Digital Sanskrit Buddhist Canon

Samājasādhanavyavastholi

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Samājasādhanavyavastholi

 

namo vajrasatvāya||

 

vajrasatvaṃ namaskṛty

trivajrābhedyavigrahaṃ|

samājasādhanāṅgasya

vyavastholir niga[?] dyate||

 

prathamaṃ tāvad

abhāvetyādi-

gāthām uccārya

sthāva|| ||rādipadārthān

śūnyatāyāṃ praveśayet|

tatrākāśadhātumadhyasthaṃ

bhāvayed vāyumaṇḍalam

ity ādinā

maṇḍalacatuṣṭayena

bhūbhāgan niṣpādya

tadupari bhrūṃkāreṇa kūṭāgāra[]|

 

tatrākṣobhyetyādi

samastadevatācakraṃ vinyased

ity adhimokṣyaḥ||

 

(1)

 

tato

yogānuyogā-

tiyoga-

mahāyogāḥ krameṇa

mahāvajradharam

ātmānaṃ niṣpādya

dvayendri[yasamāpattyā]

[māṇḍaleyadevatāṃ] utsṛjya

japan bhāvanāṃ ca kṛtvā

visarjjayed iti||

nyāśa(sic)deśanā śūcitā(sic) syāt||

 

idānīm

vyavastholis tṛtīyo-

padeśam āha|

yadā'smin loke

gatisamvarttanīprāpte

traidhātuka ekas satvo[']pi

nāvaśiṣṭo bhavati|

bhājanalokamātram avatiṣṭhate|

tadā kramakrameṇa

(2)

 

saptasūryāṇāṃ raśmayaḥ

prādurbhūya

traidhātukaṃ dagdhvā

ākāśamayaṃ kurvvanti||

 

imam artham utpattikramabhāvakaḥ|

abhāveti

gāthām

uc[c]āryālambayati|

 

punaḥ pratītyasamutpāda-

prabandhabalān

mandamandā vāyavaḥ syandante|

tatas te vāyavo varddhamānā

ṣoḍaśalakṣayojanodvedhaṃ

pariṇāhenāsaṃkhyam vāyumaṇḍalam

ākāśopari nivarttayanti|

tasmin vāyumaṇḍale

meghā sambhūyākṣamātrābhir

dhārābhir varṣayanti|

tad bhavaty apāṃ

ma [ma]ṇḍa[la]ṃ|

tasya pramāṇaṃ

 

(3)

 

yojanānām ekādaśalakṣam

udvedho viṃśatiś ca sahasrāṇi|

 

tāś ca punar āpo vāyubhir

āvarttyamānāḥ kāṃcanamayī

mahī bhavaty apām upariṣṭhāt|

tasyāḥ pramāṇaṃ trayo lakṣā

udvedhās sahasrāṇi ca viṃśatiḥ

 

agnimaṇḍalas tu

tad antarbhūta eva|

ayaṃ sanniveśotpādo

yoginām

ākāśadhātumadhyasthaṃ

bhāvayed vāyumaṇḍalam

ity ādinā

caturmaṇḍalakrameṇa

bhūbhāgāvalambanaṃ|

 

evaṃ satvānāṃ

karmaprabhāvasambhūtair

vāyubhis saṃhṛtya

suvarṇṇādayo rāśī

kriyante| sumervādayaḥ parvatā

 

(4)

 

devavimānāni

dvīpāś cakravāḍaparyantā

vṛkṣagulmalatādayaś ca

saṃbhavanti|

iyatāś ca[ ]

bhavotpattikrama-

bhāvakānāṃ

 

śūnyatābhāvanālakṣaṇapūrvakaṃ

caturmaṇḍalakrameṇa

bhūbhāgan niṣpādya

tad upa[ri] kūṭāgāraṃ

niṣpādayed ity uktaṃ bhavati|

 

tato vijñānādhipatir

mahāvajradharaḥ

satvajanakaḥ|

bhājanalokān niṣpādya

satvalokaṃ

nirmiṇoti|

ālayaniṣpattipūrvikā

trivajrotpattibhāvanā karttavyeti

vacanāt|

 

tatra catasroyonayaḥ|

 

(5)

 

tatra aṇḍajā

jarāyujā

saṃsvedajā

upapādukā iti|

yonir nāma jātiḥ|

aṇḍajā yoniḥ katamā

ye satvā aṇḍebhyo jāyante

 

tadyathā

hansakrauñcamayūra-

śukasārikā(sic)dayaḥ|

 

jarāyujāyoniḥ katamā

ye satvā jarāyor jāyante|

tadyathā

hastyaśva[go]mahiṣā-

kharavarāhamanuṣyādayaḥ|

 

saṃsvedajā yoniḥ katamā|

ye satvā bhūtasa[]svedajas

 

tadyathā

kṛmikīṭapataṅga-

 

(6)

 

maśakādayaḥ [|]

 

upapādukā yoniḥ katamā|

ye satvā

avikalā

ahīnendriyāḥ

sarvāgapratyaṅgopetāḥ

sakṛd upajāyante|

tadyathā

devanārakāntarābhava-

prāthamakalpikādayaḥ|

 

atrāha dvīpatraye[']pi manuṣyāḥ

prativasanti kim arthaṃ

caramabhavikā

bodhisatvā mahāsatvās

tuṣitavarabhuvanāt

tatra nāvataranti|

avaśyam evātra jambudvīpe

avatīrya manuṣyāṇāṃ

dharman deśayanti|

kāraṇam atra nirdeśatu

bhagavān vajraguruḥ śāstā|

 

(7)

