Digital Sanskrit Buddhist Canon

महोग्रतारास्तुतिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Mahogratārāstutiḥ
महोग्रतारास्तुतिः



ॐ नमः श्री उग्रतारायै



प्रकटविकटदंष्ट्रा घोररुद्राट्टहासा

नरशिरकृतमाला मेघगम्भीररावा।

त्रिभुवनजनधात्री खड्गविन्यस्तहस्ता

करकरतिकपाला पातु व उग्रतारा॥



घोररूपे महारावे सर्वशत्रुक्षयङ्करि।

भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम्॥ १॥



सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते।

जाड्यपापहरे देवि त्राहि मां शरणागतम्॥ २॥



सर्वमण्डल (मध्यस्थे) सर्वसत्त्वहितेऽनघे।

सिद्धानां पूजिते देवि त्राहि मां शरणागतम्॥ ३॥



घोररूपस्थिते देवि सर्वप्राणहरे स्तुते।

उग्रतारे नमो नित्यं त्राहि मां शरणागतम्॥ ४॥



जटाजूटसमायुक्ते ललज्जिह्वोर्ध्वकारिणि।

द्रुतबुद्धिप्रदे देवि त्राहि मां शरणागतम्॥ ५॥



सोमरूपे कोट्टरूपे चन्द्ररूपे नमोऽस्तु ते।

शक्तिरूपे नमस्तुभ्यं त्राहि मां शरणागतम्॥ ६॥



जडोऽहं शक्तिहीनोऽहं न तवाधिगमे क्षमः।

मन्दो मन्दमतिश्चाहं त्राहि मां शरणागतम्॥ ७॥



स्नाने दाने तथा जाप्ये बलिदाने तथा क्रतौ।

प्रस्थाने च न शक्तोऽहं त्राहि मां शरणागतम्॥ ८॥



शक्तिहीनमनाथं च सर्वपापसमन्वितम्।

त्वां विना न गतिर्यस्य त्राहि मां शरणागतम्॥ ९॥



गौरी लक्ष्मीर्महामाया उमा देवी सरस्वती।

सर्वास्त्वमेव हे मातस्त्राहि मां शरणागतम्॥ १०॥



गन्धपुष्पादिद्रव्यैश्च वन्धनादिभिरेव च।

देवीं सम्पूज्य यत्नेन लभते वाञ्छितं फलम्॥ ११॥



अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः।

परमां सिद्धिमाप्नोति नात्र कार्या विचारणा॥ १२॥



मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम्।

विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम्॥ १३॥



इदं स्तोत्रं पठित्वा तु संग्रामे प्रविशेन्नरः।

तस्य शत्रुः क्षयं याति सदा प्रज्ञा प्रजायते॥ १४॥



पीडायामथ संधाने विपदायां तथा भये।

य इदं पठते स्तोत्रं शुभं तस्य न संशयः॥ १५॥



श्रीमहोग्रतारास्तुतिः समाप्ता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project