Digital Sanskrit Buddhist Canon

Pañcaśatikā prajñāpāramitā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Pañcaśatikā prajñāpāramitā

 

namo bhagavatyā āryaprajñāpāramitāyai||

 

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma| gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena|

 

tatra bhagavān subhūtim āmantrayate sma||

 

rūpaṃ subhūte abhā vo nābhāvaḥ sadbhāvaḥ| vedanā saṃjñā saṃskārā vijñānaṃ subhūte abhāvo nābhāvaḥ sadbhāvaḥ| cakṣū rūpāṇi ca cakṣurvijñānaṃ śrotraṃ śabdāḥ śrotravijñānaṃ ghrāṇaṃ gandhā ghrāṇavijñānaṃ jihvā rasā jihvāvijñānaṃ kāyaḥ spraṣṭavyāni kāyavi jñānaṃ mano dharmāḥ manovijñānaṃ subhūte abhāvo nābhāvaḥ sadbhāvaḥ||

 

evaṃ tad rūpaṃ triparivartena bālapṛthagjanā yathābhūtam aprajānantas tad rūpam abhiniviśante'bhinirvartayanty

avacchādayanti| te tad rūpam abhiniviśanto'bhinirvartayanto'vacchādayantaḥ śrāvakayānena pratyekabu-

 

(1)

 

ddhayānena vā tāvan na niryāsyanti| kaḥ punar vādo mahāyānena| tathābhiniviśanto'bhinirvartayanto'vacchādayanto dīrghakālaṃ jarāmaraṇaṃ pratyanubhavanti| yad

uta narakeṣu tiryakṣu preteṣu deveṣu manuṣyeṣu||

 

evaṃ vedanā saṃjñā saṃskārā vijñānaṃ subhūte abhāvo nābhāvaḥ sadbhāvaḥ| cakṣū rūpāṇi ca cakṣurvijñānaṃ śrotraṃ

śabdāḥ śrotravijñānaṃ ghrāṇaṃ gandhā ghrāṇavijñānaṃ

jihvā rasā jihvāvijñānaṃ kāyaḥ spraṣṭavyāni kāyavijñānaṃ

mano dharmāḥ manovijñānaṃ subhūte abhāvo nābhāvaḥ sadbhāvaḥ| evaṃ tan manovijñānaṃ triparivartena bālapṛthagjanā yathābhūtam aprajānantas tan manovijñānam abhiniviśante'bhinirvartayanty avacchādayanti|

 

te tad vijñānam abhiniviśanto'bhinirvartayanto'vacchādayantaḥ|

srāvakayānena pratyekabuddhayānena vā tāvan na niryāsyanti| kaḥ punar vādo mahāyānena| tathābhiniviśanto

 

(2)

 

'bhinirvartayanto'vacchādayanto dīrgharātraṃ jarāmaraṇaṃ

pratyanubhavanti| yad uta narakeṣu tiryakṣu preteṣu deveṣu

manuṣyeṣu||

 

evaṃ ca tad rūpaṃ triparivartena paṇḍitā yathābhūtaṃ prajānanto nābhiniviśante nābhinirvartayanti prakāśayanti| anabhiniviśanto'nabhinirvartayantaḥ prakāśayanto mahāyānena

tāvan niryānti| kaḥ punar vādaḥ śrāvakayānena

pratyekabuddhayānena vā| evaṃ cānabhiniviśanto'nabhinirvartayantaḥ prakāśayanto jarāmaraṇaṃ na pratyanubhavanti| yad uta narakeṣu tiryakṣu preteṣu deveṣu manuṣyeṣu||

 

evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ ca triparivartena

paṇḍitā yathābhūtaṃ prajānanto nābhiniviśante nābhinirvartayanti

prakāśayanti| anabhiniviśanto'nabhinirvartayantaḥ prakāśayanto mahāyānena tāvan niryānti| kaḥ punar vādaḥ śrāvakayānena pratyekabuddhayānena vā| evaṃ cānabhiniviśanto'nabhinirvartayantaḥ prakāśayanto na jarā-

 

(3)

 

maraṇaṃ pratyanubhavanti| yad uta narakeṣu tiryakṣu preteṣu deveṣu manuṣyeṣu||

 

rūpaṃ subhūte utpadyate ca vyayate ca| yo rūpasyotpā do'nutpādaḥ sa rūpasya| yo rūpasyotpādo'nutpādaprakṛtiḥ sā

rūpasya| tāṃ punar anutpādaprakṛtiṃ rūpasya yathābhūtaṃ

prajānato bodhisattvasya yo rūpasyānutpādaḥ sa saṃpadyate||

 

evaṃ vedanā saṃjñā saṃskārā vijñānaṃ subhūte utpadyate ca vyayate ca| yo vijñānasyotpādo'nutpādaḥ sa vijñānasya| yo vijñānasyotpādo'nutpādaprakṛtiḥ sā vijñānasya| tāṃ punar anutpādaprakṛtiṃ vijñānasya yathābhūtaṃ prajānato bodhisattvasya yo vijñānasyānutpādaḥ sa saṃpadyate||

 

1 yaḥ kaścit subhūte evaṃ vaded rūpam ātmā vātmīyaṃ veti tam ahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

yaḥ kaścit subhūte evaṃ vaded vedanā saṃjñā saṃskārā vijñānam ātmā vātmīyaṃ veti tam apy ahaṃ bāhyaṃ pṛthagjana-

 

(4)

 

pakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

2 yo'pi subhūte evaṃ vaded rūpaṃ pūrvakṛtahetukaṃ veśvaranirmāṇahetukaṃ vāhetupratyayaṃ vā tam apy ahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

yaḥ kaścit subhū te evaṃ vaded vedanā saṃjñā saṃskārā

vijñānaṃ pūrvakṛtahetukaṃ veśvaranirmāṇahetukaṃ vāhetupratyayaṃ vā tam apy ahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

3 yo'pi subhūte evaṃ vaded rūpaṇālakṣaṇaṃ rūpam anubhavalakṣaṇā vedanā saṃjānanālakṣaṇā saṃjñā abhisaṃskāralakṣaṇāḥ saṃskārā vijā nanālakṣaṇaṃ vijñānaṃ

tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ

mithyādṛṣṭikaṃ vadāmi||

 

4 yo'pi subhūte evaṃ vaded rūpaṃ duḥkham apraśāntaṃ rūpanirodhaḥ sukhaṃ śāntam iti tam apy ahaṃ bāhyād bāhyaṃ

 