 

vajragurur āha|

pūrvavidehe|

aparagodānīye|

uttarakurau manuṣyā

mahābhogasamvarttanīyāḥ|

kin tu dhandhā jaḍā

avivekacāriṇaḥ|

 

ayaṃ tu jambudvīpakarmabhūmiḥ|

tena sukṛtaduḥkṛtānāṃ

uttamamadhyamādhamānāṃ

satvānāṃ karmaphala-

vipāko'tra dṛśyate|

 

tathāpy atra jambudvīpe manuṣyāḥ

śaṭha kapaṭamada-

mātsaryaduṣṭāśayā

jarāvyādhiparipīḍitāḥ|

 

kintu dyotitajñās

tīkṣṇendriyāḥ| paṭujātīyāḥ|

tena bodhisatvā

 

(8)

 

jambudvīpe [ ]

janapadeṣūpapadya

dharman deśayanti|

 

ata āha|

manuṣyalābhaḥ prathaman nidhānaṃ|

niṣkrāntalābho dvitīyan nidhānaṃ|

pravrajyalābhas tṛtīyaṃ nidhānaṃ|

samādhilābhaś [ ca] caturtha nidhānaṃ

iti|

asādhāraṇaguhya-

mahāyogatantre [']py āha|

atītānāgatapratyutpanna

 [sarva]buddhā manuṣyātmabhāve

sthitvā

sarvajñasiddhipadaṃ

āpnuvantīti|

 

ataḥ kāraṇān manuṣyāṇām

utpattikramo nirdiśyate|

 

prāthamikakalpikā manuṣyās

sarvabuddhaguṇālaṃkṛta

rūpiṇo manomayāḥ|

 

(9)

 

sarvāṅgapratyaṅgopetā

avikalā

ahīnendriyāḥ|

śubhavarṇṇakāyinaḥ svayamprabhā

ākāśagāminā

dīrghāyuṣaḥ

prītyāhārā jñānamūrttayas

te māyopamasamādhiṃ

na prajānanti|

aprajānanto'nādikālān

ajñānavāsanāprabandhabalāt

krameṇa svacittodbhūtaiḥ

karmakleśair

abhibhūyante

 

tatas te manomayakāyam

avahāya kleśaprabandhānukrameṇa

prākṛtamanuṣyātmabhāvaṃ

parigṛhṇanti

 

evaṃ svacittavakraḥ

kalyāṇamitravirahitaḥ|

svasvabhāvaṃ na jñātvā

satvanikāyāc cyutvā cyutvā

 

(10)

 

yāvad āyanti sāmagrīn na labhate

tāvat saptāhan

antarābhave tiṣṭhatīti

niścayam āha|

 

antarābhavasya kiṃ lakṣaṇam

āha maraṇabhavasya|

utpattibhavasya cāntare

ya ātmabhāvo [']bhinirvarttate|

deśāntaropapattisaṃprāptaye so

'ntarābhava ity ucyate|

 

sa tu paṭvindriyo bhavati|

yathā caramabhaviko

bodhisatvaḥ saṃpūrṇṇayauvanaḥ

sarva [jña] lakṣaṇānuvyañjanaś ca

tathaivāntarābhavastho'pi

mātuḥ kukṣau praviśet|

 

koṭīśatam cāsya dīpikānām

ābhāsate|

 

yathoktaṃ

bhadrapāliparipṛcchāsūtre|

 

(11)

 

sa ca sopabhūtapuruṣaḥ

prahitvā

divyāṃ smṛtiṃ pratilabhate|

ṣaṭkāmāvacarān devān

paśyati|

ṣoḍaśamahānirayān paśyati|

sa ca samakaracaraṇam

ātmabhāvaṃ paśyati|

evaṃ ca prajānāti|

idānīn taṃ madīyaṃ kalevaram iti|

 

ya [ ?? ]thoktaṃ

kośakārikāyāṃ|

 

sa jātiśuddhadivyākṣa

dṛśyaḥ karmarddhivegavān|

sakalāṣo'pratighavān

anivarttyas sa gandhabhug

iti||

 

anenotpattikrama-

bhāvakānāṃ

yogānuyogakrameṇa

niṣpannadevatāmūrttir deśayati|

 

(12)

 

yathā caramabhaviko

bodhisatvo mahāsatvas

saṃbhogakāyena manuṣyāṇām

arthaḥ kartun na śakyata iti kṛtvā

skandhadhātvāyatanā-

nupraveśena

nirmāṇakāyagrahaṇārtham

garbbhāvakrāntim upadarśayati|

tathā'ntarābhavastho'pi

saptāhātyajenā nādi-

svavikalpavāsanāprabandho-

dbhūtakarmaṇā saṃcodite saty

utpattiṃ gṛhṇāty anena krameṇa|

tatrāyaṃ kramaḥ|

prāthamakalpikānāṃ manuṣyāṇāṃ|

amṛtam āhāramāṇānāṃ yāvat

kavaḍīkārāhāra paryante

kharatvaṃ gurutvaṃ kāye[']vakrāntaṃ|

prabhā'ntarhitā|

 

tato'ndhakāre(sic) utpanne

sūryācandramasau loke

prādurbhūtau|

 

(13)

 

tata[] prajñopāyavibhāga-

darśanārthaṃ teṣāṃ

strīpuruṣendriye prādurbhūte

saṃsthānaṃ ca bhinnan teṣām

anyonyaṃ paśyatāṃ pūrvābhyāsavaśād

anyonyarāgacittam utpannaṃ|

 

yato vipratipannāḥ| tad

ārabhya strīpuruṣa iti saṃjñāntaram

adyāpi loke pravarttate|

 

tatas sa [?] gandharvasatvas

trayāṇāṃ sthānānāṃ

saṃmukhībhāvān mātuḥ kukṣau [sa]

garbbhasyāvakrānto bhavati|

mātā kalyā bhavati ṛtumatī|

mātāpitarau raktau bhavataḥ|

 

tatas tayor anyonyam anurāgaṇa-

vajrādhiṣṭhānenāliṅgana-

cumbanādikriyayā dvayendriya-

samāpattiṃ dṛṣṭvā []

