Digital Sanskrit Buddhist Canon

33 śārdūlakarṇāvadānam

Technical Details
33 śārdūlakarṇāvadānam|



evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme| athāyuṣmānānandaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṣat| athāyuṣmānānandaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyo yenānyatamamudapānaṃ tenopasaṃkrāntaḥ| tena khalu samayena tasminnudapāne prakṛtirnāma mātaṅgadārikā udakamuddharate sma| athāyuṣmānānandaḥ prakṛtiṃ mātaṅgadārikāmetadavocat- dehi me bhagini pānīyam, pāsyāmi| evamukte prakṛtirmātaṅgadārikā āyuṣmantamānandamidamavocat-mātaṅga-dārikāhamasmi bhadanta ānanda| nāhaṃ te bhagini kulaṃ vā jātiṃ vā pṛcchāmi| api tu sacette parityaktaṃ pānīyam, dehi, pāsyāmi| atha prakṛtirmātaṅgadārikā āyuṣmata ānandāya pānīyamadāt| athāyuṣmānānandaḥ pānīyaṃ pītvā prakrāntaḥ||



atha prakṛtirmātaṅgadārikā āyuṣmata ānandasya śarīre mukhe svare ca sādhu ca suṣṭhu ca nimittamudgṛhītvā yoniśomanasikāreṇāviṣṭā saṃrāgacittamutpādayati sma-āryo me ānandaḥ svāmī syāditi| mātā ca me mahāvidyādharī| sā śakṣyatyāryamānandamānayitum| atha prakṛtirmātaṅgadārikā pānīyaghaṭamādāya yena caṇḍālagṛhaṃ tenopasaṃkramya pānīyaghaṭamekānte nikṣipya svāṃ jananīmidamavocat-yatkhalu evamamba jānīyāḥ-ānando nāma śramaṇo mahāśramaṇagautamasya śrāvaka upasthāyakaḥ| tamahaṃ svāminamicchāmi| śakṣyasi tamamba ānayitum ? sā tāmavocat- śaktāhaṃ putri ānandamānayituṃ sthāpayitvā yo mṛtaḥ syādyo vā vītarāgaḥ| api ca| rājā prasenajit kauśalaḥ śramaṇagautamamatīva sevate bhajate paryupāsate| yadi jānīyāt, so'yaṃ caṇḍālakulasyānarthāya pratipadyeta| śramaṇaśca gautamo vītarāgaḥ śrūyate| vītarāgasya (mantrāḥ) punaḥ sarvamantrānabhibhavanti| evamuktā prakṛtirmātaṅgadārikā mātaramidamavocat-sacedamba śramaṇo gautamo vītarāgaḥ, tasyāntikācchramaṇamānandaṃ na pratilapsye, jīvitaṃ parityajeyam| sacetpratilapsye, jīvāmi| mā te putri jīvitaṃ parityajasi| ānayāmi śramaṇamānandam||



atha prakṛtermātaṅgadārikāyā mātā madhye gṛhāṅganasya gomayenopalepanaṃ kṛtvā vedīmālipya darbhān saṃstīrya agniṃ prajvālya aṣṭaśatamarkapuṣpāṇāṃ gṛhītvā māntrānāvartayamānā ekaikamarkapuṣpaṃ parijapya agnau pratikṣipati sma| tatreyaṃ vidyā bhavati -



amale vimale kuṅkume sumane| yena baddhāsi vidyut| icchayā devo varṣati vidyotati garjati| vismayaṃ mahārājasya samabhivardhayituṃ devebhyo manuṣyebhyo gandharvebhyaḥ śikhigrahā devā viśikhigrahā devā ānandasyāgamanāya saṃgamanāya kramaṇāya grahaṇāya juhomi svāhā||



athāyuṣmata ānandasya cittamākṣiptam| sa vihārānniṣkamya tena caṇḍālagṛhaṃ tenopasaṃkrāmati sma| adrākṣīccaṇḍālī āyuṣmantamānandaṃ dūrādevāgacchantam| dṛṣṭvā ca punaḥ prakṛtiṃ duhitaramidamavocat-ayamasau putri śramaṇa ānanda āgacchati| śayanaṃ prajñapaya| atha prakṛtirmātaṅgadārikā hṛṣṭatuṣṭā pramuditamanā āyuṣmata ānandasya śayyāṃ prajñapayati sma||



athāyuṣmānānando yena caṇḍālagṛhaṃ tenopasaṃkrāntaḥ| upasaṃkramya vedīmupaniśrityāsyāt| ekāntasthitaḥ sa punarāyuṣmānānandaḥ prārodīt| aśrūṇi pravartayamāna evamāha- vyasanaprāpto'hamasmi| na ca me bhagavāṇ samanvāharati| atha bhagavānāyuṣmantamānandaṃ samanvāharati sma| samanvāhṛtya saṃbuddhamantraiścaṇḍālamantrān pratihanti sma| tatreyaṃ vidyā -



sthitiracyutiḥ sunītiḥ| svasti sarvaprāṇibhyaḥ||

saraḥ prasannaṃ nirdoṣaṃ praśāntaṃ sarvato'bhayam|

ītayo yatra śāmyanti bhayāni calitāni ca||1||



tadvai devā namasyanti sarvasiddhāśca yoginaḥ|

etena satyavākyena svastyānandāya bhikṣave||2||



athāyuṣmānānandaḥ pratihatacaṇḍālamantraścaṇḍālagṛhānniṣkramya yena svako vihārastenopasaṃkramitumārabdhaḥ||



adrākṣītprakṛtirmātaṅgadārikā ānandamāyuṣmantaṃ pratigacchantam| dṛṣṭvā ca punaḥ svāṃ jananīmidamavocat-ayamasau mātaḥ śramaṇa ānandaḥ pratigacchati| tāmāha mātā-niyataṃ putri śramaṇena gautamena samanvāhṛto bhaviṣyati| tena mama mantrāḥ pratihatā bhaviṣyanti| prakṛtirāha- kiṃ punaramba balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam ? tāmāha mātā-balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam| ye putri mantrāḥ sarvalokasya prabhavanti, tān mantrān śramaṇo gautama ākāṅkṣamāṇaḥ pratihanti| na punarlokaḥ prabhavati śramaṇasya gautamasya mantrān pratihantum| evaṃ balavattarāḥ śramaṇasya gautamasya mantrāḥ||



