Digital Sanskrit Buddhist Canon

Samantabhadra nāma sādhana ṭīkā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Samantabhadra nāma sādhana ṭīkā

 

ādiyoga nāma samādhi

 

[na cābhāva'pi nirvāṇam] kuta evāsya bhāvatā| bhāvābhāva-

parāmarṣakṣayo nirvāṇam ucyata iti| bhagavatāpy

uktaṃ| anirvāṇaṃ hi

nirvāṇaṃ lokanāthena deśitaṃ| ākaśena kṛto

granthir ākāśenai va mocita

iti| tad iyatā sevā nāma prathamam aṅgaṃ

hetusadṛśa devatākhyaṃ

mṛduniṣyandaphalam uktam||

 

(50)

 

||dvitīyam aṅgam āha| tadanv ity adhiṣṭhānānantaram|

nija

bījabhābhir iti kṣitigarbhādīnāṃ ṣaṇṇāṃ

bījair yathākramaṃ kṣiṃkārādibhiś cakṣurādisthāneṣu

svasvacihnavaraṭaka-

sthitaiḥ| teṣām eva bhābhiś ca tair eva

saprabhair ity arthaḥ| tad evan

nijabījabhābhir hetubhir niṣpannā ye kṣitigarbhādayaḥ|

ṣaṭ taiś cakṣurādīny āpūrya dhyāyād iti pareṇa

sambandhaḥ| yathāsvam iti cakṣuḥsthāne

candrasthacakramadhyasthita-

candrasthabhāsvatkṣiṃkārajaṃ kṣitigarbhaṃ

śrotrādi sthāneṣu

vajrapāṇyādikaṃ vidhivad bhāvayed ity arthaḥ|

 

(52)

 

anenopasādhanan nāmāṅgaṃ| sarvajñatālakṣaṇamṛdu

(vipāka) vipākaphalam

uktam| cakṣurādīnāṃ viśuddhas tadviṣaye sūkṣmādiviśeṣa

parijñānasaṃbhavāt| amaletyādinā tṛtīyam aṅgam

āhā|| amale

svahṛdīndau vajravaraṭakamadhyasthaṃ

hūṃkāreṇa cittavajraṃ dhyāyād ity arthaḥ|

 

(54)

 

vadanaśirasā yathākramaṃ ye kamalacakre

tasya nābhau madhyabhāge āḥkāreṇa vāgvajraṃ|

praṇava oṃkāras tena kāyavajraṃ dhyāyād iti

sambandhaḥ

 

teṣāṃ cittavajrādīnāṃ hṛdayāni teṣāṃ| raśmi

nivahāḥ

| iha hi taddhṛdayeṣu

candrasthavajrapadmacakrasthā

yathākramaṃ hūṃ āḥ oṃkārā draṣṭavyāḥ| teṣāṃ

raśmi nivahā ity arthaḥ|

 

(56)

 

tais satprajñāsaṅgabhāsibhiḥ|

mayūkhamukhanirgatarūpavajrādipūjādevī rūpaiḥ

parito daśadig-

avasthitān jinendrān saṃpūjya tair eva

jinendraiḥ pūjitaiḥ| satprājñāsaṅgabhāsibhiḥ|

paścād iti cittavajradharaḥ

śrīmān ityādikrameṇa cittavajrādīn adhitiṣṭhet|

 

cittavajradharah śrīmāṃs trivajrābhedyabhāvinaḥ|

adhiṣṭhānapadaṃ me'dya karotu cittavajriṇaḥ||58||

(=guhyasamāja XII,74 )

 

trivajrābhedyabhāvina iti trivajrakāyavajrādi

tadabhedabhāvitas tatsvabhāva

ity arthaḥ|

 

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu cittasambhavāḥ||59||

(=guhyasamāja XII,75 )

 

(58)

 

oṃ sarvatathāgatacittavajrasvabhāvātmako'haṃ

 

dharmo vai vākpathaḥ śrīmāṃs

trivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu vākyavajriṇaḥ||60||

(=guhyasamāja XII,72 )

 

dharmo vāgvajrah[|] vākpatha iti vacanasthāpanopapannaḥ| śeṣan tu

prasiddham eva|

 

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ tasya kurvantu

vākpathodbhavam||61||

(=guhyasamāja XII,73 )

 

oṃ sarvatathāgatavāgvajrasvabhāvātmako'haṃ

 

buddhakāyadharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ||62||

(=guhyasamāja XII,70 )