 

(14)

 

kāmopadānāyā ntarābhavaṃ hitvā

aśvārohaṇavad vijñānādhipatiś

cittavajro vāyuvāhana-

samārūḍhaś śīghrataram āgatya

kṣaṇalavamuhūrttam

āveśajñānasatva iva vairocana-

dvāreṇa praviśya jñānabhūmiṃ prāpya

upāyajñānena

sahādvayībhūya

niratiśayaprītyākṣiptahṛdayaḥ|

taṃtroktasarvatathāgatā-

bhibhavanasamādhi-

nyāyena prajñāsūtrokta

 

dvāsaptatināḍīsahasraṃ

saṃcodya

ubhāv api paramānandasukhena

toṣayitvā

 

ālikālikāv ekībhūya

sūkṣmadhātvāya? praviśan

prajñājñānaraśmyudayād ubhāv api

drāvayitvā śukraśoṇitābhyāṃ

sanmiśrībhūya yonimadhye

 

(15)

 

bindurūpeṇa patitaḥ|

 

imam arthaṃ dyota[ya]n āha

mūlatantre

sarvatathāgatakāyavākcittahṛdaya-

vajra [yoyoyoyoyo ] yoṣidbhageṣu

vijahāreti|

 

tataḥ krameṇa varddhate|

prathamaṃ kalalākāraṃ|

kalalāj jāyate'rbudaṃ|

arbudāj jāyate peśī

peśīto jāyate ghaṇaṃ|

ghaṇāt punar vāyunā preryamāṇāḥ

praśākhāḥ paṃcavidha-

sphoṭakākāraḥ prajāyante|

tataḥ keśaromanakhādaya

indriyāṇi rūpāṇi

vyañjanāny anupūrvaśa iti|

 

sa ca paṃcatathāgatādhiṣṭhānād

bījāvasthām

ārabhya paṃcākāropajāyate [|]

 

(16)

 

atra kalalam akṣobhyasya

arbudaṃ ratnasaṃbhavasya

peśī amitābhasya|

ghaṇo'moghasiddheḥ|

praśākhā vairocanasyā-

dhiṣṭhānam iti|

 

mahāraktasyāpi paṃcākāraṃ

darśayati|

tatra dravam akṣobhyasya

raktaṃ amitābhasya

peśī ratnasaṃbhavasya|

ghaṇam amoghasiddheḥ

sammiśraṃ

vairocanasyādhiṣṭhānam iti|

 

dvau nāḍī yonimadhye tu

vāmadakṣiṇayos tathā|

vāme śukram vijānīyād

dakṣiṇe raktam eva ca|

tayor mīlanam ekatvaṃ

dharmadhātau svasaṃgraha

iti||

 

atas tasya khalu kālāntareṇa

 

(17)

 

bījāṅkuravat|

paripākaprāptasya

garbbhaśalyasyābhyantare

mātuḥ kukṣau karmavipākajā

vāyavo vānti|

ye ga[gha]rbbhaśalyaṃ

saṃparivarttya mātuś ca kukṣau

dharmodayadvārābhimukho

'vasthāpayanti|

 

sacet punsān bhavati

mātur dakṣiṇakukṣim āśritya

pṛṣṭhābhimukhaḥ|

utkuṭukas saṃbhavati|

atha strī tato vāmaṃ kukṣim

āśritya udarābhimukhībhavati|

 

tato daśānāṃ māsānām ante

mūlasūtrokta-

samayodbhavavajrasamādhipradarśanāya

mātur ggarbbhāt

pracyuto'bhūd iti|

atas sa[rva] gandharvasatvo

 

(18)

 

māṃsacakṣuṣā dṛśyatāṅgataḥ|

 

ataś cāha mūlasūtre|

bha[va]gavān bodhicittavajras

tathāgatas trimukhākāreṇa

sarvatathāgatais

saṃdṛśyate smeti|

 

atrāha| abdhātuḥ paitṛko jñeyas

tejodhātuś ca mātṛkaḥ|

tvagmānsaś ca raktañ ca

mātṛka ity ucyate|

snāyur majjā[ ?? ] śukraṃ ca

paitṛka iti kathyate|

etan mātrāṇy uktāni

piṇḍasya saṃgrahāṇi ca|

rūpavedanāsaṃjña-

saṃskārāvijñānam eva ca|

paṃcabuddhamayaṃ viśvaṃ

skandhādyā iti kathyate|

 

ity uktaṃ bhagavatā caturdevī

paripṛcchāmahāyogatantre|

 

iyatā granthena caturyoganiṣpanno

 

(19)

 

[']ham iti maṃtriṇā dārpyam

utpādayitavyam iti||

 

[ dvitīyanyāśa(sic)deśanā paricchedaḥ||]

[tathotpattikramavyavasthā

prathamaḥ paricchedaḥ||1||]

 

idānīṃ

vyavastholitṛtīyopadeśam āha|

prathamaṃ tāvat

kāyamaṇḍalaṃ vyavasthāpyate|

 

brahmasūtraṃ samārabhya

caturasram(sic) vibhāgataḥ|

kūṭāgāram ivābhāti

yogināṃ dehalakṣaṇaṃ|

 

bhago maṇḍalam ity āha|

bodhicittaṃ ca maṇḍalaṃ|

deho maṇḍalam ity uktam

tridhā maṇḍalakalpaneti|

samājottare vacanāt|

 

(20)

