Digital Sanskrit Buddhist Canon

Maṃjuśrīpārājikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Maṃjuśrīpārājikā

 oṃ namo ratnatrayāya

 

buddhaṃ dharmaṃ ca saṃghaṃ ca triratnāgramanuttaram |

praṇamya sahasovāca maṃjuśrīḥ karuṇākaraḥ  ||1||

saṃsārābdhimahāghore nimagnāḥ sarvajantavaḥ |

tārayiṣyanti māṃ nātha deśayasva kathaṃ mune ||2||

ājīvādaṃ kulaṃ yāvat paryanta [    ] bodhimaṇḍapaṃ |

tanayamādiśucirjātiḥ kathaṃ pārājikā bhavet ||3||

bhagavānāhahna

sāṃprataṃ śruṇu, maṃjuśri, satvārthaikamahārataḥ |

brahmakṣatriya vaiśyaśūdrāścaiva hi varṇajāḥ ||4||

saṃskāraśca trayāṇāṃ ca śūdrāssaṃskārahīnajāḥ |

mānāpuṣpāvatī sādhvī caturthe'hani saṃśritā ||5||

dampatyoścānurāgaḥ syāt bījasyāṅkurakāraṇam |

yadā ṛtu na dātāraṃ na tāvāhaṃ phalaṃ labhet ||6||

vrataniyamopavāsena māsaikena śucirbhavet |

garbhādhānaṃ yadā sādhvī kartavyā ca kriyāvidhiḥ ||7||

catuḥṣaṣṭayāṣṭake māsi sīmanto praṇayādikam |

prathamaṃ saṃskṛte garbhastrayāṇāmapi yoṣitām ||8||

tasyā garbhaṃ prasūya ete sarvaiśca saṃskṛto bhavet |

navā nāśatya yājjātaiḥ jātakarmādi kārayet ||9||

madhuprāśādikaṃ kāryaṃ yathoktaṃ ca kriyāvidhaiḥ |

tṛptyarthaṃ pitṛdevānāṃ vidhipūjāṃ tu kārayet ||

bodhicittaṃ puraskṛtya samādhitrayabhāvanā ||10||

kleśārcanaṃ tato gāvaṃ pūjayedvidhipūrvakam |

 

(1)

 

kolaphalākṣataṃ dhānyaṃ yavasarṣapaśitaṃlilam |

dadhikṣīrājyatoyaṃ ca ardhyadravyaṃ prakīrtitam ||11||

navāṅgavacanaṃ śrutvā navāṃgadadhi praśaṃsyate |

navāṃgavajavinyāsa-sarakṣajātamānavam ||12||

chedayantu tato nābhiṃ śūnyatābhāvapūrvakam |

tathāgato yatsvabhāvastatsvabhāvamidaṃ jagat ||13||

tathāgato niḥsvabhāvaḥ niḥsvabhāvamidaṃ jagat |

medhāvī dhāraṇī caiva smṛtivān jātathaivacaḥ ||14||

paṭhastaṃt prāśayedājyaṃ svastivācakapūrvam |

tathaiva snātadānaṃ ca maṃgalotsāhaṃ vartayet |

nāḍīccheda kṛte  sūtakastattadā ||15||

sutakānte prakurvati pūjāsatkarma kārayet |

abhiṣekaṃ tato datvā āśirvādādikaṃ punaḥ ||16||

|| iti jātakarma-nāḍī-chedana-vidhiḥ ||

 

tathaiva pūjayetsarvasamādhitrayabhāvanām |

śālidhānyapañcaṣaṭprasthaṃ ṣaṣṭhīdīpaṃ prajvālayet ||1||

tathaiva kārayetpūjāṃ jāgaraṇena viniṣkramaḥ |

grahamātṛsamabhyarcya yathoktaṃ grahasādhane ||2||

daśame dvādaśe cābdau dvāviṃśatīti vā punaḥ |

nāmakarma prakartavyaṃ varṇānāṃ ca viśeṣataḥ ||3||

mohanatvānmuniviprasya lakṣaṇāt bhadrakṣatriyaḥ |

yoṣāṃ gṛhapatirvaiśya kṛṣikaśūdrapeṣaṇāt ||4||

athavā ||

brāhmaṇasya bhavet śarma varmoktaṃ kṣatriyasya ca |

vaiśyasya gulamityuktaṃ strīṇāṃ cānukramāt budhaiḥ ||5||

 

(2)

 

dīrghākṣaraṃ tu nārīṇāṃ maṅgalārthaṃ samanvitam |

māsatraye caturthe vā cālakādarśayedravim ||6||

annaprāśanamaṣṭe vā māse saṃvatsare'tha vā |

tāraṇīṃ ca puraskṛtya śāstrādiśilpikarmakam ||7||

yaḥ spṛśet prathamaṃ tatprathamaṃ bāla ...... karma jīvati ||

cūḍākarmakarṇabhedaṃ yathāsaṃkhyaṃ ca kārayet ||8||

brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ ca tathaiva ca |

garbhātsaptamavarṣe vā yāvadvādaśavatsare ||9||

vratopanayanaṃ karma kārayet buddhaśāsane |

puraskṛtārthasaṃghaṃ ca gurūpādhyāyameva ca ||10||

karmasūtropacāreṇa kartavyāśca mahāmate |

ādau triśaraṇaṃ deyaṃ tataḥ śiṣyādipañcakam |

upāsakavrataṃ caiva vinā keśāvatāraṇam ||11||

gṛhasthānāma saṃtyājya nāmoccāraṇapūrvakam |

nikāyasyānurūpeṇa kartavyā ca triyānike ||12||

prāṇāpātaṃ paraṃsvaṃ ca kāmamithyānṛvacaḥ |

surāpānādikaṃ pañca viramopāsakaṃ vratam ||13||

avatārya tataḥ keśān śirasi sthāpayet śikhām |

kāṣāyaṃ ca pradātavyaṃ daśaśikṣāpadaṃ punaḥ ||14||

nṛtyaṃ gītaṃ ca vādyaṃ ca mālāgandhavilepanaḥ |

vartanaṃ ca mahāśayyāṃ uccāsanaṃ tathaiva ca ||15||

akālāśanaṃ svarṇaṃ ca rupyagrāhyāveddaśaḥ |

cīvarāṇi tatastrīṇi bhikṣābhājanakuṇḍikām ||16||

saṃghāṭīṃ ca nirvasanaṃ kṣirīkāṃ ca pradāpayet |

ṣaṭpāramitāḥ samāsādya āryasatyādisaṃvaram ||17||

tadagre koṭiśikṣāṃ ca bodhicittaṃ pradāpayet |

 

(3)

 

ete saṃgrahaṇābhikṣuḥ śrāmaṇera     ||18||

celakaṃ ca tarddheṇa yānatrayavibhāvanāt |

sarveṣāṃ agrato bhikṣuḥ yajñakāryādivarjitam ||19||

nirvāṇāśrayabhūte nirāpekṣasvabhāvataḥ |

vajraghaṇṭādikaṃ homaṃ sarvakarmānusādhanam ||20||

dvābhyāmeva pradātavyaṃ vajrācāryapadaṃ punaḥ |

sūtrādimantrapāṭhaṃ ca maṇḍalaṃ darśayettathā ||21||

bhājanaṃ dvādaśe varṣe yamaniyamameva ca |

trayāṇāmapi varṇānāṃ paṃcaikādaśaṣoḍaśe ||22||

upanayanaṃ ca kartavyaṃ yathoktaṃ deśataṃtrake |

śikhācchedaṃ ca bhikṣūṇāṃ śrāvakāṇāṃ tathaiva ca ||23||

 

saṃnyāsayogamantrīṇāṃ trijaṭādhāraṇo punaḥ |

saṃghāṭīṃ cīvaraṃ śāṭīṃ dharmadhātuṃ ca bhojanam ||24||

kuṇḍikāṃ evacihnaṃ ca paṃcajñānaviśuddhabhāk |

vajropāyaṃ tathā gharāṭhāṃ(?) prajñāpāramitātmakam ||25||

saṃvṛttiparamārthe na tathatājñānanirmitaḥ |

varṇānāmagrato buddho dvādaśarkasamaprabhaḥ ||26||

trailokyavyāpinīḥ vaṃde vaṃde sadā bhavet |

||iti pravrajyāgrahaṇavidhistṛtīyo'dhyāyaḥ ||

 