(5)

 

pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

yo'pi subhūte evaṃ vaded vedanā saṃjñā saṃskārā vijñānaṃ

duḥkham apraśāntaṃ vijñānanirodhaḥ sukhaṃ śāntam iti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

5 yo'pi subhūte evaṃ vaden nāsty eva rūpam iti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ

vadāmi||

 

yo'pi subhūte evaṃ vaden nāsty eva vedanā saṃjñā saṃskārā

vijñānam iti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

6 yo'pi subhūte evaṃ vaded yā rūpasya niḥsvabhāvatā bhagavatā deśitānutpādo'nirodha ādiśāntatā prakṛtiparinirvṛtatā sarvā sā deśanā nirabhisaṃdhikā nirabhiprāyā

 

(6)

 

yathārutam eva jñeyeti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ mithyādṛṣṭikaṃ vadāmi||

 

yo'pi subhūte evaṃ vaded yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya niḥsvabhāvatā bhagavatā deśitānutpādo'nirodha ādiśāntatā prakṛtiparinirvṛtatā sarvā sā deśanā nirabhisaṃdhikā nirabhiprāyā yathārutam eva jñeyeti tam apy ahaṃ bāhyād bāhyaṃ pṛthagjanapakṣāvasthitaṃ

mithyādṛṣṭikaṃ vadāmi||

 

asti subhūte rūpaṃ yad rūpasyānabhiniveśāyānutpādāyānabhi- saṃkhyānāya saṃvartate| asti tad rūpaṃ yad rūpasya saṃkleśāya

saṃniśrayāya saṃpraveśāya saṃvartate| asti tad rūpaṃ

yad rūpasya vyavadānāya vittatvāya saṃvartate||

 

asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ yad vijñanasyānabhiniveśāyānutpādāyānabhisaṃkhyānāya saṃvartate| asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ yad

vijñānasya saṃkleśāya saṃniśrayāya saṃpraveśāya saṃvartate| asti vedanā saṃjñā saṃskārā vijñānaṃ yad vijñānasya vyavadānāya vittatvāya saṃvartate||

 

(7)

 

asti subhūte rūpaṃ yad bodhisattvānāṃ prahīṇaṃ parijñātaṃ deśanāya vittatvāya saṃvartate| asti subhūte rūpaṃ yat prahīṇaṃ parijñātaṃ saṃdarśanavittatvāya saṃvartate| asti subhūte rūpaṃ yat prahīṇaṃ parijñātaṃ śukladharmasamanvayāya dharmavaśavartitvāya mahāsukhavihārāya saṃvartate||

 

asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ yad bodhisattvānāṃ prahīṇaṃ parijñātaṃ deśanāya vittatvāya saṃvartate| asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ

yat prahīṇaṃ parijñātaṃ saṃdarśanavittatvāya saṃvartate|

asti subhūte vedanā saṃjñā saṃskārā vijñānaṃ yad bodhisattvānāṃ prahīṇaṃ parijñātaṃ śukladharmasamanvayāya

dharmavaśavartitvāya mahāsukhavihārāya saṃvartate||

 

yaḥ kaścit subhūte bodhisattvo rūpe rūpamātraṃ duḥkhamātraṃ na samanupaśyati sa rūpa ātmānam upalabhate| yo rūpa ātmānam upalabhate sa rūpa ātmadṛṣṭim upalabhate| yo rūpa ātmadṛṣṭim upalabhate sa rūpe sarvam upalabhate| yo rūpe sarvam upalabhate sa rūpe sarvaṃ nopalabhate| yo rūpe sarvam upalabhamānaḥ sarvaṃ nopalabhate sa tasya bha-

 

(8)

 

vaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena pratyekabuddhayānena vā tāvan na niryāti| kaḥ punar vādo mahāyānena||

 

yaḥ kaścit subhūte bodhisattvo vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne vijñānamātraṃ duḥkhamātraṃ na samanupaśyati sa vijñāna ātmānam upalabhate| yo vijñāna ātmānam upalabhate sa vijñāna ātmadṛṣṭim upalabhate| yo vijñāna ātmadṛṣṭim upalabhate sa vijñāne sarvam upalabhate|

yo vijñāne sarvam upalabhate sa vijñāne sarvaṃ nopalabhate| yo vijñāne sarvam upalabhamānaḥ sarvaṃ nopalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena pratyekabuddhayānena vā tāvan na niryāti| kaḥ punar vādo mahāyānena||

 

 yaḥ punaḥ subhūte rūpe rūpamātraṃ duḥkhamātraṃ samanupaśyati sa rūpa ātmānaṃ nopalabhate| yo rūpa ātmānaṃ

nopalabhate sa rūpa ātmadṛṣṭiṃ nopalabhate| yo rūpa ātmadṛṣṭiṃ nopalabhate sa rūpe sarvaṃ nopalabhate| yo rūpe

sarvaṃ nopalabhate sa rūpe sarvaṃ upalabhate| yo rūpe sarvam anupalabhamānaḥ sarvam upalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya

śrā vakayānena vā pratyekabuddhayānena vā niryāti no tu

mahāyānena||

 

(9)

 

yaḥ punaḥ subhūte vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne vijñānamātraṃ duḥkhamātraṃ samanupaśyati sa vijñāna ātmānaṃ nopalabhate| yo vijñāna ātmānaṃ nopalabhate sa vijñāna ātmadṛṣṭiṃ nopalabhate| yo vijñāna ātmadṛṣṭiṃ nopalabhate sa vijñāne sarvaṃ nopalabhate| yo vijñāne sarvaṃ

nopalabhate sa vijñāne sarvaṃ upalabhate| yo vijñā ne sarvam

anupalabhamānaḥ sarvam upalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena

vā pratyekabuddhayānena vā niryāti no tu mahāyānena||

 

yaḥ kaścit subhūte rūpe'bhūtaparikalpamātraṃ bhrāntimātraṃ

na samanupaśyati sa rūpe rūpam upalabhate| yo rūpe rūpam

upalabhate sa rūpe rūpadṛṣṭim upalabhate| yo rūpe rūpadṛṣṭim

upalabhate sa rūpe sarvam upalabhate| yo rūpe sarvam upalabhate sa rūpe sarvaṃ nopalabhate| yo rūpe sarvam upalabhamānaḥ sarvaṃ nopalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena pratyekabuddhayānena vā tāvan na niryāti| kaḥ punar vādo mahāyānena||

 

yaḥ kaścit subhūte vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne

 

(10)

 

