Digital Sanskrit Buddhist Canon

35 cūḍāpakṣāvadānam

Technical Details
35 cūḍāpakṣāvadānam|



buddho bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇaḥ prativasati| tena sadṛśāt kulāt kalatramānītam| satayā sārdhaṃ krīḍati ramate paricārayati| tasyāpatyaṃ jātaṃ jātaṃ kālaṃ karoti| athāpareṇa samayena tasya patnī āpannasattvā saṃvṛttā| sa kare kapolaṃ datvā cintāparo vyavasthitaḥ| tasya nātidūre vṛddhayuvatiḥ prativasati| tayā dṛṣṭaḥ| sā kathayati-kasmāttvaṃ brāhmaṇaṃ kare kapolaṃ datvā cintāparo vyavasthitaḥ ? sa kathayati- mamāpatyaṃ jātaṃ jātaṃ kālaṃ karoti| mama cedānīṃ patnī āpannasattvā saṃvṛttā| yadapyanyadapatyaṃ janayiṣyati, tadapi kālaṃ kariṣyati| sā kathayati - yadā tava patnyāḥ prasavakālaḥ syāt, tadā māṃ śabdāpayethā iti| athāpareṇa samayena tasya patnyāḥ prasavakālo jātaḥ| tena sā vṛddhayuvatiḥ śadbāpitā| tatyā sā prasavāpitā| putro jātaḥ| tayā sa dārakaḥ snāpayitvā śuklena vasreṇa veṣṭayitvā| navīnītenāsyaṃ pūrayitvā dārikāyāṃ haste'nupradattaḥ| sā dārikoktā-imaṃ dārakaṃ caturmahāpathe dhāraya| yaṃ kaṃcit paśyasi brāhmaṇaṃ vā śramaṇaṃ vā, sa vaktavyaḥ-ayaṃ dārakaḥ pādābhivandanaṃ karotīti| astaṃ gate āditye yadi jīvati, gṛhītvā āgaccha| atha kālaṃ karoti, tatraivāropayitavyaḥ| sā tamādāya caturmahāpathe gatvā sthitā| ācaritaṃ tīrthyānāṃ kalyamevotthāya tīrthopasparśanāya gacchanti| sā dārikā sagauravā sapratīśā pādābhivandanaṃ kṛtvā kathayati- ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karoti| te kathayanti-ciraṃ jīva, dirghamāyuḥ pālayatu, mātāpitrormānorathaṃ pūrayatu| sthavirasthavirā bhikṣavaḥ pūrvāhnakālasamaye nivāsya pātracīvaramādāya śrāvastyāṃ piṇḍāya praviśanti| sā dārikā sagauravā sapratīśā pādābhivandanaṃ kṛtvā kathayati- ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karotīti| sthavirāḥ kathayanti-suciraṃ jīvatu, dīrghamāyuḥ pālayatu, mātāpitrormanorathaṃ pūrayatu| bhagavān pūrvāhne nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya praviśati sma| sā dārikā sagauravā sapratīśā pādābhivandanaṃ kṛtvā kathayati-bhagavan, bhagavan, ayaṃ dārako bhagavataḥ pādābhivandanaṃ karotīti| bhagavānāha-ciraṃ jīvatu, dīrghamāyuḥ pālayatu, mātāpitrormānorathaṃ pūrayatu| vikālībhūte paśyati- yāvajjīvati| sā taṃ gṛhītvā gṛhamāgatā| sā taiḥ pṛṣṭā- jīvati dārakaḥ ? sā kathayati- jīvati| te kathayanti-kutra dhāritaḥ ? asmin mahāpathe| te kathayanti-kiṃ bhavatu dārakasya nāma ? ayaṃ dārako mahāpathe dhāritaḥ| bhavatu dārakasya mahāpanthaka iti nāma| mahāpanthako dāraka unnīto vardhito mahān saṃvṛttaḥ| sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ, saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ brāhmaṇikāyāmīryāyāṃ śauce samudācāre bhasmagrahe autkare bhoskāre ṛgvede yajurvede sāmavede'tharvavede yajane yājane'dhyayane'dhyāpane dāne pratigrahe| ṣaṭkarmanirato brāhmaṇo saṃvṛttaḥ| sa pañcaśatagaṇaṃ brāhmaṇakarma om vācayitumārabdhaḥ| tasya bhūyaḥ krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṃvṛttāḥ| tasyāḥ prasavakālo jātaḥ| tena sā vṛddhayuvatiḥ śabdāpitā| tatyā prasavitā| tasyāḥ putro jātaḥ| tayā sa dārakaḥ snāpayitvā śuklena vastreṇa veṣṭayitvā navanītenāsyaṃ pūrayitvā dārikāyā haste dattaḥ| sā dārikoktā-imaṃ tvaṃ dārakaṃ caturmahāpathe dhāraya| yadi kaṃcitpaśyasi śramaṇaṃ brāhmaṇaṃ vā, sa vaktavyaḥ-ayaṃ dāraka āryasya pādābhivandanaṃ karoti| astaṃ gata āditye yadi jīvati, gṛhītvā āgaccha| atha kālaṃ karoti, tatraivāropayitvā āgaccha| sā dārikā alasajatīyā taṃ dārakamādāya panthalikayāṃ sthitā| ācaritaṃ tīrthyānāṃ kalyamevottthāya tīrthopasparśakā gacchanti| sā dārikā sagauravā sapratīśā pādābhivandanaṃ kṛtvā kathayati- āryaṃ, ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karoti| te kathayanti- ciraṃ jīvatu, dīrghamāyuḥ pālayatu, mātāpitrormanorathaṃ pūrayatu| sā taṃ vikālībhūte paśyati- yāvajjīvati| sā taṃ gṛhītvā gṛhamāgatā| sā taiḥ pṛṣṭā - jīvati dārakaḥ ? sā kathayati- jīvatīti| te kathayanti - kutra tvayaiṣa dhāritaḥ ? sā kathayati- amuṣyāṃ panthalikāyām| te kathayanti-kiṃ bhavatu dārakasya nāma ? ayaṃ dārakaḥ panthalikāyāṃ dhāritaḥ| bhavatu dārakasya nāmadheyaṃ panthaka iti| panthako dāraka unnīto vardhito mahān saṃvṛttaḥ| sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ| tasya sītyukte dhamiti vismarati| atha tasyācāryaḥ kathayati-bāhmaṇa, mayā prabhūtadārakāḥ pāṭhayitavyāḥ| na śakṣāmyahaṃ panthakaṃ pāṭhayitum| mahāpanthakasyālpamucyate prabhūtaṃ gṛhṇāti, asya tu panthakasya sītyukte dhamiti| vismarati| brāhmaṇaḥ saṃlakṣayati-sarve brāhmaṇā lipyakṣarakuśalā bhavanti, vedabrāhmaṇa eṣa bhaviṣyati| sa tenādhyāpakasya vedaṃ pāṭhayituṃ samarpitaḥ| tasya omityukte bhūriti vismarati, bhūrityukta omiti vismarati| adhyāpakaḥ kathayati-prabhūtāmāṇavakāḥ pāṭhayitavyā mayā| na śakyāmyahaṃ panthakaṃ pāṭhayitum| asya omityukte bhūriti vismarati, bhūrityukta omiti vismarati| brāhmaṇaḥ saṃlakṣayati-na sarve brāhmaṇā vedapāragā bhavanti| jātibrāhmaṇa evāyaṃ bhaviṣyatīti| sa yatra kkacinnimantritako gacchati, tameva panthakamādāya gacchati| atha tena samayena sa brāhmaṇo glānībhūtaḥ| sa mūlagaṇḍapatraphalabhaiṣajyairupasthīyamāno hīyata eva| sa tena mahāpanthaka uktaḥ-putra, tvaṃ mamātyayādaśocyo'si| api tu tvayā panthakasya yogodvahanaṃ kartavyamiti| ityuktvā-



sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ|

saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam||1||



iti sa kāladharmeṇa saṃyuktaḥ| te taṃ nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā satkāreṇa śmaśāne dhmāpayitvā śokavinodaṃ kṛtvā avasthitāḥ||



āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu jānapadeṣu cārikāṃ carantau śrāvastīmanuprāptau| śrāvastyāṃ janakāyena śrutam- āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu janapadeṣu cārikāṃ carantau śrāvastīmanuprāptau| śrutvā ca punaḥ sa janakāyo bahirnirgantumārabdhaḥ| mahāpanthako'pi bahiḥ śrāvastyāmanyatamasmin vṛkṣamūle pañcamātrāṇi māṇavakaśatāni brāhmaṇakān mantrān vācayati| tena sa janakāyaḥ śrāvastyā nirgacchan dṛṣṭaḥ| sa tān māṇavakān pṛcchati-bhavantaḥ, ka eṣa mahājanakāyo nirgacchati ? te tasya kathayanti- upādhyāya, bhadantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu janapadeṣu cārikāṃ caritvā iha śrāvastīmanuprāptau, taddarśanāyopasaṃkrāntaḥ| kiṃ nu tau draṣṭavyau ? yatredānīṃ tadagraṃ varṇamapahāya dvitīyavarṇasya śramaṇasya gautamasyāntike pravrajitau| ekastatra māṇavakaḥ śrāddhaḥ| sa kathayati-upādhyāya, maivaṃ vocaḥ| mahānubhāvau tau| yadyupādhyāyasteṣāṃ dharmaṃ śṛṇuyāt, syānametadvidyate yadupādhyāyasyāpi rocate| ācaritaṃ teṣāṃ māṇavakānāṃ yadā apāṭhā bhavanti, te kadācinnagarāvalokanayā gacchanti| kadācittīrthopasparśakā gacchanti| kadācitsamidhāhārakā gacchanti| apareṇa samayena te sarve apāṭhāḥ saṃvṛttāḥ| te samidhāhārakāḥ saṃprasthitāḥ| so'pi mahāpanthako'nyatamavṛkṣamūle caṃkramya sthitaḥ| tatraikaṃ bhikṣumadrākṣīt| sa tamupasaṃkramyaivamāha-bho bhikṣo, ucyatāṃ tāvatkiṃcidbuddhavacanam| tena tasya daśa kuśalāḥ karmapathā vistareṇa saṃprakāśitāḥ| so'bhiprasannaḥ kathayati-bho bhikṣo, punarapyākhyāhi vistaram| ityuktvā prakrāntaḥ| apareṇa samayena bhūyaste apāṭhāḥ saṃvṛttāḥ| te samidhāhārakāḥ saṃprasthitāḥ| mahāpanthako'pi bhikṣusakāśamupasaṃkrāntaḥ| tena tasya dvādaśāṅgaḥ pratītyasamutpādo'nulomapratilomo vistareṇa prakāśitaḥ| so'bhiprasannaḥ kathayati- bho bhikṣo, labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam| careyamahaṃ śramaṇasya gautamasyāntike brahmacaryam| sa bhikṣuḥ saṃlakṣayati-pravrājayāmi śāsane, dhuramunnāmayatīti| sa tenoktaḥ-brāhmaṇa, evaṃ kuruṣva| mahāpanthakaḥ kathayati-bhikṣo, vayaṃ prajñātā brāhmaṇāḥ| na śakṣyāma ihaiva pravrajitum| janapadaṃ gatvā pravrajāmaḥ| sa tena janapadaṃ nītvā pravrajitaḥ upasaṃpāditaḥ, uktaśca| dve bhikṣukarmaṇī dhyānamadhyayanaṃ ca| kiṃ kariṣyasi ? ubhayaṃ kariṣyāmi| tena divā uddiśatā yoniśo bhāvayatā trīṇi piṭakāni, rātrau cintayatā tulayatā upaparīkṣamāṇena sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam| arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ| sendropendrāṇāṃ devānāṃ mānyaḥ pūjyo'bhivādyaśca saṃvṛttaḥ||



