Digital Sanskrit Buddhist Canon

34 dānādhikaraṇamahāyānasūtram

Technical Details
34 dānādhikaraṇamahāyānasūtram|



evaṃ mayā śrutam| ekasmin samaye bhagavāñchrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham| tatra (bhagavān) bhikṣūnāmantrayate sma-saptatriṃśatā bhikṣava ākāraiḥ paṇḍito dānaṃ dadāti| kāle dānaṃ dadāti tathāgatānujñātam| kalpitaṃ dānaṃ dadāti trivastupariśuddham| satkṛtya dāna dadāti sarvadoṣavikṣepavigamārtham| svahastena dānaṃ dadātyasārātkāyātsārasaṃgrahārtham| skandhaṃ dānaṃ dadāti mahātyāgabhogavipākapratilābhasaṃvartanīyam| varṇasaṃpannaṃ dānaṃ dadāti prāsādikavipākaprativaṃvartanīyam| gandhasaṃpannaṃ dānaṃ dadāti gandhavipākapratilābhasaṃvartanīyam| rasasaṃpannaṃ dānaṃ dadāti rasarasāgravyañjanavipākapratilābhasaṃvartanīyam| praṇītaṃ dāna dadāti praṇītabhogavipākapratilābhasaṃvartanīyam| vipulaṃ dānaṃ dadāti vipulabhogavipākapratilābhasaṃvartanīyam| annadānaṃ dadāti kṣuttarṣavicchedavipākapratilābhasaṃvartanīyam| pānadānaṃ dadāti sarvatra jātiṣu tṛḍvicchedavipākapratilābhasaṃvartanīyam| vastradānaṃ dadāti praṇītavastrabhogavipākapratilābhasaṃvartanīyam| pratiśrayaṃ dānaṃ dadāti harmyakūṭāgāraprāsādabhavanavimānodyānārāmaviśeṣavipākapratilābhasaṃvartanīyam| śayyādānaṃ dadātyuccakulabhogāvipākapratilābhasaṃvartanīyam| yānaṃ dānaṃ dadāti ṛddhipādavipākapratilābhasaṃvartanīyam| bhaiṣajyadānaṃ dadāti ajarāmaraṇaviśokasaṃkliṣṭanirodhanivāṇavipākapratilābhasaṃvartanīyam| dharmadānaṃ dadāti jātismarapratilābhasaṃvartanīyam| puṣpadānaṃ dadāti bodhyaṅgapuṣpavipākapratilābhasaṃvartanīyam| mālyadānaṃ dadāti rāgadveṣamohaviśuddhavipākapratilābhasaṃvartanīyam| gandhadānaṃ dadāti divyagandhasukhopapattivipākapratilābhasaṃvartanīyam| dhūpadānaṃ dadāti saṃkleśadaurgandhaprahāṇavipākapratilābhasaṃvartanīyam| chatradānaṃ dadāti dharmaiśvaryādhipatyavipākapratilābhasaṃvartanīyam| ghaṇṭādānaṃ dadāti manojñasvaravipākapratilābhasaṃvartanīyam| vādyadānaṃ dadāti brahmasvaranirghoṣavipākapratilābhasaṃvartanīyam| paṭṭadānaṃ dadāti devamanuṣyābhiṣekapaṭṭabandhavipākapratilābhasaṃvartanīyam| tathāgatacaityeṣu tathāgatabimbeṣu ca sugandhodakasnānaṃ dānaṃ dadāti dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanavipākapratilābhasaṃvartanīyam| sūtradānaṃ dadāti sarvatra jātiṣūtpasyatā grāhyakuleṣūpapadya samantaprāsādikavipākapratilābhasaṃvartanīyam| pañcasāradānaṃ dadāti sarvatra jātiṣu mahābalavipākapratilābhasaṃvartanīyam| mairyātmakadānaṃ dadāti vyāpādaprahāṇavipākapratilābhasaṃvartanīyam| karuṇāśritadānaṃ dadāti mahāsukhavipākapratilābhasaṃvartanīyam| muditāśritadānaṃ dadāti sarvathā muditānandavipākapratilābhasaṃvartanīyam| upekṣāśritaṃ dānaṃ dadāti aratiprahāṇavipākapratilābhasaṃvartanīyam| vicitropacitraṃ dāna dadāti| nānābahuvidhavicitropabhogavipākapratilābhasaṃvartanīyam| sarvārthaparityāgaṃ dānaṃ dadāti anuttarasamyaksaṃbodhivipākapratilābhasaṃvartanīyam| ebhirbhikṣavaḥ saptatriṃśatprakāraiḥ paṇḍito dānaṃ dadāti||



idamavocadbhagavān| āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||

iti śrīdivyāvadāne dānādhikaraṇamahāyānasūtraṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project