālanāgavajravajrabhiravavajranala vajramuṣala
vajranīlavajrakrodhavajramaunavavajramāyāvajraśauṇḍavajrasrabhavajrakrodha
vemacitrivrithividevitāḥ saparivārā idaṃ baliṃ puṣpaṃ dhūpaṃ dīpaṃ gandhaṃ| naivedyādikaṃ
yuktaṃ| balyupahāraṃ praticchobabhūjyaṃ| mama sarvavighnavināyakānasarvaduṣṭāna
manuṣyāna manuṣyāna jambhayata stambhayata| bhandayata| vidhvansayata| mama
hiraṇyasuvarṇadhanadhānyāyuyauvanārau gyastasukhāni mahāsukhavivriddhaye yāvatā
bodhimaṇḍaparyantaṃ ḍhaukayata mama sahāyavyāṃ| śāntiṃ puṣṭaṃ rakṣāñ ca kuru oṃ
āḥ mañjuvajra maṃ hūṃ svāhā| mañjuvajravāgiśvarabaliḥ|



               (22) oṃ ehy ehi bhagavati vajrayogiṇi
sarvaśābaripūrike bhāgavati varade namaste namaste punar api punar api namaste
mama devimātar anugraha kuru idaṃ baliṃ grihṇa grihṇa|   oṃ vajravairocanīye svāhā| acalakalpokto
sārdhakhaṭakṣaravajrayogiṇībaliḥ| [8]



               (23) oṃ sarvatathāgatasamayam anusmara hūṃ hūṃ| pheṃ
pheṃ hūṃ hūṃ phaṭ phaṭ svāhā| rakṣāgagana kṣepabaliḥ|



               (24) oṃ vajraḍākini idaṃ baliṃ hrī hrī| ha haiṃ haṃ
hiḥ| phaṭ mama sarvasatvānāñ ca śāntiṃ kuru svāhā| aṣṭamrācaturddaśyāni yame
yame padātavyā| śābarapādīyakramavajralokinībaliḥ|



               (25) oṃ vajraḍākini idaṃ baliṃ grihṇa grihṇa| ha ha ha
haḥ kha kha kha kha| ya ya ya ya| a a a aḥ| mama siddhiṃ prayaccha hūṃ phaṭ
phaṭ| śrīmadadvayapādāya vajrayoginābaliḥ|



               (26) oṃ a-ra-pa-ca-nāya kumatidahanadakṣāya
candrakāntamaṇiprabhāya khaḍga pustakavyagrāhastāya mañjuvanīvara|
pradāyamañjubuddhisiddhidadāya idaṃ baliṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ madhu|
śarkarādisahitaṃ grihṇa grihṇa| kha kha| khādi khādi| mama śāntiṃ puṣṭiṃ
rakṣāvaraṇaguptiṃ kuru kuru| oṃ āḥ dhīḥ hūṃ svāhā| a-ra-pa-ca-na-baliḥ|



               (27) oṃ mahāśrīyetrī hūṃ hrī oṃ idaṃ baliṃ grihṇa
grihṇa| trailokyasaṃsārāya dārivyāgajaṃ vidāraya sarvaduṣṭapraduṣṭana bhañja
bhañja| agaccha agaccha| bhagavati mama nidhiṃ dehi svāhā| mahāśrītārābaliḥ|



               (28) oṃ bhagavati aṣṭamahā| bhayatāriṇi śāntiṃ puṣṭiṃ
paśyaṃ kāriṇaparayantramantraviṣacūrṇavināśinimahāyogeśvari mama sarvasatvānāñ
ca rakṣāṃ kuru aṣṭamahādāruṇabhayebhyas tāraya tāraya| divyarūpiṇi saume mukhi
idaṃ baliṃ grihṇa grihṇa| kha kha| khāhi khāhi| svāhā| aṣṭamahābhayatārabaliḥ|



               (29) oṃ bhagavati cchin namaste praśaste| oṃ
sarvabuddha  [9] ḍākiniye
vajravairocaṇīye idaṃ baliṃ grihṇa grihṇa kha kha| khāhi khāhi| mama
viruddhacittakāna bhasmi kuru saptapātālagataśatrūna pādatalaṃ kuru sarvatra
mama śāntiṃ puṣṭiṃ rakṣāvaraṇaguptiṃ kuru hūṃ hūṃ phaṭ phaṭ svāhā|
trikāyavajrayoginibaliḥ|



