Digital Sanskrit Buddhist Canon

Śrīlokeśvarabhāṣitaparājikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

||Śrīlokeśvarabhāṣitaparājikā||

 

||oṃ namo lokanāthāya||

 

śrīmatyotarake ramye lokanāthaṃ prapṛcchati||

mānavānāṃ hitārthāya tārādevī mahākṛpā||

utpātalakṣaṇasyāpi śubhāśubhaparikṣaṇām||

deśaya tvaṃ kṛpāsindho vidhinā sahasā prabho||

lokeśvara uvāca||

śruṇu tāre pravakṣyāmi utpātaśāntikakramam||

paścime kālajāḥ lokāḥ pāpacārāḥ bhavanti hi||

utpātaṃ jāyate pāpāt taṃ naśyati vidhipriye||

tasmāllokahitārthāya mayā mithyā na bhāṣitā||

dhvajādidevavastreṣu cātmavastreṣu vā tathā||

bimbaṃ sañjāyate'ksmāt kṛtsnaṃ taṃ bahalaṃ śruṇu||

varṣaikenāthavā māse ṣaṭkena svāmi naśyati||

tasya śāntiḥ pañcarakṣāvidhānaṃ ca mahābalim||

bhūdānaṃ svarṇadānaṃ ca bhikṣācāryaṃ ca
bhojanam||

kuryādetena tacchāntiṃ bhavatīti viniścayaḥ||1||

vyāghrādijantavo'kasmāt deśe grāme'thavā gṛhe||

praveśayuḥ yadā tasmāt svāmimṛtyumahābhayam||

tacchāntirhomapāṭhena mahābalipradānataḥ|

bhūmiraṇyapradānena bhikṣācāryaprabhojanam||2||

 

(69)

 

dine uragapatena pātanendradhanustathā||

vajrapātena yadyatra kuṭumbe saṃkṣayaṃ bhavet||

śāntihomārcane sveṣṭadevārcanaṃ yathāvidhi||

grahārcanaṃ ca tatpāṭhabalidānaṃ ca kārayet||

bhūhiraṇyagṛhaṃ dānaṃ ācārye'bhyo'pi bhojanam||

śāntirbhavati etena lokanāthena bhāṣitā||

kūpapraṇālyādiṣu toyagandharbhavati nānarasavarṇakīṭābandhastathāsyānmaraṇam

prabho'syāthavā suhṛdbandhuvināśanaṃ syāt||

śāntistadaitajjalayajñakarmakāṃsyadugdhapātraṃ
saguḍaṃ ca tāmram||

 

kāṃsyaghṛtenenduyutaṃ savastraṃ hiraṇyagarbhodakapūrṇakumbhadānaṃ
hi

kūpādiṣu pūjanaṃ ca bhavati śāntiriti vadati nāthaḥ||4||

 

yasmin gṛhe saṃnivahatyakasmāt śmaśānagandhaṃ
ca vināgnidhūmam

nānāvidhaṃ jantuśarīrakhaṇḍaṃ mahābhayaṃ cāgnibhayaṃ
ca mṛtyuḥ|

māsena vā pañcamavatsareṇa vivādaduḥkhakalahāḥ
bhavanti|

etasya śāntirdaśavāsareṇa kuryāddhiraṇyapratimāpradānam|

svakṣatrapālārcanabhikṣubhojyametena śāntirbhavatīti
nityam||5||

 

mārjārayuddhena gṛhe pi yuddhaṃ bhavetsagotraiḥ
suhṛdādibhiśca|

strīśokasaṃtāpavivādaduḥkhaṃ māsāṣṭakenaiva
bhavanti nityam||

snānaṃ sutīrthe vimale prabhāte kalaśārcanaṃ
homavidhiṃ ca kuryāt|

mārjāramūrtirajatasya dānaṃ viprāya bhojyaṃ ca
tadaiva śāntiḥ||6||

 

gṛhe sarpa-praveśaṃ ca patanaṃ cāpi darśanaṃ

svāmināśo bhavettena pañcamāsena vā trayaḥ|

athavāpatyusuhṛdbandhunāśanaṃ ca dhanakṣayam|

tasya śāntiḥ prakartavyā saptāhaṃ nāpi laṃghayet|

tīrthe snātvā prabhātādau maṇḍalāni yathāvidhi||

trimadhu triphalā lohāḥ śirīṣasamidhena tu

 

(70)