śākyavaṃśaprajāḥ vande janmanā ca prajāyate ||

pravrajyāgrahaṇā(t) bhikṣuḥ punarāvṛtya vajradhuk ||1||

lokācāraṃ pravakṣyāmi satvānāṃ hitakāmyayā |

yena sañcarati nityaṃ bhuktimuktiphalapradam ||2||

 

(4)

 

prātarutthāya śuddhātmā sthito pūrvāmukhaṃ punaḥ |

svādhidevātmayogena japastotraṃ samācaret ||3||

tato daśāṃgavinyāsaṃ kṛtvā bahistato vrajet ||

kośamekaṃ tadarddhaṃ vā purādbahirjalāśraye ||4||

gṛhṇīyāt varṇabhedena mṛttikāṃ dantadhāvanam ||

śuklaraktaṃ tathā pītaṃ kṛṣṇaṃ ca śucibhūmiṣu ||5||

brahmakṣatriyavaiśyānāṃ śūdrāṇāṃ ca tathaiva ca ||

nadīdevālaye caitye śmaśāne duṣṭabhūmiṣu ||6||

na grāhyā mṛttikā tatra viśeṣāt mārgakarmasu ||

goṣṭheṣu bhasmapuṃjeṣu pratiṣṭhāśramamaṇḍape ||7||

na kartavyaṃ prayatnena pūriṣāmārgakarmasu |

yajñagokṣīravṛkṣaṃ ca khadirāmuvaṭārkakaḥ ||8||

apāmārgakadambaṃ ca gṛhṇīyāddantadhāvanam ||

na kartavyā tṛṇaloṣṭāṃ aṣṭakāṃgulibhistadā ||9||

abhāve dantakāṣṭhānāṃ yatra gaṇḍūṣakaiḥ śuciḥ |

no saṃsārayedbhūmiṃ cīvaraṃ śirasā vahet ||10||

abhimukhoyaunimalamūtraṃ vivarjayet |

athavā ||

sūryodayasya pūrvasya madhyāhne ca udaṅmukham ||11||

saṃdhyādvayaniśākāle dakṣiṇābhimukhaṃ viduḥ |

pidhāya malamūtraṃ ca tataḥ śaucaṃ samācaret ||12||

prathamaṃ jalaśaucaṃ dvitīyaṃ mṛttikāśuci |

punaḥ prakṣālayennityaṃ yāvatdgaṃdhaṃ na vartate ||13||

yathāpānaṃ tathā hastaṃ prakṣālayetpunaḥ punaḥ |

tripaṃcasaptagaḍūṣamutsṛ   - - - - - - - ?   ||14||

 

(5)

 

śaucamevaṃ gṛhasthānāṃ cailakānāṃ viśeṣataḥ |

śrāmaṇerakabhikṣūṇāṃ dviguṇaṃ  triguṇaṃ bhavet ||15||

hastau prakṣālayet nityaṃ mukhatuṇḍaṃ ca sparśanam |

ācamya cātmatīrthena śucirbhavati nityaśaḥ ||16||

nakhāgreṇa yadācamyamamedhyapānatulyatā |

śiroveṣṭamuktakeśī muktaśāṭī saho .....pa  ||17||

hastapādau vinācamya yadācamya śucirbhavet ||

|| iti śucinirdeśaḥ ||

 

|| atha snānavidhiḥ ||

dhyānaṃ snānaṃ ca bhikṣūṇāṃ maṃtraṃ ca śrāmaṇerakaḥ |

celakānāṃ jalasnānaṃ brāhmaṇānāṃ viśeṣataḥ ||1||

navachidraṃ malaṃ liptaṃ durgandhamalināśuci |

dhyānena śuddhyate dehaṃ tasmātsnānaṃ tu sarvadā ||2||

prathamaṃ ca malasnānaṃ mantrasnānaṃ dvitīyakam |

dhyānasnānaṃ tṛtīyaṃ ca jaladānaṃ tadantaram ||3||

asmāt tarpaṇā yāvat na pīḍeccāntavāsakam |

pīḍayet yad tu ajñānāt tasya snānaṃ ca niṣphalam ||4||

ye muḍhā snānadāne ca darśanaṃ kṣālayetsadā |

pūrvasaṃkalpitasthānādanyasthānaṃ tu sthāpitam ||5||

tarpaṇaṃ snānadānaṃ ca yajñadhyānajapaṃ tathā |

muktakaṃ chayarādrevā [   ] yaḥ karoti pramohataḥ ||6||

tatsarvaṃ niṣphalaṃ yānti sarvakarmāṇi yatkṛtam |

trivārāṇi ācamya cakṣurāyatanaṃ spṛśet ||7||

devatāḥ nyāsayetsarvaṃ prāṇāyāmādikaṃ punaḥ |

devatā tarpaṇaṃ pūrvaṃ paścācca pitṛtarpaṇam ||8||

 

(6)

 

pretāñjalistat kāryaṃ tato vastrādipīḍayet |

triśaraṇāgamanaṃ caiva pāpānāmapi deśanām ||9||

purāpānumodanā cāpi saṃvaragrahaṇādikam |

bodhicittotpādanaṃ ca paṭhet vāratrayaṃ sadā ||10||

caityārcanaṃ tataḥ kāryaṃ śuddhātmā mānasaṃ vratī |

indriyāṇi ca saṃyamya śuciśīlaparāyam ||11||

ādikarmāvatāreṇa yathoktaṃ vidhikarmakam |

nityārcanaṃ ca yatkarma tatsarvaṃ kārayetsadā ||12||

rāhudarśanakṣure ca duḥsvapne maithune mṛte |

tīrthe naimittike parve nityasnānaṃ samācaret ||13||

anena vidhinā nityaṃ ya karoti mahāmatiḥ |

iha janmani buddhatvaṃ prāpyate bodhimaṇḍapam ||14||

pūrvāhne bhojanaṃ bhikṣuḥ sapta sughaṭikāḥ yadi |

aparāhne bhojanaṃ sapta sarveṣāṃ ravisaṃsthite ||15||

sūrye nāstaṃgate bhuñjīta vratanaimittikaṃ vinā |

pretabhojanatattulyaṃ bhojanaṃ niṣphalaṃ bhavet ||16||

yajñāṃgataruvṛkṣeṣu na bhuñjīyātkadācana |

pramādāt bhojanaṃ yasya poṣadhaṃ ca samācaret ||17||

trikoṇaṃ vartulaṃ caiva caturasraṃ ca siñcanam |

nikāyavarṇabhedena kārayet bhakṣayājanam ||18||

asaṃyuktānnapānaṃ ca sāvadyaṃ rātribhojanam |

bhojanānte ghṛtaṃ nityaṃ gomāṃsabhakṣaṇaṃ tathā ||19||

balivalyupahāraṃ ca ācamanārghaṃ tatpunaḥ |

pañcapūtanaṃ gṛhṇīyāt adhyātmaprīṇanaṃ tataḥ ||20||

evaṃ tu bhojaye[t] bhikṣustathaiva śrāmaṇerakaḥ |

mantreṇāvaraṇaṃ kṛtvā bhojayet śuddhamānasaḥ ||21||

 