               (30) oṃ
sarvadharmavajrādhikāravajramahākālaśāsanatālagamanopakāra ha hūṃ hīṃ kṣiṃ imaṃ
baliṃ grihṇa grihṇa| kha kha| khāhi khāhi| sarvaduṣṭasatādamaka| ha hā hi hī hu
hū he hai ho hau haṃ haḥ phaṭ svāhā| oṃ vajramahākālabaliḥ|



               (31) oṃ mahāpratyaṃgire sarvaśubhaśāntikare asīti
yogaśatasahasrakāra idaṃ baliṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ grihṇa grihṇa yena
kena cin mama yantramantratantraviṣacūrṇaprayagādikaṃ kritaṃ kāritaṃ tat sarvaṃ
hana hana| daha daha| paca paca| matha matha| garja garja| tarja tarja|
tasyaiva mastake nipatatu svāhā| mahāpratyaṃgirabaliḥ|



               (32) oṃ mahāpratisāri mahāsāhāsrapramardani
mahāmāyurimahāśītavani mahāmantrānusārini buddhiś caiva mahātmāno vidyādevyo
mahābaliḥ| māmakībhrikutī caiva tārāvitāthāṃ kuśīvajraśriṃkhalāśvetā tathaiva
ca| mahākālī ca dūtya'pi ca vajradūtyas tathā baliḥ| supāśīvajrapāśā ca
vajrapāṇir mahābalā| vajramalāmahāvidyā tathaivāmritakuṇḍaliḥ|
aparājitāmahādevīkālakarṇīmahābalā| tathā dhanye mahābhāgāpadmakuṇḍalir eva ca|
puṣpadaṇḍīmaṇicūḍāsvanyakeśī ca piṃgalā| mahātejā tathā devī dhanyā ca vidyun
mālinī| rākṣasyaikajaṭī c'eva buddhākṣitikanāyikāḥ| kāpālinī
mahābhāgādhanyāladkeśvarī tathā| anyāś ca bahavo vidyāḥ satvānugrakārikāḥ| tad
yathā| kālikarālikumbhāṇḍiśaṃkhini| kamalākṣi| [10] hārīti| harikeṣi| śrīmati|
haripiṅgale| lambe| pralambe| kālapāśe| kalaśodari| yamadūti| yamarākṣasi|
bhūtagrasani| pratīcchemaṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ baliṃ ca dāsyāmaṃ rakṣī
kuru mama sarvasatvānāñ ca sarvabhayo padravebhyo jāvatu| parṣaśataṃ paśyatu
saradīśataṃ| siddhyantu mantrapadāḥ svāhā| pañcarakṣabaliḥ|



               (33) oṃ namo bhagavati prajñāpāramite'mite mahāpīte
mahāśvete| mahānīlaratnapadgajapustakahaste idaṃ baliṃ pañcāmritaṃ bhuñja
jighra| oṃ picu picu| prajñāvardhani| jvala jvala| medhāvardhani| dhiri dhiri|
buddhi vardhani svāhā| oṃ śrutismritivijaye| dhīḥ dhāraṇīye svāhā| prajñāpāramitābaliḥ|



               (34) oṃ vasudhāriṇidāridryaduḥkhabhayahariṇi| oṃ dhīḥ
śrutismritimahāvijaye svāhā| sarvayakṣiṇi sametā śīghram āgacchantu| idaṃ baliṃ
grihṇa grihṇa| kha kha| khāhi khāhi| oṃ dharaṇi dharaṇi svāhā| vasudhārabaliḥ|



               (35) oṃ prasannatāre amritamukhi amritalocane| mama
sarvārtha sādhani| sarvasatvāṃ śaṅkari| imaṃ baliṃ grihṇa grihṇa| kha kha|
khāhi khāhi| hūm phāṭ hrīṃ hrīṃ svāhā| prasannatārabaliḥ|



               (36) oṃ namaḥ śabarikumārīviṣadūṣanīye viṣabhakṣanīye
cālaya| saṃghaṭṭaya| mattamātaṃge| avidhehe| idaṃ baliṃ bhuñja jighra oṃ jāḥ
jaḥ svāhā| āryāṃgulibaliḥ|