athāyuṣmānānando yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānto'sthāt| ekāntasthitamāyuṣmantamānandaṃ bhagavānidamavocat-udgṛhṇa tvamānanda imāṃ ṣaḍakṣarīvidyām| dhāraya vācaya paryavāpnuhi ātmano hitāya sukhāya bhikṣūṇāṃ bhikṣuṇīnāmupāsakānāmupāsikānāṃ hitāya sukhāya| iyamānanda ṣaḍakṣarīvidyā ṣaḍbhiḥ samyaksaṃbuddhairbhāṣitā, caturbhiśca mahārājaiḥ, śakreṇa devānāmindreṇa, brahmanā ca sahāpatinā| mayā caitarhi śākyamuninā samyaksaṃbuddhena bhāṣitā| tvamapyetarhi ānanda tāṃ dhāraya vācaya paryavāpnuhi| yaduta tadyathā-



aṇḍare pāṇḍare kāraṇḍe keyūre'rcihaste kharagrīve bandhumati vīramati dhara vidha cilimile viloḍaya viṣāṇi loke| viṣa cala cala| golamati gaṇḍavile cilimile sātinimne yathāsaṃvibhakte golamati gaṇḍavilāyai svāhā||



yaḥ kaścidānanda ṣaḍakṣaryā vidyayā paritrāṇaṃ svastyayanaṃ kuryāt, sa yadi vadhārho bhavet, daṇḍena mucyate, daṇḍārhaḥ prahāreṇaḥ, prahārārhaḥ paribhāṣaṇayā, paribhāṣaṇārho romaharṣaṇena, romaharṣaṇārhaḥ punareva mucyate| nāhamānanda taṃ samanupaśyāmi sadevaloke samāraloke sabrahmaloke saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣikāyāṃ sāsurāyāṃ yastvanayā ṣaḍakṣaryā vidyayā rakṣāyāṃ kṛtāyāṃ rakṣāsūtre bāhau baddhe svastyayane kṛte abhibhavituṃ śaknoti varjayitvā paurāṇaṃ karmavipākam||



atha prakṛtirmātaṅgadārikā tasyā eva rātryā atyayāt śiraḥsnātā anāhatadūṣyaprāvṛtā muktāmālyābharaṇā yena śrāvastī nagarī tenopasaṃkramya nagaradvāre kapāṭamūle niśrityāsthādāyuṣmantamānandamāgamayamānā-niyatamanena mārgeṇa ānando bhikṣurāgamiṣyatīti| dadarśāyuṣmānānandaḥ prakṛtiṃ mātaṅgadārikāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhām| dṛṣṭvā ca punarjehrīyamāṇarūpo'pragalbhāyamānarūpo duḥkhī durmanāḥ śīghraṃ śīghraṃ śrāvastyā vinirgamya yena jetavanaṃ tenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt| ekāntasthita āyuṣmānānando bhagavantamidamavocat-iyaṃ me bhagavan prakṛtirmātaṅgadārikā pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchantamanu gacchati, tiṣṭhantumanu tiṣṭhati| yadyadeva kulaṃ piṇḍāya praviśāmi, tasya tasyaiva dvāre tūṣṇībhūtā tiṣṭhati| trāhi me bhagavan, trāhi me sugata| evamukte bhagavānāyuṣmantamānandamidamavocat-kiṃ te prakṛte mātaṅgadārike ānandena bhikṣuṇā? prakṛtirāha-svāminaṃ bhadanta ānandamicchāmi| bhagavānāha-anujñātāsi prakṛte mātāpitṛbhyāmānandāya ? anujñātāsmi bhagavan, anujñātāsmi sugata| bhagavānāha- tena hi saṃmukhaṃmamānujñāpaya tvam| atha prakṛtirmātaṅgadārikā bhagavataḥ pratiśrutya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato'ntikāt prakrāntā| yena svakau mātāpitarau tenopasaṃkrāntā| upasaṃkramya mātāpitroḥ pādān śirasā vanditvā ekānte'sthāt| ekāntasthitā svakau mātāpitarāvidamavocat-saṃmukhaṃ me amba tāta śramaṇasya gautamasya ānandāya utsṛjatam| atha prakṛtermātaṅgadārikāyā mātāpitarau prakṛtimādāya yena bhagavāṃstenopasaṃkrāntau| upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdatām| atha prakṛtirmātaṅgadārikā bhagavataḥ pādau śirasā vanditvā ekānte'sthāt| ekāntasthitā bhagavantametadavocat-imau tau bhagavan mātāpitarāvāgatau| atha bhagavān prakṛtermātaṅgadārikāyā mātāpitarāvidamavocat-anujñātā yuvābhyāṃ prakṛtirmātaṅgadārikā ānandāyeti ? tāvāhatuḥ-anujñātā bhagavan, anujñātā sugata| tena hi yūyaṃ prakṛtimapahāya gacchata svagṛham| atha prakṛtermātaṅgadārikāyā mātāpitarau bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato'ntikātprakrāntau||



atha prakṛtermātaṅgadārikāyā mātāpitarāvaciraprakrāntau viditvā bhagavān prakṛtiṃ mātaṅgadārikāmidamavocat-arthikāsi prakṛte ānandena bhikṣuṇā ? prakṛtirāha-arthikāsmi bhagavan, arthikāsmi sugata| tena hi prakṛte ya ānandasya veṣaḥ, sa tvayā dhārayitavyaḥ| sā āha-dhārayāmi bhagavan, dhārayāmi sugata| pravrājayatu māṃ sugata, pravrājayatu māṃ bhagavān| atha bhagavān prakṛtiṃ mātaṅgadārikāmidamavocat- ehi tvaṃ bhikṣuṇī, cara brahmacaryam| evamukte prakṛtirmātaṅgadārikā bhagavatā muṇḍā kāṣāyaprāvṛtā| atha bhagavān prakṛtiṃ mātaṅgadārikāmehibhikṣuṇīvādena pravrājayitvā dharmyayā kathayā saṃdarśayati sma, samādāpayati sma, samuttejayati sma, saṃpraharṣayati sma| yeyaṃ kathā dīrgharātraṃ saṃsārasamāpannānāṃ pratikūlā śravaṇīyā, tadyathā-dānakathā śīlakathā svargakathā kāmeṣvādīnavaṃ niḥsaraṇaṃ bhayaṃ saṃkleśavyavadānam, bodhipakṣāṃstān dharmān bhagavān prakṛtyai bhikṣuṇyai saṃprakāśayati sma| atha prakṛtirbhikṣuṇī bhagavatā dharmyayā kathayā saṃdarśitā samādāpitā samuttejitā saṃpraharṣitā hṛṣṭacittā kalyāṇacitā muditacittā vinīvaraṇacittā ṛjucittākhilacittā bhavyā dharmadeśitamājñātum| yadā ca bhagavān jñātaḥ prakṛtiṃ bhikṣuṇīṃ hṛṣṭacittāṃ kalyāṇacittāṃ muditacittāṃ vinīvaraṇacittāṃ bhavyāṃ pratibalāṃ sāmutkarṣikīṃ dharmadeśanāmājñātum, tadā yeyaṃ bhagavatāṃ buddhānāṃ caturāryasatyaprativedhikī dharmadeśanā, yaduta duḥkhaṃ samudayo nirodho mārgaḥ, tāṃ bhagavān prakṛte'rbhikṣuṇyā vistareṇa saṃprakāśayati sma| atha prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāryasatyānyabhijñātāsīt, duḥkhaṃ samudayaṃ nirodhaṃ mārgam| tadyathā vastramapagatakālakaṃ rajanopagataṃ raṅgodake prakṣiptaṃ samyageva raṅgaṃ pratigṛhṇīyāt, evameva prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāryasatyāni abhisamayati sma, tadyathā-duḥkhaṃ samudayaṃ nirodhaṃ mārgam||



