Digital Sanskrit Buddhist Canon

Adhyardhaśatikā prajñāpāramitā (New edition)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

|Adhyardhaśatikā prajñāpāramitā ||


namo namaḥ sarvabuddhabodhisattvebhyaḥ || namo bhagavatyā āryaprajñāpāramitāyai ||


evaṁ mayā śrutamekasminsamaye bhagavānsarvatathāga-tavajrādhiṣṭhānasamayajñānavividhaviśeṣasamanvāgataḥ sarvatathāgataratnamukuṭatraidhātukābhiṣekaprāptaḥ sarvatathāgatasarvajñajñānamahāyogeśvaraḥ sarvatathāgatasarvamudrāsamatādhigato viśvakāryakaraṇatayāśeṣānavaśeṣasattva-dhātusarvāśāparipūrisarvakarmakṛnmahāvairocanaḥ śāśvatastryadhvasamatāsthitasarvakāyavākcittavajrastathāgataḥ sarvatathāgatādhyuṣitapraśastabhūṣite mahāmaṇiratnapratyupte vicitravarṇaghaṇṭāvasaktramārutoddhūpaṭṭapatākāsragdāma-cāmarahārārdhahāracandropaśobhite sarvakāmadhātūpari paranirmitavaśavartino devarājasya bhavane vijahāra ||

aṣṭābhirbodhisattvakoṭībhiḥ sārdham | tadyathā - vajrapāṇinā ca bodhisattvena mahāsattvena, avalokiteśvareṇa ca bodhisattvena mahāsattvena, ākāśagarbheṇa ca bodhisattvena mahāsattvena , vajramuṣṭinā ca bodhisattvena mahāsattvena, mañjuśriyā ca bodhisattvena mahāsattvena, sahacittotpāditadharmacakrapravartinā ca bodhisattvena mahāsattvena, gaganagañjena ca bodhisattvena mahāsattvena, sarvamārabalapramardinā ca bodhisattvena mahāsattvena ||


evamprabhukhābhiraṣṭābhirbodhisattvaokoṭībhiḥ parivṛtaḥ puraskṛto dharaṁ deśayati sma | ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇaṁ svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ sarvadharmaviśuddhimukhaṁ brahmacaryaṁ samprakāśayati sma ||


yaduta sarvadharmasvabhāvaviśuddhimukhaṁ nāma prajñāpāramitānayaṁ deśayati sma | tadyathā - (1) surataviśuddhipadameta-dyaduta bodhisattvapadam | (2) rāgavāṇaviśuddhipadametadya-duta bodhisattvapadam | (3) dveṣavahniviśuddhipadametadyaduta bodhisattvapadam | (4) snehabandhanaviśuddhipadametadyaduta bodhisattvapadam | (5) sarvaiśvaryādhipatyaviśuddhipadametadyaduta bodhisattvapadam || (6) dṛṣṭiviśuddhipadametadyaduta bodhisattvapadam | (7) rativiśuddhipadametadyaduta bodhisattvapadam | (8) tṛṣṇāviśuddhipadametadyaduta bodhisattvapadam | (9)

garvaviśuddhipadametadyaduta bodhisattvapadam | (10) bhūṣaṇaviśuddhipadametadyaduta bodhisattvapadam | (11) manohlādanaviśuddhipadametadyaduta bodhisattvapadam | (12) ālokaviśuddhipadametadyaduta bodhisattvapadam | (13) kāyaviśuddhipadametadyaduta bodhisattvapadam | (14) kāyasukhaviśuddhipadametadyaduta bodhisattvapadam | (15) rūpaviśuddhipadametadyaduta bodhisattvapadam | (16) śabdaviśuddhipadametadyaduta bodhisattvapadam | (17) gandhaviśuddhipadametadyaduta bodhisattvapadam | (18) rasaviśuddhipadametadyaduta bodhisattvapadam | (19) sparśaviśuddhipadametadyaduta bodhisattvapadam | (20) dharmaviśuddhipadametadyaduta bodhisattvapadam | tatkasya hetoḥ | tathā hi sarvadharmāḥ svabhāvaviśuddhā sarvadharmāsvabhāvatayā prajñāpāramitāviśuddhiteti ||