               (37) oṃ namo bhagavatyai vajragāndharyai|
anekaśatasahasrajvalitadīptatejvāyai ugrakīraṇā| bhayānakāyai| ahy ehi|
trayāṇāṃ ratnānāṃ satyanadevādikam| ye cānye samayena tiṣṭhate tānavabhuṣisvāmi
śīghram idaṃ baliṃ grihṇa grihṇa| [11] oṃ mala mala| tulu tulu| mulu mulu| culu
culu| dhama dhama| radga radga| radgapaya radgapaya| pūraya pūraya| āśāṃ me
bhagavati mahāvajragāndhāri| siddhicaṇḍavajrapāṇirājñāpayati svāhā|
vajragāndhāribaliḥ|



               (38) oṃ dhvajāgrakeyūre| jaya jaya| vijaya vijaya|
jayāvahini| mama sarvaśatrūṃ jambhaya jambhaya| stambhaya stambhaya| matha
matha| grasa grasa| hūṃ rakṣa rakṣa māṃ bhagavāṃ| imaṃ baliṃ grihṇa grihṇa|
bhañja bhañja| parasainyaṃ vidhvansāya vidhvansāya| śatrūna śatrūna cala cala
cili cili| tulu tulu| gala gala| kili kili| kulu kulu| sarvatathāgatāvalokite
svāhā| guṇarājaprābhāse svāhā| candrārkavimale svāhā| sarvanakṣatracamikariṇe
svāhā| rakṣa rakṣa| sarvatathāgatebhyaḥ svāhā| dhvajāgrakeyūrabaliḥ|



               (39) oṃ namo bhagavati uṣṇiṣavijaye mama mrityu nāśaya
nāśaya| vināśaya vināśaya| vidhvansāya vidhvansāya| idaṃ baliṃ grihṇa grihṇa|
dirghāyuṣka me kuru svāsti svāhā| uṣṇiṣavijayābaliḥ|



               (40) oṃ siddhaikavīrāya vīreśāya karuṇāpeśalahridayāya
nīlotpalahastāya idaṃ baliṃ grihṇa grihṇa titā babhujya śānti kuru sarvasiddhaṃ
kuru hūṃ hūṃ phaṭ phaṭ| siddhaikavīrabaliḥ|



               (41) oṃ yamāntakāya yamabhīṣaṇāya hrīḥ strīḥ
vikritānanāya nāgābharaṇāya trailokyavimardanadaṇḍahastāya
sarvamārabalavināśanāya idaṃ baliṃ grihṇa grihṇa| mama vighnāna hara hara
caturmārāṇa nivāraya hūṃ hūṃ phaṭ phaṭ svāhā| yamāntakabaliḥ|



               (42) oṃ vighnāntakamahākrodhamahābalaparākram imaṃ
baliṃ grihṇa grihṇa| kha kha| khāhi khāhi| mama sarvavighnāna ccheda ccheda|
bheda bheda| drutaṃ| daha daha| paca paca| [12] matha matha| āḥ vighnāntakrita
hūṃ svāhā| vighnāntakabaliḥ|



               (43) oṃ bhagavati grahamātrike
sarvagrahaṇakṣatrabhayanāśini sarvadevanāgayakṣādibhayavyupaśamani
rājacaurādibhayavidhvansani bhagavati grahamātrike sarvagrahaṇakṣatrādibhiḥ
śīghraṃ āgaccha āgaccha| idaṃ baliṃ grihṇa grihṇa| mama sarvavighnāna hara
hara| śāntiṃ puṣṭiṃ rakṣāñ ca me kuru hūṃ phaṭ svāhā| grahamātrikābaliḥ|



               (44) oṃ namo lokanāthāya
devāsuranarayakṣarākṣasādibhir vanditapādapadmāya
aśeṣanārakasatvoddharaṇacantītatvarāya mahākāruṇikāya idaṃ baliṃ
dugdhādisahitaṃ grihṇa grihṇa| māṃ sarvasatvāś ca narakādiduḥkhād uttaraya khād
uttaraya| uddhara| uddhara| samuddhara samuddhara| buddhasatyena dharmasatyena
saṃghasatyena satyavāde satyena oṃ āḥ hriḥ hūm phaṭ svāhā| sarvalokeśvarabaliḥ|



               (45) oṃ namaḥ śrīkhasarppaṇāya trailokyadarppaṇāya|
ekāgracittāya sakalarogadaridraduḥkhadrutam upaśamanāya idaṃ baliṃ
dugdhādisahitaṃ grihitvā babhujya śāntiṃ puṣṭiṃ rakṣāñ ca me kuru oṃ āḥ hrīḥ
hūṃ phaṭ svāhā| khasarppaṇābaliḥ|