'bhūtaparikalpamātraṃ bhrāntimātraṃ na samanupaśyati sa

vijñāne vijñānam upalabhate| yo vijñāne vijñānam upalabhate

sa vijñāne vijñānadṛṣṭim upalabhate| yo vijñāne vijñānadṛṣṭim upalabhate sa vijñāne sarvam upalabhate| yo vijñāne sarvam upalabhate sa vijñāne sarvaṃ nopalabhate| yo vijñāne sarvam upalabhamānaḥ sarvaṃ nopalabhate sa tasya bhavaty

upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya śrāvakayānena vā pratyekabuddhayānena vā tāvan na niryāti| kaḥ punar vādo mahāyānena||

 

yas tu subhūte rūpe'bhūtaparikalpamātraṃ bhrāntimātraṃ samanupaśyati sa rūpe rūpaṃ nopalabhate| yo rūpe rūpaṃ

nopalabhate sa rūpe rūpadṛṣṭiṃ nopalabhate| yo rūpe rūpadṛṣṭiṃ nopalabhate sa rūpe sarvaṃ nopalabhate| yo rūpe

sarvam nopalabhate sa rūpe sarvam upalabhate| yo rūpe

sarvam anupalabhamānaḥ sarvam upalabhate sa tasya bhavaty

upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya mahāyānena tāvan niryāti| kaḥ punar vādaḥ śrāvakayānena pratyekabuddhayānena vā||

 

yas tu vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte

abhūtaparikalpamātraṃ bhrāntimātraṃ samanupaśyati sa vijñāne

vijñānaṃ nopalabhate| yo vijñāne vijñānaṃ nopala-

 

(11)

 

bhate sa vijñāne vijñānadṛṣṭiṃ nopalabhate| yo vijñāne vijñānadṛṣṭiṃ nopalabhate sa vijñāne sarvaṃ nopalabhate|

yo vijñāne sarvaṃ nopalabhate sa vijñāne sarvam upalabhate| yo vijñāne sarvam anupalabhamānaḥ sarvam upalabhate sa tasya bhavaty upalambhaḥ pariniṣpannaḥ| sa tam upalambhaṃ niśritya mahāyānena tāvan niryāti| kaḥ punar vādaḥ śrāvakayānena pratyekabuddhayānena vā||

 

rūpe subhūte bodhisattvasya yathārutābhiniveśavyāhārasamudācāraḥ

satkāyadṛṣṭisamudācāraḥ punarbhavatṛṣṇāsamudācāro

vibhavaparyeṣṭisamudācāro rūpe'parijñātaliṅgam||

 

evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvasya yathārutābhiniveśavyāhārasamudācāraḥ satkāyadṛṣṭisamudācāraḥ punarbhavatṛṣṇāsamudācāro vibhavaparyeṣṭisamudācāro vijñāne'parijñātaliṅgam||

 

rūpe subhūte bodhisattvasya yathārutābhiniveśavyāhārāsamudācāraḥ

satkāyadṛṣṭyasamudācāraḥ punarbhavatṛṣṇāsamudācāro

vibhavaparyeṣṭyasamudācāro rūpe parijñātaliṅgam||

 

evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte

bodhisattvasya yathārutābhiniveśavyāhārāsamudācāraḥ

satkāyadṛṣṭyasamudācāraḥ| punarbhavatṛṣṇāsamudācāro

 

(12)

 

vibhavaparyeṣṭyasamudācāro vijñāne parijñātaliṅgam||

 

trīṇīmāni subhūte rūpe bodhisattvasya cittabījāni yani pratyayagṛhītāni vyavadānāya saṃvartante| adhimukticittabījam udvegacittabījam avipraṇāśacittabījaṃ ca||

 

trīṇīmāni subhūte vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvasya cittabījāni yāni pratyayagṛhītāni

vyavadānāya saṃvartante| adhimukticittabījam udvegacittabījam

avipraṇāśacittabījaṃ ca||

 

trīṇīmāni subhūte rūpe bodhisattvena cittāny utpādayitavyāni| anabhiniveśacittaṃ visaṃyogacittaṃ pariśodhanacittaṃ ca| sacet punaḥ subhūte bodhisattvaḥ tadrūpe cittotpādam

 

(13)

 

anutpādaṃ mahotpādaṃ samanupaśyati sa evaṃ samanupaśyan kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate||

 

trīṇīmāni subhūte vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne bodhisattvena cittāny utpādayitavyāni| anabhiniveśacittaṃ

visaṃyogacittaṃ pariśodhanacittaṃ ca| sacet punaḥ subhūte bodhisattvaḥ tadvijñāne cittotpādam anutpādaṃ mahotpādaṃ

samanupaśyati sa evaṃ samanupaśyan kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate||

 

rūpaṃ sacet subhūte bodhisattvo'stitayā tathāstitayā nāstitayā

vā samanupaśyaty atattvajño bodhisattva iti veditavyaḥ|

 

evaṃ vedanāṃ samjñāṃ saṃskārān vijñānaṃ sacet subhūte

bodhisattvo'sti tayā tathāstitayā nāstitayā vā samanupaśyaty

atattvajño bodhisattva iti veditavyaḥ||

rūpaṃ sacet subhūte bodhisattvo'nastitayātathāstitayānasti-

 

(14)

 

nāstitayā samanupaśyati tattvajño bodhisattva iti veditavyaḥ||

 

vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ sacet subhūte bodhisattvo'nastitayātathāstitayānastinā stitayā samanupaśyati

tattvajño bodhisattva iti veditavyaḥ||

 

rūpe subhūte bodhisattvasya cittaṃ samādhātukāmasya rūpam

adhimucyamānasya tac cittaṃ rūpa uccalati saṃcalati vicalati duradhimokṣo bodhisattvo veditavyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvasya cittaṃ samādhātukāmasya vijñānam adhimucyamānasya vijñāne tac cittam uccalati saṃcalati vicalati

duradhimokṣo bodhisattvo veditavyaḥ||

 

rūpe subhūte bodhisattvaś cittaṃ samādhātukāmas tac ca rūpam

adhimucyamāno rūpe cittaṃ na badhnāti na saṃbadhnāti na vibadhnāti svadhimokṣo bodhisattvo veditavyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte

bodhisattvaś cittaṃ samādhātukāmas tac ca vijñānam

adhimucyamāno vijñāne cittaṃ na badhnāti na saṃbadhnāti na vibadhnāti svadhimokṣo bodhisattvo veditavyaḥ||