yadā panthakasya bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ, sa kṛcchreṇa jīvikāṃ kalpayitumārabdhaḥ| atha panthakasyaitadabhavat-yattāvanme śrutena prāptavyaṃ tanmayā ... | yannvahaṃ śrāvastīṃ gatvā bhagavantaṃ paryupāsyāmi| athāyuṣmān mahāpanthakaḥ pañcaśataparivāro yena śāvastī tena cārikāṃ prakrāntaḥ| anupūrveṇa cārikāṃ caran śrāvastīmanuprāptaḥ| śrāvastyāṃ janakāyena śrutam-āryo mahāpanthakaḥ pañcaśataparivāraḥ kosaleṣu janapadeṣu cārikāṃ caran śrāvastīmanuprāptaḥ| śrutvā ca punarnirgantumārabdhaḥ| panthakena dṛṣṭaḥ| sa pṛcchanti- bhavantaḥ, kutraiṣa mahājanakāyo gacchanti ? te kathayanti-āryo mahāpanthakaḥ pañcaśataparivāraḥ kosaleṣu janapadeṣu cārikāṃ caran śrāvastīmanuprāptaḥ| tameṣa mahājanakāyo darśanāyopasaṃkrāmati| panthakaḥ saṃlakṣayati-eṣāmasau na bhrātā na jñātiḥ| mamāsau bhrātā bhavati| ahaṃ kasmāttaṃ na darśanāyopasaṃkramāmi ? so'pi taddarśanāyopasaṃkrāntaḥ| sa tena dṛṣṭaḥ pṛṣṭaśca-panthaka, kathaṃ yāpayasi ? kṛcchreṇa yāpayāmi ? kiṃ na pravrajasi ? sa kathayati-ahaṃ cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ| ko māṃ pravrājayiṣyatīti ? āyuṣmān mahāpanthakaḥ saṃlakṣayati-santyasya kānicitkuśalamūlāni ? santi| kenāyaṃ na yogyaṃ ? āgaccha, ahaṃ tvāṃ pravrājayiṣyāmi| tena pravrājita upasaṃpāditaḥ| tena tasyoddeśo dattaḥ-



pāpaṃ ca kuryānmanasā na vācā

kāyena vā kiṃcana sarvaloke|

riktaḥ kāmaiḥ smṛtimān saṃprajānan

duḥkhaṃ na sa vidyādanarthopasaṃhitam||1||



tasyaiṣā gāthā traimāsyenāpi na vṛttā jātā| anyeṣāṃ gopālakānāṃ paśupālakānāṃ śrutvā pravṛttā jātā| sagauravaḥ sapratīśa upasaṃkramya praṣṭuṃ pravṛttaḥ| te upasaṃharanti| dharmatā khalu yathā buddhānāṃ bhagavatāṃ dvau śrāvakāṇāṃ saṃnipātau bhavataḥ, āṣāḍhyāṃ varṣopanāyikāyāṃ kārtikapūrṇamāsyām| evaṃ madāśrāvakāṇāmapi| tatra ye āṣāḍhīvarṣopanāyikāyāmupasaṃkrāmanti, te tāṃstān manasikāraviśeṣānādāya tāsu tāsu grāmanigamarāṣṭrārājadhānīṣu varṣā upagacchanti| ye kārtikyāṃ ca pūrṇamāsyāmupasaṃkrāmanti, te svādhyāyanikāṃ paripṛcchanikāṃ ca yācanti,yathādhigataṃ cārocayanti| āyuṣmato mahāpanthakasya sārdhavihāryantevāsikā bhikṣavo janapade varṣoṣitāḥ, te'pyeva kārtikyāṃ pūrṇamāsyāṃ yenāyuṣmān mahāpanthakastenopasaṃkrāntāḥ| tatra kecitsvādhyāyinikāṃ yācanti, kecitparipṛcchanti, kecidyathādhigatamārocayanti| tatra ye cūḍā bhavanti paramacūḍā dhanvāḥ paramadhanvāḥ, te ṣaḍvargīyān sevante bhajante paryupāsante| āyuṣmān panthakaḥ ṣaḍvargīyān sevate bhajate paryupāsate| sa ṣaḍvargīyairucyate-āyuṣman pathaka, tava samānopādhyāyā upādhyāyasyāntikātsvādhyāyinikāṃ paripṛcchinikāṃ yācanti| gaccha, tvamapi tvadupādhyāyasyāntikātsvādhyāyinikāṃ paripṛcchinikā yācasva| sa kathayati-mayā na kiṃcitpaṭhitaṃ traimāsye, na tvekā gāthā mama vṛttā jātā, kimahaṃ svādhyāyinikāṃ yāceyāmiti ? te kathayanti- nanūktaṃ bhagavatā-asvādhyāyamānā mattā iti| kiṃ tavāsvādhyāyamānasya gāthā anupravṛttā bhaviṣyati ? gaccha, yācāhi| sa gatvā kathayati-upādhyāya, svādhyāyinikāṃ tāvanme dehi| āyuṣmān mahāpanthakaḥ saṃlakṣayati-kimasyedaṃ svaṃ pratibhānamāhosvit kenacitprayuktaḥ ? sa paśyati- yāvatprayuktaḥ| āyuṣmān māhāpanthakaḥ saṃlakṣayati-kiṃ nvayamutsahanāvineya āhosvidavasādanāvineyaḥ ? sa paśyati-yāvadavasādanāvineyaḥ| sa tena grīvāyāṃ gṛhītvā bahirvihārasya niṣkāsitaḥ| tvaṃ tāvaccūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ| kiṃ tvamasmin śāsane kariṣyasi ? sa roditumārabdhaḥ| idānīmahaṃ na gṛhī na pravrajitaḥ| adrākṣīdbhagavānāyuṣmantaṃ panthakaṃ bahirvihārasya bhramantam| dṛṣṭvā ca punarāgacchantamidamavocat-kasmāttvaṃ panthaka vahirvihārasya rodiṣyasi, aśrūṇi vartayasi ? ahamasmi bhadanta upādhyāyena niṣkāsitaḥ| idānīmahaṃ na gṛhī na pravrajitaḥ| bhagavānāha-nedaṃ vatsa maunīndraṃ vacanaṃ tavopādhyāyena tribhiḥ kalpāsaṃkhyeyairanaikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam, api tu mayedaṃ maunīndraṃ pravacanaṃ tribhiḥ kalpāsaṃkhyeyairanaikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam| na śakyasi tvaṃ tathāgatasyāntikātpaṭhitum ? ahamasmi bhadanta cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ| atha bhagavānasyāmutpattau gāthāṃ bhāṣate-



yo bālo bālabhāvena paṇḍitastatra tena saḥ|

bālaḥ paṇḍitamānī tu sa vai bāla ihocyate||2||



asthānamanavakāśo yadbuddhā bhagavantaḥ padaśo dharmaṃ vācayiṣyanti nedaṃ sthānaṃ vidyate| tatra bhagavānāyuṣmantamānandamāmantrayate sma-imaṃ pāṭhaya tvamānanda panthakam| āyuṣmānānandastaṃ pāṭhayitumārabdhaḥ| sa na śaknoti pāṭhayitum| āyuṣmānānando bhagavantamidamavocat- mayā tāvadbhadanta śāsturupasthānaṃ karaṇīyam, śrutamudgrahītavyam, gaṇo vācayitavyaḥ| āgatāgatānāṃ brāhmaṇagṛhapatīnāṃ dharmo deśayitavyaḥ| nāhaṃ śakṣyāmi panthakaṃ pāthayitum| bhagavatā tasya dve pade datte-rajo harāmi, malaṃ harāmīti| tasyaitatpadadvayaṃ na lebhe| bhagavān saṃlakṣayati| karmāpanayo'sya kartavyamiti| tatra bhagavānāyuṣmantamānandamāmantrayate-śakṣyasi tvaṃ panthaka bhikṣūṇāmupānahānmūlācca proñchitum| paraṃ bhadanta śakṣyāmi| gaccha proñchasva| sa bhikṣūṇāmupānahānmūlācca proñchitumārabdhaḥ| tasya te bhikṣavo nānuprayacchanti| bhagavānāha-anuprayacchata, karmāpanayo'sya kartavya iti| padadvayasya dāsye svādhyāyanikām, anuprayacchata| sa bhikṣūṇāmupānahānmūlaṃ kramataśca proñchate| tasya te bhikṣavaḥ padadvayasya svādhyāyanikāmanuprayacchanti| tasyaitatpadadvayaṃ svādhyāyataḥ kālāntareṇa pravṛttaṃ jātam| athāyuṣmataḥ panthakasya rātryāḥ pratyūṣasamaye etadabhavat-bhagavānevamāha-rajo harāmi, malaṃ harāmīti| kiṃ nu bhagavānādhyātmikaṃ rajaḥ saṃdhāyāha āhosvidbāhyam ? tasyaivaṃ cintayatastasyāṃ velāyāmaśrutapūrvāstisro gāthā āmukhīpravṛttā jātāḥ -