               (46) oṃ namo buddhāya mahākaruṇābhārabharitahridayāya|
parārthavatāgatacittāya traidhātukaikamūrttaye satvārthamahāduḥkarakāriṇe idaṃ
baliṃ divyagandhavarṇarasopetaṃm bubhyujyamāṃ sarvasatvāṃś cānuttarayāṃ
samyaksaṃbodhau pratiṣṭhāvaya oṃ āḥ sugatavajratuṣṭya hoḥ hūṃ svāhā|
śrībuddhabhaṭṭarakabaliḥ|



               (47) oṃ mrityapañcanītāre kālākālamrityu hare
dāridryaduḥk  [13] habhayaṃ kare
aṣṭamahābhaya hare khaḍgāñjanapādukabhadraghaṭāni siddhide| bhagavati tāre idaṃ
baliṃ pañcāmritaṃ grihṇa grihṇa| mama mrityuṃ nāśaya nāśaya| oṃ tāre tuttāre
ture svāhā| mrityupañcanītārābaliḥ|



               (48) oṃ namo ratnatrayāya namo
maṇibhadrayamahāyakṣasenāpataye| oṃ ucchuṣmajambhalajalendrāya idaṃ baliṃ
grihṇa grihṇa| kha kha| khāhi khāhi| mahāvasuma me dehi dadāya svāhā|
ucchuṣmajambhalabaliḥ|



               (49) oṃ āḥ hrīṃ hūṃ śuklaikajaṭī idaṃ baliṃ grihṇa
grihṇa| ghāṭaya sarvaduṣṭāna hūṃ phaṭ svāhā| sarvamārabalavināśanāśārthaṃ
dadyāta| śuklaikajaṭibaliḥ|



               (50) oṃ namaḥ kāyavākcittebhyaḥ| karkoṭaśaṃkhapāla|
anantavāsukitakṣakakulikapadmamahāpadmebhyo nāgarājebhya idaṃ baliṃ
nānopakaraṇaduḥkhasahitaṃ grihṇa grihṇa| kha kha| khāhi khāhi| mama na siddhiṃ
prayaccha oṃ āḥ hūṃ phaṭ phaṭ svāhā| nāgabaliḥ|



               (51) oṃ namaḥ śrīmaitreyanāthāya|
bhāvivadyācaraṇasampannasamyaksaṃbuddhāya| sarvastvārthadravitacittāya idaṃ baliṃ
divyagandhavarṇarasopetaṃ upabhujya māṃ sarvasatvāṃś ca saṃsāduḥkhārṇavāt
saṃbodhau pratiṣṭhāpayiṣyasi| oṃ āḥ hūṃ phaṭ svāhā| maitreyabaliḥ|



               (52) oṃ
indrajamajalajajakkhabhūtavahnivāyurakkhacandrasujjamādavappatāli aṭṭhasāppa
svāhā| idaṃ baliṃ bhuñja jigha phulladhūpamāṃ sapiṃgha ammasappa
sādhakhāntikhuṇi-phaṭagāda hūṃ svāhā| oṃ akāro mukhaṃ sarvadharmāṇāṃ
ādyanutpannatvāna oṃ [14] āḥ hūṃ phaṭ svāhā| śrīherukabaliḥ|



               (53) oṃ sahajasamvara āḥ hūṃ āgaccha āgaccha śīghraṃ
idaṃ baliṃ grihṇa grihṇa| bhuktvā triptiṃ kritvā sarvasatvānāṃ śāntiṃ kritvā
svasthānāṃ gaccha gaccha svāhā| śrīsahajasamvarabaliḥ|



               (54) oṃ tāre sarvebhya hare mama krite duṣṭa|
sarvaduṣṭasatvāna jambhaya jambhaya| mohaya mohaya| mama śāntiṃ kuru|
sarvavighnaśāntiṃ kare prakritaṃ prabhāsvare idaṃ baliṃ pañcāmritaṃ grihṇa
grihṇa| kha kha khāhi khāhi| puṣṭiṃ kuru rakṣavaraṇaguptiṃ kuru sarvasiddhim me
prayaccha hūṃ hūṃ phaṭ phaṭ| sarvaduṣṭapraduṣṭastambhanitāre svāhā|
āryatārabaliḥ|