(7)

 

vajrācāryyaṃ ca  nityānne grāhakaivīlapañcakam |

patramāmṛtānalaṃ toṣaṃ dvitīyaṃ gomātṛtarpaṇam ||22||

atithibhyastṛtīyaṃ tu caturthabalitarpaṇam |

śeṣaṃ tu bhojayet vajrī vāyupaṃcaprapīṇane ||23||

anāmikā prāṇavāyuḥ madhyamāpānameva ca |

samānastarjanī jñeyā kaniṣṭho dānavāyavaḥ ||24||

vyānavāyuśca jyeṣṭhaṃ tu pañcatāthāgatātmakam |

samudāyāṅgulī pañca daśavāyupratoṣaṇam ||25||

śirodhnī yadā bhuñjīyāt padākrāntaṃ tathaiva ca |

utkuṭāsanaṃ hāsyaṃ ca varjayet bhojane vratī ||26||

yamāsyamādravāsaṃ ca narditaṃ vikṛtānanam |

pītaśeṣaṃ punaḥ pānaṃ mukhotsṛṣṭaṃ vivarjayet ||27||

sāvadhāno bhava hnahna

upadhāśoṣito bhūtvā dhyānajāpena śuddhyati ||28||

gaṇḍūṣotsṛṣṭapīḍena tṛpyate pitṛdevatā |

tasmāducchiṣṭaṃ dātavya śeṣānnaṃ bhūtaprīṇanam ||29||

yāvat utsṛṣṭaśeṣaṃ tu paścātprakṣālanaṃ mukham |

tato kuryāṃ śucisparśaśūnyatāṃ pariśodhayet ||30||

sūtrāntaṃ tu paṭhet paścāt śravaṇaṃ dharmasaṅgaham |

saṃdhyāyāṃ samaye paścāt mantrabhāvanayā punaḥ ||31||

saṃndhyāyāṃ ca samāruhya gurudhyānaṃ samāgratam |

gurudevaṃ praṇamyādau japastotraṃ samāhitam ||32||

uttare cottamāṃgaṃ ca paścimāyāṃ svayaṃ budhaḥ |

siṃhaśayyāṃ samāruhya dhāraṇīdhyānatatparaḥ ||33||

|| iti śrīmunīndrabhagavan mrāghanabhāṣita-nityācāravidhiḥ ||

 

(8)

 

atha maṃjuśrīrbhagavaṃtaṃ etadavocat |

śrutaṃ mayā mune . . . śrīmukhānnisṛtāmṛtam ||1||

pramādāllaṅghayetkecit vrataniyamanityakam |

pārājikāṃ kathaṃ teṣāṃ deśayasva tathāgata ||2||

bhagavānāhahna

pramādāllaṅghayenkarma vrataniyamameva ca |

māsena mucyate pāpāddānaṃ dharmopavāsataḥ ||3||

nityakarmārcanābhraṣṭojapadhyāne tathaiva ca |

snānadānopavāsena trirātreṇa śucirbhavet ||4||

kāmakrodhādyadā bhraṣṭo raurave paripacyate |

snānadānopavāsena varṣeṇaikena śuddhyate ||5||

vacasā yatkṛtaṃ pāpaṃ pātakaṃ parikīrtitam |

kāyena yatkṛtaṃ karma mahāpārājikā bhavet ||6||

yatkṛtaṃ cittajaṃ pāpamupapātakamucyate |

catvāro vācikaṃ pāpaṃ triprakāraṃ ca dehajam ||7||

cittajaṃ ca punastisra ete pāpasya mūlakam |

prātipānāddattaṃ ca kāmamithyā ca kāyikam ||8||

kāyena yatkṛtaṃ pāpaṃ kāyakleśādvimucyate |

mṛṣāvādaṃ ca paiśunyaṃ pāruṣyābhinnabhāṣaṇam ||9||

vācikaṃ ca kṛtaṃ pāpaṃ kāyakleśena mucyate |

avidyāṃ caiva vyāpādaṃ mithyādṛṣṭiṃ ca cittajam ||10||

manasā yatkṛtaṃ pāpaṃ manastāpairvimucyate |

apūtaṃ ca bhavetsarvaṃ mantrābhakṣaṇātchuddhyati ||11||

sūryāgnisparśanādvāpi bhūmau dhṛtvā jalaṃ śuci |

aniṣṭadarśano sparśe bhakṣaṇocchiṣṭasparśanam ||12||

 

(9)

 

malamūtraṃ visargaṃ ca dūṣitaṃ darśasparśane |

ācamya sparśanaṃ kāryaṃ tripañcasaptameva ca ||13||

na doṣaṃ kārayetsparśe snānaṃ cāpi śujirbhavet |

yajñe vivāhe yātrāyāṃ tīrthe devālayeṣu ca ||14||

deśaviplavasaṅgāme mahābhojyaṃ ca goṣṭhake |

kāmataḥ śavasasparśe sūtikā ca rajasvalā ||15||

cāṇḍālakukkuṭaṃ daṃṣṭrī mahāpātakinaṃ śubham |

māṃsavikrīsurāvikrī mṛtasyānucaraḥ punaḥ ||16||

sacailasnānamāvartya pañcagavyena śuddhyati |

pramādātsparśanaṃ sarvaṃ snānamātreṇa śuddhyati ||17||

graha-mukte ca yajñe ca tīrthadevābhiṣecane |

grāmadharme rathaṃ rohe sacailasnānamācaret ||18||

māsi kriyā trirātreṇa sūtikāyā daśāhani |

rajasadvādaśāhena sacailasnānamācaret ||19||

pūrvavastraparityāgaṃ śuddhivastraṃ ca prāvaram |

duḥsvapnaduṣṭasaṃsparśe udvāhe kṣuramaithune ||20||

ajīrṇe vṛddhikārye ca snānameva vidhīyate |

aśucī dampatī nityaṃ śayyāyāmaśucirpumān ||21||

śayanādutthitā sādhvī śucirbhavati nityaśaḥ |

dahanacchedanādvāpi gharṣaṇāt śuci kāñcanam ||22||

śaṃkhatoyena śuddhyate vrīhiśākamūlaphalāni ca |

kāṣṭhādi mṛṇmayādīni kṣālanā tapanāśuciḥ ||24||

cāṇḍālādi sparśe mṛnmayā dārujaṃ yadā |

pañcagavyena śuddhiḥ syāt malabhāṇḍaṃ ca tu varjayet ||25||

duḥsparśe dūṣitaṃ dravyaṃ bhūtasparśena śuddhyati |

svabhāvaśuddhāḥ sarvadharmāḥ svabhāvenaiva śuddhyati ||26||

 

(10)