rajo'tra rāgo na hi reṇureṣa

rajo rāgasyādhivacanaṃ na reṇoḥ|

etadrajaḥ prativinudanti paṇḍitā

na ye pramattāḥ sugatasya śāsane||3||



rajo'tra dveṣo na hi reṇureṣa

rajo deṣasyādhivacanaṃ na reṇoḥ|

etadrajaḥ prativinudanti paṇḍitā

na ye pramattāḥ sugatasya śāsane||4||



rajo'tra moho na ho reṇureṣa

rajo mohasyādhivacanaṃ na reṇoḥ|

etadrajaḥ prativinudanti paṇḍitā

na ye pramattāḥ sugatasya śāsane||5||



tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam| arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ| sendropendrāṇāṃ devānāṃ mānyaśca pūjyaścābhivādyaśca saṃvṛttaḥ| dhyāne niṣaṇṇa āyuṣmatā mahāpanthakena dṛṣṭaḥ| asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate| sa tena bāhau gṛhītvoktaḥ-āgaccha svādhyāyinikāṃ tāvatkuru, tataḥ paścāddhyāyiṣyasīti| athāyuṣmatā panthakena sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam, gajabhujasadṛśo bāhurutsṛṣṭaḥ| āyuṣmatā mahāpanthakena pṛṣṭhato mukhaṃ vyavalokayatā dṛṣṭaḥ| sa kathayati-āyuṣman panthaka, evaṃ te tvayā guṇagaṇā adhigatāḥ? adhigatāḥ||



yadā āyuṣmatā panthakena sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam, anyatīrthikā avadhyāyanti dhriyanti vivācayanti| śramaṇo gautama evamāha- gambhīro me dharmo gambhīrāvabhāso durdṛśo duranubodho'tarko'tarkāvacaraḥ, sūkṣmo nipuṇapaṇḍitavijñavedanīyaḥ| atredānīṃ kiṃ gambhīro'sya, yasyedānīṃ panthakaprabhṛtayaścūḍāḥ paramacūḍā dhanvāḥ paramadhanvāḥ pravrajanti| bhagavān saṃlakṣayati-sumeruprakhye mahāśrāvake mahājanakāyaḥ kṣānti gṛhṇāti| guṇodbhāvanā asya kartavyā| tatra bhagavānāyuṣmantamānandamāmantrayate-gaccha ānanda, panthakasya kathaya-bhikṣuṇyaste avavaditavyā iti| evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān panthakastenopasaṃkrāṇtaḥ| upasaṃkramyāyuṣmantaṃ panthakamidamavocat-śāstā tvāmāyuṣman panthaka evamāha-bhikṣuṇyaste avavaditavyā iti| āyuṣmān panthakaḥ kathayati- kimarthaṃ sthavirasthavirān bhikṣūnapahāya māṃ bhagavān bhikṣuṇyavavādakamājñāpayati ? mamaiva guṇodbhāvanā kartavyeti śāsturmanorathaṃ paripūrayiṣyāmīti| bhikṣuṇyaśchandahānisaḥ (?) jetavanamāgatāḥ| tā bhikṣūn pṛcchanti-bhagavatā ko'smākamavavādaka ājñaptaḥ ? te kathayanti-āyuṣmān panthakaḥ| tāḥ kathayanti-bhaginyaḥ paśyata kathaṃ mātṛgrāmaḥ paribhūtaḥ| yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā| bhikṣuṇyastripiṭā dhārmakathikā yuktamuktapratibhānāḥ| sa kila bhikṣuṇīravavadiṣyatīti| tāḥ parṣadamāgatā bhikṣūṇībhiḥ pṛṣṭāḥ-bhaginyaḥ, ko'smākamavavaditumāgamiṣyati? tāḥ kathayanti-āryapanthakaḥ| kimāryo mahāpanthakaḥ ? na hyayam, sa tvanyaścūḍāpanthakaḥ| dvādaśavargīyābhiḥ śrutam| tāvadavadhyāyanti| bhaginyaḥ paśyataḥ, kathaṃ mātṛgrāmaḥ paribhūtaḥ ? yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā| imā bhikṣuṇyastripiṭā dhārmakathikā yuktamuktapratibhānāḥ, sa kila kimāsāmavavadiṣyatīti ? tāḥ kathayanti-bhaginyaḥ, ṣaḍjanyo dvādaśahastikābhirlatābhi siṃhāsanaṃ prajñapayantu| ṣaḍjanyaḥ śrāvastīṃ praviśya rathyāvīthicatvaraśṛṅgāṭakeṣvārocayantu-so'smākaṃ tādṛśo'vavādaka āgamiṣyati, yo'smākaṃ tanusatyāni na drakṣyati| tena saṃsāre ciraṃ vastavyaṃ bhaviṣyatīti| yena na kaścit putramoṭikāputro'lpaśruta utsahate bhikṣuṇīravavaditum| tāsāṃ ṣaḍbhiḥ janībhiḥ dvādaśahastikābhiḥ latābhiḥ siṃhāsanaṃ prajñaptam, ṣaḍbhikṣuṇībhiḥ śrāvastīṃ praviśya rathyāvīthicatvaraśṛṅgāṭakeṣvārocitam-so'smākaṃ tādṛśo'vavādaka āgamiṣyati, yo'smākaṃ tanusatyāni na drakṣyati| tena saṃsāre ciraṃ vastavyaṃ bhaviṣyatīti| āyuṣmān panthakaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat| kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātrapratikrāntaḥ pātracīvaraṃ pratisamayya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya| athāyuṣmān panthakaḥ sāyāhne pratisaṃlayanād vyutthāya saṃghāṭīmādāyaḥ anyatamena bhikṣuṇā paścācchramaṇena saṃprasthitaḥ| anekāni prāṇiśatasahasrāṇi -kāni ca kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni| adrākṣīt sā pariṣat āyuṣmantaṃ panthakaṃ dūrādeva| dṛṣṭvā ca punaḥ parasparaṃ pṛcchati-kataro'tra bhikṣuṇyavavādakaḥ ? kiṃ puraḥśramaṇaḥ, āhosvit paścāchramaṇaḥ ? tatraike kathayanti-puraḥśramaṇaḥ| te'vadhyāyitumārabdhā-paśyata bhadanta, saṃcintya vayaṃ bhikṣuṇīrbhirviheṭhitāḥ| yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā, sa kiṃ bhikṣuṇīravavadiṣyati, dharmaṃ vā vācayiṣyati , gacchāmaḥ| apare kathayanti-tiṣṭhāmo yadi dharmaṃ deśayiṣyati, śroṣyāmaḥ| atha na, gacchāmaḥ| iti sā parṣat samavasthitā| āyuṣmatā panthakena siṃhāsanaṃ dṛṣṭaṃ prajñaptakam| dṛṣṭvā saṃlakṣayati-kiṃ tāvat prasādajātābhiḥ prajñaptamāhosvit viheṭhanābhiprāyābhiḥ ? paśyati-yāvat viheṭhanābhiprāyābhiḥ| āyuṣmatā panthakena gajabhujasadṛśaṃ bāhumabhiprasārya taṃ siṃhāsanaṃ yathāsthāne sthāpitam| āyuṣmān panthakastatra niṣaṇnaḥ| sa niṣīdan kaiścit dṛṣṭaḥ, kaiścit na dṛṣṭaḥ| athātrastha āyuṣmān panthakastadrūpaṃ samādhiṃ samāpanno yatho samāhite citte sve āsane'ntarhitaḥ, pūrvasyāṃ diśi uparivihāyasamabhyudgamya pūrvavat yāvat ṛddhiprātihāryāṇī divarśya tān ṛdhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ| niṣadya āyuṣmān panthakastā bhikṣuṇīrāmantrayate-mayā bhaginyastribhirmāsairekā gāthā paṭhitā| utsahetavyāni (?) śrotumekagāthāyāḥ saptarātriṃdivasānyanyaiḥ padairvyañjanairarthaṃ vibhaktum ?



pāpaṃ na kuryānmanasā na vācā

kāyena vā kiṃcana sarvaloke|

riktaḥ kāmaiḥ smṛtimān saṃprajānan

duḥkhaṃ na sa vidyādanarthopasaṃhitam||6|| iti|



sarvapāpasyaṃ bhagavān kāraṇamāha-yāvadgāthārthasyārthamadhītaṃ yāti, tāvad dvādaśabhiḥ prāṇisahasraiḥ satyāni dṛṣṭāni| kaiścicchrotāpattiphalaṃ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit pravrajya sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam, kaiścicchrāvakavodhau cittānyutpāditāni, kaiścita pratyekāyāṃ bodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni| yadbhūyasā sā pariṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā| athāyuṣmān panthakastāṃ pariṣadaṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ| sa bhikṣubhirāgacchan dṛṣṭaḥ| te saṃlakṣayanti-adyāyuṣmatā panthakena mahājanakāyaḥ prasādito bhaviṣyati| te na śaknuvantyāyuṣmantaṃ panthakaṃ saṃmukhamapriyaṃ praṣṭum| taiḥ paścācchramaṇaḥ pṛṣṭaḥ| āyuṣman, adya āyuṣmatā panthakena kiṃ mahājanakāyo na prasādito vā prasāditaḥ ? āyuṣmatā na kaścit aprasāditaḥ| bhagavatā vārāṇasyāṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ cakraṃ pravartitam, tadadyāyuṣmatā panthakenānupravartitam| yāvadbhāthārthaṃ na vibhajati, tāvad dvādaśabhiḥ prāṇisahasraiḥ satyāni dṛṣṭāni||



tatra bhagavān bhikṣūnāmantrayate sma-eṣo'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ cetovivartakuśalānāṃ yaduta panthako bhikṣuḥ| bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti-paśya bhadanta dvādaśavargīyābhirāyuṣmataḥ panthakasyānarthaṃ kariṣyāma irtyathaṃ eva kṛtaḥ| bhagavānāha-na bhikṣava etarhi yathā atīte'pyadhvani ābhiranarthaṃ kariṣyāma ityartha eva kṛtaḥ| tacchrūyatām||



