Digital Sanskrit Buddhist Canon

Mantroddhāra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Mantroddhāra

 

namo buddhāya||

 

śrīguhyasamājamahāyogatantrasya

sādhanopāyikānupūrvīṃ darśayannāha-

 

mantrāvadhāraṇaṃ pūrvaṃ dvītīyā nyāsadeśanā|

vyavastholistṛtīyā ca caturthaṃ

tattvadarśanam||

 

iti| asya sūtrasyāyamarthaḥ - prathamaṃ

tāvadaśeṣamantrapadaṃ sādhanā-

ṅgāduddhṛtya cetasyevāvaropyāvadhārayediti

mantrāvadhāraṇaṃ pūrvam| tataḥ

skandhadhātvāyatanādiṣu vairocanādyākāreṇa

svakāyamaṇḍale nyasediti

dvitīyā nyāsadeśanā|

vinyastadevatānāmekaikasyānupūrveṇa svalakṣaṇaṃ

parijñāya nirūpitaṃ devatācakramiti vyavastholistṛtīyā|

sūkṣmayogenaikīkṛtya

praveśasthitivyutthānairmantrānnyasediti caturthaṃ tattva-

darśanam||

 

idānīṃ mantrāvadhāraṇamantro likhyate- vajraghṛk|

hūṃ| oṃ sumbha

nisumbha hūṃ gṛhṇa gṛhṇa hūṃ gṛhṇāpaya gṛhṇāpaya

hūṃ ānaya ho bhagavan vidyārāja

 

(1)

 

hūṃ phaṭ| oṃ gha 4 ghātaya ghātaya sarvaduṣṭān

phaṭ 2 kīlaya 2 sarva-

pāpān phaṭ 2 hūṃ 2 vajrakīla vajradharo

ājñāpayati sarva vighnānāṃ kāya-

vākcittavajraṃ kīlaya 2 hūṃ 2 phaṭ 2| ṭakki hūṃ

jaḥ| hūṃ| bhrūṃ| oṃ āḥ

hūṃ| anena rakṣācakrālambanam||

 

abhāve bhāvanā'bhāvo bhāvanā naiva bhāvanā|

iti bhāvo na bhāvaḥ syādbhāvanā nopalabhyate||

 

niḥsvabhāvālambanam||

 

hūṃ yaṃ hūṃ| hūṃ raṃ hūṃ| hūṃ vaṃ hūṃ| hūṃ laṃ

hūṃ| caturmaṇḍalaniṣpādanam||

bhrūṃ| kūṭāgāraniṣpādanam||

 

oṃ śūnyatājñānavajrasvabhāvātmako'ham|

paramārthamaṇḍalapraveśaḥ||

sūryacadrapadmaṃ ca tryakṣaravālaṃ ca| paryante

candramaṇḍalālambanam||

oṃ dharmadhātusvabhāvātmako'ham| dṛḍhīkaraṇam|

iti yogaḥ||

oṃ āḥ hūṃ| mahāvajradharaniṣpādanam| anuyogaḥ||

oṃ āḥ hūṃ svāṃ hāa| pañcaskandhānupraveśaḥ||

moharati dveṣarati rāgarati vajrarati|

dhātvanupraveśaḥ||

thlīṃ oṃ oṃ oṃ hūṃ oṃ saṃ maiṃ| cakṣurādyāyatanānupraveśaḥ||

 

(2)

 

hūṃ| yamāntaka-prajñāntaka-padmāntaka-amṛtakuṇḍali-acala-ṭakkirāja-

nīladaṇḍa-mahābala-uṣṇīṣacakravarti-nisumbharājaśceti

svakāyamaṇḍala-

niṣpāditasvabhāvālambanaṃ ceti| atiyogaḥ||

 

oṃ| anena locanāvyūhaspharaṇaṃ||

 

buddhakāyadharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ||

 

daśadiksaṃsthitāa buddhāstrivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu kāyavajriṇaḥ||

 

anena prārthanā||

 

yatkāyaṃ sarvabuddhānāṃ pañcaskandhaprapūritam|

buddhakāyasvabhāvena mamāpi tādṛśaṃ bhavet||

 

oṃ sarvatathāgatakāyavajrasvabhāvātmako'ham|

anena kāyavajrādhi-

ṣṭhānam||

āḥ| pāṇḍaravādinīvyūhaspharaṇam||

 

(3)

 

dharmo vai vākpathaḥ śrīmāṃstrivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu vāgvajriṇaḥ||

 

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu vāgvajriṇaḥ||

 

anena prārthanā||

 

yedeva vajradharmasya vācā niruktisampadā|

mamāpi tādṛśī vācā bhaveddharmadharopamā||

 

oṃ sarvatathāgatavāgvajrasvabhāvātmako'ham|

anena vāgvajrāhaṅkāraṃ

kuryāditi vāgvajrādhiṣṭhānam||

 

hūṃ| māmakīvyūhaspharaṇam||

 

cittavajradharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu cittavajriṇaḥ||