 

lakṣyāhutyādikāryeṣu naimittikaṃ kṛtaṃ yadā |

tadā gotrādimaraṇaṃ kathaṃ hi bhagavan mune ||26||

bhagavānāhahna

śṛṇu vakṣye ca, mañjuśri, satvānāṃ hitakāraṇam |

kuru sthānāntareṇāpi tasya doṣo na vidyate ||28||

kṛtaṃ naimityakaṃśasya gotrādimaraṇaṃ yadi |

yajñakarmādikartavyaṃ tasyaiva doṣanaṃ nahi ||29||

yāvaccaturthīparyantaṃ tāvannāprotisūtakam |

tadasyānte prakurvīta sūtakaṃ yadvidhīyate ||30||

śuddhinayameti hna

atra cāsthikriyāsamyak kartavyavidhinoditam |

saṃsārārṇavamagnānāṃ nivṛtyarthaṃ ca dehinām ||31||

yathoktamiti sūtre ca sarvāsaraṇaśodhanam |

kāryāya sarvasatvānāṃ kriyāhīne viśeṣataḥ ||32||

svayaṃ ca tīrṇaśaktīnāṃ naikāyāḥ kiṃ prayojanaṃ |

svatīrṇaśaktihīnānāṃ naukā teṣāṃ garīyasī ||34||

icchāprakṛtirūpeṇa varṇavijñānabhāvataḥ |

darśayedamṛtaṃ jantūnāṃ lakṣaṇaṃ vividhaṃ punaḥ ||34||

haridraktā tathā śuklaṃ pītaṃ ca nīlapañcamam |

pañcabuddhaviśuddhena pañcajñānaṃ prakalpayet ||35||

tasya cihnasvarūpeṇa gatiṃ tasyaiva yojayet |

bhikṣutanurvāṇakādīnāṃ tattvase gatidarśanāt ||36||

saṃhārakramayogena śuciśuddhena yojayet |

aprāptāścābhiṣakāśca mantrayogavivarjitāḥ ||37||

teṣāṃ durgatiṃ saṃśodhya sukhāvati niyojayet |

jalajāḥ sthalajāḥ satvāḥ khagādyāḥ sarvajantavaḥ ||38||

 

(11)

 

śodhayet durgatiṃ teṣāṃ saṃbodhau sthāpayetsadā |

trisamādhiḥ samāsīnāṃ kṛtapāpaṃ viśodhayet ||39||

vinyaset maṇḍalaṃ kārye pañcajñānaṃ niyojayet |

saṃhārāgniṃ samabhyarcya niṃbāditiktadārubhiḥ ||40||

nīlavarṇopacāreṇa saṃhārāgniṃ pratoṣayet |

tato nirharayet grāmāttīrthe pitṛvane pi vā ||41||

kamaṇḍalūdakadhārābhiḥ śodhayet durgatiṃ sadā |

navakopāsako vāpi putro vā śiṣyako pi vā ||42||

vrataparyāyaṇaṃ kāryaṃ piṇḍadānodakakriyāḥ |

prathamabhūmisaṃskāraṃ jalaṃ cāpi dvitīyaka m ||43||

tṛtīyaṃ tejaḥsaṃskāraṃ caturtha prāṇavāhanam |

yāvadvanaṃ vāti vāyuḥ tāvadajaniḥ sṛtiḥ ||44||

tāvaddhomo prakartavyo bhūtasaṃsaktamānasaḥ |

na kāyāsparśanametya yāvaccheṣāgnitarpaṇam ||45||

tasyaivāgnimukhaṃ kāryā niḥsvabhāvarūpataḥ |

samāsamaṃ sagotre ca svavarṇau guruśiṣyakau ||46||

mitrajāmātariśyāle prete toyaṃ pradāpayet |

adantajanmanā bālā yāvadvarṣajatuṣṭayam ||47||

na kavyādakaṃ dānaṃ trirātreṇa śucirbhavet |

prasave mriyate bāle pitṛmātro trirātrakam ||48||

snānamātraṃ ca gotrāṇaṃ śeṣe varṣavibhāgataḥ |

pravrajito upanayanākṛto yasmiṃśca mriyate sati ||49||

piṇḍadānodakaṃ dānaṃ kārayedavicārayan |

nabhavarṇākāśasadyaḥ śaucyaṃ vajrācāryamathaiva ca ||50||

ekapiṇḍā pradātavyā saptāhe nirviśeṣataḥ |

tṛtīye'hani saṃprāpte kartavyāsthāsthinisañcayaḥ ||51||

 

(12)

 

bhasmasādatha taṃ punaḥ kṛtvā śeṣabhasmāni vāhayet |

tṛtīyadivasamārabhya pañcasaptayathākramam ||52||

durgatiśodhanārthaṃ ca maṇḍalaṃ vartayetkramāt |

nadyāṃ saṃsthāpayedasthi, caityagarbhe viśeṣataḥ ||53||

amṛtodbhavasūtraṃ ca pāṭhayecca punaḥ punaḥ |

saptāhani tu samprāpte śaucakarmāṇi kārayet ||54||

snānaṃ kṣauraṃ tathā vastraṃ bhojyaṃ saṃghe pravartayet |

tataḥ paścātpradātavyaṃ bodhyarthapiṇḍamekakam ||55||

sthāvaliyānurūpeṇa ttathā tālani bhāvayet |

oṃ mune mune mahāmune svāhā ||56||

oṃ namaḥ sarvadurgatipariśodhanarājāya tathāgatāyārhate samyaksambuddhāya ||

tadyathāhna

oṃ śodhaye śodhaye viśodhaye viśodhaye sarvapāpopaśodhane |

śuddhe viśuddhe sarvakarmāvaraṇaviśodhane svāhā ||57||

adyaprabhṛti he amukabhikṣo yathā te tathāgatā anuttarāyāṃ

samyaksambuddhau tathāhaṃ pariṇāmayāmyaham ||58||

śrāmaṇerakabhikṣūṇāṃ eṣa kāryaṃ vidhīyate |

cailakopāsakānāṃ ca pṛthak karma, pṛthak kriyā ||59||

piṇḍadānādikaṃ śaucaṃ catuvarṇaviśeṣataḥ |

prathamāhanimārabhya yāvatsaptadineṣu ca ||60||

piṇḍadānaṃ yathākāryaṃ śuddhātmā ca jitendriyaḥ |

prathamadvitṛtīyeṣu ekaikaṃ ca pradāpayet ||61||

tathaiva hi caturthe va pañcame trīṇi pātayet |

bhavasaptaviśodhyarthaṃ sarvadurgaticchedanam ||62||

bodhyaṃgasaptadhātuṃ ca jāyate pañcamehani |

ṣaṣṭhamekaṃ tathā piṇḍaṃ saptame dvayapiṇḍakam ||63||


(13)

 

satvarajastamodharmā puṇyakāryaṃ praveśayet ||

punaścaikaṃ bodhībījāmṛtaṃ śubham ||64||

pariṇāmāmacayetpiṇḍaṃ pātayejjinasaṃnidhau |

saptatāthāgate līnaṃ līnapiṇḍaṃ pradāpayet ||65||

punaḥ saṃvṛtisatyena govivāhādikaṃ bhavet ||

athavā mantrabījena sṛṣṭinyāsaṃ ca cintayet ||66||

abhāvānmāsikatvācca punaḥ piṇḍaṃ caturdaśam |

pitāpūrvaṃ punaḥ pañca vikareṇa sahaiva ca ||67||

yonaṃ kārayet samyak yathā pitari mātari ||

pitā pitāmahādīnāṃ mātāmātāmahī yathā ||69||

asmatpitā ca mātā ca yathā gateti gāthayālīna yojayet || da.

daśamapiṇḍamityuktaṃ prete ca sarva-varṇake ||70||

ekādhikaṃ daśāhena kṣatriyasya śucirbhavet ||

vaiśyānāṃ dvādaśāhena dinaikaṃ viśaśūdrake ||71||

mṛtake sutake cāpi śaucametadvidhīyate |

varṇāntare mṛte piṇḍe trirātreṇāśucirbhavet ||72||

yajñe vivāhe dharme ca saṃnyāse tatkṣaṇāt śuciḥ ||

mañjuśrīrbhagavaṃtaṃ etadavocat ||73||

jīvati ca pitā yasya mriyate ca suto yadi |

salīnakaraṇe tasya tasya śrāddhe laye kutaḥ ||74||

bhagavānāhahna

pitāpitāmahaścaiva prapitāmahastasya ca |

buddhaṃ dharmaṃ ca saṃghaṃ ca śaraṇaṃ tasya sā gatiḥ ||75||

anena vidhinā jñeyā sarveṣāṃ līnakarmasu ||76||

atha sāṃprataṃ śrāddhapiṇḍam ||

 

(14)