yaḥ kaścidvajrapāṇe imaṁ sarvadharmasvabhāvaviśuddhipadanirhāranāmadheyaṁ prajñāpāramitānayaṁ sakṛdapi śroṣyati tasyā bodhimaṇḍātsarvajñeyāvaraṇakleśāvaraṇakarmāvaraṇāni mahāntyapyupacinvato na kadācidapi narakādyapāyopapattirbhaviṣyati | pāpāni ca kṛtamātrāṇyaduḥkhataḥ kṣayaṁ yāsyanti | yaśca dhārayiṣyati dine dine vācayiṣyati svādhyāyiṣyati yoniśaśca manasikariṣyati sa ihaiva janmani sarvadharmasamatāvajrasamādhipratilambhātsarvadharmeśvaro bhaviṣyati | sarvaratiprītiprāmodyānyanubhaviṣyati | ṣoḍaśame mahābodhisattvajanmani tathāgatattvaṁ pratilapsyate vajradharatvaṁ ceti ||


atha bhagavānsarvatathāgatamahāyānābhisamayaḥ sarvamaṇḍalaḥ sakalavajradhātvagyasattvaḥ sakalatraidhātukasarvatrilo-kavijayyaśeṣānavaśeṣasattvadhātuvinayanasamarthaḥ sarvārthasiddhaḥ sarvavajrapāṇirmahāsamayo 'nekavajramahāguhyasattvaparivāra imameva prajñāpāramitānayārthamuddyotayanprahasitavadanastadādyaṁ mahāvajraṁ vāmagarvollālanatayā svahṛdyutkarṣaṇayogena dhārayannidaṁ mahāsukhavajrāmoghasamayaṁ nāma svatattvahṛdayamagāt - hūṁ ||


atha bhagavānvairocanastathāgataḥ punarapīmaṁ prajñāpāramitānayaṁ sarvatathāgatavajradharmatābhisambodhinirhāraṁ nāma deśayati sma - vajrasamatābhisambodho mahābodhirvajradṛḍhatayā | arthasamatābhisambodho mahābodhirekārthatayā | dharmasamatābhisambodho mahābodhiḥ sarvadharmaviśuddhitayā | sarvasamatābhisambodho mahābodhiḥ sarvadharmasvabhāvāvikalpatayeti ||


yaḥ kaścidvajrapāṇe imāṁścaturo dharmavihārāñśroṣyati dhārayiṣyati vācayiṣyati bhāvayiṣyati sa sarvapāpasamācāro 'pi sarvāpāyasamatikrānto bhaviṣyatyā bodhimaṇḍāt | kṣipraṁ cānuttarāṁ samyaksambodhimabhisambhotsyata iti ||


athedamukttrā bhagavāñjñānamuṣṭiparigraha idamevārthapadaṁ bhūyasyā mātrayoddīpayansmitamukha idaṁ sarvadharmasamatāhṛdayamabhāṣata - vajra āḥ ||


atha bhagavānsarvaduṣṭavinayanaśākyamunistathāgataḥ punarapi sarvadharmasamatāvijayasaṅgrahaṁ nāma prajñāpāramitānirhāramabhāṣata - rāgāprapañcatayā dveṣāprapañcatā | dveṣāprapañcatayā mohāprapañcatā | mohāprapañcatayā sarvadharmāprapañcatā | sarvadharmāprapañcatayā prajñāpāramitāprapañcatā veditavyeti ||


yaḥ kaścidvajrapāṇe imaṁ prajñāpāramitānayaṁ śroṣyati dhārayiṣyati vācayiṣyati bhāvayiṣyati tasya traidhātukopapannānapi sarvasattvānprapātayato nāpāyagamanaṁ bhaviṣyati vinayavaśamupādāya | kṣipraṁ cānuttarāṁ samyaksambodhimabhisambhotsyata iti ||


atha vajrapāṇirimameva dharmatārthaṁ bhūyasyā mātrayoddīpayaṁstrilokavijayavajrāṁ nāma mudrāṁ baddbā sabhrukuṭibhrū-bhaṅgadīptadṛṣṭivihasitaruṣiteṣaddaṁṣṭrākarālavadanakamalaḥ pratyālīḍhasthānastha idaṁ vajrahūṁkāraṁ nāma hṛdayamabhāṣata - vajra hūṁ ||


atha bhagavānsvabhāvaviśuddhadharmatāprāptastathāgataḥ punarapīmaṁ sarvadharmasamatāvalokiteśvarajñānamudraṁ nāma prajñāpāramitānayārthamabhāṣata - sarvarāgaviśuddhitā loke sarvadveṣaviśuddhitāyai saṁvartate | sarvamalaviśuddhitā loke sarvapāpaviśuddhitāyai saṁvartate | sarvadharmaviśuddhitā loke sarvasattvaviśuddhitāyai saṁvartate | sarvajñānaviśuddhitā loke prajñāpāramitāviśuddhitāyai saṁvartate ||