               (55) oṃ vajraghaṇṭe āḥ vajraghaṇṭe raṇi raṇi| praraṇa praraṇa|
saṃpraraṇa saṃpraraṇa| sarvabuddhakṣetrapracāriṇi| prajñāpāramite nādasvabhāve|
vajrasatvahridaye santoṣanakari hūṃ hūṃ phaṭ phaṭ svāhā| saddharmapāṭhārthaṃ
ghaṇṭaṃ vādayannena mantrena dadyāta| dīpadhūpaṃ gandhanaivedy apuṣpatāmbūlaṃ
ca yathāvidhim ādātabyaṃ| tataḥ krito vaḥ sarvasatvārtha ityādinā| oṃ
vajramuḥsvāhety anena visarjayeta| saddharmmabaliḥ|



               (56) oṃ brahmādyā devatāḥ sarve indrādya| mama
rakṣakāḥ nāgagandharvayakṣāś ca saṃtuṣṭā balinā sadā| oṃ akāro mukhaṃ
sarvadharmāṇāṃ ādyanutpannatvāna oṃ āḥ hūṃ phaṭ svāhā| sarvakārmikabaliḥ|



               (57) oṃ āḥ
rāhukāmāgnicandrasūryamaṃgalabudhabrihaspatiśukraketuśaniś carebhyo'nyebhyaḥ ca
devanāgayakṣagandharvāsuragaruḍakinnaramahoragādibhya idaṃ baliṃ grihṇa grihṇa|
hūṃ| phaṭ svāhā| sarvagrahabaliḥ| [15]



               (58) oṃ mahāsāhasrapramardani vidyārājñi sarvaśatrūṃ
vidāraṇi mama sarvasatvānāñ ca śāntiṃ kuru paśyaṃ kuru sarvadeva
nāgagandharvāsuragaruḍakinnaramahaoragabhūtapretapiśācādinā daha daha| paca
paca matha matha vidhvānsaya mahāsāhasrapramardani idaṃ baliṃ grihṇa grihṇa maṃ
sarvastvāś ca rakṣa rakṣa hūṃ hūṃ phaṭ phaṭ svāhā| mahāsāhasrapramardinibaliḥ|



               (59) oṃ mahāmāyurividyārājñi sarvaviṣapraśamani mama
śāntiṃ kuru puṣṭiṃ kuru paśyaṃ kuru
sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragādyupadravāna hana hana|
daha daha| māraya māraya| garjaya garjaya| idaṃ baliṃ grihṇa grihṇa| māṃ
sarvasatvāś ca rakṣa rakṣa| hūṃ hūṃ phaṭ phaṭ svāhā| mahāmāyuribaliḥ|



               (60) oṃ mahāśītavanividyārājñi sarvaduṣṭapramardani
mama sarvastvānāñ ca śāntiṃ kuru puṣṭiṃ kuru paśyaṃ kuru bhūtapretapiśācādinā
māraya māraya kāraya kāraya tarjaya tarjaya idaṃ baliṃ grihṇa grihṇa rakṣa
rakṣa hūṃ hūṃ phaṭ phaṭ svāhā| mahāśītavanibaliḥ|



               (61) oṃ mahāpratisare sarvavidyādhipate idaṃ baliṃ
grihṇa grihṇa [16] mama sarvasatvānāñ ca śāntiṃ kuru puṣṭiṃ kuru paśyaṃ kuru
bhūtapretapiśācādinā māraya māraya mardaya māṃ sarvasatvāś ca rakṣa rakṣa hūṃ
hūṃ phaṭ svāhā| mahāpratisarābaliḥ|



               (62) oṃ mahāmantrānusāriṇi ity upadravānāśini idaṃ
baliṃ grihṇa grihṇa mama sarvasatvānāñ ca śāntiṃ kuru puṣṭiṃ kuru paśyaṃ kuru
mama sarvaśatrūṃ māraya māraya hrīṃ haḥ phaṭ svāhā| mahāmantrānusāriṇibaliḥ|



               (63) kritir iyam ācaryasumatisiṃhapadānāṃ balimālikā
samāpta| namo bhagavate siddhi siddhe mocani mokṣani muktre amale vimale
nirmale aṇḍare paṇḍare maṅgalaṃ| hiraṇye garbhe sarvatrāpratihate svāhā| [17]



 



uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project