 

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu kāyalakṣitam||63||

(=guhyasamāja XII,71 )

 

(60)

 

oṃ sarvatathāgatakāyavajrasvabhāvātmako'haṃ

 

tato gāthāmantrair adhiṣṭhitasyāsya trivajrasya

viśuddhirūpatām ākhyātum āha||

gaganopametyādi| grāhyādilakṣaṇāpagata

tvād eva gaganopamasvabhāvaṃ śūnyatā

rūpam idaṃ trivajraṃ draṣṭavyam ity arthaḥ| tad

itthaṃ

trivajraṃ viśuddha rūpam āla[kṣya] sva[ku] lodbhāsimauliḥ syād iti

pareṇa sambandhaḥ| iyatā tu sādhanan nāmāṅgaṃ||

dharmmasambhoga-

nirmmāṇalakṣaṇakāyatritayaviśuddhi rūpamṛdupuruṣakāraphalam

uktaṃ|

cittavajrādīnāṃ yathākramaṃ [dharma]kāyādirūpatvāt||

 

(62)

 

|| caturtham aṅgam āhā| saṃcodyety ādi| iha

khalu cittavajrādiniṣpādanavelāyām

eva cittavāgvajrayor antarāle jñānasatvo

bhagavān samayasattvarūpī

candrasthakhaḍga muṣṭimadhyasthacandre niṣaṇṇo

draṣṭavyas tasya

hṛtprabhābhiḥ sakalākāśa valayavarttimuni-

vṛndam iti sarvadiksamūha-

sthitaṃ| sugatanivahaṃ saṃcodya

 

(64)

 

teṣām saṃcoditānāṃ munivarāṇāṃ marīcibhyo

nirgatā ye vidyāgaṇā

rūpavajrādayas teṣāṃ karaiḥ samuddhṛtā ye

jñānāpūrṇṇāḥ kalaśās taiḥ kalaśair jñānāmbv

abhiṣiktaḥ san| mañjuvajrātmayogī svakulo-

dbhāsimauliḥ syāt| asya svakuleśo

'kṣobhyas tenoddīpitamaulir bhavet| abhiṣekānantaraṃ

mañjuśrī makuṭe

akṣobhyo draṣṭavya ity arthaḥ| anena

mahāsādhanam aṅgam abhiṣeka-

rūpamṛduvaimalyaphalam uktaṃ| jñānodakābhiṣekeṇa

vaimalyāyārdanāt| tad

evaṃ sevādīni catvāry aṅgāni pradhānadevatā

gatatvād uttamaśabda-

viśeṣaṇāni sakalavipakṣāpanayanāśaktatvenā paṭutvān

mṛdūni yathāsvaṃ

phalayuktāny uktāni|

 

(66)

 

idānīm aparāṇi catvāri sevā niṣyandādīni|

prajñāviśodhanāni| mṛdu
[']

dhimātrayoś caturaṃgayor mmadhyavarttitvān

madhyaśabdaviśeṣa ṇāny āha|

tadvad iti| mañjuvajravat sevādikrameṇa vidyāṃ

saṃvīkṣya

tatvajño mantrī sugatān anurāgayāmīty adhimokṣeṇa

tayā

saha ratim ārabhed iti sambandhaḥ| tāny eva

sevādīni darśayan vidyām viśinaṣṭi|

svahṛde ti mañjuvajrabījena nirmitāṃ| sva

devatābhām iti| mañjuvajrākārā| ete nyasyāḥ

sevā
[.]

madhyaniṣyandaphalāḥ sūcitāḥ|

 

(68)

 

āpūrṇṇacakṣurādyām iti| tadvad eva svabīja-

niṣpannaiḥ kṣitigarbhādibhir niṣpāditacakṣurādi-

ṣaṭkāmenopasādhanaṃ

madhyamavipākaphalaṃ sūcitaṃ tryakṣaraṃ| hūṃ āḥ

oṃkārās

teṣāṃ pūrvadevacittavajrādirūpeṇa

pūrvoktasthāneṣu dhyānaṃ vinyāsaṃ

etena sādhanaṃ madhyapuruṣakāraphalaṃ sūcitaṃ|

tadanantaraṃ pūrvadevajñānodakābhiṣekā- dinā

bhāsvaraṃ nirmmalaśarīraṃ

yasyāḥ sā akṣaravinyāsabhāsva[raśarī]

etena mahāsādhanam madhya- vaimalyaphalaṃ

sūcitaṃ|

 

