Digital Sanskrit Buddhist Canon

Saddharma-pārājikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Saddharma-pārājikā



|| namaḥ śrī vajrasattvāya||

 

sarvabuddhaṃ namasyāmi sarvasattvārthakāraṇāt|

sarvakarmaviśuddhyarthaṃ sarvaduḥkhopaśāntaye||

 

yasyābhavadvai karuṇā triloke lokasya duḥkhārṇavaśoṣaṇāntam|

śauddhodaniṃ pāragasaṃbhavābdhe sambuddhamāryaṃ
sugataṃ namāmi||

 

na praṇaśyanti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām||

 

kṛtvā budho'lpamapi pāpamadhaḥ prayāti|

kṛtvā buddho mahadapi prajahātyanāthaḥ||

 

majja ( ? ) tyayālpamapi vāriṇīsahitahi|| ( ? )

pattrikṛtaṃ mahadapi plutatatadeva||

kṛtāni karmāṇi sudāruṇāni tanva ( nvī)bhavantyātmanavi(ni )graheṇa||

 

prakāśanā saṃvaraṇā (ca) va teṣāmatyantamūlādharamāvadāmi (mūloddharaṇaṃ vadāmi)

mañjuśrīruvācahna

bhagavannanāgate'dhvani kaliyugeṣu satvānām|

kukarmavipākajaṃ duḥkhaṃ kathaṃ śuddhyati||

 

śrībhagavānuvācahna

sādhu sādhu ca mañjuśri, sādhu sādhu ca suṣṭhu ca, manasi kuru bhāṣiṣye|

bhavedvādaśava(rṣe)ṇa arhat-ghātapātakam||

 

mucyate pātakat ghojjāpadhyānādi(dyu)poṣaṇaiḥ|

bhavecca daśavarṣeṇa brahmaghātapātakam||

 

mucyate pātakaṃ krūraṃ mantrajāpādibhāvanaiḥ|

bhavecca kṣatriyaṃ hatvā aṣṭavarṣeṇa muñcati||

dānādiśīlarakṣaṇā(t) pāpaṃ śuddhyati, nānyathā|

 

(15)

 

vaiśyasya ṣaṣṭhavarṣeṇa ca kṛtapātakam|

tasya śuddhyati dānena saṃvareṇa viśeṣataḥ||

 

śaudrāṇāñca bhavet hatvā pañcavarṣeṇa mucyate|

nigraheṇa tu svātmānaṃ, pāpaṃ naśyati, nānyathā||

 

goghātasya bhavet hatvā(ntā) caturvarṣeṇa śuddhyati|

sarvadharmaṃ samāśritya sarvarāgavirāgataḥ||

 

etena arhatghātakādipātakaśuddhiḥ|

cāṇḍālādisatvena keśādikarṣaṇaṃ yadā||

 

tadā śuddhyati śīlena parivartanatrayeṇa tu|

tatkuleṣu yadā bhraṣṭaḥ śuddhyati dinaviṃśatyā||

tribhistu śuddhyate śīlaiḥ parivartasaptakena
tu|

 

etena kulabhraṣṭādiśuddhiḥhna

 

ekadivasamāśritya velāhālanirāmiṣaṃ (nirāhāraṃ/nirāmiṣam)|

stūpaṃ pradakṣiṇīkṛtya sa gaccheccharaṇaṃ
trayam||

 

dvitīye(yaṃ) divasamāśritya na kṣetrāhārasamācaret|

saddharmapāṭhakaṃ kṛtvā pāpādipratideśanaiḥ||

 

tṛtīyaṃ divasamāśritya nirvikalpamayācitam|

mucyate sarvapāpena mantrajāpādikarmaṇā||

 

caturthadivasamāśritya nirāhārasamācaret|

bhāvyagurūpadeśenameteparivartamekavid||

 

tīrtheṣu snāpayennityaṃ caityādikaraṇena ca|

pūjayitvā vidhānena stotrapāṭhaviśeṣataḥ||

 

vāpīkūpapraṇālīṃ ca icchādrumapraropaṇaiḥ|

hastyaśvakharaṇāvoṣṭrayānavāhanadānakam||

bhūstrīsuvarṇaratnāni cānnapānābhayāni vai|

 