 

(15)

 

rūpe subhūte alakṣaṇadharmaparijñāyai duḥkhapraśamāya

nirvāṇānaikāntikatvāya ca pratipanno bodhisattvaḥ samyakpratipanno

veditavyaḥ| evaṃ ca samyakpratipanno bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte alakṣaṇadharmaparijñāyai duḥkhapraśamāya nirvāṇānaikāntikatvāya ca pratipanno bodhisattvaḥ samyakpratipanno veditavyaḥ| evaṃ ca samyakpratipanno bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

alakṣaṇaparijñāyai

duḥkhasyopaśamāya ca|

anaikānte śāntatāyai

bodhisattvaḥ prapadyate ||1||

 

rūpe subhūte nirālokaṃ samantālokaṃ tadāśrayaṃ tatpraveśaṃ

ca dharmaṃ yathābhūtaṃ prajānan bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte nirālokaṃ samantālokaṃ tadāśrayaṃ tatpraveśaṃ ca dharmaṃ

 

(16)

 

yathābhūtaṃ prajānan bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisambudhyate||

 

nirālokaś ca yo dharmaḥ

samantāloka eva ca|

tadāśrayapraveśaṃ ca

jñātvā tāṃ bodhim āpnute||2||

 

rūpe subhūte rūpaṃ parimārgamāṇo bodhisattvaḥ tac cānupalabhamāno rūpam anābhāsīkṛtya rūpadharmasamatāṃ ca prati vidhya kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte vijñānaṃ parimārgamāṇo bodhisattvaḥ tac cānupalabhamāno vijñānam anābhāsīkṛtya vijñānadharmasamatāṃ ca pratividhya kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

pragṛhyālabhya dharmāgryaṃ

vastvanābhā sacaitasaḥ|

abhijño dharmatāyāṃ ca

dhīmān bodhiṃ nigacchati||3||

 

rūpe subhūte abhāvakuśalo bodhisattvo rūpavibhavena samanvāgato rūpadharmadhātuniścalaḥ kṣipram anuttarāṃ

samyaksaṃbodhim abhisaṃbudhyate||

 

(17)

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte abhāvakuśalo bodhisattvo vijñānavibhavena samanvāgato

vijñānadharmadhātuniścalaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyato||

 

abhāvakuśalo dhīmān

vibhāvanasamanvitaḥ|

niścalo dharmadhātoś ca

sarvajñatvaṃ nigacchati||4||

 

rūpe subhūte nirartham apārthaṃ mahārthaṃ yathābhūtaṃ prajānan bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhiṃ abhisaṃbudhyate||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte nirartham

apārthaṃ mahārthaṃ yathābhūtaṃ prajānan bodhisattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

nirarthaṃ cāpy anarthaṃ ca

mahārthaṃ tathyam ity api|

saṃbuddho vai bodhisattvaḥ

sa hi bodhiṃ nigacchati ||5||

 

(18)

 

rūpe subhūte bodhisattvena pañca rāgān parijñāya parivarjayitavyāḥ vitarkarāgaḥ pratarkarāgo vikalparāgo rāgo mahārāgaś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena pañca rāgān parijñāya parivarjayitavyāḥ| vitarkarāgaḥ pratarkarāgo vikalparāgo rāgo mahārāgaś ca||

 

rūpe subhūte bodhisattva imān pañca rāgān parivarjayitvā

rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno

rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai

samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imān pañca rāgān parivarjayitvā vijñānasvabhāvaṃ

nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne

vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno

vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñāno palambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca dveṣān parijñāya parivarjayitavyāḥ| vitarkavicāradveṣaḥ pratarkavicāradveṣo

 

(19)

 

vikalpavicāradveṣo dveṣo mahādveṣaś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne sūbhūte bodhisattvena pañca dveṣān parijñāya parivarjayitavyāḥ| vitarkavicāradveṣaḥ pratarkavicāradveṣo vikalpavicāradveṣo dveṣo

mahādveṣaś ca||

 

rūpe subhūte bodhisattva imān pañca dveṣān parivarjayitvā

rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno

rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva

rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai

samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imān pañca dveṣān parivarjayitvā vijñānasvabhāvaṃ

nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ sa

eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca mohān parijñāya parivarjayitavyāḥ| bhrāntimoho bhrāntinimittamoho'bhrāntinimittamoho moho mahāmohaś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bo-

 

(20)

 

dhisattvena pañca mohān parijñāya parivarjayitavyāḥ| bhrāntimoho

bhrāntinimittamoho'bhrāntinimittamoho moho mahāmohaś ca||

 

rūpe subhūte bodhisattva imān pañca mohān parivarjayitvā rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno

rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imān pañca mohān parivarjayitvā vijñānasvabhāvaṃ

nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ

sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca mānān parijñāya parivarjayitavyāḥ| bāhuśrutyamāno'bhyudayamāno'bhimāno māno mahāmānaś ca||

 

vedanāyāṃ saṃjñāyaṃ saṃskāreṣu vijñāne subhūte bodhisattvena pañca mānān parijñāya parivarjayitavyāḥ| bāhuśrutyamāno'bhyudayamāno'bhimāno māno mahāmānaś ca||

 

rūpe subhūte bodhisattva imān pañca mānān parivarjayitvā

rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno

rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno

 

(21)

 

rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva

rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena

sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai

samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imān pañca mānān parivarjayitvā vijñānasvabhāvaṃ nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñāno palambhaḥ

sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca dṛṣṭīḥ parijñāya parivarjayitavyāḥ| svabhāvaviparyāsadṛṣṭir astītidṛṣṭir apavādadṛṣṭir dṛṣṭir mahādṛṣṭiś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena pañca dṛṣṭīḥ parijñāya parivarjayitavyāḥ|  svabhāvaviparyāsadṛṣṭir astītidṛṣṭir apavādadṛṣṭir dṛṣṭir mahādṛṣṭiś ca||

 

rūpe subhūte bodhisattva imāḥ pañca dṛṣṭīḥ parivarjayitvā

rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno

rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno

rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena

sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhi-

 

(22)

 

sattva imāḥ pañca dṛṣṭīḥ parivarjayitvā vijñānasvabhāvaṃ nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvena pañca vimatīḥ parijñāya parivarjayitavyāḥ|

dharmavimatir gatiduḥkhavimatir nirvāṇabuddhabodhisattvadharmavimatir vimatir mahāvimatiś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

pañca vimatīḥ parijñāya parivarjayitavyāḥ| dharmavimatir gatiduḥkhavimatir nirvāṇabuddhabodhisattvadharmavimatir vimatir mahāvimatiś ca|