 

līnottaraṃ samārabhya nityaṃ naimittike gṛhe |

tīrthe devālaye sarve śrāddhapiṇḍaṃ praśasyate ||77||

bhakṣya-bhojyādikaṃ sarve dravyaṃ kutsitavarjitam |

saṃpūrṇanirmalaṃ śuddhaṃ sthāpayetsusamāmatiḥ ||78||

pūrvedyurbhojanārthe ca ācāryādīn nimantrayet |

prakṣālayetsvīyapādau paścādācamya sparśayet ||79||

sthāpayitvā guruṃ bhaktyā śucisthāne ca viṣṭare |

tasminpādyācamanaṃ datvā śrāddhabhūmau niyojayet |80||

yat pādyācamanasthāne mantramucāryate guruḥ |

niṣphalaṃ sarvakarmāṇi bhavedrākṣasaśrāddhake ||81||

saṃyamo guhyaśuddhātmā jitendraḥ maunaḥ suvratī |

nirāśī tulyasaṃtuṣṭakriyāvantaḥ śucikṣamāḥ ||82||

tameva guruśrāddhe ca sthāpayecca samāhitaḥ |

bhavecchuddhaṃ ca yacchrāddhamakṣayaṃ pitarogatam ||83||

duṣṭātmā krūravacano'vahāsī kalahapriyaḥ |

asaṃtuṣṭo śucibhraṣṭaḥ sa eva guruvarjitaḥ ||84||

nirāśā pitaro yanti dātā yaḥ narakaṃ vrajet |

āyasaṃ mṛtakaṃ dāruśrāddhapātraṃ ca varjayet ||85||

pramādāddīyate yatra datvā ca kilbiṣaṃ bhavet |

dharmadhātuṃ puraskṛtya gavāṃ grāsasamanvitaḥ ||86||

saṃprajvālya pradīpaṃ ca susnigdhaṃ pūjayed budhaḥ |

yathāṣṭamīvrataṃ caiva varṇagandhaṃ ca varjayet ||87||

tathā vidvān gandhavattu varjayecchrāddhakarmaṇi |

mantrikāmālatīdhūpaṃ dṛṣṭvā tuṣyanti devatāḥ ||88||

na yāti pitaraṃ tuṣṭaṃ vikarālaṃ cettathaiva ca |

na kuryāt gandhapuṣpāṇi paścātsarvāṇi dāpayet ||89||

 

(15)

 

nivārikuśaṃ puṣpaṃ mantrayukto mahārthataḥ |

tadeva śrāddhamityuktaṃ tuṣyanti pitaraḥ sadā ||90||

sarvābhāve kuśaṃ śreṣṭhaṃ kuśābhāve vyapakriyāḥ |

sarve kārye kuśaṃ śreṣṭhaṃ yajñe śrāddhe viśeṣataḥ ||91||

na dīrghaṃ nāpi hīnaṃ garbhahīnaṃ ca kārayet |

dvādaśāṅkulamānaṃ ca grāhayecchuddhabhūmitaḥ ||92||

śāśvataśca kuśāgre ca kuśamadhye tathāmitaṃ |

kuśamūle tathā kṣobhyaṃ mantrasaṃvarṇanāṃ kuśam ||93||

nirvāṇikañca bhikṣuṃ ca śrāmaṇerakacailakam |

durlabhaṃ pātrametāni datvā yo'kṣayatāṃ vrajet ||94||

etānyabhāvyapātrāṇi śrāddhakarmasu nityaśaḥ |

sagotrabāndhavādīnāmabhāve putramātmakam ||95||

pravāse putravāse ca videśaviplave yadi |

annābhāve ca pātre ca yadā bhāryā rajasvalā ||96||

videśasthā yadā bhāryā mṛtāthasyanityaśaḥ |

āmapiṇḍaṃ prakurvanti datvāpyakṣayatāṃ vrajet ||97||

skandamūlaphalaśākaṃ puṣakaiścāpi tṛṇairapi |

piṇḍadānaṃ prakurvanti śuddhātmā bhaktipūrvakaḥ ||98||

yadā rajasvalā sādhvī tasyā eva śuciḥ bhavet |

svāminaḥ snānamātreṇa śuciḥ syāt sarvakarmasu ||99||

vijñāte ca dine yena śrāddha-bhaṃgaṃ kṛtaṃ yadi |

nirāśā pitaraṃ yānti kulacchedañca jāyate ||100||

śrāddhāntarātsamutpanne mṛte rajasi sūtake |

tasyāṃ te ca nirāśakaṃ dātavyaṃ śriyamicchatā ||101||

kārtike śuklamārabhya pūrṇārākādinaṃ prati |

dharmapiṇḍaḥ prakartavyaḥ caturvargaphalāśraye ||102||

 

(16)

 

kārtike mādhave māghe śrāvaṇe yuganirgame |

kārtike pūrṇamāsyāṃ tu tṛtīyā mādhaveśite ||103||

pūrṇamāsyāṃ tathā māghe nebhe kṛṣṇe trayodaśī |

yena tatra kṛtaṃ piṇḍaṃ aprameyaphalaṃ bhavet ||104||

ādau prakṣālayetpādau paścādācamya prokṣaṇam |

tataḥ ṣaḍaṃgamatyāśaṃ ca nairātmyaṃ bhāvayed-vratī ||105||

dūrvāṅkuraṃ kuśaṃ toyaṃ ājyāsatasamanvitam |

pūrvābhimukho bhūtvā ardhasu yo yadā yayet ||106||

dakṣiṇābhimukho bhūtvā prāṅmukhaṃ ca guruṃ tathā |

āryyasaṃghottarāsyaṃ ca sthāpayet śuddhabhūmiṣu ||107||

pādyācamanārthadānaṃ bhojyaṃ saṃkalpanādikam |

gurave āryasaṃghebhyaḥ pūjayed bhaktimānasaḥ ||108||

apāyagodhanaṃ caiva pretapiṇḍaṃ niyojayet |

salīlakaraṇe śrāddhe dharmastūpaṃ prapūjayet ||109||

piṇḍadānena sarve na utsargena prapūjayet |

uttānena sadācamya sarvāṃṅguliniṣevane ||110||

gaṃgādisarvatīrthāni karamadhye viśanti ca |

sutīrthyācamanaṃ kāryaṃ śeṣatīrthyāni varjayet ||111||

kuśāsanaṃ madyapātraṃ piṇḍāsanaṃ tathaiva ca |

sthāpanīyā pitā pūrvaṃ paścātpiṇḍāni dāpayet ||112||

vikareṇa vinā piṇḍaṃ koṭipiṇḍavyathā bhavet |

tasmādātmani sarveṣu vikalaṃ ca pradāpayet ||113||

gurave dakṣiṇāṃ datvā, tataḥ piṇḍavisarjanam |

guruṇāpi punaḥ kāryā āśīrvādābhisevane ||114||

vedikāyāṃ bahirbhūmau saṃsthāpyapiṇḍabhājanam |

pradakṣiṇāṃ jaladhārābhiḥ praṇamya paścimāmukham ||115||

 

(17)

