Digital Sanskrit Buddhist Canon

Dvādaśakāranayastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Dvādaśakāranayastotram

 

namaḥ śākyamunaye buddhāya

 

(1)

 

upāyakauśalyakṛpāluśākya-

vaṃśyaṃ hatānyāhatamārasenam|

suvarṇamerūpamacārukāya-

menaṃ hi śākyādhipatiṃ namāmi||

 

ādau samutpāditabodhicitto

yo jñānapuṇyobhayasaṃbhṛtaḥ san|

udāralīlābhirihādya kāle

jātaṃ jagannāthamahaṃ stavīmi||1||

 

(2)

 

devān vināyyātha vinītakālaṃ

jñātvā'vatīryāpi ca devalokāt|

kukṣiṃ viśantaṃ gajavad hi māyā-

devyā vilokyaiva kulaṃ namāmi||2||

 

(3)

 

janiṃ bhajantaṃ khalu lumbinīvane

śākyātmajaṃ vai daśamāsapūrtau|

brahmendravandyaṃ varalakṣaṇaṃ ca

bodheḥ kule taṃ niyataṃ namāmi||3||

 

nṛsiṃhamaṅge magadhe ca śilpaṃ

pradarśayantaṃ balinaṃ kumāram|

nigṛhya cāhaṃkṛtinaḥ samastān

atulyakarmāntakaraṃ namāmi||4||

 

(4)

 

dharmānuvṛttyai jagato hyavadya-

hānyāyupāye kuśalatvapūrvam|

antaḥpure yaḥ kṛtasaṃnivāsaḥ

taṃ rājyarakṣāpravaṇaṃ namāmi||5||

 

niḥsāratāṃ sāṃsṛtikīṃ vilokya

tyaktvā gṛhaṃ vyomapathena gatvā|

pravrājayantaṃ nijamātmanā taṃ

viśuddhacaityābhimukhaṃ namāmi||6||

 

(5)

 

matvodyamenaiva hi bodhisiddhiṃ

varṣāṇi ṣaḍ duṣkaracāriṇaṃ tam|

nairañjanānte khalu vīryapāraṃ

dhyānottamaprāptamahaṃ namāmi||7||

 

anādikaṃ sārthayituṃ prayāsam,

bodhidrumānmāgadhikād adhastāt|

paryaṅkabaddhaṃ hyacalābhibodhim

sambodhisamprāptikaraṃ namāmi||8||

 

(6)

 

śīghraṃ jagat kāruṇiko'valokya

vārāṇasītyādivarasthaleṣu|

vineyakān vartitadharmacakraṃ

praveśayantaṃ trinaye namāmi||9||

 

ṣaṭ tīrthyaśāstṝnatha nigrihītuṃ

yo devadattādyaparān kudṛṣṭīn|

vārāṇasīye'damayad hi māraṃ,

muniṃ jayantaṃ samare namāmi||10||

 

(7)

 

guṇaiḥ pradarśya tribhave'tulārhaṃ

śrāvastike prātihāryam mahad yaḥ|

supūjito devamanuṣyayonibhiḥ|

taṃ śāsanasyarddhikaraṃ namāmi||11||

 

kusīdinaḥ prerayituṃ suśīghraṃ,

pravitrakauśīnagarīyabhūmau|

tyaktvāmaraṃ vajrasamānakāyaṃ

namāmi yātaṃ parinirvṛtiṃ tam||12||

 

(8)

 

samyaktayā santamapi hyamartyaṃ,

puṇyaṃ labheranniti bhāvisattvāḥ|

vikṛtya tatkālamanekadhātūn

aṣṭāṃśadhātūn dadataṃ namāmi||13||

 

evaṃ prakārairbhagavat praśāstṛ-

līlāsamāsastutijātapuṇyaiḥ|

 

(9)

 

samastasattvācaraṇaṃ hyapīdaṃ

yathaiva bhūyāt sugatasya caryā||14||

 





































































































































































































(10)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project