 

rūpe subhūte bodhisattva imāḥ pañca vimatīḥ parivarjayitvā rūpasvabhāvaṃ nopalabhate| rūpasvabhāvam anupalabhamāno rūpe rūpaṃ nopalabhate| rūpe rūpam anupalabhamāno rūpe rūpam upalabhate| yo rūpe rūpopalambhaḥ sa eva rūpe rūpānupalambhaḥ| sa tena rūpopalambhānupalambhena sarvaprakāraṃ rūpam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattva imāḥ pañca vimatīḥ parivarjayitvā vijñānasvabhāvaṃ nopalabhate| vijñānasvabhāvam anupalabhamāno vijñāne

 

(23)

 

vijñānaṃ nopalabhate| vijñāne vijñānam anupalabhamāno vijñāne vijñānam upalabhate| yo vijñāne vijñānopalambhaḥ sa eva vijñāne vijñānānupalambhaḥ| sa tena vijñānopalambhānupalambhena sarvaprakāraṃ vijñānam abhibhūya niryāti yad utānuttarāyai samyaksaṃbodhaye||

 

rūpe subhūte bodhisattvaḥ paryeṣan rūpaṃ dharmaṃ deśayan rūpe kāyavāṅmanaskarma pariśodhayaṃs tad rūpaṃ yathārutaṃ yathādṛṣṭi yathākhyātaṃ paryeṣate dharmaṃ deśayati| tasmiṃś ca kāyavāṅmanaskarma pariśodhayati| rūpe'paryeṣako bodhisattvo'samyagvākkarmakathitā veditavyaḥ| tasmiṃś ca rūpe'pariśuddhakāyavāṅmanaskarmā bodhisattvo veditavyaḥ||

 

rūpe subhūte bodhisattvaḥ paryeṣan rūpaṃ dharmaṃ deśayan rūpe kāyavāṅmanaskarma pariśodhayaṃs tad rūpam ayathārutam ayathādṛṣṭi ayathākhyātaṃ paryeṣate dharmaṃ deśayati| tasmiṃś ca kāyavāṅmanaskarma pariśodhayati| rūpe suparyeṣako bodhisattvaḥ samyagvākkarmakathitā veditavyaḥ| tasmiṃś ca rūpe pariśuddhakāyavāṅmanaskarmā bo-

 

(24)

 

dhisattvo veditavyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvaḥ paryeṣan vijñānaṃ dharmaṃ deśayan vijñāne kāyavāṅmanaskarma pariśodhayaṃs tad vijñānaṃ yathārutaṃ yathādṛṣṭi yathākhyātaṃ paryeṣate dharmaṃ deśayati| tasmiṃś ca kāyavāṅmanaskarma pariśodhayati| vijñāne'paryeṣako bodhisattvo'samyagvākkarmakathitā veditavyaḥ| tasmiṃś ca vijñāne'pariśuddhakāyavāṅmanaskarmā bodhisattvo veditavyaḥ||

 

vijñāne subhūte bodhisattvaḥ paryeṣan vijñānaṃ dharmaṃ deśayan vijñāne kāyavāṅmaskarma pariśodhayaṃs tad vijñānam ayathārutam ayathādṛṣṭi ayathākhyātaṃ paryeṣate dharmaṃ deśayati| tasmiṃś ca kāyavāṅmanaskarma pariśodhayati| vijñāne suparyeṣako bodhisattvaḥ

samyagvākkarmakathitā veditavyaḥ| tasmiṃś ca vijñāne

 

(25)

 

pariśuddhakāyavāṅmanaskarmā bodhisattvo veditavyaḥ||

 

rūpe subhūte bodhisattvaś cittaṃ samādhātukāmaḥ tac ca rūpam adhyātmam adhimucyamāno dvaye dvayam upalabhate| adhimokṣyarūpam adhimokṣarūpaṃ ca| tatra yo bodhisattvo rūpe yathādhimokṣyam adhimokṣam avavadate yathādhimokṣaṃ vādhimokṣyam avavadate rūpe'samyagavavaditā

bodhisattvo veditavyaḥ||

 

tat kasya hetoḥ| na hi subhūte adhimokṣyarūpam adhi-

 

(26)

 

mokṣarūpāt pṛthaglakṣaṇaṃ vidyate| sacet subhūte adhimokṣyarūpam

adhimokṣarūpāt pṛthaglakṣaṇaṃ vidyate nānādhi muktānāṃ sattvānāṃ samādhimokṣye'bhinnāni darśanāny upalabhyeran| na ca svapnādiṣv anālambanādhimokṣa upalabhyeta|

 

bālapṛthagjanāś ca rūpe tattvadarśino bhaveyuḥ| na ca siddhe yukte nirvikalpādhimokṣe cādhimokṣyarūpam anuvarteta| yasmāt tarhi subhūte nānādhimuktānāṃ sattvānāṃ samādhimokṣye bhinnāni darśanāni pravartante|

 

svapnādiṣu cānālambanādhimokṣa upalabhyate| na ca bālapṛthagjanā rūpe tattvadarśino bhavanti| siddhe yukte nirvikalpādhimokṣe cādhimokṣyarūpam anuvartate| tasmād adhimokṣyarūpam apṛthaglakṣaṇam adhi-

 

(27)

 

mokṣarūpād bodhisattvena draṣṭavyam| nānyatra sanimitadṛṣṭiko rūpādhimokṣas tathā yathā samutpannaṃ tad adhimokṣyarūpam| tasmād artho'nyaḥ khyāti||

 

evaṃ paśyan bodhisattvo'dhimokṣyarūpasaṃjñāṃ vibhāvayati| tasyaivaṃ bhavaty adhimokṣyarūpe saty adhimokṣarūpaṃ yujyate nāsatīti viditvādhimokṣarūpabhrāntim upalabhate| adhimokṣarūpasaṃjñām api vibhāvayati|

 

sa dvayarūpasaṃjñāṃ vibhāvayitvā sarvarūpaṃ nopalabhate| sarvaṃ rūpam anupalabhamāno rūpabhrāntim upalabhate|

rūpabhrāntim upalabhamāno rūpabhrāntinimittam upalabhate| rūpabhrāntinimittam upalabhamāno rūpe'bhrāntidharmān samudānayati| rūpe'bhrāntidharmān samudānayan rūpe'bhrāntiniṣyandān dharmān samudānayati| pūrvam eva cānena rūpabhrāntyabhrāntidharmāḥ samudānītā bhavanti| sa rūpe'bhrāntidharmān abhrāntiniṣyandadharmāṃś ca niśritya sarvabuddhadharmān bhāvayati| sattvāṃś ca paripācayati| bu-