atha prakṛtirbhikṣuṇī dṛṣṭadharmā prāptadharmā viditadharmā akopyadharmā paryavasitadharmā adhigatārthalābhasaṃvṛttā tīrṇakāṅkṣāvicikitsā vigatakathaṃkathā vaiśāradyaprāptā aparapratyayā ananyaneyā śāstuḥ śāsane anudharmacāriṇī ājāneyamānā dharmeṣu bhagavataḥ pādayoḥ śirasā nipatya bhagavantamidamavocat-atyayo me bhagavan, atyayo me sugata| yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣprajñajātīyā, yāhamānandaṃ bhikṣuṃ svāmivādena samudācārṣam| sāhaṃ bhadanta atyayamatyayataḥ paśyāmi| atyayamatyayato dṛṣṭvā deśayāmi| atyayamatyayata āviṣkaromi| āyatyāṃ saṃvaramāpadye| atastasyā mama bhagavan atyayamatyayato jānātu pratigṛhṇātu anukampāmupādāya| bhagavānāha-āyatyāṃ saṃvarāya sthitvā tvaṃ prakṛte atyayamatyayato'dhyāgamaḥ| yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣprajñajātīyā tvamānandaṃ bhikṣū svāmivādena samudācarasīti| yataśca tvaṃ prakṛte atyayaṃ jānāsi, atyayaṃ paśyasi, āyatyāṃ ca saṃvaramāpadyase, ahamapi te'tyayamatyayato gṛhṇāmi| vṛddhireva te prakṛte pratikāṅkṣitavyā kuśalānāṃ dharmāṇām, na hāniḥ| atha prakṛtirbhikṣuṇī bhagavatābhinanditānuśiṣṭā ekā vyapakṛṣṭā apramattā ātāpinī smṛtimati saṃprajānāṃ prahitāni viviktāni viharati sma| yadarthaṃ kuladuhitaraḥ keśānavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṃ pravrajanti, tadanuttarabrahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñāya sākṣākṛtyopasaṃpadya pravedayate sma-kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, kṛttaṃ karaṇīyam, nāparamasmādbhavaṃ prajānāmīti||



aśrauṣuḥ śrāvasteyakā brāhmaṇagṛhapatayaḥ-bhagavatā kula caṇḍāladārikā pravrājiteti| śrutvā ca punaravadhyāyanti-kayaṃ hi nāma caṇḍāladārikā bhikṣūṇāṃ samyakcaryāṃ cariṣyati ? bhikṣuṇīnāmupāsakānāmupāsikānāṃ samyakcaryāṃ cariṣyati ? kathaṃ hi nāma caṇḍāladārikā brahmakṣatriyagṛhaparimahāśālakuleṣu pravekṣyati ?



aśrauṣīdrājā prasenajitkauśalaḥ-bhagavatā caṇḍāladārikā pravrājiteti| śrutvā ca punaravadhyāyati-kathaṃ hi nāma caṇḍāladārikā bhikṣūṇāṃ samyakcaryāṃ cariṣyati ? bhikṣūṇīnāmupāsakānāmupāsikānāṃ samyakcaryāṃ cariṣyati ? kathaṃ brāhmaṇakṣatriyagṛhapatimahāśālakuleṣu pravekṣyati ? vimṛśya ca bhadraṃ yānaṃ yojayitvā bhadraṃ yānamabhiruhya saṃbahulaiśca śrāvasteyairbrāhmaṇagṛhapatibhiḥ parivṛtaḥ puraskṛtaḥ śrāvastyā niryāti sma| yena jetavanamanāthapiṇḍadasyārāmaḥ, tenopasaṃkrāntaḥ| tasya khalu yāvatī yānasya bhūmiḥ, tāvadyānena gatvā sa yānādavatīrya pattikāyaparivṛtaḥ pattikāyapuraskṛtaḥ padbhyāmevārāmaṃ prāvikṣat| praviśya yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ| te'pi saṃbahulāḥ śrāvasteyakā brāhmaṇakṣatriyagṛhapatayo bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ| apyaikatyā bhagavatā sārdhaṃ saṃmukhaṃ saṃrañjanīṃ saṃmodinīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇāḥ| apyaikatyā bhagavataḥ purataḥ svakasvakāni mātāpaitṛkāṇi nāmagotrāṇi anuśrāvya ekānte niṣaṇṇāḥ| apyaikatyā yena bhagavāṃsenāñjaliṃ praṇamya ekānte niṣaṇṇāḥ| apyaikatyāstūṣṇīṃbhūtā ekānte niṣaṇṇāḥ||



atha bhagavān rājānaṃ prasenajitaṃ kauśalamārabhya teṣāṃ ca saṃbahulānāṃ śrāvasteyakānāṃ brāhmaṇakṣatriyagṛhapatīnāṃ cetasā cittamājñāya prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya bhikṣūnāmantrayate sma- icchatha yūyaṃ bhikṣavastathāgatasya saṃmukhaṃ prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṃ śrotum ? bhikṣavo bhagavantamāhuḥ-etasya bhagavan kālaḥ, etasya sugata samayaḥ, yadbhagavān prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṃ kathayet, yadbhagavataḥ śrutvā bhikṣavo dhārayiṣyanti| bhagavānāha-tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye| evaṃ sādhu bhagavanniti te bhikṣavo bhagavataḥ pratyaśrauṣuḥ| bhagavāṃstānidamavocat-