yaḥ kaścidvajrapāṇe imaṁ nayaṁ śroṣyati dhārayiṣyati vācayiṣyati bhāvayiṣyati sa sarvarāgamadhyasthito 'pi padmamiva rāgadoṣairna malairāgantukairlepaṁ yāsyati | kṣipraṁ cānuttarāṁ samyaksambodhimabhisambhotsyata iti ||


atha bhagavānavalokiteśvaro bodhisattvo mahāsattva imamevārthapadaṁ bhūyasyā mātrayoddīpayanprahasitavadanaḥ padmapattravikāsanatayā rāgādinirlepatāmavalokayannidaṁ sarvajagadviśvarūpapadmaṁ nāma hṛdayamabhāṣata - hrīḥ ||


atha bhagavānsarvatraidhātukādhipatistathāgataḥ punarapi sarvatathāgatābhiṣekasambhavajñānagarbha nāma prajñāpāramitānayārthamabhāṣata - abhiṣekadānaṁ sarvatraidhātukarājyapratilambhāya saṁvartate | arthadānaṁ sarvāśāparipūryai saṁvartate | dharmadānaṁ sarvadharmasamatāprāptyai saṁvartate | āmiṣadānaṁ sarvakāyavākcittasukhapratilambhāya saṁvartate ||


athākāśagarbho bodhisattvo mahāsattvaḥ prahasitavadano bhūtvā svaśirasi vajraratnābhiṣekamālāmavabandhayannimameva dharmatārthaṁ bhūyasyā mātrayoddīpayannidaṁ sarvābhiṣekasamayaratnaṁ nāma hṛdayamabhāṣata - trāṁ ||


atha bhagavānsarvatathāgatajñānamudrāprāptaḥ sarvatathāgatamuṣṭidharaḥ sarvatathāgataḥ śāśvataḥ punarapīmaṁ sarvatathāgatajñānamudrādhiṣṭhānavajraṁ nāma prajñāpāramitānayārthamabhāṣata - sarvatathāgatakāyamudrāparigrahaḥ sarvatathāgatvāya savartate | sarvatathāgatavāṅbhudrāparigrahaḥ sarvadharmapratilambhāya saṁvartate | sarvatathāgatacittamudrāparigrahaḥ sarvasamādhipratilambhāya saṁvartate | sarvatathāgatavajramudrāparigrahaḥ sarvakāyavākcittavajratvottamasiddyai saṁvartate ||


yaḥ kaścidvajrapāṇe imaṁ dharmaparyāyaṁ śroṣyati dhārayiṣyati vācayiṣyatyuddekṣyati bhāvayiṣyati sa sarvasiddhīḥ sarvasampattīḥ sarvajñānāni sarvakāryāṇi sarvakāyavākcittavajratvasarvottamasiddhiṁ ca pratilapsyate | kṣipraṁ cānuttarāṁ samyaksambodhimabhisambhotsyata iti ||


atha bhagavānvajramuṣṭirmahāsamayavajramudrāparigraha imamevārthaṁ bhūyasyā mātrayoddīpayanprahasitavadana idaṁ sarvadṛḍhavajramudrāsiddhisamayaṁ nāma hṛdayamabhāṣata - aḥ ||


atha bhagavānsarvadharmasamatāprapañcastathāgataḥ punarapīmaṁ cakrākṣaraparivartaṁ nāma prajñāpāramitānayārthamabhāṣata - śūnyāḥ sarvadharmā niḥsvabhāvatāyogena | animittāḥ sarvadharmā nirnimittatāmupādāya | apraṇihitāḥ sarvadharmā apraṇidhānayogena | prakṛtiprabhāsvarāḥ sarvadharmāḥ prajñāpāramitāpariśuddyā ||