 

evaṃ bhūte

svakāyamaṇḍale

skandhadhātvāyatanasvabhāvena

vinyastadevatānāṃ

kāryakāraṇabhāvam āha|

tatra rūpaskandhe

vairocanaḥ|

vedanāskandhe

ratnasaṃbhavaḥ|

saṃjñā amitābhaḥ|

saṃskāro'moghasiddhiḥ|

vijñānam akṣobhyaḥ|

ata āha mūlasūtre|

paṃcaskandhās samāsena

paṃcabuddhāḥ prakīrtitāḥ|

 

ataḥ skandhānāṃ svalakṣaṇaṃ

jñātvā

paṃcatathāgatavinyāśāt(sic)

pañcaskandhā bodhihetukā bhavanti

 

(21)

 

yathoktaṃ mūlasūtre

dveṣo mohas tathā rāgaś

cintāmaṇisamayās tathā|

kulā hy ete tu vai paṃca

kāmamokṣaprasādhakā

iti||

 

devātīnāṃ vyavasthām āha|

moharatir locanā|

pṛthivīdhātuḥ|

dveṣaratir māmakī

abdhātuḥ|

rāgaratiḥ pāṇḍaravāsinī

tejodhātuḥ|

vajraratis tārā

vāyudhātuḥ|

imam arthaṃ dyotayann

āha mūlasūtre|

pṛthivī locanā khyātā|

abdhātur māmakī smṛtā|

tejaś ca pāṇḍarā khyātā|

 

(22)

 

vāyus tārā prakīrttitā

iti|

eṣāṃ dhātūnām api

svalakṣaṇaṃ jñātvā

devatīvinyāśā(sic)d dhātavo

buddhatvadāyakā bhavanti|

 

cakṣurādyāyatana-

vinyastabodhisatvānāṃ

hetuphalam āha|

sa eva bhagavān cittavajraḥ|

kṣitigarbbhasamādhinā

cakṣurindriye

sthitvā rūpatrayaṃ

prabhāsvaratvena

nirūpya

vajracakṣurindriyaṃ pradadāti|

evaṃ vajrapāṇiḥ

śrotrendriye sthitvā

śabdatrayaṃ tathaiva nirūpya

vajraśrotrendriyaṃ

pradadāti|

ākāśagarbbho

 

(23)

 

ghrāṇendriye sthitvā

trigandhaṃ nirūpya

vajraghrāṇendriyaṃ pradadāti|

lokeśvaro jihvendriye sthitvā

trirasaṃ nirūpya

vajrajihvendriyaṃ pradadāti|

bhagavān mañjuśrīḥ

ṣaṭpravṛttivijñāne

sthitvā jñānatrayaṃ nirūpya

paracittajñānābhijñāṃ

pradadāti[|]

bhagavān

sarvanivaraṇaviṣkambhī

kāyendriye sthitvā

nīvaraṇaṃ antarddhātūn

parasparaṃ piṇḍīkṛtya

jātiṃ praveśya vajrakāyam

āpādayati|

bhagavān samantabhadras

samantatas sandhisthāne sthitvā

prabhāśvaraṃ(sic) sandhiṃ

pradadāti[ ?? ]|

bhagavām maitreyaḥ

snāyusvabhāvena sthitvā

snāyubhir baddhvā

 

(24)

 

prabhāśva(sic)raṃ praveśayati|

 

se eva bhagavān

rūpatrayākāreṇa

bāhyavad avabhāsya

cakṣurindriyasukha-

pradānād rūpavajrā|

evaṃ śabdavajrādīnām apy

avagantavyaṃ||

 

sarvayogo hi bhagavān

vajrasattvas tathāgataḥ|

tasyopabhogaṃ samastaṃ vai

traidhātukam aśeṣata iti

samvare vacanāt|

anena devatīnyāsena

svabhāvaparijñānena ea

viṣayaviśuddhim āpādayati

imam arthaṃ dyotayann

āha mūlesūtre|

vajra-āyatanāny eva

bodhisattvāgramaṇḍala

iti|

rūpaśabdādibhir mantrī

 

(25)

 

devatāṃ bhāvayet sade

ti||

avayave vinyastakrodhānāṃ

kāryakāraṇam āha|

yamāntakas savyabhuje

apasavye'parājitaḥ|

hayagrīvo mukhe bhāvyo

vajre cāmṛtakuṇḍaliḥ|

acalaṃ dakṣiṇe bāhau

vāme ca ṭakkirājakaṃ|

jānau ca dakṣiṇe cintayen

nīladaṇḍaṃ maho[j]jvalam|

vāme jānau mahābalaṃ

mūrdhni coṣṇīṣacakriṇaṃ|

pādāntadvayavinyastaṃ

sumbharājaṃ vicintayed iti||

ete daśakrodharājānaḥ

sādhakasyāvayave vinyastā

anābhogenaiva

trimukhaṣaḍbhujākāreṇa

kāyamaṇḍalād

 

(26)

 

vinirggatya daśadigvighnagaṇā[n]

tarjayanti||

ata āha mulasūtre|

krodhā dveṣālaye jātā

nityaṃ māraṇatatparāḥ|

sidhyanti māraṇārthena

sādhakāgradharmiṇa

iti||

kāyamaṇḍalavyavasthā

tṛtīyaḥ(sic) paricchedaḥ|| ||

 

kāyamaṇḍalavinyastadevatānāṃ

hetuñ ca phalam adhigato mantrī

parārthasaṃpattaye

kāyamaṇḍalād utsarggamṇḍalaṃ

nirmmiṇoty anena krameṇa|

tatrāyaṃ kramaḥ|

manasā svakulāṅganāṃ visphārya|

atha vā bāhyāṅganām ādāya

sādhanoktakrameṇa

dvayendriyasamāpattiṃ kṛtvā

bodhicittād

 

(27)

 

