Digital Sanskrit Buddhist Canon

Daṇḍikathā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Daṇḍikathā

 

kasmiṃścid deśe daṇḍītyabhihito brāhmaṇaḥ

kaścit prativasati sma |
[sa] nitarāṃ dīno'śanena hīno [babhūva] | [sa ca] vasanair [api] hīno babhūva | tena kasmāccid gṛhapatervṛṣaḥ

kaścid dhāritaḥ | divābhāge sa vṛṣabhaṃ karmaṇi niyojya paścāt tamādāya ca

tasya gṛhapatergṛhaṃ jagāma |

 

tatra [gṛhe] gṛhapatirhi bhojyaṃ bubhuje | daṇḍinā sa ca vṛṣo

bhavanasya
[ajira-] madhye tyaktaḥ | ṛṣabho dvārāntaraṃ krāntvā naṣṭo

babhūva | sa gṛhapatirapi bhuktvā tad bhojyamuttasthau | tatra
[gṛhacatvare] ca vṛṣaṃ nāvalokya tena [gṛhapatinā] "vṛṣabhaḥ kkāstī"ti daṇḍī papracche |

 

tena [daṇḍinā] [praty-] uktam - "tava gṛhe muktaḥ" [iti] | [gṛhapatiḥ punar] uvāca - "tvayā me puṃgavo yatastyaktaḥ [atastaṃ tvaṃ me] pratyarpaye" ti |

tena [daṇḍinā] uttaritam - "na mayā [vṛṣo] nāśitaḥ" iti |

tatastau sahitau " rājñaḥ sakāśaṃ gacchāva |[ sa rājā] āvayornyāyyatvam anyāyyatvaṃ ca vicārayiṣyatī" tyuktvā jāmatuśca |

[tadā] kasyacij janāntarasya kāścidaśvā [chinnabandhanā sartā] palāyitavatī | tena [janāntareṇa] daṇḍī ["kka mamāśve"ti] pṛṣṭaḥ |

 

[daṇḍī pratya-] uvāca - "na [mayā vṛṣavat] turṅgamā['pi bandhanān] nocite" ti |

[tatas] tena [daṇḍinā aśvāgatirodhārtha]upalaḥ kaścij jagṛhe aśvāṃ [prati] nicikṣipe ca [;] [sa copalaḥ] aśvāyāḥ padamekamāhatya [tad] babhañja |

tena[janena] jagade - "yatastvayā turagā mama māritā'taḥ pratidehi [me] mamā'śvām" [iti] |

[daṇḍinoktam -] "kasya hetoraśvāṃ dāsyāmi ?" [iti] |

[janena] tenā''kāritam - "ihāgaccha | nṛpasya savidhe ca vrajāva | [sa] āvayorvicāraniṣpattiṃ kariṣyatī"ti |

tadā tau jagmatuśca |

[tato vairibhayāt] sa daṇḍī palāyitumārebhe | [apasaraṇāvasare] sa ca kasyacit kuḍayasyādhastād avapupluve |

tasya puratastantuvāyaḥ kaścit tantūn saṃvāyāsīnaḥ | tasya
[kuvindasya] upariṣṭāt [daṇḍī] papāta | sa ca tantuvāyaḥ kālagataḥ | [tatas] tantuvāyasya bhāryayā sa daṇḍī [kare] dadhre |

[] uvāca - "yatastvayā mama bhartā nihataḥ [ataḥ] pratiyaccha me bhartāram" iti |

[daṇḍī praty-] uvāca - "kathaṃ te svāmī mayā pratidāyiṣyate ?" iti |

[sovāca-] " ita ehi [;] rājñaḥ sannidhiṃ gacchāva | tenāvayorvicāro niṣpādayiṣyata" iti [. tatastau] jagmatuḥ |

[teṣāṃ gamana-] mārgasya madhye kācid gambhīrā nadī babhūva |

salilasya tasya sammukha
[taṭe] sūtradharaḥ kaścin mukhena kuṭhāramudrahannāgataḥ

| papracche sa ca daṇḍinā -
"kiyaj jalasya gāmbhīryam" iti |

"gabhīratā'sti nīrasye" ti kathanena [sūtradharasya] kuṭhāro jale papāta | [takṣā] paraśuṃ ca na prāpa | tena [takṣaṇā] daṇḍī [haste] kagṛhe |