(70)

 

tām evaṃbhūtāṃ pañcakulakalāpinītvena viśinaṣṭi|

śirasi hṛdi

nābhau guhye| ūruyugmādike ca|

yathākramam| oṃ hūṃ svā āḥ hā ity etair bījar[r] niṣpāditāni yāni

kāyamanovajrasatkulādyāni kāyavajrarūpaṃ

satkulan tathāgatakulaṃ| evam manovajrasatkula[] vajrakulaṃ| ādyaśabdād ra

tnakulam| padmakulaṃ karmmakulaṃ ca gṛhyate|

 

(72)

 

taiḥ pañcabhir yathākramaṃ adhiṣṭhitāṅgī

jagattrayavyāpi satprabhāvalayām

iti| traidhātukavyāpisphuratkaranikarām| āḥ

kāreṇa

kṛtavicitrakarṇṇikaś ca| hūṃkāreṇa

vinirmitāṣṭadalaś ca kamalaṃ

yasyāḥ sā tathoktāṃ|

 

(74)

 

oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako'haṃ

 

tām īdṛśī[] saṃvīkṣya kiṃbhūto ratim ārabhata

ity āha|| satprajñā hetu janaka

vajradharaprajñā| tan

niṣyandasvabhāvaḥ| sopāyabhūto

nijadeho yasya mantriṇaḥ sa tathoktaṃ|

vajra[] mantriṇo hūṃkāreṇa niṣpādyaṃ| ata evānantaraṃ

vakṣyati|

hūṃ vajranirgatāmalam iti| anurāgaṇayogādhiṣṭhānamantram

āha|| oṃ

ityādi|| || iyatā grantheṇādiyogo nāma prathāma[samādhi] niruktaḥ||

 

(76)

 

idānīm aparāṇi catvāri sevāniṣyandādīni

sarvadevatā
() gatatvāt (|)

sāmānyāni jñānaviśeṣavaśād adhimātraśabda viśeṣaṇāni

vaktuṃ maṇḍalarājāgrīsamādhim utpatti krameṇāha| hṛccandretyādi|

 

(78)

 

jñānasatvahṛccandrasthamuṣṭisthitacandrastho

mantro hṛccandramantraḥ

tasya bhābhir nniḥśeṣa buddha

sandohaṃ| svaśarīre mukhena praveśya

samastanijamāṇḍaleya rūpeṇa

svahṛtaprasūtaṃ dhyātvā lokahitahetuḥ

sthiracittaḥ samutsṛjed iti

sambandhaḥ (|) hūṃkāreṇa vajraṃ hūṃvajraṃ tanmārgeṇa

nirgatañ ca tad amalañ ca sanmanorūpam

iti praveśita buddhasamūhapariṇāmajaṃ

bodhicittaṃ| aṃbhoruhavattī

ti devīkamalodaravarttidhyātvā

 

(80)

 

svahṛtprasūtam iti| svahṛd yathokto maṃkāro|

tatpariṇatakrameṇa samastanija māṇḍaleyadevatārūpeṇ

otpannaṃ tad eva bodhicittam īdṛśaṃ dhyātvā

iti vakṣyamāṇena vidhinā samutsṛjet

kūṭāgāra[] maṇḍale sthāpayituṃ yogī devīkamalodarān

niścārayed ity arthaḥ| yad uktaṃ| prathamaṃ

śūnyatā bodhi
[] dvitīyaṃ

bījasaṃgrahaṃ| tṛtīyaṃ bimbaniṣpatti[ś] caturthaṃ nyāsam akṣaram iti| tam eva

kamalotpannadevatācakro
[tsa]rga vidhim āha|

 

(82)

 

saṃcodyetyādi| cittavajram akṣobhya yathānirddiṣṭa

[|]

viśeṣānvitaṃ|

 

paramādyavadbhujānvitam iti

vajrasatvavadbhujaiḥ| kuliśāsi kamalamaṇidharair

anvitaṃ| vajradhṛg ity

utsargamantreṇa saṃcodya saṃhṛtavye ti (|) vipañcita[s]pharaṇādy-

ākārasaṃhāreṇānīya sarvabhāvena sarvātmenā

ātmani mañjuśrī rūpe niveśayet dhīmān

iti niveśyaniveśaka graharahitaḥ|

 