[ yathaikavimānāddhaṃ]

pūrvoktakrameṇa

kūṭāgāraṃ niṣpādya

vajradhṛg ityādimaṃtraṃ

uccārya

samastadevatācakraṃ sṛjed iti|

 

utsarggamaṃtravyavasthām

āha|

paṃcākārābhisambodhi-

śūcakaṃ vajraṃ

dhārayatīti vajradhṛk|

anena dveṣakleśam

viśodhya

punar āgatya mahāvajradhareṇa

sahā[ ?? ] dvayībhūya

saṃpuṭayogeṇa madhyamaṇḍale

akṣobhyarūpena vyavasthitaḥ|

evaṃ dvādaśākāra-

dharmacakrāc

caturmārān jayatīti

jinajik|

 

(28)

 

sarvāsā(sic)-

paripūrakaṃ ratnaṃ

dhārayatīti

ratnadhṛk|

 

ā samantāt

ro [la] iti saṃsāraḥ|

saṃsārāl lig gacchatīti

ārolik|

 

pravicayalakṣaṇā

prajñā

tān dhārayatīti prajñādhṛk||

 

moho vairocanas

tasmin ratir moharatiḥ|

dveṣo'kṣobhyas

tasmin ratir dveṣaratiḥ|

rāgo'mitābhas

tasmin ratiḥ| rāgaratiḥ|

vajra'moghas

tasmin ratiḥ| vajraratiḥ||

 

pṛthiv(y)ī-r-ivācalikasamādhis

sa eva garbbha

 

(29)

 

ādhyātmo yasya

sa kṣitigarbbhaḥ|

paṃcajñānasvabhāvaṃ vajraṃ

dhārayatīti vajrapāṇiḥ|

ākāśam anāvaraṇajñānam

sa eva garbbha ākāśagarbhaḥ|

samādhibalāl

lokānām īśvaro

lokeśvaraḥ|

prabhāśva(sic)rasamādher

vyutthānān manojñaśrīr

mañjuśrīḥ|

nīvaraṇaṃ kleśaṃ

māyopamasamādhibalād

viṣkambhayati stambhayatīti

sarvanivaraṇaviṣkambhī|

 

apadadvipadacatuṣpadādisatveṣu

maitryālakṣanatvena

maitreyaḥ|

samantataś śobhano bhadras

samantabhadraḥ|

 

rūpyate pratibimbyate aneneti rūpaṃ|

śabdyata iti śabdaḥ|

ghrāyata iti gandhaḥ|

 

(30)

 

rasyata iti rasaḥ|

spṛśyata iti sparśaḥ|

vajraśabdasānnidhyā

tatsamādhinā

rūpādīnām viśuddhiṃ kathayati||

 

yamo narakas

tasya sa bhagavān

mahākrodhasamādhinā

'ntaṃ karotīti yamāntakṛt|

prajñayā bandhānām

antaṃ karotīti prajñāntakṛt|

padmadṛṣṭāntena|

ca viśuddharāgāṇām antaṃ karotīti

padmāntakṛt|

vighnāś caturmārās

sa bhagavān

mahākrodhasamādhinā

teṣām antaṃ karotīti

vighnāntakṛt|

 

aṣṭalokācārān nityaṃ

pracalitahṛdayānāṃ

vajropamasamādhinā

nikṣiptiṃ karotīty acalaḥ|

ṭakkiḥ kāmaḥ|

 

(31)

 

rājyate dīpayate

viśudhayata iti

ṭakkirājaḥ|

nīlaṃ

satvānāṃ pāpaṃ

daṇḍo nigrahaḥ ta[ ? ]

karotīti nīladaṇḍaḥ|

paramārthasatyabalāt

satvānām upakleśaṃ

mardayatīti mahābalaḥ|

satvānāṃ traidhātuka [ ?? ]

niḥ(sic)krāntajñānapradānād

uṣṇīṣacakravartī|

daśadigvighagaṇān

ānīya kīlanān nisumbhanān

nisumbharājaḥ|| ||

ime devā dvātriṃśan

nirmmāṇakāyās trimukha-

ṣaḍbhujākārā

nānācihnamudrā-

 

(32)

 

gṛhītāhastāḥ|

bodhicittān

mantraika nirmmāṇād

vā anābhogenaiva

sādhakasya kāyamaṇḍalād

vinirgatya

puṇyasambhāra-

vṛddhyarthaṃ

rāgadveṣamohādi-

caritasatvānāṃ

tattatsamādhinā

kleśādyāvaraṇāni

viśodhya punar āgatya

svakasvakīyeṣv āsaneṣu niṣaṇṇā

abhūvann iti||

 

(33)

 

vajracakra-

ratnapadmakhaḍga-

ghaṇṭā yathāsaṃkhyaṃ

ṣaṭ tathāgatānāṃ

uktāni cihnāni|

ta eva praharaṇākāreṇa dhāritāḥ|

śantipuṣṭyādikarmabhedāt

varṇṇabhedena

bhinnāḥ|

sarvaratnair yuktatvād

indranīlavarṇṇaḥ|

 

imam evotsarggamaṇḍalam-

udbhāvayann āha mūlasūtre|

atha khalv akṣobhyas tathāgataḥ

sarvatathāgatakāyavākcitta-

yoṣidbhageṣu

virajaskaṃ mahāsamaya-

 

(34)

 

maṇḍalam adhiṣṭhāpayāmāsa|

 

svacchaṃ ca tatsvabhāvaṃ

nānārūpaṃ samantataḥ|

buddhameghasamākīrṇṇaṃ

sphuliṅgagahānākulaṃ|

 

svacchādimaṇḍalair yuktaṃ

sarvatāthāgataṃ puram

iti|

 

āha|

yady asmiṃs tantre

hastamudrā nāsti|

kathaṃ caturmudrāmudritaṃ

devatārūpaṃ niṣpadyate||

āha||

 

(35)

 

niravaśeṣabuddhaguṇā-

laṃkṛtādhārabhūtā

devatākārā

mahāmudrā||

yoṣit samayamudrā|

mantrākṣaram eva

dharmmamudrā|

viśvarūpeṇa

sakalajagadarthakriyā-

niṣpādanaṃ karmmamudrā|

 