 

(28)

 

ddhakṣetraṃ ca pariśodhayati| kṣipraṃ cānuttarāṃ samyaksaṃbodhim

abhisaṃbudhyate| evaṃ rūpe'vavadamāno bodhisattvo mahāsattvaḥ samyagavavaditā bhavati||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvaś cittaṃ samādhātukāmaḥ tac ca vijñānam adhyātmam adhimucyamāno dvaye dvayam upalabhate| adhimokṣyavijñānam adhimokṣavijñānaṃ ca| tatra yo bodhisattvo vijñāne yathādhimokṣyam adhimokṣam avavadate yathādhimokṣaṃ vādhimokṣyam avavadate vijñāne'samyagavavaditā bodhisattvo veditavyaḥ||

 

tat kasya hetoḥ| na hi subhūte adhimokṣyavijñānam adhimokṣavijñānāt pṛthaglakṣaṇaṃ vidyate| sacet subhūte adhimokṣyavijñānam adhimokṣavijñānāt pṛthaglakṣaṇaṃ vidyate nānādhimuktānāṃ sattvānāṃ samādhimokṣye'bhinnāni darśanāny upalabhyeran| na ca svapnādiṣv anālambanādhimokṣa upalabhyeta| bālapṛthagjanāś ca vijñāne

 

(29)

 

tattvadarśino bhaveyuḥ| na ca siddhe yukte nirvikalpādhimokṣe cādhimokṣyavijñānam anuvarteta| yasmāt tarhi subhūte nānādhimuktānāṃ sattvānāṃ samādhimokṣye bhinnāni darśanāni pravartante| svapnādiṣu cānālambanādhimokṣa upalabhyate| na ca bālapṛthagjanā vijñāne tattvadarśino bhavanti| siddhe yukte nirvikalpādhimokṣe cādhimokṣyavijñānam anuvartate| tasmād adhimokṣyavijñānam apṛthaglakṣaṇam adhimokṣavijñānād bodhisattvena

draṣṭavyam| nānyatra sanimittadṛṣṭiko vijñānādhimokṣas tathā yathā samutpannaṃ tad adhimokṣyavijñānam| tasmād artho'nyaḥ khyāti||

 

evaṃ paśyan bodhisattvo'dhimokṣyavijñānasaṃjñāṃ vibhāvayati| tasyaivaṃ bhavaty adhimokṣyavijñāne saty adhimokṣavijñānaṃ yujyate nāsatīti viditvādhimokṣavi-

 

(30)

 

jñānabhrāntim upalabhate| adhimokṣavijñānasaṃjñām api vibhāvayati| sa dvayavijñānasaṃjñāṃ vibhāvayitvā sarvavijñānaṃ nopalabhate| sarvavijñānam anupalabhamāno vijñāne bhrāntim upalabhate| vijñānabhrāntim upalabhamāno vijñānabhrāntinimittam upalabhate| vijñānabhrāntinimittam upalabhamāno vijñāne'bhrāntidharmān samudānayati| vijñāne'bhrāntidharmān samudānayitvā vijñāne'bhrāntiniṣyandadharmān samudānayati| pūrvam eva cānena vijñānabhrāntyabhrāntidharmāḥ samudānītā bhavanti| sa vijñāne'bhrāntidharmān abhrāntiniṣyandadharmāṃś ca niśritya sarvabuddhadharmān bhāvayati| sattvāṃś ca paripācayati| buddhakṣetraṃ ca pariśodhayati| kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate|

evaṃ vijñāne'vavadamāno bodhisattvaḥ samyagavavaditā veditavyaḥ||

 

rūpe subhūte bodhisattvena mahāsattvena pañcākārā maitrī bhāvayitavyā| saddharmopasaṃhārā maitrī laukikasukhopasaṃhārā

maitrī lokottarasukhopasaṃhārā maitrī maitrī mahāmaitrī ca||

 

(31)

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

mahāsattvena pañcākārā maitrī bhāvayitavyā| saddharmopasaṃhārā maitrī laukikasukhopasaṃhārā maitrī lokottarasukhopasaṃhārā maitrī maitrī mahāmaitrī ca||

 

rūpe subhūte bodhisattvena mahāsattvena pañcākārā karuṇā bhāvayitavyā| asaṃgrahakaruṇā saṃyogakaruṇāpy asaṃyogakaruṇā karuṇā mahākaruṇā ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

mahāsattvena pañcākārā karuṇā bhāvayitavyā| asaṃgrahakaruṇā saṃyogakaruṇāpy asaṃyogakaruṇā karuṇā mahākaruṇā ca||

 

rūpe subhūte bodhisattvena mahāsattvena pañcākārā muditā bhāvayitavyā| saddharmaprasādābhiṣyandanā nugrahānumodanā muditā laukikasukhābhiṣyandanānugrahānumodanā muditā lokottarasukhābhiṣyandanānugrahānumodanā muditā muditā mahāmuditā ca||

 

vedanāyāṃ samjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

mahāsattvena pañcākārā muditā bhāvayitavyā| saddharmaprasādābhiṣyandanānugrahā numodanā muditā laukikasukhābhiṣyandanānugrahānumodanā muditā lokottarasukhābhiṣyandanānugrahānumodanā muditā muditā mahāmuditā

ca||

 

rūpe subhūte bodhisattvena mahāsattvena pañcakāropekṣā bhāvayitavyā| asaddṛṣṭyasaṃkleśopasaṃhāropekṣā sarvadoṣaparivarjanāsaṃkleśopasaṃhāropekṣā sarvaguṇaparigrahāsaṃkleśopasaṃhāropekṣopekṣā mahopekṣā ca||

 

(32)

 

vedānāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

mahāsattvena pañcākāropekṣā bhāvayitavyā| asaddṛṣṭyasaṃkleśopasaṃhāropekṣā sarvadoṣaparivarjanāsaṃkleśopasaṃhāropekṣā sarvaguṇaparigrahāsaṃkleśopasaṃhāropekṣopekṣā mahopekṣā ca||

