Digital Sanskrit Buddhist Canon

Svapnādhyāya

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Svapnādhyāya

 

namo buddhāya||

svapnādhyāyaṃ pravakṣyāmi bṛhaspativinirmitaṃ|

yena vijñāyate puṃsāṃ svapneṣu ca śubhāśubhaṃ||1||

 

svapnas tu prathame <yāme> samvatsaraphalapradaḥ|

dvitīye tv aṣṭabhir māsai(r māsais tri)bhis tṛtīyake ||2||

 

caturbhis tu caturthe syāt phalaṃ suniyataṃ nṛṇāṃ|

aruṇodayavelāyāṃ daśāhena phalaṃ bhavet||3||

 

śastraprahāra<> kṛmipūrṇadeho raṇacyuto gātraviśo(dhanaṃ) ca|

viṣṭhānulepo rudhirasrutiṣ ca svapneṣv
agamyāgamanaṃ ca dhānyaṃ||4||

 

ārohaṇaṃ govṛṣakuñjarāṇāṃ prāsādaśailāgravanaspatīnāṃ|

āruhya nāvaṃ prati(gṛhya) vīṇāṃ bhuktvā ruditvā dhruvam arthalābhaḥ||5||

 

yas tu paśyati svapnānte rājānaṃ kuñjaraṃ hayaṃ|

suvarṇaṃ govṛṣaṃ gāṃ ca kuṭumbaṃ tasya
vardhate||6||

 

kṣīriṇaṃ phalinaṃ vṛkṣa(m e)kākī yas tu rohati|

tatrasthaś ca vibhudhyeta dhanaṃ śīghram
avāpnuyāt||7||

 

prāsādasthas tu yo bhuktvā samudrānte pibej
jalaṃ|

api dāsakule jātaḥ so'pi rājā bhavi(ṣyati) ||8||

 

dīpam anna<> phala<> kanyā<> chattraṃ rathaṃ dhvajaṃ|

yas tu paśyati svapnānte tāny eva labhate
dhruvaṃ||9||

 

mānuṣāṇi <ca> māṃsāni svapnānte yas tu bhakṣayet|

pāde pañcaśataṃ (lābhaḥ) sahasraṃ bāhubhakṣaṇe||10||

 

śiraso bhakṣaṇe rājyaṃ labhate puṇyavigrahaḥ|

bahukoṭīśvaro cāpi kadā cij jāyate pumān||11||

 

astrair veṣṭayate yas tu gṛhaṃ vā nagarāṇi ca|

gṛhe maṇḍalarājyaṃ vā nagare pārthivo
bhavet||12||

 

upānahau ca cchattraṃ ca labdhvā yaḥ
pratibudhyati|

asiṃ ca nirmalaṃ tīkṣṇaṃ tasya śrīs
sarvatomukhī||13||

 

naukārūḍho vipannaḥ syāt tato'pi ca samuttaret|

pravāsaṃ nirdiśet tasya śīghraṃ ca punar āgamaṃ||14||

 

kharoṣṭravasayo jānaiḥ svapnānte yas tu
rohayet|

tatrastho'py avabudhyeta aiśvaryam
adhigacchati||15||

 

dantā yasya viśīryante uttiṣṭhanti patanti ca|

bandhunāśo bhavet tasya apatyaṃ ca
vinaśyati||16||

 

abhyaṅgatas tu tailena medasā<ca> ghṛtena ca|

vyādhiṃ tasya vinirdiśet||17||

 

raktāmbaradharo bhūto nīyate dhakṣināṃ diśaṃ|

kṛṣṇanāryā kare gṛhya mṛtyu<> tasya vinirdiśet||18||

 

raktāmbaradharāṃ nārīṃ raktagandhānulepitāṃ|

avagūhati yaḥ svapne tasya rātrir a<pa>ścimā||19||

 

śuklāmbaradharāṃ nārīṃ śuklagandhānulepitāṃ|

avagūhati yaḥ svapne tasya śrī<> sarvatomukhī||20||

 

rātrau suptas tu yaḥ kaś cij jalokābhis tu
daśyate|

kanyā tu jāyate tasya nātra kāryavicāraṇā||21||

 

abhidravanti yaṃ svapne śṛṅgiṇo daṃṣṭriṇo'pi vā

vānaro vā<va>rāho <> bhaved rājakulād bhayaṃ||22||

 

ādityamaṇḍalaṃ svapne candraṃ vā yadi paśyati|

sa puṃsāṃ labhate koṣaṃ gṛhaṃ vā saṃprayacchati||23||

 

nigaḍair badhyate yas tu bāhupāśena vā punaḥ|

putro vā jāyate tasya pratiṣṭhā vāpi
nirdiśyet||24||

 

yas taptānatva sarpe'pi daṃkṣyate dakṣiṇe
bhuje|

sahasralābho bhavet tasya sampūrṇe daśame
dine||25||

 

raktaṃ pibati yaḥ svapne surām vāpi kathañcana|

brāḥmaṇo labhate vidhyām itaro labhate dhanaṃ||26||

 

kṣīraṃ pi<bati> yaḥ svapne saphenaṃ dohinīgataṃ|

somapānaṃ bhavet tasya anyāṃ vā bhūtim
ādiśet||27||

 

dadhi dattvā bhavet prītiḥ godhūmaiś ca
dhanāgamaḥ|

yavair yajñāgamaṃ vidyāt lābhaḥ siddhārthakair
api||28||

 

puṣpite puṣpitaṃ kāryaṃ phalite vṛddhim
uttamām|

dhūmāyamāne dhūmāyat jvalate cārtham āvehet||
29||

 

āsane śayane vāpi śārīre vāhane gṛhe|

jvalamāne vibudhyeta tasya śrīḥ
sarvatomukhī||30||

 



























































































































































































sa vyādhimukto nirujo

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project