 

homayetsaptavrīhyādi saptaśākasya bījaṃ ca

vighnotsādanamantreṇa sahasrahavyaṃ homayet||

samatsyamāṃsaraktaśca sadugdhadadhimeva ca||

vidhinā balimucchiṣṭaṃ dāpayet sarpaśaṅkite||

 

mṛtatatkāyamādāya tadbhūmau baliṃ datvā

tāḍayetsarṣapenaiva maraṇāpasnānamutsṛjet||

paṃcarakṣādipāṭhaṃ ca candrabimbādi dāpayet||

suvarṇadakṣiṇāṃ datvā bhikṣvācāryaprabhojanam|

etena tatpraśāntīti vadanti karuṇāmayāḥ||7||

 

gṛhe hi mṛtyusaṃprāpte'kasmāttasyādhikaṃ
phalam|

tadapi śāntipūrveṇa kārayedvidhinā budhaḥ||8||

 

gṛhe'kasmāt gṛhacchuchulikāmālāpradarśanāt| ( chuchundara strī.)

 

śokāyārādhanānnāśastrīviyogavināśanam||

tasya śāntiḥ hiraṇyena guḍapātraṃ pradāpayet||

vighnāntakabaliṃ datvā gaṇeśāya prapūjayet||8||

 

śvānena mūtrayedyasya aṃge tasya mahābhayam|

dhananāśaṃ mahārogaṃ kuṭumbaṃ ca vināśanam||

varṣadvayena tacchāntistaṇḍulāṃkuravodanaiḥ|

śvānarūpaṃ prakṛtvā ca dvātriṃśadbalisaṃvṛtam

paṃcopacāraṃ saṃpūjya tat ghṛte .... nekha nikṣipet|

dānaṃ ca raupyahemaṃ vā pratimāṃ guḍasaṃyutām|

suvarṇadakṣiṇāṃ sadyaḥ bhojyametena śāṃtayet||10||

 

nitambe khalinaṃ śvānaṃ dṛśyate pūrvavatphalam||

śāntiśca pūrvavatkāryā lokanāthenathoditām||11||

 

(71)

 

annavrīhyādisaṃpūrṇatoyakṣīrājyamadya vā|

bhāṇḍa-bhagnena tatsvāmi-maraṇaṃ varṣamāsataḥ||

tasya śāntiḥ hiraṇyaṃ ca godānaṃ bhikṣubhojanam|

hiraṇyagarbhasaṃpūrṇa kumbhavastre ca dāpayet||12||

 

vihāre vyañjane bhūmau mandire vā pi kutracit|

jantumṛtyustadaṃgaṃ vā dṛśyate tena tatphalam||

varṣaikenātha vā māsacatuṣkeṇa bhaviṣyati||

svāmimṛtyumahāduḥkhaṃ mahārogaṃ mahābhayam||

tasya śāntiḥ prātaḥ snātvā sutīrtheṣu dātavyaṃ
tilakāṃcanam||

lohapātraṃ samāṣaṃ ca sahiraṇyaṃ pradāpayet||

śāntirbhavati etena lokanāthana bhāṣitā||13||

 

rathe devālaye caitye prāsāde maṇḍape'thavā||

chatradhvajapatākādicūḍāmaṇirviśeṣataḥ||

kalaśaṃ sāyakaṃ vajraṃ devālaṃkārameva ca||

hyakasmātpatanaṃ bhagnaṃ dahanaṃ caiva vahninā||

nānāvaiparyameva vā tasya bhayaṃ bhaviṣyati||

mahāmārī bhayaṃ cāgnibhayaṃ rāṣṭravibhaṃgakam||

nānāvivādakalahaṃ durbhikṣaṃ dhananāśanam||

etāni pañcame māse saptame cāpi vatsare||

bhavantīti yadā śāntiḥ na kuryāditi niścayam||

teṣāṃ śāntiṃ pravakṣyāmi mahāmāyādiśāntaye||

sahasrāhutihomaṃ ca pāṭhamaṣṭottaraśatam|

āvartapañcarakṣākhyaṃ godānaṃ bhūmimeva ca||

hiraṇyapañcānnavastraṃ ca brāhmaṇāḥ ye ca bhikṣavaḥ||

śāntirbhavati etena lokanāthena bhāṣitām||14||

yasmindevālaye'kasmānnānādbhutaṃ bhavedyadā||

 

(72)