 

rūpe subhūte dānapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ dānaṃ bhāvayitavyam pratijñādānam āmiṣābhayapratipattidānaṃ dharmapratipattidānaṃ dānaṃ mahādānaṃ ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte dānapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ dānaṃ bhāvayitavyam| pratijñādānaṃ āmiṣābhayapratipattidānaṃ

dharmapratipattidānaṃ dānaṃ mahādānaṃ ca||

 

rūpe subhūte śīlapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ śīlaṃ bhāvayitavyam| samādānasāṃketikaśīlaṃ dhyānasaṃvaraśīlam anāsravasaṃvaraśīlaṃ śīlaṃ mahāśīlaṃ ca||

 

(33)

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte śīlapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ śīlaṃ bhāvayitavyam| samādānasāṃketikaśīlaṃ dhyānasaṃvaraśīlam anāsravasaṃvaraśīlaṃ śīlaṃ mahāśīlaṃ ca||

 

rūpe subhūte kṣāntipāramitāyāṃ prayuktena bodhisattvena

mahāsattvena pañcākārā kṣāntir bhāvayitavyā| sattvāpakāramarṣaṇā kṣāntir duḥkhādhivāsanakṣāntir dharmanidhyānakṣāntiḥ kṣāntir mahākṣāntiś ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte kṣāntipāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākārā kṣāntir bhāvayitavyā| sattvāpakāramarṣaṇā kṣāntir duḥkhādhivāsanakṣāntir dharmanidhyānakṣāntiḥ kṣāntir mahākṣāntiś ca||

 

rūpe subhūte vīryapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ vīryaṃ bhāvayitavyam| uddeśasvādhyāyacittavīryaṃ sarvadoṣaparivarjanavīryaṃ sarvaguṇaparigrahavīryaṃ vīryaṃ mahāvīryaṃ ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte

 

(34)

 

vīryapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ vīryaṃ bhāvayitavyam| uddeśasvādhyāyacittavīryaṃ sarvadoṣaparivarjanavīryaṃ sarvaguṇaparigrahavīryaṃ vīryaṃ mahāvīryaṃ ca||

 

rūpe subhūte dhyānapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ dhyānaṃ bhāvayitavyam| vyañjanasāpekṣakuśaladhyānaṃ vyañjananirapekṣādiviśuddhalaukikakuśaladhyānaṃ lokottarakuśaladhyānaṃ dhyānaṃ mahādhyānaṃ ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte dhyānapāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākāraṃ dhyānaṃ bhāvayitavyam| vyañjanasāpekṣa kuśaladhyānaṃ vyañjananirapekṣādiviśuddhalaukikakuśaladhyānaṃ lokottarakuśaladhyānaṃ dhyānaṃ mahādhyānaṃ ca||

 

rūpe subhūte prajñāpāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākārā prajñā bhāvayitavyā| vyañjanasāpekṣakuśaladhyānāśritā prajñā vyañjananirapekṣādiviśuddhalaukikadhyānāśritā prajñā lokottaradhyānāśritā prajñā prajñā mahāprajñā ca||

 

(35)

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte prajñāpāramitāyāṃ prayuktena bodhisattvena mahāsattvena pañcākārā prajñā bhāvayitavyā| vyañjanasāpekṣakuśaladhyānāśritā prajñā vyañjananirapekṣādiviśuddhalaukikadhyānāśritā prajñā lokottaradhyānāśritā prajñā prajñā mahāprajñā ca||

 

rūpe subhūte kalyāṇamitrasevāprayuktena bodhisattvena mahāsattvena pañcākārayā kalyāṇamitrasevayā kalyāṇamitraṃ sevitavyam| śravaṇasevayopasthānaparicaryāśikṣānuvidhānasevayā pratipattyārādhanasevayā sevayā mahāsevayā ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte kalyāṇamitrasevāprayuktena bodhisattvena mahāsattvena pañcākārayā

kalyāṇamitrasevayā kalyāṇamitraṃ sevitavyam| śravaṇasevayopasthānaparicaryāśikṣānuvidhānasevayā pratipattyārādhanasevayā sevayā mahāsevayā ca||

 

evaṃ kalyāṇamitraṃ sevamāno bodhisattvo mahāsattvo vimokṣopāyaṃ ca parigṛhṇāti| bahu ca puṇyaṃ prasūyate| kṣipram anuttarāyai samyaksaṃbodhaye niryāti||

 

(36)

 

rūpe subhūte tathāgatapūjāprayuktena bodhisattvena mahāsattvena pañcākārayā tathāgatapūjayā tathāgataḥ pūjayitavyaḥ| vicitrastotropahārapūjayā lābhasatkāropasaṃhārapūjayā pratipattyārādhanapūjayā pūjayā mahāpūjayā ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte tathāgatapūjāprayuktena bodhisattvena mahāsattvena pañcākārayā tathāgatapūjayā tathāgataḥ pūjayitavyaḥ| vicitrastotropahārapūjayā

lābhasatkāropasaṃhārapūjayā pratipattyārādhanapūjayā pūjayā mahāpūjayā ca||

 

evaṃ tathāgatapūjāyāṃ prayuktasya bodhisattvasya mahāsattvasyānantāparyanteṣu daśasu dikṣu lokadhātuṣu buddhabodhisattvā varṇaṃ bhāṣante| sadevamānuṣāsurāc ca lokāl lābhasatkāraṃ pratilabhate| apramāṇāṃś ca sattvān paripācayati| buddhakṣetraṃ ca pariśodhayati| kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate||

 

rūpe subhūte dānapāramitāyāṃ prayukto bodhisattvo mahāsattvaḥ sanimittaṃ dānaṃ bhāvayan na kṣipraṃ dānapāramitāṃ paripūrayati| animittaṃ tu dānaṃ bhāvayan kṣipraṃ dānapāramitāṃ paripūrayati| kathaṃ ca subhūte

 

(37)