(84)

 

kāyavajraṃ vairocanaṃ yathoktaviśeṣaṇañ

cakrādicihnam

iti cakrakhadgapadmamaṇibhi[r]

lakṣitaṃ| tadvad iti citta vajravaj jinajig ity

utsargamantreṇa

saṃcodya pūrvakamalendumadhye dhyāyat|

 

(86)

 

ānanaiḥ kumārābham iti| dakṣiṇavāmamadhyānanair

nīlasitapītai[r] mañjuśrī sadṛśa taptatapanīyasaṃnibha

marakataratnādiramyakaraṣaṭkam

iti| bhāsvara suvarṇṇasadṛśavarṇṇaṃ| harita-

maṇipadmakhaḍgacakraprajñāliṅganaiḥ| śobhita

karaṣaṭkaṅ ca| ratneśaṃ

ratnasaṃbhavaṃ ratnadhṛg iti saṃcodya

mañjuvajrasya

dakṣiṇato dhyāyād iti sambandhaḥ|

 

(88)

 

saroruharāgāruṇam iti| padmarāgaval lohitam|

ānanadvayan tadvad iti kumārasyevāsyāpi

dakṣiṇavāmavacane nīlasite [|] paṅkajādicihnakaram

iti| raktapadmakhaḍgacakramaṇiviśiṣṭa karam

iti|

amitābham ujjvalaprabham āro[li]g iti saṃcodya|

mañjuvajrasya paścimato dhyāyād ityarthaḥ||

 

(90)

 

marakatamaṇiprakāśam iti

haritaratnasadṛśavarṇṇam| prāg iva vadanādi

sampadopetam

iti| nīlasita dakṣiṇavāmamukhanānāvidha-

kiraṇaspharaṇādisampattyā pūrva[vad] avanvitaṃ| kṛpāṇādyair

iti| khaḍgacakrapadmaratnair anvitaṃ|

amoghasiddhi

prajñādhṛg iti saṃcodya mañjuvajrasyottara to

dhyāyād

ityarthaḥ|

 

(92)

 

sarveṣām eva samānāni viśeṣaṇāny āha|

ruciretyādi| rucirajaṭāmukuṭāś

ca te uttamanānāprabhābhir

ujjvalābharaṇāś ce ti tathoktam|

vidyāsanāthavapuṣa iti āliṅgita-

svābhaprajñāḥ sarva iti vairocanād anye ravimaṇḍale

dhyeyāḥ|

vairocanasya candrāsaneno ktatvāt|

 

(94)

 

sṛṅgāra kāyavajrābhe it| śṛṅgāra

rasānvitaṃ mukhādibhi[r] vairocanasadṛśī pūrṇṇacandrasthā

parame it viśuddharūpā locanādevī

moharatīti mantreṇa saṃcodanād āgneye

dikpradeśe

syāt dhyānena tatra draṣṭavyety arthaḥ|

 

nairṛtī tyādi| mahārataparamotsukā

māmakī yathoktarūpā dveṣaratīti saṃcoditā nairṛtikoṇe

draṣṭavyety

arthaḥ|

 

(96)

 

vāgīśāmala dehe ti amitābha

van nirmalavarṇṇādiśarīrā pāṇḍarākhyā (yathārūpā)

yathoktarūpā rāgaratīti (|) saṃcoditā prabhañjanāśāyā[]

draṣṭavyā|

 

(98)

 

ratneśavat surūpa(ṇṇa) va[r]ṇṇādibhī ratnasambhava-

sadṛ[k] tārā yatho[kta]viśeṣaṇā| vajraratīti pracoditā

| aiśāne dikpradeśe draṣṭavyā|

 

āsāṃ pradhānacihnāny āha|| saccakre tyādi| śiṣṭhānī

ti locanāyāḥ| khadgapadmamaṇayaḥ| pariśiṣṭāni

cihnāni

evaṃ māmakyāḥ| pāṇḍarāyā[] khadgacakramaṇayaḥ| tārāyāḥ khaḍgapadma-

maṇaya ityarthaḥ|

 

(100)