 

tadā varṣeṇa tatsvāmi-maraṇaṃ yāyāditi dhruvam|

śāntistasyaiva devasya pūjāṃ kuryāt yathāvidhim||

hemadānaṃ ca kaumārīpūjāṃ baliṃ ca dāpayet||15||

 

nānāpuṣpaphalānyādi jāyate'kālasaṃbhavet||

tadākālabhayaṃ yāti kṣaṇena varṣato'pi vā||

navagrahārcanadānaṃ sthānabaliṃ tathā|

kuryādetena tacchantirbhavatīti suniścayam||16||

 

kuṣmāṇḍabījapūrādi-phalānivṛkṣasaṃsphuṭam||

aṃkurāni ca tadgarbhe dṛśyate nātra śaṃkyate||

vaṃśanāśakuvaṃśaśca jāyate nātrasaṃśayaḥ||

svajanāni suhradbandhuviyogaśca bhaviṣyati||

kalaśādikaṃ saṃpūjya mahābaliṃ ca dāpayet||

phalādihemapratimādānaṃ dadyācca bhikṣave||

bhojyaṃ cāpi yathā śaktyā śāntiretena niścayā||17||

 

pakvadhānyādisaṃjāta maṃkulaṃ dṛśyate yadā||

tadā pūrvaphalaṃ bhūyāt śāntistasya ca pūrvavat||18||

 

devālaye gṛhe cāpi mīnaprāptena tatprabhuḥ|

maraṇaṃ vatsareṇaiva kuṭumbaṃ cāpi naśyati||

śāntihomaṃ tayā kuryāt hema-dhānyaṃ tilādikam||

dānaṃ bhojyaṃ ca saṃghebhyastena śāntiriti niścayaḥ||19||

 

akasmātsvarṇarūpyādinānāratnaviśeṣataḥ||

praṇaśyanti tadā tasya kalatrādi vinaśyati||

tasya śāntiḥ suvarṇādinānāratnaṃ ca dāpayet||

nāgārcanavidhānena devamabhyārcanaṃ tathā||20||

 

prāsādacālanenāpi bhūmisaṃcālanena vā|

akasmāddevatācaityarathatoraṇaparvatāḥ||

 

(73)

 

prāsādagṛhagarbhāśca cūḍāmaṇiviśeṣataḥ||

bhagnaṃ ca patanaṃ cāpi bhavettasya mahābhayam||

svāmimṛtyurviyogaśca kalaho bāndhavaiḥ saha|

śāntihomaṃ ca vidhinā balidānaṃ tathaiva ca||

gobhūhiraṇyapradānaṃ ca paṃcarakṣāṃ prapāṭhayet||

bhikṣvācāryaprabhojyaṃ ca śāntirbhavati niścayaḥ||21||

 

devatāgṛhavṛkṣāṇāṃ svadehānāṃ viśeṣataḥ||

chāyā na dṛśyate yena tena mṛtyurbhaviṣyati||

ṣaṇmāsenātha varṣeṇa kalatraṃ vā vinaśyati||

tasya śāntiḥ

 

tāmrapātre suvarṇasya pratimāmakṣatānvite||

saṃsthāpya maṇḍalaṃ kṛtvā pratiṣṭhāṃ kalaśārcanam||

vajrācāryāya taddānaṃ dadyāt bhojyaṃ ca
bhaktitaḥ||

etena śāntirnityena lokanāthena bhāṣitā||22||

 

kṣetravyañjana-bhūmau vā kusumāni kubījataḥ||

viparītena jāyante phalaṃ tasya kalatrahā

dhanakṣayaṃ ca kalahaṃ ṣaṇmāsena bhaviṣyati||

sthānabalipradānaṃ ca kalaśodakasiñcanam||

bhūdānaṃ rajataṃ cāpi bhojyadānena śāmyati||

gṛhe mṛtaśavāptena kasmāt śadbabhayāvahet||

svāmimṛtyurbhayaṃ tasya varṣaikaṃ nātra saṃśayaḥ||

śāntirmāsāhutiṃyajñaṃ piṇḍadānaṃ tathaiva ca||

sahiraṇyaṃ praguḍarūpaṃ kṣatrapālasya pūjanam||

pretabalipradānaṃ ca bhikṣvācāryaprabhojanam||

etena śāntirnityena mṛtakaśave tasya hi||

prāsādatoraṇādakasmāt patanaṃ bhagnameva ca||

 

(74)