[sūtradhareṇādhiṃkṣipto -] "tvayā me paraśvadhaḥ payasi pātitaḥ " [iti] |

 

tena [daṇḍinā praty - ] ūce - "na [mayā'yam] astaḥ" [iti] |

"ihā''yāhi [;] nṛpateḥ sakāśaṃ ca prasarāva | tenā''vayornirṇayo

vidhāsyata
" iti vadiṃsvā [tau] jagmatuḥ |

[tatas] te [sarve] gatvā ca narapateḥ sannidhiṃ prāpuḥ | te bhūbhṛtaścaraṇe

śiṃrasā praṇemuḥ
[,] ekapārśve [ca] niṣeduḥ |

tataśca bhūpatiṃnā te papracchire - "kiṃmarthaṃ yūyamāgatāḥ" iti |

[tadā] taiḥ sarvairdaṇḍigṛhapatyorvivādo [rājñe] vivṛtaḥ |

[tad vivaraṇamākarṇya] bhūpena daṇḍī babhāṣe - "kiṃ tvayā vṛṣo dhārita ?" itiṃ |

[daṇḍī giramādade -] "atha kiṃm" [iti] |

[rājovāca -] "yāvat pratiyaccha [vṛṣabham] | [tathā]pratidehi yathā gṛhapatinā [puṃgavaḥ pratyarṇaṇakāle] dṛśyate" [iti] |

[daṇḍayuvāca - ] "sasambodhanaṃ hi na [vṛṣo gṛhapataye prati -]dattaḥ" [iti] |

narādhipenoddhoṣitam - "yato'munā daṇḍinā''bhāṣaṇamantareṇa vṛṣabhaḥ

pratidade
[ato'sya] rasanāṃ chindhi | yato hi gṛhasvāmī vṛṣamāgacchantaṃ

paśyannapiṃ na babandha
[ato'sya] nayanam [ekam] utpāṭaye" ti |

gṛhapatiṃnoce - "prathamato mama vṛṣo daṇḍinā nāśitaḥ |

dvitīyato mama nayanāpanayanaṃ yato varamato
[vivāde] daṇḍyeva jayī bhavatu" [iti] |

janena kenacit [turaṅgamākhāminā] ūce - "deva daṇḍinā mamāśvā mārite" ti |

nṛpeṇa daṇḍī papracche -  "kathaṃ tvayāśvā nihate" ti |

[daṇḍī cacakṣe -] " yadāhaṃ pathā gantumārabdhavāṃstadā [turaṅgamā] sanāgatā | janenā'nenā'śvā [bandhanān] na mociteti [sā svayamucchinnabandhanā ] tadā prāptā |[tasyā javanirodhārthaṃ] mayā'śmā kaścidāttaḥ | [grāvāṇaṃ taṃ] niratyāśvā [sā mayā] nihatā" iti |

narapatinoce - "aśvapatinā'śvā [bandhanān] na mociteti hetorasya rasanāṃ chindhi | daṇḍinopalo

nicikṣipa iti bāhum
[asyaikaṃ] kṛndhi" [iti] |

 

janena tena [saptipatinā] proktam - "prathamato mama ghoṭakī hatā | dvitīyato yato

jiṃhvā me chetsyate varamato daṇḍayeva jayī bhavatu
" [iti] |

[tatas] tantuvāyasya bhāryayā babhāṣe - " bhartā me daṇḍinā hataḥ" [iti] |

daṇḍinā [nṛpāya] niveditam - "vardhitā mama śatrava iti bhītaḥ [sannahaṃ] prācīrādavaplutya palāyitavān | [tena ca] antarāle āsīno'dṛṣṭo janaḥ [kuvindo] nihataḥ" [iti] |

narapatinoce - "[tad] gaccha, [daṇḍin,] asyā eva bhartā bhava" [iti] |

tayā [tantuvāyajāyayā] jagade - "prathamato me khāmī mṛtaḥ | dvitīyato yato'yaṃ [vaidheyo] dhavo [mama] bhaviṣyati varamato daṇḍayeva jayī bhavatu [nirṇaye" iti] |

[tataḥ] sūtradhareṇodīritam - "yato'yaṃ daṇḍī māṃ pṛṣṭavān 'kiyaj jalasya gāmbhīryami'ti [ato mama] mukhād vidhṛtaḥ kuṭhāro nīre patitaḥ" [iti] |

bhūpena maṇitam - "yat kiñcidapi hārya vastu skandhe vahanasya

yogyamiti hetor
[anena] yata ānane [paraśur] ūḍhaḥ [ataḥ] pūrvam [asya] sūtradharasya dantadvayaṃ bhaṅgdhi | 'kim [asty] ambhaso gāmbhīryami'ti yataḥ [papracche] daṇḍī [ato'sya] jihvāṃ chindhi" [iti] |

[tadā] sūtradhareṇokm - "prathamato mama paraśurnaṣṭaḥ 

[evaṃ] te sarve [svasvocitāṃ] pṛthag vicāraniṣpattiṃ cākriṃre | daṇḍī [ca] sarvāparādhebhyo mumuce iti ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project