 

maṇḍale tyādi| āgneyādiṣu caturṣu koṇeṣu

mūladvārapārśvadvaye ca

rūpavajrādayaḥ (|) ṣaṭ devyo

yathākramaṃ kāyavajrādinibhā tatv[atray]ene

ti(|) oṃ āḥ hūṃ iti mantreṇotsṛjya yathāvidhi vakṣamāṇa-

darppaṇādipradhānacihnā dhyātavyā| ityarthaḥ|

tatra kāyo vairo-

canas tatsadṛśī darppaṇacihnā| khaḍga[padma]maṇipariśiṣṭacihnā ca

rūpavajrā|

 

(102)

 

śabdavajrā cittavajranibhā vīṇācihnā khaḍgapadmamaṇipariśiṣṭacihnā

ca|

gandhavajrā ratneśa nibhā gandhaśaṃkhacihnā|

khaḍgapadmacakra-

pariśiṣṭacihnā ca| rasavajrā vāgvajranibhā

svādurasādhārapūrṇṇa-

padmabhāṇḍacihnā| khaḍgacakramaṇipariśiṣṭacihnā

ca| sparśavajrā amoghasi

ddhinibhā vastracihnā| khaḍgapadmamaṇipariśiṣṭacihnā

ca|

dharmadhātuvajrā vajrasatvanibhā

dharmodayamudrācihnā| khaḍgapadma-

maṇipariśiṣṭacihnā ca| pūrṇṇendumaṇḍalastheti|

ca pūr
(nna)rvvam

uktaṃ| sarvāsu devīsu yojya[]|

 

(104)

 

idānīṃ dvārapālakrodhān āha| pūrvadvāra ityādi|

sarvāśā-

varttin yo anantābhīmā ābhā asyeti sarvāśā

vartyanantabhīmābhaḥ

|| kṣayograghanamaṇḍala

cchāya iti pralaya-

kālogrameghasamūhākāraḥ| cittādhirājo akṣobhyas

tena

samā bhujamukhādibhis tulyā yā tanur

yamāriśarīraḥ||

 

(106)

 

tato vini[]sṛtānām anekāraudra kulānāṃ bhābhir

upalakṣitaḥ| krūrā bhujaṅgā aṅgabhūṣaṇam asyeti

krūra-

bhujaṅgāṅgai[r] bhūṣaṇaḥ

| śrīmān sarvārthasampannaḥ| sa evaṃbhūto

vaivasvantāntakārī ti yamāntako yamāntakṛd ity

evaṃ saṃcoditaḥ san bhāsvatīti sūryamaṇḍale

pūrvadvārasthakhyātaṃ

prasthitaḥ| tatra draṣṭavya iti yāvat|

 

(108)

 

dakṣiṇetyādi| jagadandhakārāpahāritvād

anuttarajyotiḥ kāyeśo

vairocanas tadvadbhujamukhavarṇṇair ugraḥ|

sa evambhūtaḥ| kleśādi mārair anabhibhūtatvād

aparājitaḥ

| prasahaḥ pracaṇḍarūpaḥ prajñāntakṛd ity

evaṃ saṃcoditaḥ san| dakṣiṇadigdvārastho

bhāsvati draṣṭavyaḥ|

 

(110)

 

hayakandharetyādi vāgvajravadbhujādyair

iti bhujamukhavarṇṇair amitābhasadṛśaḥ|

yathoktapariśeṣaṇo

hayagrīvaḥ| padmāntakṛd ity evaṃ saṃcoditaḥ(|) san paścimadvāre

bhāsvanmaṇḍale draṣṭavya iti saṃkṣepārthaḥ|

 

(112)

 

vighnāntakotsargam āha| akṣobhyavad ityādi|

bhujamukhavarṇṇair akṣobhyasadṛśaḥ|

pralayakālānalavad ugra

āryo[']mṛtakuṇḍalin pāpair yo

dharmebhya ārā(ryā)ta tvād āryaḥ| sakalavighnavināśatvād

vīraḥ| vighnāntakṛd ity evaṃ saṃcoditaḥ

(|) sann uttaradvāre sūryamaṇḍalastho dhyeya

ity arthaḥ|

 

(114)