22-31 (misśing) 


t tatra mahāvajre śvara idaṁ tattvahṛdayamagāt  - oṁ vajranetrībhyaḥ svāhā |


atha bhagavānanantāparyantaniṣṭhastathāgato 'paryantaniṣṭha dharmā punarapyasya kalpasya pariniṣṭhādhiṣṭhānārthamimaṁ sarvadharmasamatāpariniṣṭhānavajraṁ nāma prajñāpāramitānayārthamabhāṣata - prajñāpāramitānantatayā sarvatathāgatānantatā | prajñāpāramitāparyantatayā sarvadharmāparyantatā | prajñāpāramitānekatayā sarvadharmānekatā | prajñāpāramitāpariniṣṭhatayā sarvadharmāpariniṣṭhatā bhavati ||


vajra oṁ sarvadharmatāprapañco hili sarvadharmatā mili sarvānurāgiṇi svāhā ||


yaḥ kaścidvajrapāṇe imaṁ dharmaparyāyaṁ śroṣyati dhārayiṣyati vācayiṣyatyuddekṣyati pravartayiṣyati bhāvayiṣyati tasyāniṣṭhāṁ buddhabodhisattvacayāṁ gatvā sarvāvaraṇapariniṣṭhatayā tathāgatatvaṁ vajradharatvaṁ vāśu bhaviṣyati ||


namaḥ sarvatathāgatānāṁ namaḥ sarvavajradharāṇām | oṁ bhagavannārātpāraṁ viśodhaya svāhā || oṁkārapūrvaṅgamādodhottāraṇaṁ kariṣyāmi sarvasattvānām ||


atha sarvatathāgatāḥ samājamāgamyāsya dharmaparyāyasyāmoghamapratihatāśusiddyarthaṁ vajrapāṇaye sādhukāramadāt -

 sādhu sādhu mahāsattva sādhu sādhu mahāsukha |

sadhu sādhu mahāyāna sādhu sādhu mahāmate ||1||

subhāṣitamidaṁ kalpaṁ vajrasūtramadhiṣṭhitam |

sarvavajradharairbuddhairamoghavinayottamam ||2||

dhārayiṣyanti ye hīmaṁ kalparājamanuttaram |

adhṛṣṭāścāghātavyāśca sarvamārādibhistu te ||3||

buddhatvaṁ bodhisattvatvamuttamāḥ sarvasiddhayaḥ |

acirādeva lapsyante sarvabuddhavaco yathā ||4||

idamutkā tu sarvāgrāḥ sarvabuddhāḥ sasauraghanāḥ |

vajriṇā guhyasiddharthyaṁ bhāṣitaṁ cābhyanandi te ||5||


atha bhagavānvairocanastathāgataḥ sarvatathāgataguhyadharmatāprāptaḥ sarvadharmāprapañcaḥ punarapīdaṁ mahāsukhavajrāmoghasamayaṁ nāmāmoghavajradharmasamatāprajñāpāramitānayamukhaṁ paramādyanādinidhanamadhyamuttamamabhāṣata - mahārāgottamasiddhirmahābodhisattvānāṁ mahāsukhottamasiddhyai saṁvartate | mahāsukhottamasiddhirmahābodhisattvānāṁ sarvatathāgatamahābodhyuttamasiddhyai saṁvartate | sarvatathāgata-mahābodhyuttamasiddhirmahābodhisattvānāṁ sarvamahāmārapramardanottamasiddhyai saṁvartate | sarvamahāmārapramardanottamasiddhirmahābodhisattvānāṁ sarvatraidhātukādhipatyottamasiddhyai saṁvartate | sakalatraidhātukaiśvaryottamasiddhirmahābodhi-sattvānāmaśeṣānavaśeṣasattvadhātuviśodhanādhyavasā-yahetvarthenetyāsaṁsārādhyavasāyināṁ mahāvīryāṇāṁ mahāsattvānāmaśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhottamasiddhyai saṁvartate ||

oṁ vajra | oṁ sarvatathāgatamāte | mahāsukhavajradhāriṇi | sarvasamatāpraveśani | sarvaduḥkhakṣayaṅkari | sarvasukhapradāyi ke | sarvasukhapradāyini svāhā ||