āha

tatvasaṃgrahādy

ubhayatantra-

prasiddha ekamukhaṃ|

kim artham atra

trimukhākāreṇa saṃdṛśyata iti|

āha

 

(36)

 

bhagavān eva kāraṇam āha|

sandhyāvyākaraṇa-

vyākhyātantre|

 

mahātatvam idaṃ tat

sa bāhyādhyātmikaṃ bhavet|

tatvobhayasaṃkalpam

advayaṃ samudāhṛtaṃ|

 

kaniṣṭhānāmikāmadhya-

tarjjanyaṅguṣṭhakas tathā|

rūpādisamasaṃkhyena

vāmahastena kīrttitāḥ|

 

eteṣāṃ niḥsvabhāvayogāt

prajñāpravicayalakṣaṇā|

dharmakāyaḥ samākhyātas

tathatādvayasaṃjñakaḥ||

 

(37)

 

akṣobhyaratnāmitābhā-

moghavairocanās

tathāgatāḥ|

ete dakṣiṇahastena

kaniṣṭhādiṣu vyavasthitāḥ|

 

ubhayor ekaḥ saṃghas

tad idaṃ śaraṇatrikaṃ|

buddho dharmmas tathā saṃgha

 

eko'pi kalpanā trayaṃ|

 

nibaddhānyonya

vajrasatvaṃ

prajñopāyapadottamaṃ|

añjalir baddhamātre tu

 

(38)

 

sarvabuddhān samāvahet

 

triśaraṇas tritatvan tu

trikāyas trivimokṣakaḥ|

trimukhas tryakṣaraś caivam

tridevaḥ syāt tridhātukaḥ|

 

tryadhvas trisamayaḥ śreṣṭhas

tritayaḥ syāttrimaṇḍalaḥ

triyogaḥ trimārggaś ca

yāvantaḥ kalpacoditāḥ|

 

adhyeṣananamaskāra-

lokeṣu prārthanakriyā|

sambuddhatoṣaṇaṃ tat syāt

tvadīyāñjalitaḥ sthitaḥ|

 

(39)

 

ye satvās te ca buddhāḥ syus

tathatādvayadharmmataḥ|

asthānasthitiyogena

buddhāḥsarvve vyavasthitā

iti

 

āha

asmin śrīguhyasamāje|

māṇḍaleya -

devatāvinyāso

nānācāryābhimato

lokepravarttate|

tat kathaṃ sādhakānām

niḥsandeham bhavati|

 

(40)

 

āha

sādhu sādhu mahāsatva

yuktyāgamābhyāṃ te

pratipādayāmi|

yathā kāyamaṇḍale

skandhādisvabhāvena

devatāvinyāso nāma ca|

tadvad

utsarggamaṇḍale cāpi

devatāvinyāsena bhavitavyaṃ|

 

tathāpi mūlasūtre

paripūrṇṇadevatāvinyāso nāsti|

kin tu nācāryakaṃ

pravarttanaṃ mābhūd iti|

 

maṇḍalavinyāsaś caikatra

paripūrṇṇo bhagavatā na

 

(41)

 

pradarśitaḥ|

vyākhyātantre|

śrīvajramālāyāṃ

caikatra pradarśitaḥ|

tad avatāryate|| ||

 

śṛṇu tvaṃ [vai] mahāsattva

nānyacittena saṃsmara|

vajrācāryasya kāye'smin

kramaṃ kāyajinasthitaḥ|

 

prathamaṃ kāyavajreṇa

rūpaskandhena saṃsthitaḥ|

anurāgaṇavajreṇa

vedanāskandhena saṃsthitaḥ|

 

vāgvajreṇa bhagavān

saṃjñāskandhena saṃsthitaḥ|

 

(42)

 

sarvapūjana vajreṇa

saṃskāraskandhena

saṃsthitaḥ|

 

cittavajreṇa bhagavān

vijñānaskandha sthito[']py asau||

māṃsādi pṛthivīdhātur

bhagavatī locanā sthitā||

 

śoṇitādijaladhātur

bhagavatī māmakī sthitā|

uṣṇāditejodhātur

bhagavatī pāṇḍaravāsinī sthitā|

 

preraṇādi maruddhātus

tārā bhagavatī sthitā|

netradvayendriyaṃ tasya

kṣitigarbhas tathāgataḥ|

 

(43)

 

śrotradvayendriyaṃ tasya

vajrapāṇis tathāgataḥ|

ghrāṇasthitam indriyaṃ tasya

gaganagañjas tathāgataḥ|

 

jihvāsthitam indriyaṃ tasya

lokeśvaras tathāgataḥ|

manasi sthitam indriyaṃ tasya

mañjughoṣas tathāgataḥ|

 

caturddhātumayaṃ piṇḍaṃ

śarīraṃ tu saṃjñitaṃ|

sarvanivaraṇaviṣkambhī

tathāgatas tatra tiṣṭhati|

 

sarvasandhi śarīrasya

samantabhadras tathāgataḥ|

 

(44)

 

sarvasnāyuḥ śarīrasya

maitreyas tathāgataḥ||

 

dakṣiṇe bhujamūle tu

yamāntakas tathāgataḥ|

vāmabhujamūle tu

aparājitas tathāgataḥ|

 

mukhapadme samtiṣṭhet tu

hayagrīvas tathāgataḥ|

guhyapradeśena tiṣṭhet

amṛtakuṇḍalis tathāgataḥ|

 

dakṣiṇe bāhau tiṣṭhet tv

acalo'sau tathāgataḥ|

 

(45)