 

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu cittavajriṇaḥ||

 

anena prārthanā||

 

(4)

 

yaccittaṃ samantabhadrasya guhyakendrasya

dhīmataḥ|

mamāpi tādṛśaṃ cittaṃ bhavedvajradharopamam||

 

oṃ sarvatathāgatacittavajrasvabhāvātmako'ham|

anena cittavajrāhaṅkāraṃ

kuryāditi cittavajrādhiṣṭhānam||

 

oṃ

sarvatathāgatakāyavākcittavajrasvabhāvātmako'ham| anena mahāvajra-

dharāhaṅkāraṃ kuryāditi||

 

hūṃ| anena samādhisatvālambanam||

 

evaṃ trisatvātmakaṃ mahāvajradharamātmānaṃ niṣpādya

devatīsaṃskāraṃ kuryāt|

anena krameṇa- oṃ āḥ hūṃ svā hā| locanā māmakī

pāṇḍaravāsinī

samayatārā| rūpavajrā śabdavajrā gandhavajrā

rasavajrā sparśavajrā| vajra-

vetālī aparājitā bhṛkuṭī viśvavajrī viśvaratnī

viśvapadmī viśvakarmī

gaganavajriṇī dharaṇīṃdharī ceti prākṛtastrībhāvāpanayanam||

 

oṃ hūṃ| vajrasaṃskāraḥ||

āḥ| padmasaṃskāraḥ||

 

oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako'ham|

ratnasambhavādhi-

ṣṭhānam||

hūṃ| cālanaṃ||

 

(5)

 

phaṭ| utsargaḥ||

 

oṃ sarvatathāgatapūjāvajrasvabhāvātmako'ham|

amoghasiddhyadhiṣṭhānam||

 

utsargamaṇḍalasya mantrapadāni bhavanti-

vajradhṛk jinajik ratnadhṛk

ārolik prajñādhṛk moharati dveṣarati rāgarati

vajrarati rūpavajrā śabdavajrā gandhavajrā

rasavajrā sparśavajrā maitreyaḥ

kṣitigarbhaḥ vajrapāṇiḥ khagarbhaḥ lokeśvaraḥ

mañjuśrīḥ

sarvanivaraṇaviṣkambhī samantabhadraḥ yamāntakṛt

prajñāntakṛt padmā-

ntakṛt vighnāntakṛt acalaḥ ṭakkirājaḥ nīladaṇḍaḥ

mahābalaḥ

uṣṇīṣacakravartī sumbharājaścetyutsargamaṇḍalam||

 

sukṣmayogaḥ||

 

oṃ āḥ hūṃ| vāgjāpaḥ||

 

tvaṃ vajracitta bhuvaneśvara sattvadhāto

trāyāhi māṃ ratimanojña mahārthakāmaiḥ|

kāmāhi māṃ janaka sattvamahāgrabandho

yadīcchase jīvitumadya nātha||

 

tvaṃ vajrakāya bahusattvapriyāṅkacakra

buddhārtha bodhiparamārthaṃ hitānudarśī|

 

(6)

 

rāgeṇa rāgasamayāṃ mama kāmayasva

yadīcchase jīvitumadya nātha||

 

tvaṃ vajravāca sakalasya hitānukampī

lookārthakāryakaraṇe sada sampravṛttaḥ|

kāmāhi māṃ suratacarya samantabhadra

yadīcchase jīvitumadya nātha||

 

tvaṃ vajrakāma samayāgra mahāhitārtha

sambuddhavaṃśatilaka samatānukampī

kāmāhi māṃ gunanidhiṃ bahuratnabhūtāṃ

yadīcchase jīvitumadya nātha||

 

paramārthapraviṣṭasya sañcodanā||

 

akṣobhyavajra mahājñāna vajradhātu mahābudha|

trimaṇḍala trivajrāgri bhāṣa guhyaṃ namo'stu

te||

 

vairocana mahāśuddha vajraśānta mahārate|

prakṛtiprabhāsvarāndharmāndeśa vajra namo'stu

te||

 

(7)

 

ratnarāja sugāmbhīrya khavajrākāśanirmala|

svabhāvaśuddha nirlepa bhāṣa guhyaṃ namo'stu

te||

 

vajrāmita mahārāja nirvikalpa khavajriṇaḥ|

rāgapāramitāprāpta bhāṣa vajra namo'stu te||

 

amoghavajra sambuddha sarvāśāparipūraka|

śuddhasvabhāvasambhūta vajrasatva namo'stu te||

 

pūvapraṇidhānavaśādvyutthitasya stutikaraṇam||

hūṃ|| anena mantropasaṃhāraḥ||

 

iti śrīguhyasamājamahāyogatantre

bhavotpattikramasādhanasya mantroddhāraḥ

samāptaḥ|| kṛtiriyaṃ candrakīrtipādānām|| ||

 

(8)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project