 

daśaśatasamanpreṇādyutimurcchiṣṭatarpaṇam||

bhagnasthānaṃ catuṣkoṇa-mṛttikādāya tadbalim

datvāraṇye prakṣipeddānaṃ hiraṇyena guḍaṃ ghṛtam||

kaumārīpūjanaṃ cāpi gaṇacakraṃ ca kārayet||

śāntirbhavati etena veda karuṇāmayaḥ||24||

 

chidraṃ paśyati yo yasmintārāyāṃ candrasūryayoḥ||

mahāmārī ti durbhikṣaṃ bhayaṃ cāsminbhaviṣyati||

tasya śāntirmahāpañcarakṣāpāṭhaṃ mahābalim||

mahāyajñaṃ mahādānaṃ gohiraṇyatilādikam||

candrabimbasūryabimbatāmramuktādikaṃ varam|

sadyaḥ bhojyaṃ ca dātavyaṃ śāntiretena niścayaḥ||25||

 

akasmānmuktiḥ sūryasya darśanaṃ prāpyate yadā||

tadā dolāśvayānādvā patanānmṛtyurāpyate||

saṃvatsareṇa tacchāntiḥ pūrvavatkriyate sudhīḥ||26||

 

pūjitaṃ kalaśādakasmāt snānādanyatra pātitam||

śoṣaṇaṃ cāmṛtaṃ tasmin bhagnaṃ vā svāmī naśyati||

varṣeṇa māsataścāgnibhayaṃ nānābhayaṃ tathā||

kāryanāśabhayaṃ tasya śāntistu kalaśārcanam||

bhūdānaṃ svarṇadānaṃ ca kaumārībhojanaṃ tathā|

saṃghebhyaśca yathā śaktyā tena śāntīti niścayam||27||

 

homakāle yadākasmāt agnināśaḥ prajāyate|

yajamānaṃ kulaṃ hanti saptamāsaiśca varṣataḥ||

tasya śāntiḥ punarhomaṃ kṛtvā grahārcanaṃ tathā|

candrabimbādikaṃ jñānaṃ śāntiretena niścayaḥ||

devabaliprapūjāyāṃ mahiṣājāditarpaṇe|

purīṣotsṛjane raktanāśahīnaśca jāyate||

 

(75)

 

tena svāminaḥ bhavetmṛtyurpañcamāse'tha varṣataḥ|

tasya śāntiṃ punardevaṃ pūjayitvā ca tarpaṇam||

kṛtvā gobhūhiraṇyaṃ ca dānaṃ bhojyaṃ ca kārayet|

gajāśvago'javāhādivāhanāni vikāraṇāt||

maraṇaṃ yāti tattasya kalatraṃ hi vinaśyati|

tasya śāntirvāhanasya pratimārūpanirmitā||

vajrācāryāya taddānaṃ kuryācca gaṇacakrakam|

gṛhe'himṛtyusaṃprāpte'kasmāsmātsaṃyatanena vā||

saptāhe mṛtyumāpnoti māse vā gṛhanāyakaḥ|

tacchāntirjuhuyāt yajñaṃ maṇḍalāgniṃ yathāvidhi||

paṃcarakṣātrayāvartapatyaṃgirātridhā tathā|

paṃcaviṃśatyalaṃ tāmraṃ pātraṃ tilaiḥ prapūritam||

suvarṇagarbhaṃ saṃprāpya sitavastreṇa chāditam|

lavaṇaṃ ca pradātavyaṃ vajrācāryāya bhojanam||

śāntirbhavati etena niścayena pratāriṇī|

kṣetrādau bījaropeṇa ajātaṃ cānyatprajāyate||

tatsvāmimaraṇaṃ yāti māsārddhenārddhamāsataḥ|

tatsthāne juhuyāt yajñe kṣetrapālāya pūjanam||

kāṃsyaṃ ghṛtamayaṃ pātraṃ rūpaṃ candreṇa saṃyutam|

hiraṇyapradakṣiṇādānaṃ bhojyaṃ cāryagaṇottame||

etena śāntiḥ satyena kathitā munisattamaiḥ|

akasmāt bhūmikampena gṛhakṣetrādikampane||

tasmānnānābhayaṃ rogaṃ bhaviṣyati dhanakṣayam|

tacchāntiḥ karṣatohemagṛhamūrtirtilairyutam||

dānaṃ sthānādidevebhyaḥ pūjanaṃ saṃghabhojanam|

kākena spṛśyate ghāte'ksmādaṃgaviśeṣataḥ||

 

(76)