 

vairocanetyādi| eṣām eva yamāryādīnām abhiṣekānantaraṃ

makuṭeṣu

kramaśo vairocanākṣobhyāmitābhāmoghasiddhi draṣṭavyāḥ||

mudgarādīni

catvāri pradhānacihnāni yathākramaṃ kare

dhyātavyāni| ādiśabdāt

khaḍgādīny api yathāyogaṃ yojyānīty arthaḥ[|] krodharūpatve'pi kṛpālūnāṃ

satvavinayam eva prayojanaṃ| tad uktam(|) mahāsamayatatve| aho hi

sarvabuddhānāṃ vajrakarmamahādṛḍham| yacchāntā

raudratā
[] yāṃti

raudrāṇāṃ hitahetuneti| tathā guhyatilake aho

hi vaśitājñānaṃ buddhānāṃ

tattvadarśināṃ tatra hy upāyavinayāḥ krodhatvaṃ

yānti nirmmalā ityādi|

 

(116)

 

iti parita ityādi| ity anantarokteṇa krameṇa

paritaḥ
(|) sarvathā

niṣpannamaṇḍalaṃ sarvabhāvenā valokya

(|) jñānasatvahṛnmantrasya

mayūkhā evāṃkuśās taiḥ samāhṛtān

ākṛṣṭān sugatān maṇḍalacakrākārān

samayamaṇḍalapurovarttino bhāvayet| etena

jñānamaṇḍalā-

karṣaṇam uktam|

 

(118)

 

prajñety ādi| prajñā strīrūpa ākāraḥ upāyaḥ

puruṣarūpaḥ prajño pāya-

mayaḥ prajñopāyasvabhāvo yo[']yam amalaḥ

samādhis tatah sambhūtaṃ yat satsukhaṃ

tenāpūrṇṇaṃ tac cakram| antaka

mathanādyair iti yamāntakādibhiḥ(|) kṛtārakṣaḥ

san yogī dhyāyāt| etac ca samayamaṇḍale [']pi draṣṭavya[]|

 

(120)

 

svahṛdeti svabījenābhijaptaṃ saccandanā-

dikusumāḍyām arghan

tasmai maṇḍalacakrāya datvā tan maṇḍa[la]cakran yathāsvaṃ yamā

ntakādikṛtākarṣaṇapraveśana bandhanatoṣaṇakrameṇa

samayamaṇḍale

sikatāsv iva tailam antarbhāvya tad evaṃ (sa) pariniṣpanna [] maṇḍalacakra[]

svam ivāhitābhiṣekam iti

mañjuvajram iva (|) sevādikrameṇa kṛtābhiṣeka[] iti vakṣyamāṇena vidhinā

prayataḥ sann abhyarccayet pūjayet|

tatra yo maṇḍaladevatānāṃ niṣpattikramaḥ| sā

sāmānyasevā'dhimātra-

niṣyandanaphalā|

 

(122)

 

yat pūrvavac cakṣurādyadhiṣṭhānaṃ tat

sāmānyopasodhanam adhimātra-

vipākaphalam| yat pūrvavac cittādyadhiṣṭhānaṃ(|) tat sāmānyasā dhanam

adhimātrapuruṣakāraphalam| yaḥ pūrvavat jñānāṃbunābhiṣekakramas

tat

sāmānya [mahāsādhana]m adhimātravaimalyaphalaṃ| abhiṣekānantarañ ca

vairocanāditathāgatānāṃ makuṭe akṣobhyo draṣṭavyaḥ|

evaṃ

locanārūpavajrayoḥ vairocanaḥ|

māmakīśabdavajrādharmadhātuvajrāṇām

akṣobhyaḥ| pāṇḍarārasavajrādayor amitābhaḥ|

tārāsparśavajrayor

amoghasiddhiḥ| gandhavajrā(vajrā)yā ratnasambhavaḥ| yamāryādīnām

uktā evādhipata(v) ya iti||

 

(124)

 

|| tad evam āhitābhiṣekaṃ cakra[] yena vidhinā pūjayitavyaṃ| tam vidhi[]

kamalodara ityādinā āryaṣaṭkena

pūjāparyantenāha|

jñānasatvahṛdbījabhābhiḥ| sarvarūpādyām ākṛṣya

svaśarīre praveśya vajramārganirgata[] kṛtvā

mayūkhamaṇḍala bodhicittasvarūpaṃ

vidyākamalodare dhyāyāt|

 

(126)

 

ata iti tad evaṃ dhyātvā prajñāprati(rūpā) romodbhavaṃ

nanāvidharaśmi vistaravyūhaṃ

vyāptasarvākāśatalaṃ

matimān ity utsargādi bhedabuddhirahitaḥ sann

abhitah sarvato bhāvena protsṛjet|

 

tato raśmi mukhanirgatābhir

amalasarvābharaṇasvalaṅkṛtā(bhi)ṅgī

ti rūpādidevatābhiḥ

 