bhūtapūrvaṃ bhikṣavo'tīte'dhvani gaṅgātaṭe atimuktakadalīpāṭalakāmalakīvanagahanapradeśe tatra triśaṅkurnāma mātaṅgarājaḥ prativasati sma saṃbahulaiśca mātaṅgasahasraiḥ sārdham| sa punarbhikṣavastriśaṅkurmātaṅgarājaḥ pūrvajanmādhītān vedān samanusmarati sma sāṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣaraprabhedānitihāsapañcamān, anyāni ca śāstrāṇi padako (śo ?) vaiyākaraṇo lokāyate yajñamantre mahāpuruṣalakṣaṇe niṣṇāto niṣkāṅkṣaḥ| bhāṣyaṃ ca yathādharmaṃ vedavratapadānyanuśrutaṃ ca bhāṣate sma| tasya triśaṅkormātaṅgarājasya śārdūlakarṇo nāma kumāro'bhūdutpannaḥ| rūpataśca kulataśca śīlataśca guṇataśca sarvaguṇaiścopeto'bhirūpo darśanīyaḥ prāsādikaḥ paramayā śubhavarṇapuṣkalatayā samanvāgataḥ| atha triśaṅkurmātaṅgarājaḥ śārdūlakarṇaṃ kumāraṃ pūrvajanmādhītān vedānadhyāpayati sma yaduta saṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣāraprabhedānitihāsapañcamān, anyāni ca śāstrāṇi, bhāṣyaṃ ca yathādharmaṃ vedavratapadāni||



atha triśaṅkormātaṅgarājasyaitadabhavat-ayaṃ mama putraḥ śārdūlakarṇo nāma kumāraḥ upeto rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopeto'bhirūpo darśanīyaḥ prāsādikaḥ, paramayā ca varṇapuṣkalatayā samanvāgataḥ| cīrṇavrato'dhītamantro vedapāragaḥ| samayo'yaṃ yannvahamasya niveśanadharmaṃ kariṣye| tatkuto nvahaṃ śārdūlakarṇasya putrasya śīlavatīṃ guṇavatīṃ rūpavatīṃ pratirūpāṃ prajāvatīṃ labheyamiti ?



tasmin khalu samaye puṣkarasārī nāma brāhmaṇa utkūṭaṃ nāma droṇamukhaṃ paribhuṅkte sma sasaptotsadaṃ satṛṇakāṣṭhodakaṃ dhānyasahagataṃ rājñāgnidattena brahmadeyaṃ dattam| puṣkarasārī punarbrāhmaṇa upeto mātṛtaḥ pitṛtaḥ saṃśuddho gṛhiṇyāmanā (kule jātyāṃ vā) kṣipto jātivādena gotravādena yāvadāsaptamamātāmahapitāham| yugapadupādhyāyo'dhyāpako mantradharastrayāṇāṃ vedānāṃ pāragaḥ sāṅgopāṅgānāṃ sarahasyānāṃ sanighaṇṭakauṭabhānāṃ sākṣaraprabhedānāmitihāsapañcamānāṃ padako (śo) vaiyākaraṇaḥ| lokāyatayajñamantramahāpuruṣalakṣaṇeṣu pāragaḥ| sphītamutkūṭaṃ nāma droṇamukhaṃ paribhuṅkte| puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitā bhūtā| upetā rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇa puṣkalatayā samanvāgatā śīlavatī guṇavatī||



atha triśaṅkormātaṅgarājasyaitadabhavat-astyuttarapūrveṇotkūṭo nāma droṇamukhaḥ| tatra puṣkarasāro nāma brāhmaṇaḥ prativasati| upeto mātṛtaḥ pitṛto yāvat traivedike pravacane vistareṇa| sa cotkūṭaṃ droṇamukhaṃ paribhuṅkte sasaptotsadaṃ satṛṇakāṣṭhodakaṃ dhānyabhogaiḥ sahagataṃ rājñāgnidattena brahmadeyaṃ dattam| tasya puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitā upetā rūpataśca kulataśca śīlataśca sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā śīlavatī guṇavatī putrasya me śārdūlakarṇasya pratirūpā patnī bhaviṣyatīti| atha triśaṅkurmātaṅgarāna etamevārthaṃ bahulaṃ rātrau cintayitvā vitarkkya tasyā eva rātryā atyayāt pratyūṣakālasamaye sarvaśvetaṃ vaḍavārathamabhiruhya mahatā śvapākagaṇena amātyagaṇena parivṛtaścaṇḍālanagarānniṣkramyottareṇa prāgacchadyenotkūṭaṃ droṇamukham| atha triśaṅkurmātaṅgarāja utkūṭasyottarapūrveṇa sumanaskaṃ nāmodyānaṃ nānāvṛkṣasaṃchannaṃ nānāvṛkṣakusumitaṃ nānādvijanikūjitaṃ nandanamiva devānāṃ tadupasaṃkrāntaḥ| upasaṃkramya brāhmaṇaṃ puṣkarasāriṇamāgamayamāno'sthāt-brāhmaṇaḥ puṣkarasārī māṇavakān mantrān vācayitumihāgamiṣyatīti||