 

pitṛn vibhajayetpaścāt gāthayā anayā saha |

pretālaye ca tīrtheṣu taḍāge sarasi puṣkare ||116||

piṇḍaṃ pravāhayannityaṃ pretaśrāddhaṃ ca nityaśaḥ |

kṛto va sarvasatvārthaṃ siddhiṃ gatvā yathānugāḥ ||117||

gacchadhvaṃ buddhaviṣayaṃ punarāgamanāya ca |

upādhyāyāḥ yathā vidyā, dīpāddīpo yathā bhavet ||118||

mudrāyāścāparā mudrā darpaṇe mukhato mukhaṃ |

piṇḍaśeṣaṃ ca annaṃ ca bāndhavaiḥ saha bhojayet ||119||

madhyāhne vāthavā naktaṃ dinānte praharatraye |

sarve kālāśca piṇḍasya niśāyāṃ tu vivarjayet ||120||

||iti piṇḍadānavidhiḥ ||

 

pramādācchaśtraghātena ātmaghātāpamṛtyuśca |

kṛṣṇapakṣe caturdaśyāṃ teṣāṃ piṇḍaṃ pradāpayet ||1||

śucirbrahma daśāhena dvādaśāhena kṣatriyāḥ |

vaiśyaḥ paṃcadaśāhena śūdro māsena śuddhyati ||2||

niśāmeva samutpanne sūryenodayate yadi |

dinagrāhyaṃ sapūrvaṃ ca mṛte rajasi sūtake ||3||

bhavet garbhavipattimān sare śrāvayet striyaḥ |

māse garbhasthite yā ca tā ca sūtakam || ?

yāvanna chidyate nālaṃ tāvannāpnoti sūtakam |

chinnanāle tataḥ paścāt sūtakaṃ ca vidhīyate ||5||

candrasūryoparāge ca vivāhe yajñamaṇḍale |

saṃghāśrame nadītīrthe na kāryaṃ sūtakaṃ tadā ||6||

prapātāgnibhṛte toye tarupātāni vā vane |

saṃnyāse bālame(?) cāpi sadyaḥ śaucaṃ vinirdiśet ||7||

 

(18)

 

pravrajyāvartacūḍe ca vivāhotsavayajñake |

śrāddhavṛddhotsavārambhe śuciḥ syānmṛtasūtake ||8||

mṛte deśāntare śrutvā sadyaḥ śaucyaṃ tu bāndhavāḥ |

tathaiva ca sagotrāṇāṃ mātāpitrodaśāhakam ||9||

prete bhaginīsutaḥ tatsute duhitāsute |

pitre vā mātari caiva śuciḥ syāt tattrirātrake ||10||

mṛtake bhṛtake caiva prasūte ca prasūtikā |

kadā ca na yadi bhūyāt śucistasyaiva tatkṣaṇāt ||11||

mṛtena ca śucijātaṃ savasūtyā na śuddhyati |

guruṇā laghuḥ śuddhyate na laghunā guruḥ śuddhyati ||12||

garbhādviniḥsṛto yo ca ajātadaśanabālakaḥ |

nodakāni ca saṃskāraṃ teṣāṃ śaucaṃ na kārayet ||13||

dantajāte mṛte bāle sadyaḥ śaucaṃ vidhīyate |

dantajāte piturbhrātustrirātreṇa śucirbhavet ||14||

pitā mātā guruścaiva pañcatvamupagacchati |

kṣauraṃ yāvanna kurvīta tāvatsutakamādiśet ||15||

deśāntare mṛte yeṣāṃ ajñāte dinavāsare |

yadā jñātaṃ dinaṃ grāhyaṃ śaucapiṇḍaṃ samācaret ||16||

pretapiṇḍe niyuktasya sacailasnānamācaret |

snānamātreṇa mantrīṇāṃ mantrajāpena śuddhyati ||17||

daśame cāhni saṃprāpte na ca kṣauraṃ tu kārayet |

tīrthe grāmādvahirbhūmau vasttraṃ tyājyaṃ ca tatra hi ||18||

mahāguruḥ pitā caiva vipattiḥ syātkadācana |

varṣamekena kurvīta snānadānārcanādikam ||19||

jananyā ṣṇmāsaṃ ca bhāryāśca tadarthakam |

tadarthaṃ bhrātṛputrāṇāṃ kkacit śuddhiḥ prajāyate 20||

 

(19)

 

mañjuśrīḥ bhagavantametadavocat-hna

pārājikā kathaṃ nāma mahāpārājikā punaḥ |

pārājikā kathaṃ mokṣaḥ deśayasva mahāmune ||21||

bhagavānāhahna

arhatghātakaiścaiva caturviṃśativarṣiko |

saṃnyāsibrahmaghātaṃ ca dvādaśābdaṃ samācaret ||22||

nityapoṣadhakṛcchaṃ ca caityanivārcanā punaḥ |

snānadānaṃ japadhyānaṃ carennityaṃ jitendriyaḥ ||23||

vibhavānurūpato dānaṃ kāñcanaṃ saṃghabhojanam |

datvā gośatadānaṃ ca kṛcchrātpāpairvimucyate ||24||

tapasvinighātakāścāpi brāhmaṇīghātakastathā |

ṣoḍaśābdaṃ tadarthaṃ ca tameva vratamācaret ||25||

śramaṇaghātakaścaiva śrāmaṇerastathaiva ca |

celakaghātakaścaiva daśavarṣaṃ samācaret ||26||

kṣatriyaghātakaścaiva daśavarṣaṃ samācaret |

saptamīvratakāṭhinyasnānadānaṃ ca pūrvakam ||27||

vaiśyānāṃ ghātakaḥ kaścid aṣṭavarṣaṃ samācaret |

brahmaghātakastasyaiva snānadānaṃ ca pūrvakam ||28||

vṛṣabhaikaśataṃ dānaṃ jitendraḥ śuddhamācaret |

kṣatriṇīghātakaścāpi tatraiva vārṣikaṃ caret ||28||

vaiśyānāṃ ghātakaḥ kaścid aṣṭavarṣaṃ samācaret |

brahmaghātakastasyaiva snānadānaṃ ca pūrvakam ||29||

vaiśyastrīvadhasamprāpte ṣaḍvarṣaṃ tu jitendriyaḥ |

dānādikaṃ yathāpūrva brahmacaryaṃ samācaret ||30||

śūdrāṇāṃ ghātakaścaiva ṣaḍvarṣaṃ tu samācaret |

vratopavāsanaṃ caiva yathāpūrvaṃ prayatnataḥ ||31||

 

(20)

 

śūdrastrīghātakaścaiva pañcavarṣaṃ samācaret |

snānadānaṃ japadhyānaṃ kṛcchropoṣadhameva ca ||32||

|| iti caturvarṇādivadhapārājikā ||

 

govadho dvādaśādbaṃ ca caret goṣṭhe jitendriyaḥ ||

godānaṃ bhūmidānaṃ ca poṣadhaṃ ca viśeṣataḥ ||1||

gobhaktiḥ gośataṃ bhojyaṃ stūpanirvācanādikam |

goviṣṭhā-prāśanaṃ nityaṃ vrate kṛcchrasamācaret ||2||

dviguṇāṃ gurviṇīghāte daṇḍāghātena rodhataḥ |

aśvaghāte daśādbaṃ ca gajaghāte tathāṣṭakam ||3||

parāghāte ca ṣaḍvarṣaṃ dviguṇāṃ gurviṇī vadhe |

daṇḍatāḍanaśastraṃ ca prapātajalavihraṣu ||4||

pramādānmṛṇmaye tasya tadarddhaṃ ca samācaret |

paṃcasaptadinaṃ yāvat na gacchati pramādataḥ ||5||

tāvatā yairna lipyante tadantaṃ ca viśuddhyati |

oṣadhīṃ ca pradānena svecchayā yadi vāraṇo ||6||

na doṣastatra maraṇe jīvaghāte na labhyate ||

annapānaṃ ca gṛhrīyāt toyamātraṃ pibedyadi ||7||

vinaṣṭahṛta tādaśca prāṇāghāto na labhyate ||

vadhaṃ naro dhane yukte yojane ca ruje pi vā ||8||

tatraiva maraṇaṃ gacchet nāpnoti gurviṇīvadham |

roge ca pādamekaṃ ca vadhane rodhane tathā ||9||

yojane pādahīnaṃ ca vrataṃ cāpi samācaret |

kāmataḥ kṛtapāpasya tat karma praśasyate ||10||

akāmaḥ kṛtapāpānāṃ kāyaśodhanamātraka m |

keśabaṃdhanakṣaure ca vastratyāgaḥ prayatnataḥ ||11||

 