bhūtapūrvamevaṃ bhikṣavo'nyatamasmin karvaṭake brāhmaṇaḥ prativasati| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato bhūyaḥ krīḍati ramate paricārayati yāvat dvādaśa putrā jātāḥ| tena teṣāṃ niveśaḥ kṛtaḥ| apareṇa samayena tasya patnī kālagatā| so'pi brāhmaṇo vṛddhāvasthāyāṃ jātaḥ| andhībhūtasya snaṣā duścāriṇyaḥ| yadā tāsāṃ svāmino bahirnirgatā bhavanti, tadā tāḥ parapuruṣaiḥ sārdhaṃ paricārayanti| sa brāhmaṇaḥ śabde kṛtāvī| sa jānāti-ayaṃ mama putrasya śabdaḥ, ayaṃ parapuruṣasyeti| sa puruṣāṇāṃ padaśabdān śrutvā tāḥ snuṣā garjayati| tāḥ saṃlakṣayanti- ayaṃ brāhmaṇo'smākamanarthāya pratipannaḥ| tāstasya cakaṭyodanaṃ kāñjikacchiṭiṃ cānuprayacchanti| sa brāhmaṇaḥ putrāṇāṃ kathayati-mamaitāḥ snuṣāścakaṭyodanaṃ kāñjikacchiṭiṃ cānuprayacchanti| taistā uktāḥ-kiṃ kāraṇaṃ yūyaṃ tātasya cakaṭyodanaṃ kāñjikacchiṭiṃ cānuprayacchata ? tāḥ kathayanti- tasya puṇyāni parikṣīṇāni, asyārthe piparīkāyāṃ taṇḍulāḥ prakṣiptā bhavanti, cakaṭyodanaṃ parivartate, dadhi prakṣiptaṃ kāñjikaṃ parivartate| te kathayanti-kimetadevaṃ bhaviṣyati ? tāḥ kathayati-vayaṃ yuṣmākaṃ pratyakṣīkariṣyāmaḥ| tāḥ kathayanti-asmābhiḥ pratijñātamidānīṃ nirvoḍhavyam| tābhiḥ kumbhakāraḥ uktaḥ śakṣyasi tvaṃ bhadramukhaṃ ekamukhike dve sthālyau kartum ? sa kathayati-śakṣyāmi| tenaikamukhike dve sthālyau kṛte| tābhirekasyāṃ sthālyāṃ cakaṭitaṇḍulāḥ prakṣitāḥ, dvitīyāyāṃ kāñjikam| tābhiḥ svāmināṃ purastādekasya sthālyāṃ taṇḍulāḥ prakṣiptā ekasyāṃ dadhi| tābhiḥ sādhitam| kathayanti-āryaputrasya kiṃ tāvattātastatprathamataḥ paribhuktāmāhosvit yūyam| te kathayanti-tātastāvatparibhuktām| tābhisteṣāṃ purastāttasyaikasyāḥ sthālyā uddhṛtya cakaṭyodanaṃ dattaṃ dvitīyāyāḥ kāñjikam| tata evaṃ tābhisteṣāmekasyāḥ sthālyā uddhṛtya śālyodanaṃ dattaṃ dvitīyāyā dadhi uddhṛtam| te tasya kathayanti-tāta, tava puṇyāni parikṣīṇāni| yata ekasyāṃ sthālyāṃ śālitaṇḍulāḥ prakṣiptāḥ, dvitīyasyāṃ dadhi, taccakaṭyodanaṃ kāñjikaṃ ca parivṛttam| brāhmaṇaḥ saṃlakṣayati- mayā hastocchrayaśatairbhogāḥ samudānītāḥ| kiṃ kāraṇaṃ mama puṇyāni parikṣīṇāni ? tena tāsāmapratyakṣaṃ mahānasaṃ praviśya paryeṣamāṇena hastasaṃsparśenaikamukhe dve sthālyau labdhe| tena gopāyite| tena teṣāṃ putrāṇāmāgatānāṃ te pradarśite-praśyata, mama puṇyāni parikṣīṇāni| gatvā paśyadhvamasmākaṃ gṛha eva ekamukhī sthālī| putraka, anyeṣu geheṣu na sthālīdvayaṃ tvekamukhamasmākaṃ mandabhāgyānām| taistāḥ patnyaḥ sutāḍitāḥ| tāḥ saṃlakṣayanti-ayaṃ brāhmaṇo'smākamanarthāya pratipannakaḥ| praghātayāma iti| tena ca pradeśenāhituṇḍika āgataḥ| tāḥ pṛcchanti-asti sarpa iti ? sa kathayati-kīdṛśaṃ sarpaṃ mṛgayatha jīvantamāhosvit mṛtakamiti ? tāḥ kathayanti-mṛtakam| sa saṃlakṣayati-kimetā mṛtakena sarpeṇa kariṣyanti ? nūnametā etaṃ vṛddhaṃ mārayitukāmā bhaviṣyanti| dharmatā khalu sarpasya ruṣitasya dvayoḥ sthānayorviṣaṃ saṃkrāmati-śirasi pucche ca| tena roṣitvā śiraḥ pucchaṃ svayaṃ chittvā tāsāṃ madhye sarpo dattaḥ| tābhirjomāṃ sādhayitvā sa brāhmaṇa uktaḥ-tāta, hilimāṃ joma pāsyasi ? sa brāhmaṇaḥ saṃlakṣayati- kimetā me hilimāṃ jomāṃ dāsyanti ? nūnaṃ kiṃcit abhaiṣajyaṃ dattaṃ bhaviṣyati| sa saṃlakṣayati-pibāmi, yathā ca tathā marāmi| tābhistasya hilimā jomā dattā| tena pītā| tasya bāṣpeṇa paṭale sphuṭite| sa draṣṭumārabdhaḥ| sa nipatyāvasthitaḥ| kathayati ca-marāmi marāmīti| tāḥ kathayanti-śīghraṃ mā pātu | tāḥ kathayanti-tāta, bhūyaḥ pāsyasi ? sa kathayati-pāsyāmīti| tābhistasya bhūyaḥ hilimā jomā dattā| tena bhūyaḥ pītā| tasya tena bāṣpeṇa bhūyasyā mātrayā paṭale sphuṭite| sa spaṣṭataraṃ draṣṭumārabdhaḥ| tāḥ pūrvaṃ yathā tasyāndhasya tato viśvastā vihṛtavantyastathaiva vihartumārabdhāḥ| sa daṇḍaṃ gṛhītvā utthitaḥ| kathayati ca-kiṃ yūyaṃ jānītha idānīmapyahaṃ na paśyāmi ? paśyāmyahamidānīmiti| tāḥ salajjāḥ niṣpalāyitāḥ||



kiṃ manyadhve bhikṣavaḥ| yo'sau brāhmaṇaḥ, eṣa evāsau panthakastena kālena tena samayena| yāstāstasya dvādaśa snuṣāḥ, etā eva tā dvādaśavargīyāḥ| tadāpyābhirasyānarthaṃ kariṣyāma ityartha eva kṛtaḥ| etarhyapi ābhirasyānarthaṃ kariṣyāma ityartha eva kṛtaḥ||



bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti-paśya bhadanta bhagavatā āyuṣmān panthakaḥ parīttenāvavādenācodya saṃsārakāntārāduttārya atyantaniṣṭhe anuttare yogakṣeme nirvāṇe pratiṣṭhāpitaḥ| bhagavānāha-na bhikṣava etarhi yathā atīte'pyadhvanyeṣa mayā parīttenāvavādenācodya mahatyaiśvaryādhipatye pratiṣṭhāpitaḥ| tacchrūyatām||