atha brāhmaṇaḥ puṣkarasārī tasyā eva rātryā atyayāt sarvaśvetaṃ vaḍavārathamabhiruhya śiṣyagaṇaparivṛtaḥ pañcamātrairmāṇavakaśataiḥ puraskṛta utkūṭānniryāti sma brāhmaṇān mantrān vācayitum| adrākṣīttriśaṅkurmātaṅgarājo brāhmaṇaṃ puṣkarasāriṇaṃ sūryamivodayantaṃ tejasā, jvalantamiva hutavaham, yajñamiva brāhmaṇaparivṛtam, śakramiva devagaṇaparivṛtam, haimavantamivauṣadhibhiḥ, samudramiva ratnaiḥ, candramiva nakṣatraiḥ, vaiśravaṇamiva yakṣagaṇaiḥ, brahmāṇamiva devarṣigaṇaiḥ parivṛtaṃ śobhamānam| dūrata evāgacchantaṃ dṛṣṭvā ca enaṃ pratyudgamya yathādharmaṃ kṛtvedamavocat-haṃ bhoḥ puṣkarasārin, svāgatam, āyāhi| kāryaṃ ca te vakṣyāmi, tacchūyatām| evamukte brāhmaṇaḥ puṣkarasārī triśaṅkuṃ mātaṅgarājamidamavocat- na hi bhostriśaṅko śakyaṃ brāhmaṇena saha bhoḥkāraṃ kartum| ahaṃ bhoḥ puṣkarasārin śaknomi bhoḥkāraṃ kartum| yacchakyaṃ me kartuṃ bhavati, naiva tacchakyaṃ te kartum| api tu catvāro bhoḥ puṣkarasārin puruṣasya kāryasamārambhāḥ pūrvasamārabdhā bhavanti yaduta ātmārthaṃ vā parārthaṃ vā ātmīyārthaṃ vā sarvabhūtasaṃgrahārthaṃ vā| idaṃ cātra mahattaraṃ kāryam| yatte vyākhyāsyāmi, tacchrūyatāṃ| putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya| yāvantaṃ kulaśulkaṃ manyase, tāvantaṃ dāsyāmi||



idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya bhṛśaṃ brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaścaṇḍībhūto'nāttamanāḥ kopaṃ ca dveṣaṃ ca mrakṣaṃ ca tatpratyayātsaṃjanitvā lalāṭe triśikhāṃ bhṛkuṭī kṛtvā kaṇṭhaṃ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṃ dṛṣṭimutpādya triśaṅkuṃ mātaṅgarājamidamavocat-dhig grāmyaviṣaya caṇḍāla, nedaṃ śvapākavacanaṃ yuktam, yastvaṃ brāhmaṇaṃ vedapāragaṃ hīnaścaṇḍālayonijo bhūtvā icchasyavamarditum| bho durmate-



prakṛtiṃ tvaṃ na jānāsi ātmānaṃ cābhimanyase|

bālāgre sarṣapaṃ mā bhoḥ sthāpaya (mā) kleśamāgamaḥ|

mā prārthayāprārthanīyāṃ vāyu pāśena bandhaya||3||



na hi cāmīkaraṃ mūḍha bhavedbhasma kadācana|

prakāśe vāndhakāre kiṃ viśeṣo nopalabhyate||4||



caṇḍālayonijastvaṃ hi dvijātiḥ punarapyaham|

hīnaḥ śreṣṭhena saṃbandhaṃ mūḍha prārthayase katham||5||



caṇḍālayonibhūtastvamahamasmi dvijātijaḥ|

na hi śreṣṭhaḥ prahīnena saṃbandhaṃ kartumicchati|

śreṣṭhāḥ śreṣṭhairhi saṃbandhaṃ kurvantīha dvijātayaḥ||6||



vidyayā ye tu saṃpannāḥ saṃśuddhāścaraṇena ca|

jātyā caivānabhikṣiptā mantraiḥ paramatāṃ gatāḥ|| 7||



adhyāpakā mantradharāstriṣu vedeṣu pāragāḥ|

nighaṇṭakauṭabhān vedān brāhmaṇā ye hyadhīyate|

taistādṛśairhi saṃbandhaṃ kurvantīha dvijātayaḥ||8||



na hi śreṣṭho hiṃ hīnena saṃbandhaṃ kartumicchati|

prārthayase'prārthanīyāṃ vāyuṃ pāśena bandhitum|

yadasmābhiśca saṃbandhamiha tvaṃ kartumicchasi||9||



jugupsitaḥ sarvaloke kṛpaṇaḥ puruṣādhamaḥ|

gaccha tvaṃ vṛṣala kṣipraṃ kimasmānavamanyase||10||



caṇḍālāḥ saha caṇḍālaiḥ pukkasāḥ saha pukkasaiḥ|

kurvantīhaiva saṃbandhaṃ jātibhirjātireva ca||11||



brāhmaṇā brāhmaṇaiḥ sārdhaṃ kṣatriyāḥ kṣatriyaiḥ saha|

sārdhaṃ vaiśyāstathā vaiśyaiḥ śūdrāḥ śūdraistathā saha||12||



sadṛśāḥ sadṛśaiḥ sārdhamāvahanti parasparam|

na hi kurvanti caṇḍālāḥ saṃbandhaṃ brāhmaṇaiḥ saha||13||



sarvajātivihīno'si sarvavarṇajugupsitaḥ|

kathaṃ hīnaśca śreṣṭhena saṃbandhaṃ kartumicchasi||14||



idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇaḥ triśaṅkurmātaṅgarāja idamavocat-