 

vāmabāhau tu tiṣṭhet tu

ṭakkirājas tathāgataḥ|

 

dakṣiṇajānau tiṣṭhet tu

nīladaṇḍas tathāgataḥ|

vāmajānau tiṣṭhet tu

mahābalas tathāgataḥ|

 

svaśīrṣamūrddhni tiṣṭhet tu

cakravarttī tathāgataḥ|

adhaḥ pāde ca tiṣṭhet tu

sumbharājas tathāgataḥ|

 

samaste caiva kāye'smin

sarva tathāgatāḥ sthitāḥ|

kāyamaṇḍalam ity uktaṃ

vajrācāryasya kāyikaṃ|

 

(46)

 

ete sakalasambuddhāḥ

samāstā buddhakāyikāḥ|

praveśayanti nirvvāṇāṃ

vajrī saṃskṛtadeśinaṃ|

 

śīghraṃ nirvvāsi bhagavan

paripaktaṃ kuśalaṃ bhava

tasmād vajraguroḥ kāye

jināḥ sarvve adhiṣṭhitāḥ

 

paścātkāle mahāsatva

śṛṇu he'moghadarśaka|

ādikarmmikasatvaiś ca

guruḥ sevyaḥ prayatnataḥ|

 

tathāmoghadarśinā

sahabodhisatvā mahāyaśās

 

(47)

 

tuṣṭāḥ pramuditā hṛṣṭāḥ

praṇamyāśrūni patitā

iti||

 

āha

sarvabuddhabodhisattvān

sarvakleśaprahīṇān

daśabalavaiśāradyādi

buddhaguṇaprāptān

asmin prākṛtadehe

vinyased iti viruddhākhyāyikā

āha|

yathā patadgrahāvasthāyā[]

śleṣmā sphāryate|

bhajanāvasthāyā[] loko

bhumkte|

pratimāvasthāyāṃ

pūjā kriyate|

tathā

prākṛtadeho rāga-

dveṣamohādayaś ca

 

(48)

 

pūrvāvasthāyāṃ

saṃsārahetukāḥ

paścāt svabhāvaparijñāne

pariśuddhās

sarvajñajñāsiddhaye

hetukā bhavantīti na doṣaḥ|

tathācoktaṃ|

svaśucipratimām imāṃ gṛhītvā

[ji]naratnapratimāṃ karoty

anarghā|

rasajātamatīva vedhanīyaṃ|

sudṛḍhaṃ gṛhṇata bodhicitta [ssa]saṃjñam

 

iti| tathā cāha|

ratnakūṭasūtre|

tad yathā kāśyāpa

sa[]karākīrṇṇāyāṃ pṛthivyāṃ

sarvabījāni virohanti|

evam eva kāśyapa kleśasaṃkāra-

kīrṇṇe lokasanniveśe

bodhisatvasya

buddhadharmā

virohantīti|

sandhyāvyākaraṇamahāyogatantre[']py āha|

 

(49)

 

śū(sic)kṣmayogārthatatvajñaṃ []

vajrapāṇiṃ yaśasvinaṃ|

jagadadvayayogena

so'vadat sandhāya śū(sic)kṣmakam|| ||

paṃcākāram imāṃ bodhir

nagāmijanahetukāṃ|

dharmasaṅgītikāye'smin

bhāṣante ca yathāyathāṃ||

skandhā ete hi buddhāḥ syur

bodhyartha pratyayodbhavāḥ|

te pi tathāgatāḥ khyātās

tathatādvayayogataḥ||

 

utsarggamaṇḍala-

vyavasthā

caturthaḥ paricchedaḥ|| ||

 

idānīṃ

paramārthamaṇḍalavyavasthā

pradarśanāyoddeśapadaṃ

 

(50)

 

mūlasūtrād avatāryate|

samayāt kṣared retaṃ vidhinā

pibet phalakāṃkṣayā|

mārayet tāthāgatavyūhaṃ

sutarāṃ siddhim āpnuyād

iti|| uddeśaḥ|| saptamapaṭale

 

tv asya nirdeśo vyākhyātaṃtre

sandhyāvyākaraṇani[r]diṣṭaḥ|

rūpādyādhyātmikān dharmān

paśyato[ ? ] vipaśyanā|

akṣobhyādi yathāsaṃkhayaṃ

kalpayan sa (sic)matho bhavet|

anayor niḥsvabhāvatvaṃ

tathatāśāntasaṃjñakaṃ|

tathatāmaṇḍale yogī

sarvabuddhān praveśayed iti|

tasyāpi pratinirdeśaḥ|

vajramālāmahāyogataṃtre

vivṛtas

tad avatāryate|

rūpaskandhagatādarśo

 

(51)

 

bhūdhātur nayanendriyaṃ|

rūpaṃ ca paṃcamaṃ yāti

krodhamaitreyasaṃyutaṃ|

vedanāskandhāḥ samatā

abdhātuḥ śravaṇendriyaṃ|

śabdaś ca paṃcamaṃ yāti

krodhadvayasamanvitaṃ|

saṃjñā ca pratyavekṣaṇyaṃ

hutabhug nāsikendriyaṃ|

gandhaś ca paṃcamaṃ yāti

krodhadvayasamanvitaṃ|

saṃskārāḥ kṛtyānuṣṭhānaṃ

māruto rasanendriyaṃ[|]

[rasa]ś ca pañcamaṃ yāti

krodhadvayasamanvitaṃ||

ūrdhvādhaḥ

krodhasaṃyuktaṃ

prakṛtyābhāsam eva ca|

vijñānaskandham āyāti

vijñānaṃ ca prabhāśva(sic)raṃ||

[ca] nirvāṇaṃ sarvaśūnyaṃ ca

dharmakāyo nigadyate|

 

(52)