bhūtabhūtaṃ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya putro jātaḥ| sa patnīmāmantrayate-bhadre, jāto'smākaṃ ṛṇaharaḥ| gacchāmi, ahaṃ paṇyamādāya mahāsamudramavatarāmi| sā āha-evaṃ kuruṣva| sa gṛhapatiḥ saṃlakṣayati-yadyahamasyai prabhūtān kārṣāpaṇān dāsyāmi, parapuruṣaiḥ sārdhaṃ vihariṣyati| tena tasyāḥ kārṣāpaṇā na dattāḥ| tasmin karpaṭake śreṣṭhī prativasati tasya gṛhapatervayasyaḥ| tasya haste prabhūtāḥ kārṣāpaṇāḥ sthāpitāḥ- yadi mama patnyā bhaktācchādena yogodvahanaṃ kuryāḥ| sa paṇyamādāya mahāsamudramavatīrṇaḥ| tatraivānayena vyasanamāpannaḥ| tayā sa dārako jñātibalena svahastabalena vā āyāpitā (patitvā) pālito vardhitaḥ| sa mātaraṃ pṛcchati-amba, kimasmākaṃ pitā pitāmahāśca karmākārṣuḥ ? sā saṃlakṣayati- yadyasya vakṣyāmi mahāsamudre potasaṃvyavahāriṇa āsan iti, sthānametadvidyate yadeṣo'pi mahāsamudramavatariṣyatīti, tatraiva anayena vyasanamāpatsyate| śrutamāhitastava pitā va pitāmahāśca ihaiva vāṇijyamakārṣuḥ| sa kathayati- kārṣāpaṇān mamānuprayaccha, yairihaiva vāṇijyaṃ kariṣyāmi| mātā kathayati-kuto mama kārṣāpaṇāḥ ? tvaṃ mayā kathaṃcit jñātibalena svahastabalena āyāpitaḥ poṣitaḥ saṃvardhitaḥ| kuto me kārṣāpaṇānāṃ vibhavaḥ ? api tvayaṃ śreṣṭhī tava pitṛvayasyo bhavati| asya sakāśāt kārṣāpaṇān gṛhītvā karma kuru| sa tasya gṛhaṃ gataḥ| tasyānyatamena puruṣeṇa yāvat dvirapi vināśitaḥ| sa tamavasādayati| tasya ca gṛhāt preṣyadārikāyāḥ saṃkāratalasyopari mṛtamūṣikāṃ dṛṣṭvā prayacchati chorayitum| sa śreṣṭhī tasya puruṣasya kathayati- yaḥ puruṣaḥ syāt, śakyate anayā mṛtamūṣikayā ātmānamuddhartum| tena dārakeṇa śrutam| sa saṃlakṣayati-mahātmaiṣaḥ| na śakyamanena yadvā tadvā vaktum| nūnaṃ śakyamanayā mṛtamūṣikayā ātmānamuddhartum| sa tasyā dārikāyāḥ pṛṣṭhato nirgataḥ| tasyā dārikayā saṃkāre choritā| sa tāṃ mṛtamūṣikāmādāya vīthīṃ gataḥ| tatra vāṇijako biḍālena krīḍitvā sthitaḥ| tena tasya biḍālasya mṛtamūṣikā darśitā| sa tāṃ dṛṣṭvā utpatitumārabdhaḥ| tena vāṇijakena dāraka ucyate- anuprayaccha asya biḍālasya mṛtamūṣikām| sa kathayati-kimayaṃ kalikayā dīyate ? mūlyamanuprayaccha| tena tasya kalāyānāmañjalipūro dattaḥ| sa saṃlakṣayati-yadyetān bhakṣayiṣyāmi, mūlameva bhakṣitaṃ bhaviṣyati| sa tān bhrāṣṭre bharjayitvā śītalasya pānīyasya vardhanīyasya pūrṇaṃ kṛtvā tadgṛhya tasmātsthānakānniṣkramya yasmin pradeśe kāṣṭhahārakā viśrāmyanti, tasmin pradeśe gatvāvasthitaḥ| kāṣṭhahārakā āgatāh| tenoktāḥ-mātulāḥ,arpayata kāṣṭhabhārakāḥ, muhūrtaṃ viśrāmyatāṃ| taiḥ kāṣṭhabhārāḥ sthāpitāḥ| tena teṣāṃ kalāyānāṃ stokaṃ dattaṃ śītalaṃ ca pānīyaṃ pātam| te kathayanti-bhāgineya, kka yāsyasi? kāṣṭhānām| bhāgineya, vayaṃ tāvat kālyamevotthāya gatvā idānīmāgacchāmaḥ| tvamidānīṃ gacchan kiyatā āgamiṣyami ? taistasyaikaikaṃ kāṣṭhamanupradattam| tasya kāṣṭhamūlikā saṃpannā| sa tāṃ gṛhītvā pratinivṛttaḥ| sa tāṃ vikrīya kalāyānāṃ gṛhītvā bharjayitvā udakasya kumbhaṃ pūrayitvā tasminneva pradeśe gatvāvasthitaḥ| te kāṣṭhahārakāstathaiva tena kalāyaiḥ saṃvibhaktāḥ, śītalena pānīyena saṃtarpitāḥ| te tasya kathayanti-bhāgineya, divase divase tvaṃ kalāyān pānīyaṃ ca gṛhītvā āgamya atraiva tiṣṭha| vayaṃ tavopari kāṣṭhamūlikāmānayiṣyāmaḥ| sa divase divase tathaiva kartumārabdhaḥ| sa teṣāṃ kathayati-mātula, mā yūyaṃ kāṣṭhabhārān vīthīṃ nayatha| mama gṛhe sthāpayata| yuṣmākamevaṃ piṇḍitamūlyaṃ dāsyāmi| taistasya gṛhe kāṣṭhabhārakāḥ sthāpitāḥ| apareṇa samayena saptāhavardalikā jātāḥ| tena tāni kāṣṭhabhārakāṇi vikrītāni| tasya prabhūto lābhaḥ saṃpannaḥ| sa saṃlakṣayati-etatpratikruṣṭataraṃ vāṇijyānāṃ yaduta kāṣṭhavāṇijyam| sa saṃlakṣayati-api candanakāṣṭhena kāṣṭhavāṇijyameva| yannvahamukkarikāpaṇaṃ prasārayeyam| tena ukkarikāpaṇaḥ prasāritaḥ| sa dharmeṇa vyavaharati| tasya tatprabhūto lābhaḥ saṃpannaḥ| sa saṃlakṣayati-etat pratikruṣṭataraṃ vāṇijyānāṃ yaduta ukkarikāpaṇaḥ| yannvahaṃ gāndhikāpaṇaṃ prasārayeyam| tena gāndhikāpaṇaḥ prasāritaḥ| tasya prabhūto lābhaḥ saṃpannaḥ| sa saṃlakṣayati-etadapi pratikruṣṭataraṃ ca tadvāṇijyānāṃ pūrvavat| tena sarve hairaṇyikā abhibhūtāḥ| tasya mūṣikāhairaṇyako mūṣikāhairaṇyika iti saṃjñā saṃvṛttā| te hairiṇyikāḥ kathayanti-bhavantaḥ, sarve vayamanena mūṣikāhairaṇyikenābhibhūtāḥ vayamenaṃ mānaṃ grāhayāmaḥ yathā mahāsamudramavataret, tatraivānayena vyasanamāpatsyate tathā kariṣyāma iti| te tasya nātidūre sthitvā svaiḥ kathāsaṃlāpena tiṣṭhanti-yathāpi nāma bhavantaḥ puruṣo hastigrīvāyāṃ gatvā aśvapṛṣṭhena gacchet, aśvapṛṣṭhena gatvā śibikāyāṃ gacchet, śibikāyāṃ gatvā padbhyāṃ gacchet, evamevāsya mūṣikāhairaṇyikasya pitā ca pitāmahāśca samudre potasaṃvyavahāriṇa āsan| eṣa idānīṃ kṛcchreṇa jīvikāṃ kalpayati hairaṇyikāpaṇaṃ vāhayatīti| śrutvā sa kathayati-kiṃ kathayata ? te kathayanti-tava pitā ca pitāmahāśca potasaṃvyavahāriṇa āsan| sa tvamidānīṃ kṛcchreṇa jīvikāṃ kalpayasi, hairaṇyikāpaṇaṃ vāhayasi ? sa gṛhaṃ gatvā mātaraṃ pṛcchati-amba, satyamasmākaṃ pitā va pitāmahāśca mahāsamudre potasaṃvyavahāriṇa āsan ? sā saṃlakṣayati-nūnamanena kiṃcitkutaścit śrutaṃ syāt| tadapratirūpaṃ syāt, yadahaṃ mṛṣāvādena vañjayeyam| satyaṃ putra| sa kathayati-anujānīṣva, ahamapi mahāsamudramavatariṣyāmi| sā kathayati-putra, ihaiva tiṣṭha| sa bhūyo bhūyaḥ kathayati- gacchāmi| tasya nirbandhaṃ jñātvā anujñātaḥ| tena ghaṇṭāvaghoṣaṇaṃ kṛtam-yo yuṣmākamutsahate mūṣikāhairaṇyena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavataritum, sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu| pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samuānītam| atha mūṣikāhairaṇyikaḥ kṛtamaṅgalakautūhalasvastyayanaḥ śakaṭairbhārairmūṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ paṇyamāropya mahāsamudaṃ saṃprasthitaḥ| so'nupūrveṇa mahāsamudramavatarannanuprāptaḥ| te vaṇijo mahāsamudraṃ dṛṣṭvā bhītāḥ| notsahante vahanamabhiroḍhum| sārthavāhaḥ karṇadhārasya kathayati-kathaya kathaya bhoḥ puruṣa yathābhūtaṃ mahāsamudrasya varṇam| tataḥ karṇadhāraḥ uddhoṣayitumārabdhaḥ -santyetasmin mahāsamudre imānyevaṃrūpāṇi ratnāni tadyathā- maṇayo muktā vaiḍūryaśaṅkhaśilāpravāla rajatajātarūpamaśmagarbho musāragalvo lohitakā dakṣiṇāvartaḥ| yo yuṣmākamutsahate evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayitum, mātāpitarau putradārān dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ kālena kālaṃ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitum, mūrdhagāminī saubhāsikīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm, sa mahāsamudramavataratu| saṃpattikāmolokaḥ| mahājanakāyo'bhirūḍho yatastadvahanamasahyaṃ jātam| sārthavāhaḥ| saṃlakṣayati-kimidānīṃ vakṣyāmi avatarateti ? sa karṇadhārasya kathayati-ghoṣayaḥ bhoḥ puruṣaḥ mahāsamudrasya yathābhūtaṃ varṇam| tataḥ karṇadhāra uddhoṣitumārabdhaḥ-śṛṇvantu bhavanto jambudvīpakā vaṇijaḥ| santyasmin mahāsamudre imānyevaṃrūpāṇi mahānti mahābhayāni, tadyathā timibhayaṃ timiṃgilabhayaṃ timitimiṃgilabahyamāvartabhayaṃ kumbhīrabhayaṃ śiśubhayamantarjalagatānāṃ parvatānāmāghātabhayam| caurā apyatrāgacchanti nīlaiḥ sitairvanacāriṇaḥ, asmākaṃ sarveṇa sarvaṃ jīvitādvyavaropayiṣyanti| yena yuṣmākaṃ priyamātmānaṃ pariktyatvā mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ mahāsamudramavataratu| alpāḥ śūrā bahavaḥ kātarāḥ| mahājanakāyo'vatīrṇaḥ, yatstadvahanaṃ sahuaṃ saṃvṛttam| tataḥ karṇadhārastriruddhoṣaṇāvaghoṣaṇaṃ kṛtvā tataḥ paścādekāṃ vastrāṃ muñcati, dvitrivastrāṃ muñcati, yatastadvahanaṃ mahākarṇadhārasaṃdhānabalavadvāyusaṃpreritaṃ mahāmegha iva saṃprasthito'nuguṇena vāyunā yāvada ratnadīpamanuprāptam| tataḥ karṇadhāra uddhoṣayitumārabdhaḥ-śṛṇvantu bhavanto jambudbīpakā vaṇijaḥ, santyasmin ratnadvīpe kācamaṇayo ratnasadṛśāḥ| te bhavadbhirupaparīkṣyopaparīkṣya grahītavyāḥ| mā vaḥ pañcājjambudvīpaprāptānāṃ paścāttāpo bhaviṣyati| asminneva ca ratnadvīpe kroñcakumārikā nāma rākṣasyaḥ prativasanti| tāḥ puruṣaṃ tathā tathā upalālayanti yathā tatraivānayena vyasanamāpadyante| asminneva ratnadvīpe madanīyāni phalāni santi| tāni yaḥ paribhuṅkte, sa saptarātraṃ mūrcchitastiṣṭhati| tāni bhavadbhirna paribhoktavyāni| asminneva ca ratnadvīpe'manuṣyāḥ prativasanti| te manuṣyāṇāṃ saptāhaṃ marṣayanti| saptāhasyātyayāt tādṛśaṃ vāyumutsṛjanti yena vahanamapahriyate yathāpi tadakṛtakāryāṇām| yaṃ śrutvā te vaṇijo'vahitā apramattā avasthitāḥ| taistadvahanaṃ ratnānāmupaparīkṣyopaparīkṣya pūritaṃ tadyathā tilataṇḍulakolakulatthānām| te anuguṇena vāyunā jambudvīpamanuprāptāḥ| evaṃ yāvat saptakṛtvaḥ saṃsiddhayānapātra āgataḥ| sa mātrā'bhihitaḥ-putra, atra niveśaḥ kriyatāmiti| sa kathayati-agradhanikaṃ tāvacchinadmi, tataḥ paścānniveśaṃ kariṣyāmi| sa tayā uktaḥ-putra na tava pitā na pitāmaho dhanikaḥ kṛtaḥ, kutastava dhaniko jātaḥ ? sa kathayati-amba, ahameva jānāmi| tena cātūratnamayyaścatasro mūṣikāḥ kāritāḥ| tena suvarṇasya phelāṃ pūrayitvā catasro mūṣikāścaturṣu pārśveṣu sthāpayitvā śreṣṭhigṛhaṃ gataḥ| sa śreṣṭhī tadā tasyaiva tadvarṇaṃ bhāṣamāṇastiṣṭhati-paśyata bhavanto mūṣikāhairaṇyikaḥ kathaṃ puṇyamaheśākhyo yaṃ yameva gṛhṇāti tṛṇaṃ vā loṣṭaṃ vā sarvaṃ tat suvarṇaṃ saṃpadyate| sa ca tathā kathāsaṃlāpena tiṣṭhati| dauvārikeṇa cāsya gatvā ārocitam-mūṣikāhairaṇyiko dvāri tiṣṭhati| sa kathayati-praviśatu, mūṣikāhairaṇyikaṃ vā ānayeti| sa praviśya kathayati-idaṃ te mūlam, ayaṃ lābhaḥ| pratigṛhyatām| sa āha-vismarāmi, satyaṃ yattava kiṃciddattakamiti| ahaṃ te smārayiṣyāmi| tena smāritam| sa pṛcchati-kasya tvaṃ putra iti| amukasya gṛhapateḥ|śreṣṭhī kathayati- tvaṃ mama vayasyaputro bhavasi| mayaiva tava dātavyam| tava pitrā gacchatā mama haste kārṣāpaṇāḥ sthāpitāḥ| tena śreṣṭhinā duhitā sarvālaṃkāravibhūṣitā tasya bhāryārthamanupradattā||