yathā bhasmani sauvarṇe viśeṣa upalabhyate|

brāhmaṇe vānyajātau vā na viśeṣo'sti vai tathā||15||



yathā prakāśatamaśorviśeṣa upalabhyate|

brāhmaṇe vānyajātau vā na viśeṣo'sti vai tathā||16||



na hi brāhmaṇa ākāśānmaruto vā samutthitaḥ|

bhittvā vā pṛthivīṃ jāto jātavedā yathāraṇeḥ||17||



brāhmaṇā yonito jātāścaṇḍālā api yonitaḥ|

śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇam||18||



brāhmaṇo'pi mṛtotsṛṣṭo jugupsyo'śucirucyate|

varṇāstathaiva cāpyanye kā nu tatra viśeṣatā||19||



yatkiṃcitpāpakaṃ karma kilbiṣaṃ kalireva ca|

sattvānāmupaghātāya brāhmaṇaistatprakāśitam||20||



iti karmāṇi caitāni prakāśitāni brāhmaṇaiḥ|

karmabhirdāruṇaiścāpi "puṇyo'haṃ" bruvate dvijāḥ||21||



māṃsaṃ khāditukāmaistu brāhmaṇairupakalpitam|

mantrairhi prokṣitāḥ santaḥ svargaṃ gacchantyajaiḍakāḥ||22||



yadyeṣa mārgaḥ svargāya kasmānna brāhmaṇā hyamī|

ātmānamathavā vandhūnmanraiḥ saṃprokṣayanti vai||23||



mātaraṃ pitaraṃ caiva bhrātaraṃ bhaginīṃ tathā|

putra duhitaraṃ bhāryāṃ dvijā na prokṣayantyamī||24||



mitraṃ jñātiṃ sakhīṃ vāpi ye vā viṣayavāsinaḥ|

prokṣitāste'pi vā mantraiḥ sarve yāsyanti sadgatim|| 25||



sarve yajñaiḥ samāhūtā gamiṣyanti satāṃ gatim|

paśubhiḥ kiṃ nu bho yaṣṭairātmānaṃ kiṃ na yakṣyase||26||



na prokṣaṇairna mantraiśca svargaṃ gacchantyajaiḍakāḥ|

na hyeṣa mārgaḥ svargāya mithyāprokṣaṇamucyate||27||



brāhmaṇau raudracittaistu paryāyo hyeṣa cintitaḥ|

māṃsaṃ khāditukāmaistu prokṣaṇaṃ kalpitaṃ paśoḥ||28||



anyaccāhaṃ pravakṣyāmi brāhmaṇairyat prakalpitam|

pātakā hi samākhyātā brāhmaṇeṣu caturvidhāḥ||29||



suvarṇacairyaṃ madyaṃ ca gurudārābhimardanam|

brahmaghnatā ca catvāraḥ pātakā brāhmaṇeṣvamī||30||



suvarṇaharaṇaṃ varjyaṃ steyamanyanna vidyate|

suvarṇaṃ yo haredvīpraḥ sa tenā'brāhmaṇo bhavet||31||



surāpānaṃ na pātavyamannapānaṃ yatheṣṭataḥ|

surāṃ tu yaḥ pibedvipraḥ sa tenābrāhmaṇo bhavet||32||



gurudārā na gantavyā anyadārā yatheṣṭataḥ|

gurudārāṃ tu yo gacchesa tenābrāhmaṇo bhavet||33||



na hanyād brāhmaṇaṃ hyekaṃ hanyādanyānanekaśaḥ|

hanyāttu brāhmaṇaṃ yo vai sa tenābrahmaṇo bhavet||34||



ityete pātakā hyuktā brāhmaṇeṣu caturvidhāḥ|

bhavantyabrāhmaṇā yena tato'nye'pātakāḥ smṛtāḥ||35||



kṛtvā caturṇāmekaikaṃ bhavedabrāhmaṇastu saḥ|

labhate na ca sāmīcīṃ brāhmaṇānāṃ samāgame|

āsanaṃ codakaṃ caiva vyutthānaṃ sa na cārhati||36||



tasya niḥsaraṇaṃ dṛṣṭaṃ brāhmaṇaiḥ patitasya tu|

vrataṃ vai sa samādāya punarbrāhmaṇatāṃ vrajet||37||



asau dvādaśavarṣāṇi dhārayitvā kharājinam|

khaṭvāṅgamucchritaṃ kṛtvā mṛtaśīrṣe ca bhojanam||38||



etadvrataṃ samādāya niścayena nirantaram|

pūrṇe dvādaśame varṣe punarbrāhmaṇatāṃ vrajet|| 39||



iti niḥsaraṇaṃ dṛṣṭaṃ brāhmaṇaistu tapasvibhiḥ|

kumārgagāmibhirmūḍhairaniḥsaraṇadarśibhiḥ||40||



tadidaṃ brāhmaṇa te bravīmi-saṃjñāmātrakamidaṃ lokasya yadidamucyate brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| sarvamidamekameveti vijñāya putrāya me śārdūlakarṇāya prakṛtiṃ māṇavikāmanuprayaccha bhāryārthāya| yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi|| idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaścaṇḍībhūto'nāttamanāḥ kopaṃ ca dveṣaṃ ca tatpratyayaṃ janayitvā lalāṭe triśikhāṃ bhṛkutiṃ kṛtvā kaṇṭhaṃ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṃ dṛṣṭimutpādya triśaṅkuṃ mātaṅgarājamidamavocat-



asamīkṣyaitattvayā hi kṛtā saṃjñeyamīdṛśī|

ekaiva jātirloke'smin sāmānya na pṛthagvidhā||41||



kathaṃ śvapākajātīyo brāhmaṇaṃ vedapāragam|

nihīnayonijo bhūtvā vimarditumemihecchasi||42||



rājānaḥ khalu vṛṣala prati (vi) bhāgajñā bhavanti| tadyathā deśadharme vā nagaradharme vā grāmadharme vā nigamadharme vā śulkadharme vā āvāhadharme vā vivāhadharme vā pūrvakarmasu vā| catvāra ime vṛṣala varṇāḥ| yaduta brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti| teṣāṃ vivāhadharmeṣu catasro bhāryā brāhmaṇasya bhavanti| tadyathā brāhmaṇī kṣatriyā vaiśyā śūdrī ceti| tisraḥ kṣatriyasya bhāryā bhavanti| kṣatriyā vaiśyā śūdrī ceti| vaiśyasya dve bhārye bhavataḥ| vaiśyā śūdrī ceti| śūdrasya tvekā bhāryā bhavati śūdrī eva| evaṃ brāhmaṇasya vṛṣala catvāraḥ putrā bhavanti| tadyathā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti| kṣatriyasya trayaḥ putrāḥ, kṣatriyo vaiśya śūdra iti| vaiśyasya dvau putrau, vaiśyaḥ śūdra iti| śūdrasya tveka eva putro bhavati yaduta śūdra eva| te brāhmaṇāḥ punarvṛṣala brahmaṇaḥ putrāḥ| aurasā mukhato jātāḥ| urasto bāhutaḥ kṣatriyāḥ| nābhito vaiśyāḥ| padbhyāṃ śūdrāṃḥ| brahmaṇāyaṃ khalu vṛṣala lokaḥ sarvabhūtāni nirmitāni|



tasya jyeṣṭhā vayaṃ putrāḥ kṣatriyāstadanantaram|

vaiśyāstṛtīyakā varṇāḥ śadrūnāmnā caturthakaḥ||43||iti||



sa tvaṃ vṛṣala caturthe'pi varṇe na saṃdṛśase| ahaṃ cāgre varṇe śreṣṭhe varṇe parame varṇe pravare varṇe| paramārthaṃ ca saṃyogamākāṅkṣasi| praṇaśya tvaṃ vṛṣala kṣipram| mā cāsmākamavamaṃsthāḥ||



idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇastriśaṅkurmātaṅgarāja idamavocat-idamatra brāhmaṇa śṛṇu yad bravīmi| brahmaṇāyaṃ lokaḥ, sarvabhūtāni nirmitāni||



