Digital Sanskrit Buddhist Canon

पञ्चाक्षरस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcākṣarastotram
पञ्चाक्षरस्तोत्रम्



नमो बुद्धाय



न जातो न मृतश्चैव न रूपो नापि रूपवान्।

न संसारे न निर्वाणे न कारस्तेन सूच्यते॥ १॥



मोहध्वंसकरो नित्यं मोक्षसौख्यप्रदायकः।

मोहनं सर्वमाराणां मोकारस्तेन सूच्यते॥ २॥



बुद्धानामुदितं ध्यानं बुद्धानां जनमेलकम्।

बुद्धनिःक्लेश संबुद्ध बुकारस्तेन सूच्यते॥ ३॥



धार्यते बोधिसत्त्वैः स धर्मधातुगतिः सदा।

धर्माणां परमो धर्मः धकारस्तेन सूच्यते॥ ४॥



यथा नास्ति तथा नास्ति यथा नास्ति तथास्ति यः।

यथावादी तथाकारी यकारस्तेन सूच्यते॥ ५॥



पञ्चाक्षरमिदं पुण्यं पवित्रं पापनाशनम्।

ये पठन्ति दिवारात्रौ ते यान्ति परमां गतिम्॥ ६॥



श्री पञ्चाक्षरस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project