kiṃ manyadhve bhikṣavo yo'sau śreṣṭhī, ahameva tena kālena tena samayena| yo'sau mūṣikāhairaṇyikaḥ, eṣa eva panthakastena kālena tena samayena| tadāpyeṣa mayā parīttenāvavādenācodya mahatyaiśvarye pratiṣṭhāpitaḥ| etarhyapyeṣa mayā parīttenāvavādenāvavādya saṃsārakāntārādurttārya atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitaḥ||



bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti-kiṃ bhadanta panthakena karma kṛtaṃ yasya karmaṇo vipākena dhanvaḥ paramadhanvaścūḍaḥ paramacūḍo jātaḥ ? panthakenaiva bhikṣavaḥ karmāṇi kṛtāni| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu vipacyante śubhānyaśubhāni ca|



na praṇaśyanti karmāṇi kalpakoṭiśatairapi|

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām||7||



bhūtapūrvaṃ bhikṣavo viṃśativarṣasahastrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka utpannastathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| sa viṃśatibhirbhikṣusahasraiḥ parivāro vārāṇasīmupaniśritya viharati sma| tasyaiva pravacane bhikṣurāsīt tripiṭaḥ| anena tatra mātsaryeṇa na kasyaciccatuṣpadikāpi gāthā uddiṣṭā| bhūyo'nyasmin karpaṭake saukarika āsīt| tasmāt karpaṭakānnadīpāre dvitīyaṃ karpaṭakam| tatra parvaṇī pratyupasthitā| sa saṃlakṣayati-yadi sūkarān praghātya nayiṣyāmi, māṃsasya krayiko na bhaviṣyati, kledaṃ gamiṣyati| jīvantameva gṛhītvā gacchāmi| tatra tatra praghātya neṣyāmi, yatra yatra krāyiko'sti| sa prabhūtān sūkarān jānuṣu baddhvā nāvamāropya saṃprasthitaḥ| sā naustaiḥ parispandamānairbāḍitā| tatraivānayena vyasanamāpannaḥ| so'pi saukariko'tra stotenohyamānaḥ| tasyā nadyāstīre pañca pratyekabuddhaśatāni prativasanti| teṣāmekaḥ pratyekabuddhaḥ pānīyasyārthe nadīṃ gataḥ| tena sa dṛṣṭaḥ| sa saṃlakṣayati-kiṃ tāvadayaṃ mṛtaḥ āhosvijjīvatīti ? paśyati yāvajjīvati sa| tena gajabhujasadṛśaṃ bāhumabhiprasārya uddhṛtya vālukāyāḥ sthalaṃ kṛtvā tatrāvamūrdhakaḥ sthāpitaḥ| tasya kāyāt pānīyaṃ niḥsṛtam| sa vyutthitaḥ| manuṣyapadāni paśyati| sa tena pādānusāreṇa gato yāvatpaśyati pañcamātrāṇi pratyekabuddhaśatāni| sa teṣāṃ patreṇa puṣpeṇa phalena dantakāṣṭhena copasthānaṃ kartumārabdhaḥ| te tasya pātraśeṣamanuprayacchanti| tena bhuktam| atha te pratyekabuddhāḥ paryaṅkaṃ baddhvā dhyāyanti| tadā so'pyekānte sthitvā paryaṅkaṃ baddhvā dhyāyati| sa tatrāsaṃjñikamutpādya asaṃjñisattveṣu deveṣūpapannaḥ||



kiṃ manyadhve bhikṣavaḥ| yo'sau kāśyapasya samyaksaṃbuddhasya pravacane bhikṣustripiṭaḥ āsīt, paścādasau saukarikaḥ, eṣa eva panthako bhikṣuḥ| yadanena mātsaryeṇa na kasyaciccatuṣpadikā gāthā uddiṣṭā, yacca sūkarān praghātya yaccāsaṃjñisattvebhya ihopapannaḥ, tasya karmaṇo vipākena cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ saṃvṛttaḥ||



yadā āyuṣmān panthakaḥ svākhyāte dharmavinaye pravrajitaḥ, jīvakena śrutam-panthakaḥ svākhyāte dharmavinaye pravrajita iti| sa saṃlakṣayati-yadi bhagavān rājagṛhamāgamiṣyati, ahaṃ buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmi sthāpayitvā bhadantaṃ panthakam| bhagavān yathābhiramyaṃ śrāvastīṃ vihṛtya yena rājagṛhaṃ tena cārikāṃ prakrāntaḥ| anupūrveṇa cārikāṃ caran rājagṛhamanuprāptaḥ| rājagṛhe viharati veṇuvane kalandanivāpe| aśrauṣijjīvakaḥ kumārabhūtaḥ-bhagavān magadheṣu janapadacārikāṃ caran rājagṛhe viharati veṇuvane kalandakanivāpe| śrutvā punaryena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇaṃ jīvakaṃ kumārabhūtaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm| atha jīvakaḥ kumārabhūtaḥ utthāyāsanādekāṃsamutarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-adhivāsayati me bhagavāñchvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena| durāsadā buddhā bhagavanto duṣprasahāḥ| sa na śaknoti bhagavantaṃ vaktuṃ sthāpayitvā bhadantaṃ panthakam| atha jīvakaḥ kumārabhūto bhagavato bhāṣitamabhinandyānumodya bhagavato'ntikāt prakrānto yenāyuṣmānānandastenopasaṃkrāntaḥ| upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ| ekāntaniṣaṇṇo jīvakaḥ kumārabhūta āyuṣmantamānandamidamacovat-yatkhalu bhadanta ānanda jānīyāḥ-mayā buddhapramukho bhikṣusaṃghaḥ śvo'ntargṛhe bhaktenopanimantritaḥ sthāpayitvā bhadantaṃ panthakam| yathā te jīvaka kuśalānāṃ dharmāṇāṃ vṛddhirbhavati| atha jīvakaḥ kumārabhūta āyuṣmata ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā prakrāntaḥ| athāyuṣmānānando'ciraprakrāntaṃ jīvakaṃ kumārabhūtaṃ viditvā yenāyuṣmān panthakastenopasaṃkrāntaḥ| upasaṃkramyāyuṣmantaṃ panthakamidamavocat-yatkhalvāyuṣman panthaka jānīyāḥ-jīvakena kumārabhūtena buddhapramukho bhikṣusaṃghaḥ śvo'ntargṛhe bhaktenopanimantritaḥ sthāpayitvā āyuṣmantaṃ panthakam| yathāsya bhadantānanda kuśalānāṃ dharmāṇāṃ vṛddhirbhavati| sa jīvakaḥ kumārabhūtastāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kalyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyate| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena jīvakasya kumārabhūtasya niveśanaṃ tenopasaṃkrāntaḥ| upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ| niṣadya bhagavānāyuṣmantamānandamāmantrayate-panthakasyānugantī moktavyā| jīvakaḥ kumārabhūtaḥ sauvarṇabhṛṅgāraṃ gṛhītvā vṛddhānte tiṣṭhati| bhagavān vāridhārāṃ na pratigṛhṇāti| jīvakaḥ kumārabhūtaḥ kathayati- kiṃ kāraṇaṃ bhagavan vāridhārāṃ na pratigṛhṇāti| bhagavānāha- na tāvadbhikṣusaṃgha iti samagra iti| jīvakaḥ kumārabhūtaḥ kathayati-bhagavan, ko'nāgata iti| bhagavānāha-panthako bhikṣuḥ saṃghaḥ| jīvakaḥ kathayati-bhagavan, nāsau mayā nimantrita iti| bhagavānāha-na tvayā jīvaka buddhapramukho bhikṣusaṃgho nimantritaḥ ? bhagavan, nimantritaḥ| kimasau bhikṣusaṃghādbahirna vā ? bhagavān kathayati jīvakam-gaccha tvaṃ śabdāpaya| jīvakaḥ kumārabhūtaḥ saṃlakṣayati-kiṃ cāpyahaṃ bhagavato gauraveṇa śabdāpayāmi, na satkṛtya pariveṣayiṣyāmi| tena dūto'nupreṣitaḥ-gaccha, śabdāpayasva| āyuṣmānapi panthakaśca trayodaśabhikṣuśatāni nirmāyāvasthitaḥ| tena dūtena gatvā panthaka iti śabdo muktaḥ| anekairbhikṣubhiḥ prativacanaṃ dattam| sa dūta āgatya jīvakasya kathayati-tathaiva veṇuvanaṃ kalandakanivāpo bhikṣūṇāṃ pūrṇastiṣṭhati| bhagavānāha- gaccha tvaṃ kathaya yo bhūtapanthakaḥ sa āgacchatu| sa gatvā kathayati-yo bhūtapanthakaḥ sa āgacchatu| āyuṣmān panthakastatra gatvā svasyāṃ gatyāṃ niṣaṇṇaḥ| jīvakaḥ kumārabhūto buddhapramukhaṃ bhikṣusaṃghaṃ pariveṣayitumārabdhaḥ| āyuṣmantaṃ panthakaṃ na satkṛtya pariveṣayati| bhagavān saṃlakṣayati-sureruprakhye mahāśrāvake jīvakaḥ kumārabhūtaḥ kṣāntiṃ gṛhṇāti| guṇodbhāvanā asya kartavyā| bhagavatā āyuṣmata ānandasya pātraṃ nānupradattam| dharmatā khalu na tāvat sthavirasthavirāṇāṃ bhikṣūṇāṃ pātrāṇi pratigṛhyante, yāvadbhagavataḥ pātrapratigrahī na bhaviṣyati| āyuṣmān panthakaḥ saṃlakṣayati-kiṃ kāraṇaṃ bhagavataḥ sthavirasthavirāṇāṃ bhikṣūṇāṃ pātrāṇi na gṛhyante ? mayā atra guṇodbhāvanā kartavyā| āyuṣmatā panthakenārdhāsanaṃ kṛtvā gajabhujasadṛśaṃ vāhumabhiprasārya bhagavataḥ pātraṃ gṛhītam| kumārabhūtena jīvakena vṛddhānte sthitena dṛṣṭam| sa saṃlakṣayati-ko'pyayaṃ sthaviro bhikṣuḥ| ṛddhiprātihāryaṃ vidarśayati| sa pātrānusāreṇa gato yāvatpaśyatyāyuṣmantaṃ panthakam| sa dṛṣṭvā mūrchitakastiṣṭhati| sa jalapariṣekapratyāgataprāṇa āyuṣmataḥ panthakasya pādayornipatya kṣamāpayati, gāthāṃ ca bhāṣate-