(16)

 

kṛtāni karmāṇi sudāruṇāni tannayatyātmavigarhaṇena|

prakāśanā samvaraṇā ca teṣāmatyantamūloddharaṇāṃ
vadāmi||

 

etena sarvasya kukarmaja-vipākaśuddhiḥ|

idāniṃ pañcagavyasādhanasya avasaraḥ prāptaḥ||

 

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpi kuśodakam|

nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ kāyaśodhakam||

 

mūtrantu nīlavarṇāyāḥ, svetāyā gṛhyate dadhi|

kapilāyāṃ ghṛtaṃ grāhyaṃ, mahāpātakanāśanam||

 

abhāve sarvavarṇānāṃ kapilāyāṃ viśeṣataḥ|

gomūtrasya palaṃ grāhyaṃ palemakaṃ tu gomayam||

 

kṣīrasaptagrahaṃ dadyāt dadhi pañcapalāni ca|

ājyasyaikapalaṃ grāhayaṃ palemakaṃ kuśodakam||

 

gomayaṃ ca dadhi sarpiḥ kuśodakena miśrayet|

mantreṇādhiṣṭhitaṃ kuryāt kalpoktavidhinā gataḥ||
(kalpoktanidhi rāgataḥ)

 

bhāvyaṃ gurūpadeśena dadyātīrthombunā (tīrthāmbunā ? ) saha|

||tatrāyam mantraḥ||

 

oṃ amoghapariśuddhaśodhāya samantena dhīra-aśuddhasatva
mahāpadye hu|

aṣṭāviṃśākṣaraṃ mantraṃ aṣṭottaraśataṃ japet|

ekaviṃśativārāya āryamahāpātakanāśanam||

adhyeṣaṇā||

 

sarvapāpavināśārthaṃ pūtāya pavitrāya ca|

mahākāruṇikā, nātha dehi me pañcagavyakam|| (durgateḥ)

mahākāruṇikā, nātha dehi me pañcagavyakam|

aśeṣajinasaṃbhūta sarvadhātuviśodhakam||

mahākāruṇikā, nātha dehi me pañcagavyakam|

gaṇajyeṣṭhasya hastena dadyācca gavyapañcakam||

 

(17)

 

etena śuddhyate kāyaḥ dadyādbhojyaṃ gaṇāya ca|

pūjayecca yathāśaktyā cīvarādiviśeṣataḥ||

 

pūjyaṃ pañcopacāreṇa kāyavākbhakticetasā|

prayājādyādikaṃ karma krameṇa dviguṃ matam||

 

pravartyakhaṇḍayeddanaiḥ dānabaddhapradakṣiṇaiḥ|

ekāṃśaṃ khaṇḍayeddānaiḥ ekāṃśaṃ tu pradakṣiṇaiḥ||

 

śeṣāṇāṃ kramadviguṇāṃ pāṭhajāpadhyānakarmaṇā||

āryasaddharmatripiṭakāduddhṛtasatvasya
kukarmajavipākaśuddhi prāyaścintavidhiḥ samāptamiti||

 

pratyekādhiṣṭhānamantrāḥ||

oṃ hū trā hrī kha h||

pūrvoktamantreṇa mīlayediti||

pañcagavyasthāpanā||

bhūmadhye pañcamaṇḍalaṃ kṛtvā tatra madhye
gomayaṃ sthāpya pūrve gomūtraṃ bhavet
, dakṣiṇe dadhi, paścime dugdham||

uttare goghṛtaṃ bhavet||

madhye ca kuśodakamiti|| śubham||

 













































































































































































































































































(18)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project