tasya jyeṣṭhā vayaṃ putrāḥ kṣatriyāstadanantaram|

vaiśyāstṛtīyakā varṇāḥ śūdranāmnā caturthakaḥ||44|| iti||



sapādajaṅghāḥ sanakhāḥ samāṃsāḥ

sapārśvapṛṣṭhāśca narā bhavanti|

ekāṃśato nāsti yato viśeṣo

varṇāśca catvāra ito na santi||45||



atho viśeṣaḥ pravaro'sti kaści-

ttadū brūhi yaccānumataṃ yathā te|

atho viśeṣaḥ pravaro hi nāsti

varṇāśca catvāra ito na santi|| 46||



yathā hi dārakā bālāḥ krīḍamānā mahāpathe|

pāṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate||47||



idaṃ kṣīramidaṃ dadhi idaṃ māṃsamidaṃ ghṛtam|

na ca bālasya vacanātpāṃśavo'nnaṃ bhavanti hi|| 48||



varṇāstathaiva catvāro yathā brāhmaṇa bhāṣase|

pāṃśupuñjābhidhānena yogo'(yaḥ ko) pyeṣa na vidyate||49||



na keśena na karṇābhyāṃ na śīrṣeṇa na cakṣuṣā|

na mukhena na nāsayā na grīvayā na bāhunā||50||



norasāpyatha pārśvābhyāṃ na pṛṣṭhenodareṇa va|

norubhyāmatha jaṅghābhyāṃ pāṇipādanakhena ca||51||



na svareṇa na varṇena na sarvāṃśairna maithunaiḥ|

nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate|| 52||



yathā hi jātiṣvanyāsu liṅgaṃ yoniḥ pṛthak pṛthak|

sāmānyaṃ kāraṇaṃ tatra kiṃ vā jātiṣu manyase||53||



saśīrṣakāścātha narāsthiyuktāḥ

sacarmakāḥ sendriyasodarāśca|

ekāṃśato nāsti yato viśeṣo

varṇā na yuktāścaturo'bhidhātum||54||



doṣo hyayaṃ cātra bhavedayukto

yadyattvayā cābhihitaṃ nidāne|

śrutvā tu mattaḥ pratipadya saumya

yaccātra manye śṛṇu codyamānam||55|



yaccātra yuktaṃ viṣamaṃ samaṃ vā

tatte pravakṣyāmi niyujyamānaḥ|

doṣo hi yaścāpi bhavedayukto

vakṣyāmi te hyuttaratottaraṃ ca|

śrutvā tu mattaḥ pratipadya saumya

karmādhipatyaprabhavā manuṣyāḥ|| 56||



anumānamapi te brāhmaṇa yadi pramāṇam, tatra yad bravīṣi-brahmā eka iti tasmātprajā api ekajātyā eva| vayamapyekajātyā bhavāmaḥ| yacca bravīṣi-brahmaṇāyaṃ lokaḥ sarvabhūtāni ca nirmitānīti| sacette brāhmaṇa idaṃ pramāṇaṃ, tadidaṃ te brāhmaṇa ayuktaṃ yad bravīṣi catvāro varṇāḥ-brāhmaṇāḥ kṣatriyā vaiśyā śūdrāśceti| api tu brāhmaṇa mithyā mama vaco bhavet, yadi brāhmaṇa saṃvādena manuṣyajāternānākaraṇaṃ prajñāyate| yaduta śīrṣato vā mukhato vā karṇato vā nāsikāto nā bhrūto vā rūpato vā saṃsthānato vā varṇato vā ākārato vā yonito vā āhārato vā saṃbhavato vā nānākaraṇaṃ prajñāyate||



tadyathāpi bhoḥ puṣkarasārin gavāśvagardabhoṣṭramṛgapakṣyajaiḍakānāmaṇḍajajarāyujasaṃsvedajaupapādukānāṃ nānākaraṇaṃ prajñāyate| yaduta pādato'pi mukhato'pi varṇato'pi saṃsthānato'pi āhārato'pi yonisaṃbhavato'pi nānākaraṇaṃ prajñāyate| na caivaṃ teṣāṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate| tattasmātsarvamidamekamiti||



api ca brāhmaṇa amīṣāṃ phalguvṛkṣāṇāmāmrātakajambukharjūrapanasadālāvanatindukamṛdvīkabījapūrakakapitthākṣoḍanārikelatiniśakarañjādīnāṃ nānākaraṇaṃ prajñāyate| yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṃ prajñāyate| na caivaṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate||



tadyathā brāhmaṇa amīṣāṃ sthalajānāṃ vṛkṣāṇāṃ sāratamālanaktamālakarṇikārasaptaparṇaśirīṣakovidārasyandanacandanaśiṃśapairaṇḍakhadirādīnāṃ nānākaraṇaṃ prajñāyate| yaduta mūlataśca skandhataśca tvagbhāgataśca gulmataśca sārataśca patrataśca phalataśca viśeṣa upalabhyate| na caivaṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate||



tadyathā bhoḥ puṣkarasārin, amīṣāṃ kṣīravṛkṣāṇāmudumbaraplakṣāśvatthanyagrodhvalguketyevamādīnāṃ nānākaraṇaṃ prajñāyate| yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṃ prajñāyate| na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate||



tadyathā puṣkarasārin, amīṣāmapi phalabhaiṣajyavṛkṣāṇāmāmalakīharītakīvibhītakīpharasakādīnāmanyāsāmapi vividhānāmoṣadhīnāṃ grāmajānāṃ pārvatīyānāṃ tṛṇavanaspatīnāṃ nānākaraṇaṃ prajñāyate| yaduta mūlataśca skandhataśca gulmataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṃ prajñāyate| na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate||



tadyathā sthalajānāṃ puṣpavṛkṣāṇāmatimuktakacampakapāṭalānāṃ sumanāvārṣikādhanuṣkārikādīnāṃ nānākaraṇaṃ prajñāyate| yaduta rūpato'pi varṇato'pi gandhato'pi saṃsthānato'pi nānākaraṇaṃ prajñāyate| na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate||



tadyathā brāhmaṇa amīṣāmapi jalajānāṃ puṣpāṇāṃ padmotpalasaugandhikamṛdugandhikādīnāṃ nānākaraṇaṃ prajñāyate| yaduta rūpataśca gandhataśca saṃsthānataśca varṇataśca nānākaraṇaṃ prajñāyate| na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate| tadyathā puṣkarasārin amī brāhmaṇā iti kṣatriyā iti vaiśyā iti śūdrā iti| tasmādekamevedaṃ sarvamiti||