nityaṃ caityaguṇo hi candanaraso nityaṃ sugandhyutpalaṃ

nityaṃ bhāṣati kāñcanasya vimalaṃ vaiḍūryaśuddhaṃ dravam|

nityaṃ pāpajane hi krodhamatulaṃ pāṣāṇarekhopamaṃ

nityaṃ cāryajaneṣu prītirvasate kṣāntirdhruvā hryarhatām||8||



āyuṣmān panthakaḥ kathayati-kṣāntaṃ jīvakaḥ||



bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti-paśya bhadanta, yadā jīvakaḥ kumārabhūta āyuṣmataḥ panthakasya guṇānāmanabhijñastadā asatkāraḥ prayuktaḥ, yadā guṇānāmabhijñastadā pādayornipatya kṣamāpayati| bhagavānāha-na bhikṣava etarhi yathātīte'dhvanyeṣo'sya guṇānāmanabhijñaḥ, tadā asatkāraṃ prayuktāvān| yadā guṇānāmabhijñastadā pādayornipatya kṣamāpitavān| tacchrūyatām||



bhūtapūrvaṃ bhikṣava uttarāpathāt sārthavāhaḥ pañcaśatamaśvapaṇyamādāya madhyadeśamāgataḥ| tasya ca vaḍavāyāḥ kukṣāvaśvājāneyo'vakrāntaḥ| sa yameva divasamavakrāntastameva divasamupādāya te'śvā na bhūyo heṣante| sārthavāhaḥ saṃlakṣayati-kiṃ ca mamāśvānāṃ kaścid rogaḥ prādurbhūto bhaviṣyati yena te na heṣante ? apareṇa samayenāśvā vaḍavā prasūtā| tasyāḥ kiśorako jātaḥ| sa yameva divasamupādāya te'śvāḥ saṃcartumapi nārabdhāḥ| sārthavāhaḥ saṃlakṣayati-nūnamayaṃ daurbhāgyasattvo jātaḥ asya doṣeṇa mamāśvānāṃ rogaḥ prādurbhūtaḥ sa tāṃ vaḍavāṃ nityameva vāhayati| tasyā navayavasaṃpannayogyāśanamanuprayacchati| so'nupūrveṇa pūjitaṃ nāmādhiṣṭhānamanuprāptaḥ| tasya tatra varṣārātryaḥ pratyupasthitāḥ| sa saṃlakṣayati-yadi gamiṣyāmi, aśvānāṃ khurāḥ kledaṃ gamiṣyanti, apaṇyībhaviṣyanti| ihaiva varṣāṃ tiṣṭhāmi| sa tasyaiva varṣāmuṣitasya tadvāsino ye śilpinaste svena śilpenopasthānaṃ kurvanti| tasya gamanakāle śilpina upasaṃkrāntāḥ| teṣāṃ tena saṃvibhāgaḥ kṛtaḥ| tatraikaḥ kumbhakāraḥ prativasati| tenāpi tasya svena śilpenopasthānaṃ kṛtam| sa patnyābhihitaḥ-āryaputra, sa sārthavāho gacchati| gaccha, tvaṃ gatvā kiṃcidyācasva| tasmāccalitasya mṛtpiṇḍaṃ gṛhītvopasthitaḥ| sa tena sārthavāhena dṛṣṭaḥ| sa tasya kathayati- bhoḥ puruṣaḥ, aticireṇa tvamāgataḥ| mama kiṃciddātavyam| sa āha- sarvaṃ gatam| tasyāpi sārthavāhasya tasya kiśorasyāntike'maṅgalabuddhiḥ| sa kathayati-api tvayamekaḥ kiśorastiṣṭhati, yadi priyo'si, gṛhītvā gaccha| kumbhakāraḥ kathayati-śobhanam| ahaṃ bhāṇḍāni kariṣyāmi, eṣa bhetsyate| sa kiśorakastasya kumbhakārasya pādau jihvayā leḍhumārabdhaḥ| tasyāśvasyāntike'nunaya utpannaḥ| sa taṃ gṛhītvā gataḥ| sa patnyāḥ uktaḥ-asti kiṃcittvayā tasya sakāśāllabdham ? labdham| ayaṃ kiśorakaḥ| śobhanam| tvaṃ bhāṇḍāni kariṣyasi, eṣa bhetsyate| sa kiśorako'syāḥ pādāni leḍhumārabdhaḥ| tasyā api tasyāntike'nunaya utpannaḥ| sa pakkamānānāṃ bhāṇḍānāṃ madhye parisarpanna kiṃcidbhāṇḍaṃ bhinatti| sā tasya patnī kathayati-śobhanam| ayaṃ kiśorakaḥ saṃprajānan parisarpati| apareṇa smayena kumbhakāro mṛttikārthamāgataḥ| sa kiśorakastasya pṛṣṭhato'nusarannanubaddhaḥ| tena kumbhakāreṇa mṛttikāprasevakaḥ pūritaḥ| tena kiśorakena pṛṣṭhamavanāmitam| tena tasya mṛttikāyāḥ prasevakaḥ pṛṣṭhamāropitaḥ| sa taṃ gṛhītvā gṛhamāgataḥ| tena kumbhakāreṇa patnī uktāḥ- bhadre, śobhanaḥ kiśorakaḥ| na bhūyo mayā mṛttikā voḍhavyā bhaviṣyati| ahamasya tatrāropayiṣyāmi, tvamihāvatārayiṣyasi| sa tasya tuṣān kuṭiṃ cānuprayacchati||



