Digital Sanskrit Buddhist Canon

द्वादशकारनयस्तोत्रम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

द्वादशकारनयस्तोत्रम्

 

नमः शाक्यमुनये
बुद्धाय

 

(1)

 

उपायकौशल्यकृपालुशाक्य-

वंश्यं हतान्याहतमारसेनम्।

सुवर्णमेरूपमचारुकाय-

मेनं हि शाक्याधिपतिं
नमामि॥

 

आदौ समुत्पादितबोधिचित्तो

यो ज्ञानपुण्योभयसंभृतः
सन्।

उदारलीलाभिरिहाद्य
काले

जातं जगन्नाथमहं
स्तवीमि॥१॥

 

(2)

 

देवान् विनाय्याथ
विनीतकालं

ज्ञात्वाऽवतीर्यापि
च देवलोकात्।

कुक्षिं विशन्तं
गजवद् हि माया-

देव्या विलोक्यैव
कुलं नमामि॥२॥

 

(3)

 

जनिं भजन्तं खलु
लुम्बिनीवने

शाक्यात्मजं वै
दशमासपूर्तौ।

ब्रह्मेन्द्रवन्द्यं
वरलक्षणं च

बोधेः कुले तं नियतं
नमामि॥३॥

 

नृसिंहमङ्गे मगधे
च शिल्पं

प्रदर्शयन्तं बलिनं
कुमारम्।

निगृह्य चाहंकृतिनः
समस्तान्

अतुल्यकर्मान्तकरं
नमामि॥४॥

 

(4)

 

धर्मानुवृत्त्यै
जगतो ह्यवद्य-

हान्यायुपाये कुशलत्वपूर्वम्।

अन्तःपुरे यः कृतसंनिवासः

तं राज्यरक्षाप्रवणं
नमामि॥५॥

 

निःसारतां सांसृतिकीं
विलोक्य

त्यक्त्वा गृहं
व्योमपथेन गत्वा।

प्रव्राजयन्तं निजमात्मना
तं

विशुद्धचैत्याभिमुखं
नमामि॥६॥

 

(5)

 

मत्वोद्यमेनैव हि
बोधिसिद्धिं

वर्षाणि षड् दुष्करचारिणं
तम्।

नैरञ्जनान्ते खलु
वीर्यपारं

ध्यानोत्तमप्राप्तमहं
नमामि॥७॥

 

अनादिकं सार्थयितुं
प्रयासम्
,

बोधिद्रुमान्मागधिकाद्
अधस्तात्।

पर्यङ्कबद्धं ह्यचलाभिबोधिम्

सम्बोधिसम्प्राप्तिकरं
नमामि॥८॥

 

(6)

 

शीघ्रं जगत् कारुणिकोऽवलोक्य

वाराणसीत्यादिवरस्थलेषु।

विनेयकान् वर्तितधर्मचक्रं

प्रवेशयन्तं त्रिनये
नमामि॥९॥

 

षट् तीर्थ्यशास्तॄनथ
निग्रिहीतुं

यो देवदत्ताद्यपरान्
कुदृष्टीन्।

वाराणसीयेऽदमयद्
हि मारं
,

मुनिं जयन्तं समरे
नमामि॥१०॥

 

(7)

 

गुणैः प्रदर्श्य
त्रिभवेऽतुलार्हं

श्रावस्तिके प्रातिहार्यम्
महद् यः।

सुपूजितो देवमनुष्ययोनिभिः।

तं शासनस्यर्द्धिकरं
नमामि॥११॥

 

कुसीदिनः प्रेरयितुं
सुशीघ्रं
,

प्रवित्रकौशीनगरीयभूमौ।

त्यक्त्वामरं वज्रसमानकायं

नमामि यातं परिनिर्वृतिं
तम्॥१२॥

 

(8)

 

सम्यक्तया सन्तमपि
ह्यमर्त्यं
,

पुण्यं लभेरन्निति
भाविसत्त्वाः।

विकृत्य तत्कालमनेकधातून्

अष्टांशधातून् ददतं
नमामि॥१३॥

 

एवं प्रकारैर्भगवत्
प्रशास्तृ-

लीलासमासस्तुतिजातपुण्यैः।

 

(9)

 

समस्तसत्त्वाचरणं
ह्यपीदं

यथैव भूयात् सुगतस्य
चर्या॥१४॥

 





































































































































































































(10)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project