Digital Sanskrit Buddhist Canon

Pañcamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमः
5



57. saci rūpa saṃjña api vedana cetanāyāṃ

cittaṃ anitya pariṇāmayi bodhisattvo|

pra(ti)varṇikāya carate aprajānamāno

na hi dharma paṇḍita vināśa karoti jātu||1||



58. yasmin na rūpa api vedana cāpi saṃjñā

vijñāna naiva na pi cetanayopalabdhiḥ|

anupādu śūnya na ya jānati sarvadharmān

eṣā sa prajñavarapāramitāya caryā||2||



59. yāvanti gaṅganadivālikatulyakṣetre

tāvanti sattva arahanti vineya kaścit|

yaścaiva prajña ima pāramitā likhitvā

parasattvi pustaku dadeya viśiṣṭapuṇyaḥ||3||



60. kiṃ kāraṇaṃ ta iha śikṣita vādiśreṣṭhā

gamayanti dharma nikhilāniha śūnyatāyām|

yāṃ śrutva śrāvaka spṛśanti vimukti śīghraṃ

pratyekabodhi spṛśayanti ca buddhabodhim||4||



61. asato'ṅkurasya drumasaṃbhavu nāsti loke

kuta śākhapatraphalapuṣpaupādu tatra|

vina bodhicitta jinasaṃbhavu nāsti loke

kuta śakrabrahmaphala śrāvakaprādubhāvaḥ||5||



62. ādityamaṇḍalu yadā prabhajāla muñcī

karmakriyāsu tada sattva parākramanti|

tatha bodhicitta sada lokavidusya jñāto

jñānena sarvaguṇadharma samāgamanti||6||



63. yatha nopatapta asato bhujagādhipasya

kuta nadyaprasravu bhavediha jambudvīpe|

asatā nadīya phalapuṣpa na saṃbhaveyuḥ

na ca sāgarāṇa ratanā bhavi naikarūpāḥ||7||



64. tatha bodhicitta asatīha tathāgatasya

kuta jñānaprasravu bhavediha sarvaloke|

jñānasya co asati nāsti guṇāna vṛddhiḥ

na ca bodhi sāgarasamā na ca buddhadharmāḥ||8||



65. yāvanti loki kvaci jotikaprāṇabhūtā

obhāsanārtha prabha osarayanti sarve|

varasūryamaṇḍalaviniḥsṛta ekaraśmī

na kalā pi jyotikagaṇe siya sarvaābhāḥ||9||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ puṇyaparyāyaparivarto nāma pañcamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project