tena kālena tena samayena vārāṇasyāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca bahujanamanuṣyaṃ ca| tasyāśvājāneyaḥ kālagataḥ| sāmantarājyaiḥ śrutam-brahmadattasya rājño'śvājāneyaḥ kālagata iti| taistasya saṃdiṣṭam-karapratyāyān vā anuprayaccha udyānaṃ vā| te nirgatakaṇṭake'nuvarodhya ānayiṣyāmaḥ| sa teṣāṃ karapratyāyān nānuprayacchati, nāpi taṃ sa udyānaṃ samāgataḥ| sārthavāho'nupūrveṇa vārāṇasīnagaramanuprāptaḥ| brahmadattena rājñā śrutam-uttarāpathāt sārthavāho'śvapaṇyamādāya vārāṇasīmanuprāpta iti| so'mātyānāmantrayate sma-bhavantaḥ, kiyacciraṃ mayeha praviṣṭena sthātavyam ? gacchata, aśvājāneyaṃ paryeṣadhvam| te sārthavāhasya sakāśaṃ gatāḥ| taiste'śvā dṛṣṭāḥ| te'nyonyaṃ kathayanti-bhavantaḥ, ājāneyāste'śvāḥ| na cātra kaścidaśvājāneyo vidyate| sārthavāhaṃ dṛṣṭvā te kathayanti-bhavanto'śvāvaḍavāyā aśvājāneyo jātaḥ| sa ca na dṛśyate| sārthavāhamupasaṃkramya pṛcchanti-asti kaścidaśvastvayā vikrītaḥ kasyacidvā datta iti ? sa kathayati-nāsti kaścidvikrītaḥ| api tvasti mayā pūjitake'dhiṣṭhāne'maṅgalakaḥ kiśorakaḥ kumbhakārasya datta iti| te'nyonyaṃ kathayanti-bhavantaḥ, mahāmūrkho'yaṃ sārthavāhaḥ, yo'yaṃ maṅgalamapahāyāmaṅgalānevādāyāgata iti| te rājānamavalokya pūjitakaṃ gatāḥ| te taṃ kumbhakāramupasaṃkrāntāḥ| upasaṃkramya kathayanti-kumanena kiśorakena karoṣi ? sa āha-eṣa mama mṛttikāṃ vahati| te kathayanti-vayaṃ te tathā gardabhamanuprayacchāmaḥ, tvamasmākamamumanuprayacchasva| kathayati-eṣa me śobhana iti| caturgavayuktaṃ śakaṭamanuprayacchāmaḥ| sa kathayati-eṣa mama śobhana iti| te kathayanti-evaṃ cet saṃpradhāraya vayaṃ śvo bhūya āgamiṣyāmaḥ| ityuktvā prakrāntāḥ| sa kiśorakaḥ kathayati-kimarthaṃ nānuprayacchasi? kiṃ tvaṃ jānāsi mayā mṛttikā voḍhavyā tuṣāśca kuṭisakaṇṭaṃ bhakṣitavyam| mayā rājā kṣatriyo mūrdhābhiṣikto voḍhavyaḥ, sauvarṇasthāle madhumrakṣitakā mūlakā bhakṣitavyāḥ| te yadi saṃkathayanti kośiraka iti, vaktavyāḥ-kiṃ lajjadhvaṃ vaktumaśvājāneya iti ? śvaḥ punarāgatvā te kathayiṣyanti mūlyenānuprayaccheti| vaktavyāḥ -suvarṇalakṣaṃ vānuprayacchatha yāvadvā dakṣiṇena sakthnā kariṣyati tāvadanuprayacchatha| te'parasmin divase upasaṃkramya pṛcchanti-bhoḥ puruṣa, saṃpradhāritaṃ tvayā ? saṃpradharitam-kiṃ lajjadhvaṃ vaktumaśvājāneya iti ? te kathayanti-mūrkhaḥ sa eṣaḥ| kimeṣa jñāsyati ? eṣa aśvājāneyo dhārayati| etadeva tena sārthavāhenāsyārocittaṃ bhaviṣyati| te kathayanti-aśvājāneyo bhavatu| mūlyenānuprayaccha| sa kathayati-suvarṇalakṣaṃ vānuprayacchatha, yāvadvā suvarṇalkṣaṃ dakṣiṇena sakthnā kariṣyati| te saṃlakṣayanti-balavāneṣaḥ| sthānametadvidyate yat prabhūtataramākarṣayati| suvarṇalakṣanamuprayacchāmaḥ| tairbrahmadattasya rājñaḥ saṃdiṣṭaṃ suvarṇalakṣeṇa aśvājāneyo labhyate| rājñāpi saṃdiṣṭam-yūyaṃ yāvatā mūlyena tāvatā gṛhṇīta| taiḥ suvarṇalakṣeṇa gṛhītaḥ| te tamādāya vārāṇasīmāgatāḥ| sa taiśca mandurāyāṃ pratiṣṭhāpitaḥ| tasya paramayogyāśanaṃ dīyate| sa taṃ na paribhuṅkte| kiṃ sarogo bhavadbhiraśvājāneya ānītaḥ ? api tu samanuyuñjyāmahe tāvadenam| atha sūto gāthāṃ bhāṣate-



smarasi turaga ghaṭikarasya śālāṃ

kimihavidhairya viprayuktaḥ|

pariśithilaśirāsthicarmagātraḥ

svadaśanacūrṇitaghāsasya cārī||9||



na carasi baghumatastadarthe

māsīdiha hi cara yānasahasrapūrṇayāyī|

hyavasanamidaṃ tṛṣāpanītaṃ

na carasi kiṃ vada me'dya sādhu pṛṣṭaḥ||10||



tamakathayadamarṣitaḥ sakopaṃ

paramayavārjavadhairyasaṃprayuktaḥ|

upaśamamatha saṃpracintya tasmāt

turagavaro narasūtamaitrabuddhiḥ||11||



tvamiha vidhihitapradābhimānī

na ca vihito bhavato yathāvadasmi|

nidhanamahamiha prayāyamāśu

na ca viduṣāya tareya pūrvyām||12||



suciramapi hi na sajjānāvamāno

yadi guṇavānasi saumya nāvamānaḥ|

kṣaṇamapi khalu sajjanāvamāno

yadi guṇavānasi nāvamānaḥ||13||



sūto rājñaḥ kathayati-devasyānupūrvī na kṛtā yenaiva yavasayogyāśanaṃ na gṛhṇāti| kāsyānupūrvī kṛtā ? asyāyamupacāraḥ| sārdhatṛtīyāni yojanāni mārgaśobhā kartavyā| rājābhiṣiktaścaturaṅgena balakāyena sārdhaṃ pratyudgacchati| yasmin pradeśe sthāpyate, sa pradeśastāmrapaṭṭairbadhyate| rājño jyeṣṭhaputraḥ| sa tasya śataśalākaṃ chatraṃ mūrdhni dhārayati| rājño jyeṣṭhā duhitā sauvarṇena maṇivyajanena makṣikān vārayati| rājño'gramahiṣī sauvarṇasthāle madhumrakṣitakān mūlān bhakṣayato dhārayati| rājño'grāmātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati| rāja kathayati-eṣa nāma rājā, nāhaṃ sa rājeti| sūtaḥ kathayati-deva, nāsya sarvakālameṣa upacāraḥ kriyate| api tu saptāhasyātyayādvidheyo bhavati| rājā kathayati-yattāvadatītaṃ na śakyaṃ tatpunaḥ kartum, yadavaśiṣṭaṃ tatkriyatām| yasmin pradeśe tāmrapaṭṭairbaddhaḥ, tasya rājño jyeṣṭhaḥ putraḥ śataśalākāṃ dhārayati, rājño jyeṣṭhā duhitā sauvarṇamanimayavālavyajanena makṣikān vārayati, rājño'gramahiṣī sauvarṇena sthālena madhumrakṣitakān mūlān bhakṣayato dhārayati, rājño'mātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati| tamanunayati pārthivaḥ| sasṛtaparamasugandhivilepanānudhārī madhuramadhurakṛtāntarānurāgā nṛpamahiṣī turagottamāya dattā rājñā| udyānabhūmiṃ nirgantukāmo'syāścājāneya upagamya pṛṣṭhamunnāmayati| rājā sūtaṃ pṛcchati-rājā asya pṛṣṭhaṃ duḥkhayati| sa kathayati-kiṃ tu rājā duḥkhamadhirokṣyatīti| yato'nenāvanāmitaṃ sa rājā tamabhiruhya saṃprasthitaḥ| tasya gacchataḥ pānīyamāgatam| sa tatra nāvatarati| rājā sūtaṃ pṛcchati-eṣo bibheti ? deva, naiṣa bibheti| api tu mā rājānaṃ pucchodakena sekṣyāmīti| tasya tatpucchaṃ sauvarṇāyāṃ nālikāyāṃ prakṣiptam| sa taṃ pānīyamuttīrṇaḥ| sa udyānaṃ gatvā pramatto'vasthitaḥ| sāmantarājaiḥ śrutam-yathā rājā brahmadatta udyānaṃ gata iti| tairāgatya nagarasya dvārāṇi bandhayanti| rājñā brahmadattena śrutaṃ sāmantarājairnagaradvārāṇi nigṛhītānīti| so'śvājāneyamabhirūḍhaḥ| antarā ca vārāṇasyantarā codyānamatrāntarā brahmāvatī nāva puṣkiriṇyutpalakumudapuṇḍarīkasaṃchannā| so'śvājāneyaḥ padmopari saran vārāṇasīṃ praviṣṭaḥ| rājā tuṣṭo'mātyānāṃ kathayati-bhavantaḥ,yo rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya jīvitamanuprayacchati, kiṃ tasya kartavyam ? deva, upārdharājyaṃ dātavyam| rājā kathayati-tīryageṣaḥ| kimasyopārdharājyena? api tvenamāgamya saptāhaṃ dānāni dīyantām, puṇyāni kriyantām, akālakaumudī ca kriyatām| amātyaiḥ saptāhaṃ dānāni dātumārabdhāni, puṇyāni kartumārabdhāni, saptāhamakālakaumudī prasthāpitā| sārthavāhaḥ puruṣān pṛcchati-bhavantaḥ, kimakālakaumudī vartate ? te'sya kathayanti-pūjitaṃ nāmādhiṣṭhānam| tataḥ kumbhakārasya sakāśāt suvarṇalakṣeṇāśvājāneyaṃ gṛhītvā ihānītam| tenādya rājño jīvitaṃ dattam| tamāgamya saptāhaṃ danāni dātumārabdhāni, puṇyāni kriyante, akālakaumudī ca prasthāpitā| sārthavāhaḥ saṃlakṣayati-yo mayā chorito nāma, sa eṣa kiśorako'śvājāneyaḥ syāt ? tattāvadgatvā paśyāmi| sa tasya sakāśaṃ gataḥ| sa tenāśvajāneyenoktaḥ-bhoḥ puruṣa, kiṃ tvayā teṣāmaśvānāṃ sakāśāllabdham ? mayaikākinaiva tasya kumbhakārasya suvarṇalakṣaṃ dattam| sa mūrchitakaḥ pṛthivyāṃ nipatitaḥ| jalapariṣekana pratyāgataprāṇaḥ prādayornipatya kṣamāpitavān||



kiṃ manyadhve bhikṣavo yo'sau sārthavāhaḥ, eṣa eva jīvakastena kālena tena samayena| yo'śvājāneyaḥ, eṣa eva panthakastena kālena tena samayena| tadāpi yadā asyaiṣa guṇānāmanabhijñaḥ, tadāsyāsatkāraṃ prayuktavān| yadā tu guṇānāmabhijñaḥ, tadā pādayornipatya kṣamāpitavān| etarhyapyeṣa yadā guṇānāmanabhijñaḥ, tadā asatkāraṃ prayuktavān| yadā guṇānāmabhijñaḥ, tadā pādayornipatya kṣamāyati||



iti śrīdivyāvadāne cūḍāpakṣāvadāṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project