 

dṛḍhīkaraṇahetoś ca

maṃtram etad udāharet|

oṃ śūnyatā[jñāna]vajra

svabhāvātmako'ham

iti||0||

vyavastholitṛtīyopadeśam

āha

rūpaskandhe prabhāśva(sic)raṃ

praviṣṭe sati lakṣaṇaṃ

lakṣayed budhaḥ|

sarvāṅgarūpāṇi

sthāmāni mlānāni mṛdūni mātrāṇi

śithilāni bhavanti|

ādarśajñāne gate

timiratvaṃ|

bhūdhātau gate

sarvaśarīrakṛśatvaṃ|

nayanendriye gate

cakṣur vikāro bhavati|

saṃkṣubhati ca|

rūpaviṣaye gate svakāyavivarṇṇa

 

(53)

 

āyāmalīnatvaṃ bhavati|

evam [an]ādisaṃsāre

apadadvipadacatuṣpadādi-

 

satvānāṃ vairocanakulīnāḥ

kāyamaṇḍale sthitvā

paramārthamaṇḍalaṃ

kṣaṇamandakrameṇa praveśanti[|]

ye hy avayavasthitās teṣām

atra vyavasthā nāsti

tathāpy anukrameṇa

paramārthasatye

praviśanti|

evaṃ dvitīyaratnakuladevatānāṃ

paramārthasatye

praveśakāle [la]kṣaṇaṃ

lakṣayed budhaḥ|

vedanāskandhe līne

vātapittaśleṣmasannipātādi

 

kāyikavedanā

nānubhūyate|

samatājñāne līne

 

(54)

 

triprakāraṃ mānasikavedanāṃ

na smārati|

abdhātau līne svakāye

lālāsvedamūtraraktaśukrādīni

śuṣyanti||

śravaṇendriye līne

sabāhyābhyantaraśabdo

na śrūyate|

śabdaviṣaye līne

svakāye śabdaṃ na śṛṇoti|

dvitīyaratnakuladevatā-

nupraveśaḥ||

tṛtīye padmakuladevatānāṃ

tathatāyāṃ praveśakāle

kṣaṇaṃ lakṣayed budhaḥ|

saṃ[ ? ] jñāskandhe līne

dvipadādisatvānāṃ saṃjñā

na samarati|

pratyavekṣaṇājñāne līne

mātṛputra-

bāndhavādīnāṃ

sarvasaṃjñāṃ jagati na smarati|

tejodhātau līne

 

(55)

 

sarvvāharo na pacyate|

ghrāṇendriye līne

mandāśvasa

ūrdhvagatiś ca bhavati[|]

gandha[viṣaye] līne

[visaviṣaya]svakāye

gandhavisa(sic)yo na ghrāyate||

tritīyapadmakuladevatā-

nupraveśaḥ||

caturthakarmakuladevatānāṃ

bhūtakoṭyāṃ praveśam āha

lakṣaṇaṃ lakṣayed budhaḥ|

tatra saṃskāraskandhe līne

sarvakāyakaraṇīyaṃ

na pravarttate|

kṛtyānuṣṭhāne līne

bāhyalaukikasthitikriyāvyāpāran

na smarati|

vāyudhātau līne

prāṇādidaśavāyavaḥ

svasthānād vicchidyante|

jihvendriye līne

 

(56)

 

jihvā sthūlā hrasvā

nīlamūlā ca bhavati|

rasaviṣaye līne

ṣaḍraso  nānubhūyate|

caturthakarmakuladevatā

nupraveśaḥ||

 

śeṣaṃ prakṛtyābhāsaṃ

mañjuśrījñānaṃ

dvitīyakrameṇa

jñāyate|

 

sa ca prāṇāyāmena sahaṃ

vajrajāpakrameṇa sthitvā

piṇḍagrahānuprabheda

[nītva]krameṇā-

nāhataṃ sākṣāt kṛtvā|

tato dhāraṇāyām

upasaṃhāraṃ karoti|

tadā

oṃ śūnyatājñānavajra

svabhāvātmako'ham iti

 

(57)

 

mantrārthaḥ sākṣātkṛto bhavati

āha

asya mantrasyārthaṃ nirdiśatu

bhagavān va [va]jraguruś śāstā|

vajragurur āha|

bhagavataiva

vivṛtaṃ vyākhyātantre

tan nirdiśyate|

atha tathāgatās sarve

śū(sic)kṣmayoge vyavasthitāḥ|

o[]m ity[ādy]

ekasaṃyuktaṃ

dvitīyaṃ śūnyateti ca|

tṛtīyaṃ jñānam ity eva

caturtham vajrasaṃjñakaṃ|

svabhāvātmaka pañcamākhyaṃ

ṣaṣṭho [']ham iti procyate|

evaṃ tathāgataṣaṭkaṃ

kathitaṃ uttame jane|

oṃ śūnyateti yugmādi

jñāna[] vajraṃ dvitīyakaṃ|

tatsvabhāvātmako'haṃ syāt

tritatvaṃ cātra kalpitaṃ|

 

(58)

 

tritatvam ekaṃ bhavet samyak

vyaktāvyaktasaṃjñakaṃ|

api ca vajradhṛk kaścit

triśaṃ(sic)ketānvito naraḥ|

āvāhanaṃ visarjanaṃ syāt

tathā sthāpanam eva ca|

āvāhanaṃ praveśena

tvaritena visarjanaṃ|

bāṣpeṇa sthāpanaṃ tat syād

viśvastāt siddhir uttamā||

tattatpuruṣā [pa] yogena

mahāmudraikabhāvanā|

tvaritāditraye yukte

mudrāsādhanam vidhīyate||

tvarite vibandhe bāṣpe

kathitā mantrayojanā|

karṇṇamūle tu śiṣyāya

ācāryeṇa prayatnataḥ||0||

iti

śrīguhyasamāja

mahāyogataṃtre

paramārthamaṇḍala-

vyavasthā

 

(59)

 

paricchedaḥ paṃcamavyavastholis

samāptā||0||

 

kṛtir ācārya nāgabuddhipādānām

iti||0||

 







































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(60)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project