 

bodhisattvo rūpe sanimittaṃ dānaṃ bhāvayaty animittaṃ vā| sacet subhūte bodhisattvo rūpe dānam adhimucyamāno'dhimokṣyadānaṃ vopalabhate'dhimokṣadānaṃ vā sanimittaṃ bodhisattvo rūpe dānaṃ bhāvayatīti veditavyam| rūpe subhūte bodhisattvo dānam adhimucyamāno nādhimokṣyadānam upalabhate nādhimokṣadānaṃ vā yad uta rūpasvabhāvānupalambhena tathābhāvānupalambhena prakṛtyanupalambhena rūpe'nimittaṃ bodhisattvo dānaṃ bhāvayatīti

veditavyam||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte dānapāramitāyāṃ prayukto bodhisattvaḥ sanimittaṃ dānaṃ bhāvayan

na kṣipraṃ dānapāramitāṃ paripūrayati| animittaṃ tu dānaṃ bhāvayan kṣipraṃ dānapāramitāṃ paripūrayati| kathaṃ ca subhūte bodhisattvo vijñāne sanimittaṃ dānaṃ bhāvayaty animittaṃ vā| sacet subhūte bodhisattvo

vijñāne dānam adhimucyamāno'dhimokṣyadānaṃ vopalabhate'dhimokṣadānaṃ vā sanimittaṃ dānaṃ bodhisattvo vijñāne bhāvayatīti veditavyam| vijñāne subhūte bodhisattvo dānam adhimucyamāno nādhimokṣyadānam upalabhate nādhimokṣadānaṃ vā yad uta vijñānasvabhāvānupalambhena tathābhāvānupalambhena prakṛtyanupalambhena vijñāne'nimittaṃ bodhisattvo dānaṃ bhāvayatīti veditavyam||

 

(38)

 

evaṃ śīle kṣāntau vīrye dhyāne prajñāyāṃ ca peyālaṃ kartavyam||

 

rūpe subhūte bodhisattvena śūnyatāsamādhiḥ parijñeyaḥ| katamaś ca subhūte rūpe śūnyatāsamādhiḥ| yā subhūte rūpe'bhāva śūnyatāṃ tathābhāvaśūnyatāṃ prakṛtiśūnyatāṃ cālambanīkṛtya cittasyaikāgratāyaṃ rūpe śūnyatāsamādhiḥ| evaṃ ca bodhisattvena rūpe śūnyatāsamādhiḥ parijñeyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

śūnyatāsamādhiḥ parijñeyaḥ| katamaś ca subhūte vijñāne

śūnyatāsamādhiḥ| yā subhūte vijñāne'bhāvaśūnyatāṃ tathābhāvaśūnyatāṃ prakṛtiśūnyatāṃ cālambanīkṛtya

cittasyaikāgratāyaṃ vijñāne śūnyatāsamādhiḥ| evaṃ ca bodhisattvena

vijñāne śūnyatāsamādhiḥ parijñeyaḥ||

 

rūpe subhūte bodhisattvenānimittaḥ samādhiḥ parijñeyaḥ| katamaś ca subhūte rūpe'nimittasamādhiḥ| yā subhūte bodhisattvasya rūpe'bhāvaśūnyatāṃ tathābhāvaśūnyatāṃ prakṛtiśūnyatām evaṃ ca manasikurvato nirud-

 

(39)

 

dhe nimitte'bhāvanimittānusārivijñānavirahitā tathābhāvanimittānusārivijñānavirahitā bhāvābhāvanimittānusārivijñānavirahitā cittasyaikāgratāyaṃ subhūte rūpe'nimittaḥ samādhiḥ| evaṃ ca bodhisattvena rūpe'nimittaḥ samādhiḥ parijñeyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvenānimittaḥ samādhiḥ parijñeyaḥ| katamaś ca

subhūte vijñāne'nimittaḥ samadhiḥ| yā subhūte bodhisattvasya vijñāne'bhāvaśūnyatāṃ tathābhāvaśūnyatāṃ prakṛtiśūnyatām

evaṃ ca manasikurvato niruddhe nimitte'bhāvanimittānusārivijñānavirahitā tathābhāvanimittānusārivijñānavirahitā bhāvābhāvanimittānusārivijñānavirahitā cittasyaikāgratāyaṃ

subhūte vijñāne'nimittaḥ samādhiḥ| evaṃ ca bodhisattvena vijñāne'nimittaḥ samādhiḥ parijñeyaḥ||

 

rūpe subhūte bodhisattvenāpraṇihitaḥ samādhiḥ parijñeyaḥ| katamaś ca subhūte rūpe'praṇihitaḥ samādhiḥ| yā subhūte rūpe śūnyatānimittasamādhilābhino rūpe'bhāva-

 

(40)

 

nimittapratikūlālambanā tathābhāvanimittapratikūlālambanā bhāvābhāvanimittapratikūlālambanā cittasyaikāgratāyaṃ subhūte rūpe'praṇihitasamādhiḥ| evaṃ ca bodhisattvena rūpe'praṇihitaḥ samādhiḥ parijñeyaḥ||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvenāpraṇihitasamādhiḥ parijñeyaḥ| katamaś ca subhūte vijñāne'praṇihitasamādhiḥ| yā subhūte vijñāne śūnyatānimittasamādhilābhino vijñāne'bhāvanimittapratikūlālambanā

tathābhāvanimittapratikūlālambanā bhāvābhāvanimittapratikūlālambanā

cittasyaikāgratāyaṃ subhūte vijñāne'praṇihitasamādhiḥ| evaṃ ca bodhisattvena vijñāne'praṇihitasamādhiḥ parijñeyaḥ||

 

(41)

 

rūpe subhūte bodhisattvena tribhir arthair anityatā parijñeyā| asadarthena vināśārthena samalāmalārthena ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

tribhir arthair anityatā parijñeyā| asadarthena vināśārthena samalāmalārthena ca||

 

rūpe subhūte bodhisattvena tribhir arthair duḥkhatā parijñeyā| abhiniveśārthena trividhalakṣaṇārthena sambandhārthena ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

tribhir arthair duḥkhatā parijñeyā| abhiniveśārthena trividhalakṣaṇārthena sambandhārthena ca||

 

rūpe subhūte bodhisattvena tribhir arthair anātmatā parijñeyā| abhāvānātmārthena tathābhāvānātmārthena prakṛtyanātmārthena ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhi-

 

(42)

 

sattvena tribhir arthair anātmatā parijñeyā| abhāvānātmārthena tathābhāvānātmārthena prakṛtyanātmārthena ca||

 

rūpe subhūte bodhisattvena tribhir arthair nirvāṇaśāntatā

parijñeyā| abhāvātyantaśāntyarthena tathābhāvaśāntyarthena

prakṛtiviśuddhiśāntyarthena ca||

 

vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne subhūte bodhisattvena

tribhir arthair nirvāṇaśāntatā parijñeyā| abhāvātyantaśāntyarthena

tathābhāvaśāntyarthena prakṛtiviśuddhiśāntyarthena ca||

 

idam avocad bhagavān āttamanāḥ sthavirasubhūtis tāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti||

 

āryabhagavatī prajñāpāramitā svabhāvapraveśikā pañcaśatikā

samāptā||

 

































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(43)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project