(128)

 

krameṇa ti yathākramaṃ ṣaḍbhir darppaṇādicihnais

tadāyaiś ca yathāyoga[] khaḍgapadmādibhir vilasantī

śobhamānā salīlakara pallavānām

ābhāvabhāsā| yāsāñ ca bhāsvaṅgahastibhir

nirmitā

nānāpūjāṃbhujālavisarā

rūpādipūjāmeghasamūhaprasārāḥ

 

(130)

 

tābhir māyopamādi rūpeṇa vastūnāṃ yā

pratisamvit

| yā ca lokadṛṣṭis tadviṣayānuraktāl

lokānurūpanṛtagītādiparicayarūpāt tayoḥ|

kuśalābhi
[r]

nirvikalpa mahāsukhotpattihetubhūtābhiḥ|

 

(132)

 

oṃ sarvatathāgatapūjāvajrasvabhāvātmako'haṃ|

 

tad evaṃbhūtārūpavajrādidevībhis tadvad

bāhyaiś ca sa[r]vagandhādyai[r]

jinendrān maṇḍalacakrāntargatān| oṃ

sarvatathāgata[pūjā]vajrasvabhāvātmako'ham| ity evaṃ

pūjādhiṣṭhānamantreṇa pūjyapūjakapūjābhedavikalpanirmukta

yogī saṃpūjayed iti||

 

(134)

 

|| idānīṃ stotropahāram āha| pratiśabdety ādi|

tadanv iti

pūjāvidher anantaraṃ pratiśabdavat

samastastutirūpa-

śabdagrāman nirūpayan| svamanasy evādhidevatāṃ

pradhānadevatā[]| tasya stutyā sukha san

dharmān pratibhāsārū[pa]

 

(136)

 

akṣobhyavajra mahājñāna vajradhātu mahābudha|

trimaṇḍala trivajrāgra ghoṣa vajra namo'stu

te||102||

(= guhyasamāja XVII,1)

 

[.....a]kṣobhyaḥ| sa evābhedyatvād vajraḥ suviśuddha [dharmadhātu-

jñānātmakatvāt] mahājñānaḥ| abhedyaḥ|....[? ] dhatvād vajradhātu

mahābudhaḥ| kāyavākcittamaṇḍalātmakatvāt trimaṇḍalaḥ|

kāyādivajreṣu

cittasya pradhānatvāt trivajrāgraḥ| evaṃbhūtam

akṣobhyañ ca pratipadaṃ

saṃbodhya namo[']stu te ti namas tubhya[] stutimukhebhyo dharmā[n]

āhuḥ| ghoṣety pradeśaya| vajrety

advaitadharmatām ity arthaḥ|

 

vairocana mahāśuddha vajraśānta mahārata|

prakṛtiprabhāsvarān dharmān deśa vajra namo'stu

te||103||

(=guhyasamāja XVII,2)

 

(138)

 

eva virocanād vairocanaḥ| niḥkleśasatvān

mahāśuddha abhedyaśāntika ka

rmmādhipatyād vajraśāntaḥ| paramānandātmakatvān

mahārata

ādarśajñānātmakatvāt prakṛtiprabhāsvarāṇām

agra| evam saṃbodhya deśa

vajra namo[']stu ta iti pūrvavad āhu[ḥ|

 

ratnarāja sugāmbhīrya khavajrākāśanirmala|

svabhāvaśuddha nirlepa kāyavajra namo'stu

te||104||

(= guhyasamāja XVII,3)

 

ratnarāje ti ratnasambhavaḥ| suṣṭhugāmbhīryatvāt

sugāmbhīrya| ākāśavad

abhedyavajratvāt khavajraḥ| samatājñānatvād

ākāśanirmmalaḥ sa
(ta) eva

svabhāvaśuddha

kleśakarmajanmajñeyavāsanāmalavigamān nirlepa

....ākāśavat....[kāyavajra] namo [']stu ta iti pūrvavad āhu[]|

 

(140)

 

vajrāmṛta mahārāja nirvikalpa khavajradhṛk|

rāgapāramitāprāpta bhāṣavajra namo'stu

te||105||

(= guhyasamāja XVII,4)

 

vajrāmṛtety amitābha....

 

















































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(142)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project