 

phalam syāt saṃvakṣye śīghramṛtyuśca svāminaḥ|

skandhe dhanakṣayaṃ śokaṃ kaṇṭhe kalaho'pi jāyate||

 

nitambe stambhamāpnoti pādau vātādipīḍanam|

udare śokasaṃtāpaḥ kākasparśana tatphalam||

tacchāntirjuhuyāt yajñaṃ tīrthasnānaṃ sacīvaram|

nāgārcanaṃ baliṃ cārghyakṣatrapālabaliṃ tathā||

rūpyaṃ candre hemasūryakāryamūrtiṃ ca dāpayet|

vajrācāryāya sauvarṇadakṣiṇādānataḥ śuciḥ||

padmaśākhāḥ pradṛśyante karṇikāhīnameva ca|

saiva mṛtyumavāpnoti śokamāpnoti niścayam||

tacchāntiḥ jalayajñaṃ vā agniyajñaṃ vā'pi  kārayet|

tārāmantreṇa saṃghāya sahasraṃ juhuyātpunaḥ||

 

kāṃsyaṃ ghṛtamayaṃ pātraṃ rūpyaṃ candreṇa saṃyutam|

śvetavastrasamāyuktaṃ dātavyaṃ kṣīrabhojanam||

 

dhūmaḥ sañjāyate'kasmādagnihīnagṛhasya vai|

putrīnāśaḥ bhavettasya lakṣmīśoṣaḥ bhaviṣyati||

 

tasya śāntirmahāhomasvādhidevaprapūjanam|

dhūpayecca mahādhūpaṃ balidānaṃ ca kārayet||

 

gṛhe'kasmānmanuṣyādihastyaśvago vidāratu|

snānādijantavo mṛtyuprāptaiḥ mṛtyumāsapyate||

 

tacchāntiḥ saṃgame tīrthe gatvā snātvā yathāvidhi|

kalaśārcanādihomaṃ ca kṛtvā dānaṃ mahābalim||

 

etena bhātirityuktaṃ śāntirlokaśvareṇa vai|

khaḍgasaṃsthāpite'smātpūjāyāṃ patanaṃ yadā|

tadā tatsvāmimṛtyuḥ syāccaturmāse na saṃśayaḥ||

strīśokaṃ vā bhavedyasmācchāntiṃ tasya vadāmi
hi|

 

(77)

 

paṃcarakṣāmahāpāṭhadurgārcanaṃ tathaiva ca||

khaḍgadānaṃ samāṃsena sahiraṇyena kārayet||

svādhidevārcanaṃ caiva bhikṣvācāryaprabhojanam||

devālaye gṛhe vāpi kākavāsaṃ gṛhaṃ kṛtam|

ālāpitaśca sandhyāyāmakasmāttasya tatphalam||

 

paracakrabhayaṃ pūrve cāgnāvagnibhayaṃ tathā|

svāmimṛtyurbhayaṃ yāti naiṛte para ghātakam|

pratīcyāṃ kulanāśaḥ syādvāyau putravināśanam|

uttare dhananāśaḥ syād īśāne'timahābhayam||

madhye rājabhayaṃ caiva kālamṛtyubhayaṃ bhavet|

teṣāṃ śāntiṃ pravakṣyāmi tathāgatoditaṃ yathā||

tripalamitaṃ tāmrapātraṃ trimadhupūrītam|

suvarṇagṛhamūrtiśca saṃsthāpya kalaśārcanam||

homaṃ ca balinaivedyadānavastrādikaṃ gṛham|

kākalāpagṛhasthāne khaḍgasaṃhāraṃ bhāvayet||

 

paṃcagavyena saṃsicya tathā ca kalaśodakaiḥ|

dhūpayet sarṣapaṃ tatra kākagṛhaṃ ca dāhayet||

 

tadbhasma ca baliṃ datvāraṇyabhūmau vinikṣipet|

etena tacchāntīti kathitaṃ ca munīśvaraiḥ||

 

puṣpavṛkṣe'nyapuṣpasaṃjāye tena tatphalam|

putraputrīvināśaṃ ca trimāsena dhanakṣayam||

 

tasya śāntiḥ mahāpañcarakṣāpāṭhamahābalim|

candrabimbaṃ kāṃsyapātraṃ dadhidugdhaṃ ca dāpayet||

 

lohasarpahayaṃ caiva praveśena gṛhāntaram|

patanaṃ ca tato bhāryāputrīṇāṃ ca viniśyati||

 

































































































































































































































































































































































































































































































































































































































































(78)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project