Digital Sanskrit Buddhist Canon

Ṣaṣṭhamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठमः
6



66. yāvanti śrāvakagaṇāḥ prasavanti puṇyaṃ

dānaṃ ca śīlamapi bhāvanasaṃprayuktam|

sa hi bodhisattva anumodana ekacitte

na ca sarvaśrāvakagaṇe siya puṇyaskandho||1||



67. ye buddhakoṭiniyutā purimā vyatītā

ye vā anantabahukṣetrasahasrakoṭayaḥ|

tiṣṭhanti ye'pi parinirvṛta lokanāthā

deśanti dharmaratanaṃ dukhasaṃkṣayāya||2||



68. prathamaṃ upādu varabodhayi cittupādo

yāvat su dharmakṣayakālu vināyakānām|

ekasmi tatra ciya teṣa jināna puṇyaṃ

saha yukta pāramita ye'pi ca buddhadharmāḥ||3||



69. yaścaiva buddhatanayāna (ca) śrāvakāṇāṃ

śaikṣa aśaikṣa kuśalāsrava nāsravāśca|

paripiṇḍayitva anumodayi bodhisattvo

sarvaṃ ca nāmayi jagārthanidāna bodhi||4||



70. pariṇāmayantu yadi vartati cittasaṃjñā

tatha bodhisattvapariṇāmana sattvasaṃjñā|

saṃjñāya dṛṣṭisthitu citta trisaṅgayukto

pariṇāmitaṃ na bhavatī upalabhyamānam||5||



71. saci eva jānati nirudhyati kṣīṇadharmā

taccaita kṣīṇa pariṇāmayiṣyanti yatra|

na ca dharma dharmi pariṇāmayate kadācit

pariṇāmitaṃ bhavati eva prajānamāne||6||



72. saci so nimitta kurute na ca mānayāti

atha ānimitta pariṇāmita bhonti bodhau|

viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto

tatha śukladharmaupalambha jinena ukto||7||



73. tasmā hu nāmapariṇāmana śikṣitavyā

yatha te jinā kuśala eva prajānayanti|

yajjātiyo'yaṃ prabhavo yadalakṣaṇaṃ ca

anumodamī tatha tathā pariṇāmayāmi||8||



74. evaṃ ca puṇya pariṇāmayamāna bodhau

na ca so hi buddha kṣipate jina uktavādī|

yāvanti loki upalambhikabodhisattvā

abhibhonti sarvi pariṇāmayamāna śūro||9||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project