(21)

 

gohiraṇya-pradānaṃ ca saṃghabhojyaṃ tathaiva ca |

etena mucyate pāpādakāmakṛtapāpakān ||12||

kāmataśca kṛtaṃ pāpaṃ kṛcchreṇāpi vimucyate |

poṣaṇe bhojane snehe gharāṭhā(?) bharaṇābhūṣaṇe ||13||

 

jalaughakardame magne vichutāśanighātaye |

patite śvāpadabhakṣe gṛhadāhe vane'pi vā ||14||

yadi tatra vipattiḥ syāt pādamekaṃ samācaret ||15||

kṣatriṇīvaiśyinīśūdrī tathaiva vratamācaret |

sampūrṇe cāthavā garbhe pramādānmaraṇaṃ bhavet ||16||

tadardhavratakarmaṇā kāyaśuddhiḥ prajāyate |

pitṛvadhaṃ brahmavadhaṃ tulyapārājikā bhavet ||17||

mātṛghātaṃ goghnatulyaṃ pramādādyadi vā bhavet |

krodhena kāmato jñātvā svecchayā ca kṛtaṃ punaḥ ||18||

ihaloke paratre ca vajralepamivāśuciḥ |

yadi putro vā prāpto brahmaghātasamaṃ bhavet ||19||

paribhavaṃ vicāreṇa yukāṃ prārthayate punaḥ |

kṣetre gṛhahiraṇyaṃ ca gāvastrīharaṇena ca ||20||

tādṛśe duṣṭakāre ca marutpunāparipīḍite |

ātmārthaṃ pitṛmātrarthaṃ gurubaṃdhatastathaiva ca ||21||

yamuddiśya tyajetprāṇān sa eva pātakī bhavet |

bālavṛddhastathāstrīṇāṃ rogiṇāṃ ca viśeṣataḥ ||22||

arddhabhāgaṃ pradātavyāḥ yajñakāmyakṛtopi vā |

bālaḥ pragīyate yāvat dvādaśe vārṣike yadā ||23||

yāvadaśītivarṣānto vṛddho bhavati dīnataḥ |

 

(22)

 

dānena khaṇḍayedekaṃ prajābhāgaikamāharet ||24||

tribhāgamācaredyena tasmātpāpairvimucyate |

vadhye sarvāntyajādīnāṃ kṛcchrapoṣadhamācaret ||25||

trivārṣikaṃ vrataṃ dānaṃ japasnānaṃ samāhitaḥ ||26||

|| ityavadhādhikāraḥ ||

 

khecarī ya khaṃ gāhantī matsyādijalamāśrayāt |

niraparādhalobhena sa evāsughātakaḥ ||1||

sarpabrahmavadhaṃ tulyaṃ mṛgavaiśyavadhaṃ samaṃ ||

siṃhakṣatrivadhaṃ tadvat hiṃsā pātakamaśnute ||2||

śukrasārakakauścādimayūrādyāśca khecarāḥ ||

hateṣu pārājikā jñeyā trirātreṇa viśuddhyati ||3||

caṭakākokilabhṛṅkānmadāt lobhairnipātitān ||

snānadānopavāsena dinamekena śuddhayati ||4||

balākān ṭiṭibhān haṃsān cakravākānakulāśrayān |

mṛgānmṛgendrahastyaśvān vānarānakhilānapi ||5||

mārjāraśūkarānsarpān bhīkān mīnān tathaiva ca ||

mohena vinipāsena trirātreṇa viśuddhyati ||6||

brāhmaṇebhyo dadeddānaṃ āryasaṃghāya bhojayet |

manasā jalpayenmantraṃ vacasā stotraṃ jalpayet ||

||iti hiṃsāpārājikā||

 

buddhatvapadaprāpto'sau pratyanye ke samācaret ||

pratyekatvaṃ bhaved yasmād buddhatvamāpnuyātpunaḥ ||1||

pratyekapadasamprāptaḥ śrāvakeṣu samācaret |

śrāvake bhavane nityaṃ pratyeke ca na hi punaḥ ||2||

 

(23)


tathaiva brāhmaṇādyasmin kṣatriyeṣu samācaret |

putrapautraḥ yadābhūyāt tadā samprati bhojayet
||3||

tathaiva 
brāhmaṇa-kṣatriya-vaiśyaśūdraḥ samācarena |

putrapautraḥ yadā bhyāt svavarṇātpatitodbhavet
||4||

evamanye kule jñeyā svakulādanyapātane |

yāvanna jāyate garbho gurviṇyā pi na jāyate
||5||

tāvacchaucaṃ prakartavyaṃ śuciranyā na labhyate
|

patitapārājikādhikāraḥ ||6||

akālāśana-bhikṣūṇāṃ saptaghaṭikalaṃghane ||

vratopavāsamekena dinenaikaṃ śucirbhavet ||7||

āryaniyamādanyaśca bhakṣaṇena samācaret ||

abhakṣyabhakṣaṇe cāpi ṣaḍvarṣeṇa śucirbhavet
||8||

tathaiva brāhmaṇādīnāṃ svavarṇādanyatrabhakṣaṇe
|

svavarṇātpatito vāpi varṣamekaṃ śucirbhavet
||9||

parastrīsparśane vāpi caityacchāyādilaṃghane ||

duṣkulābhigamane tri-māsena śuddhyati ||10||

snehasaṃsargadoṣeṇa daṇḍenāpi haṭhena vā ||

hīnavarṇaṃ yadā bhuṃkte māsaikena sa śuddhyati
||11||

svavarṇādanyakulācāre abhakṣyābhakṣabhojane |

hīnavarṇāt jale pīte māsārddhena śucirbhavet
||12||

kṣetriṇīgrahaṇe vipre trirātreṇa śucirbhavet |

tathaiva kṣatriyavaiśyaśūdrādiparigrahe ||13||

varṇahīnasvajātīnāṃ grahaṇe svakulādapi ||

saptarātre śuciḥ pumān guṇabhedena śuddhyati
||14||

jñānapūrvaṃ yadā bhuṃkte punaḥ śaucaṃ na
vidyate ||15||

hīnavarṇādabhibhavet tādine krodhavigrahe |

 

(24)

 

tataḥ kṛtye gale prekṣe trirātreṇa śucirbhavet
||16||

saptarātreṇa śuddhyati keśākarṣaṇavigrahe |

keśāvatārakṣureṇa snehakarme na doṣayet ||17||

sutake mṛtake cāpi pramādādatibhikṣaṇe |

tīvravratopavāsena snānagavyena śuddhyati
||18||

bhikṣubhiścairakagṛhe bhukte śrāmaṇerakastathā
punaḥ |

mṛtake sūtake cāpi paścarātreṇa śuddhyati
||19||

evaṃ brāhmaṇādīnāṃ trirātreṇa śucirbhavet |

|| itibhakṣyābhakṣaṇaśucinirdeśaḥ ||

 

madyāsavasurābhāṇḍaṃ sthite kṣīrāṃbususthite ||

pramādātpīyate yatra trirātreṇa śucirbhavet
||1||

pītāvaśeṣaṃ yattoyaṃ pīte jñānaṃ vivarjayet |

snānopavāsagavyena dinamekena śuddhayati ||2||

palāṃḍudaśakaṃ kaścitpramādādyādi bhakṣati |

upavāsoṣito bhūtvā saptarātreṇa śuddhyati ||3||

jalajāṃ sthalajāṃ khemāṃ māṃsaṃ bhakṣati
śrāvakaḥ |

snānopavāsagavyena saptarātreṇa śuddhyati ||4||

surāpānaṃ śucirnāsti bhikṣūṇāṃ ca viśeṣataḥ |

pramādādyo'thamohādvā surāpānaṃ tu varjayet
||5||

bhūtāviṣṭānmṛte bāle ruje tatra na doṣayet |

vratamāsopavāsena yadi jīvettadā śuciḥ ||6||

yatkṛtajñānapūrveṇa yadvā tadvā ca pātakam ||

teṣāṃ nāsti śuci pāpaṃ viśeṣāt jñānināṃ punaḥ
||7||

śrāmaṇerakacerakasya gṛhasthopāsakasya ca |

yatra tatrāgamā-gamye śuciḥsyādvāsareṇa ca
||8||

brahmakṣatriyavaiśyānāṃ śūdrāṇāṃ ca parasparam
|

 