tatkasya hetoḥ -

yāvatsaṁsāravāsasthā bhavanti varasūrayaḥ |

tāvatsattvārthamatulaṁ śaktrāḥ kartumanirvṛtāḥ ||6||

prajñāpāramitopāyajñānādhiṣṭhānavāsitāḥ |

sarvadharmaviśuddhyāṁ tu bhavaśuddhā bhavanti ha ||7||

rāgādivinayo loka ā bhavātpāpakṛtsadā |

teṣāṁ viśodhanārthaṁ tu vinayantyā bhavātsvayam ||8||

yathā padmaṁ suraktaṁ tu rāgadoṣairna lipyate |

vāsadoṣairbhave nityaṁ na lipyante jagaddhitāḥ ||9||

mahārāgaviśuddhāstu mahāsaukhyā mahādhanāḥ |

tridhātvīśvaratāṁ prāptāḥ sattvārthaṁ kurvate dṛḍham ||10||

iti ||


yaḥ kaścidvajrapāṇe imaṁ paramādyaṁ prajñāpāramitānayamukhaṁ dharmaparyāyaṁ dine dine kālyamutthāyoccārayiṣyati śroṣyati vā sa sarvasukhasaumanasyalābhī mahāsukhavajrā-moghasamayasiddhimātyantikīmihaiva janmani lapsyate | sarvatathāgatavajraguhyottamasiddhirmahāvajradharo bhaviṣyati tathāgato veti ||


atha bhagavānvajrapāṇiṁ guhyakādhipatimāmantrayate sma | imāni guhyakādhipate pañcaviṁśatiprajñāpāramitānayamukhāni dhārayitavyāni - oṁ bodhicittavajre ||1||

oṁ samantabhadracarye ||2|| oṁ cintāmaṇi ||3|| oṁ anirodhe ||4|| oṁ jātivivartani ||5|| oṁ sarvavijñāne ||6|| oṁ mahāvirāgadharmate ||7|| oṁ vīryakavace ||8|| oṁ sarvagāmini ||9|| oṁ vajrakavacadṛḍhacitte ||10|| oṁ sarvatathāgate ||11|| oṁ svabhāvaviśuddhe ||12|| oṁ dharmatājñānaviśuddhe ||13|| oṁ karmaviśodhani hūṁ ||14|| oṁ nisumbhavajriṇi phaṭ ||15|| oṁ kāmarāge ||16|| oṁ jaha vajre ||17|| oṁ hūṁ sarvadāyini ||18|| oṁ hrīḥ ||19|| oṁ akāramukhe ||20|| oṁ prajñāpāramite || 21|| oṁ aṁ vaṁ hūṁ oṁ aḥ ||22|| oṁ sarvatathāgatakāyāgre ||23|| oṁ sarvatathāgatavāgviśuddhe ||24|| oṁ sarvatathāgatacittavajre ||25||


nāyaṁ vajrapāṇe 'navaropitakuśalamūlānāṁ sattvānāṁ karṇapuṭe nipatiṣyati | nāpyanavaropitakuśalamūlaiḥ sattvaiḥ śakyo likhituṁ paṭhituṁ dhārayituṁ vācayituṁ satkartuṁ gurukartuṁ mānayituṁ pūjayitum | anyatra bahubuddhāvaropi-takuśalamūlāste sattvā bhaviṣyanti ya imaṁ prajñāpāramitānayamukhaṁ dharmaparyāyamantaśa ekākṣaramapi śroṣyanti | kiṁ punaḥ sakalaṁ parisamāptam | yena kenacidvajrapāṇe'śītigaṅgānadīvālukāsamāni buddhakoṭiniyutaśatasa hasrāṇi na satkṛtāni na gurukṛtāni na mānatāni na pūjitāni bhavanti tena na śakyo 'yaṁ prajñāpāramitānayamukho dharmaparyāyaḥ śrotum | tasmāccaityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati yatrāyaṁ dharmaparyāyaḥ pracariṣyati | vandanīyaśca sa pudgalo bahukalpakoṭī bhaviṣyati yasyāyaṁ dharmaparyāyaḥ kāyagato vā pustakagato vā bhaviṣyati | jātismaraśca bahukalpakoṭī bhaviṣyati | na cāsya māraḥ pāpīyānantarāyaṁ kariṣyati | catvāraścāsya mahārājānaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā bhaviṣyanti rakṣāvaraṇaguptaye, anyāśca devatāḥ | na ca viṣamāparihāreṇa kālaṁ kariṣyati | sarvabuddhabodhisattvasamanvāhṛtaśca bhaviṣyati | samāsato yatra yatra buddhakṣetra ākāṅkṣiṣyate tatra tatropapatsyate | evaṁ bahvanuśaṁsaḥ prajñāpāramitānayamukho dharmaparyāyaḥ | api ca pradeśamātraṁ mayā kīrtitamiti ||


idamavocadbhagavān | āttamanaso vajrapāṇipramukhā bodhisattvā mahāsattvāḥ, sā ca sarvāvatī parṣat, sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan ||


ityadhyardhaśatikā bhagavatī prajñāpāramitā samāptā || ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project