(25)

 

pramādācca gatāgamye vratopāyena śuddhyati
||9||

ācāryāṇāṃ tathā mātā śvaśrumātṛsvasāsakhā |

pitṛsvasṛmātulānī śiṣyastrī bhaginīstathā
||10||

tapasvinī duhitā caiva bāndhavāḥ śaraṇāgatāḥ |

dhātriparvajitākṣatrivarṇaśreṣṭhā pativratā
||11||

tatraivāgamanaṃ gacchet sa eva gurutalpakaḥ |

gurutalpakamahāpāpaṃ vajralepaṃ nivāsinaḥ ||12||

vratakṛcchropavāsena prāṇatyāgena mucyate |

gurutalpamahāghoraṃ vajralepamivāsitam ||13||

sutīrthe gamane pāpī dehanāśena mucyate |

tathaiva ca striyo mohāt gacchanti cāgamāgame
||14||

vratopavāsaṃ tīrthaṃ ca sevanātparimucyate |

gurutalpa(sya) nirdeśaḥ

nirvṛte āryasaṃghasya dhyānatūryeṇa siddhyati |

ekāhā śuddhyate bhikṣoḥ śrāmaṇerakastrirātrakam
||16||

celakastu ṣaḍahnena śuciḥ syāt mṛtasūtake |

saptāhā śuddhyate bhikṣuḥ śrāmaṇerakapakṣakam
||17||

cerakaścaikaviṃśatyā śuciḥsyānmṛtasūtake |

vratīnāmekapiṇḍaṃ ca bhikṣūṇāṃ ca tathaiva ca
||18||

cerakopāsakādīnāṃ daśapiṇḍaṃ pradāpayet |

sarveṣāṃ daśapiṇḍaṃ ca śucisteṣāṃ pṛthak pṛthak
||19||

daśadvādaśapakṣaṃ ca māsaikaṃ ca yathākramam |

 

brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ ca śucirbhavet
||20||

sagotrīpitṛbandhūnāṃ kṣaurakarma vidhīyate |

pañcagavya-tīrthesnānena śucirbhavet ||21||

śuciḥ syānmātṛbandhūnāṃ trirātreṇa yathākramam
|

 

(26)

 

bhāgineyī nanaṃdāśca duhitrī duhitāpatau ||22||

śvaśuraḥ śyālaputraśca mitravidyāsabāndhayāḥ |

teṣāṃ prete trirātreṇa snānamātreṇa śuddhyati
||23||

piṇḍapradānaputreṇa bhāryā vā bhrātṛkena vā |

putrābhāve ca kartavyāḥ sagotrabāndhavādibhiḥ
||24||

samādhimaṃtrarlopaṃ ca na kuryātsaprayatnataḥ |

rajasi mṛtake cāpi lokācāraṃ vivarjayet ||25||

snāna-dānopavāsena svādhyāyavratamaṅgalam |

na kurvīta yadā yāte mṛtānāṃ yadi sūtake ||26||

sūtake mṛtake prāptā na dānaṃ tu kārayet |

vratopadeśasvādhyāyaṃ vivāhaṃ tu na kārayet
||27||

|| iti śucinirdeśaḥ ||

athātaḥ saṃpravakṣyāmi vratapārājikātmakam |

mocanaṃ sarvapāpānāṃ sarvakleśavināśanam ||1||

prathamaṃ dinamārabhya aṣṭāṃgamupavāsanam |

dvitīyaṃ divasaṃ prāpya dharmaśravaṇamādiśet
||2||

tṛtīyāhe samāśritya japastotrādipāṭhanam |

caturthadivasamāśritya gurudhyānopasevanam
||3||

prathamāhe poṣadhaṃ dvitīyāhe tvayācitam |

tṛtīyāhe ca nakṣatraṃ darśane hi samācaret
||4||

caturthe copavāsaṃ hi nirāhāraṃ samācaret |

snānadānādikaṃ sarve paścagavyasya prāśanam
||5||

kārayet pañcame cāhni āryasaṃghādi bhojayet |

paścādvai pāraṇāṃ kuryāt pāraṇānte śucirbhavet
||6||

vrataṃ samācaronnityaṃ śuddhātmā vijitendriyaḥ
||7||

|| iti vratanirdeśaḥ ||

 

(27)

 

gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiśca saptamam
|

tīrthodakaṃ samāyuktaṃ pañcagavyamiti smṛtam
||1||

triyānikaṃ pibet gavyaṃ brāhmaṇaśca tathaiva hi
|

mastake dhārayet kṣatro vaiśyābhyakṣaṇameva ca
||2||

strīśūdrasyāvalokya cānyeṣāṃ hi sudurlabham ||

brahmakṣatriviṭśūdrāṇāṃ varṇānāṃ tu viśeṣataḥ
||3||

svakulācāramukte bhuñjīt dvipākaphalam |

yathā bhikṣoḥ surāpānaṃ narake patanaṃ bhavet
||4||

gomūtraṃ devayajñe haviratha varuṇaṃ
gomayavajratejaḥ |

kṣīre duśāsvatākṣāṃ dadhi punastathā kamarāje
savajram ||5||

vāgvajrācāryanāthaṃ sakalasukhaparaṃ rājarājeṣu
|

śuddhaṃ vāruṇāgneyabhūmimarutsuranṛpatau
sthāpayecchuddhabhūmau ||5||

pañcagavyaṃ sudhīrajaḥ ||

nīlavarṇā ca kṛṣṇā ca raktā ca kapilāsitā |

gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiryathā kramam
||6||

etāsu goṣu gṛhṇīyātpañcagavyaprasādhanam |

abhāve sarvavarṇāsu grāhayecca viśeṣataḥ ||7||

naṃdābhadrājayā saumyā kapilābhyāṃ namo namaḥ |

prasīdatu mahālakṣmi āyurārogya saṃpadaḥ ||8||

anayā gāthayā yuktaṃ gobhyonnaṃ prāśayet punaḥ
|

palamekaṃ ca gomūtraṃ tadarddhe gomayaṃ tathā
||9||

kṣīrasaptapalaṃ grāhyaṃ dadhipañcapalāni ca |

ghṛtamekaṃ palaṃ grāhyaṃ tīrthodakaṃ tathaiva
ca ||10||

anena sādhitaṃ gavyaṃ indrasyābhiduropamam |

mantratejomayaṃ gavyaṃ sarvapāpavināśanam
||11||

garbhapraveśamantreṇa pāpaṃ gacchati nāśanam |

 

(28)

 

varṇānarūpabhedena pañcagavyaṃ pradāpayet
||12||

iti
sarvatathāgata-dvādaśasāhasrapārājikāvinayoddhṛt

śrī-munīndramukhakamalavinirgata-pāpaparimocano
nāmanirdeśaḥ samāptaḥ ||

śubhamastusarvadā iti saṃvat sāhaśrāvaṇaśuddhe
||

 

(29)





















































































































































































































































































































uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project