apyanyatte pravakṣyāmi brāhmaṇaiḥ kalpitaṃ yathā|

śiraḥ satāraṃ gaganamākāśamudaraṃ tathā|| 57||



parvatāścāpyubhāvūrū pādau ca dharaṇītalam|

sūryācandramasau netre roma tṛṇavanaspatī||58||



aśrūṇyavocadvarṣāsya nadyaḥ prasrāvameva ca|

sāgarāścāpyamedhyaṃ vai evaṃ brahmā prajāpatiḥ||59||



parīkṣasva tvaṃ brahmaṇaḥ svalakṣaṇam| yasmād brahmaṇo brāhmaṇāḥ utpannāḥ, tasmātkṣatriyā api vaiśyā api śūdrā apyutpannāḥ||



evaṃ prasūtiryadi tattvataḥ syā-

ttato hi syādvarṇakṛto viśeṣaḥ|

yadi brāhmaṇā brahmalokaṃ vrajeyu-

strayaśca varṇā na vrajeyuḥ svargam|

evaṃ bhavedvarṇakṛto viśeṣo

na cenna catvāro bhavanti varṇāḥ|| 60||



yasmāddhi varṇaścaturtha evaṃ

prayāti svargaṃ svakṛtena karmaṇā|

yatastapaścārṣamiha praśastaṃ

tasmād dvijāterna viśeṣaṇaṃ syād||61||



yadi brāhmaṇaḥ syādihaika eva

dvijihvaścatuḥśravaṇastathaiva|

caturviṣāṇo bahupād dviśīrṣa

evaṃ kṛte varṇakṛto viśeṣaḥ||62||



rāgaiśca nāma paraghātanaṃ ca

evaṃprakāraṃ ca viheṭhanaṃ ca|

sattvasya vai karmaṇo dhvaṃsanaṃ ca

etānyakalyāṇakṛtāni vipraiḥ||63||



yuddhaṃ vivādaṃ kalahānyabhīkṣṇaṃ

goprokṣaṇaṃ cintitaṃ brāhmaṇairhi|

atharvarṇaḥ karmaṇā trāsanaṃ ca

etāni mantrāṇi kṛtāni vipraiḥ||64||



pāpecchatā bahujanavañcanaṃ ca

śāṭhyaṃ ca dhaurtyaṃ ca tathaiva kalpam|

evaṃ pareṣāmahitaṃ vicintya

kadā ca te svargamito vrajeyuḥ||65||



ye brāhmaṇā ugratapā vinītā

vratena śīlena sadā hyupetāḥ|

ahiṃsakā ye damasaṃyame ratā-

ste brāhmaṇā brahmapuraṃ vrajanti||66||



sahāsthimāṃsaḥ sanakhaḥ sacarmā

duḥkhaṃ sukhaṃ mūtrapurīṣamekam|

pañcendriyairnāsti yato viśeṣa-

stasmānna vai varṇacatuṣka eṣaḥ|| 67||



tadyathā nāma brāhmaṇa kasyacitpuruṣasya catvāraḥ putrā bhaveyuḥ| sa teṣāṃ nāmāni kauryāt-nandaka iti vā jīvaka iti vā aśoka iti vā śatāyuriti vā| iṣṭāśa punarbho etasya puruṣasya putrā bhavetuḥ| tatra yo nandakaḥ sa nandet| yo jīvakaḥ sa jīvet| yo'śokaḥ sa na śocet| yaḥ śatāyuḥ sa varṣaśataṃ jīvet||



nāmataḥ punarbrāhmaṇa teṣāṃ nānākaraṇaṃ prajñāyate na jātitaḥ| tatkasya hetoḥ ? iha khalu punarbrāhmaṇa pitṛtaḥ putro jāyate| tasmācca tatredaṃ vyākaraṇaṃ bhavati-



mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ|

yadyevaṃ bho vijānāsi na te (putrā) parabhūtāḥ kkacit||68||



parīkṣasva brāhmaṇa samyageva-ko'tra brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti|

sarve kāṇāśca kubjāśca sarve'pasmāriṇo'pi vā|

kilāsinaḥ kuṣṭhinaśca gaurāḥ kṛṣṇāḥ pṛthak kṛthak||69||



pratiṣṭhitāḥ||

samamajjānakhatvacapārśvedaravaktrāḥ prajā hi tāḥ svakarmaṇā|

eva gate brāhmaṇa naiva bhavati viśeṣaḥ ko jātikṛto viśeṣaḥ|

yasmānna jāterviśeṣaṇo'sti tasmānna vai varṇacatuṣka eva||69|| (a)



tasmātte brāhmaṇa bravīmi-saṃjñāmātramidaṃ lokasya yadidaṃ brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā caṇḍāla iti vā| ekamidaṃ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya| yāvantaṃ kulaśuklaṃ manyase tāvantamanupradāsyāmi||



idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī idamavocat-kiṃ punarbhavatā ṛgvedo'dhītaḥ, yajurvedo'dhītaḥ, sāmavedo'dhītaḥ, atharvavedo'dhītaḥ, āyurvedo'dhītaḥ, kalpādhyāyo'pi, adhyātmamapi, mṛgacakraṃ cā, nakṣatragaṇo vā, tithikramagaṇo vā tvayādhītaḥ ? karmacakraṃ vā tvayādhigatam ? athavā aṅgavidyā vā vastravidyā vā śivāvidyā śakunividyā vā tvayādhītā ? athavā rāhucaritaṃ vā śukracaritaṃ vā grahacaritaṃ vā tvayādhītam ? athavā lokāyataṃ bhavatā bhāṣyapravacanaṃ vā pakṣādhyāyo vā nyāyo vā tvayādhītaḥ ?



evamukte triśaṅkurmātaṅgarājaḥ puṣkarasāriṇaṃ brāhmaṇametadavocat-etacca mayā brāhmaṇā adhītaṃ bhūyaścottaram| yadapi te brāhmaṇa evaṃ syāt-ahamasmi mantreṣu pāraṃ prāpta iti, tatra te brāhmaṇa saha dharmeṇānumānaṃ pravakṣyāmi| na khalvevaṃ brāhmaṇa prāthamakalpikānāṃ sattvānāmetadabhavat-yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṃ sarvamidamekam||



atha brāhmaṇa sattvānāmasadṛśānāṃ cobhayathā sadṛśānāṃ tato'nye sattvāḥ śālikṣetrāṇi kelāyanti gopāyanti vāpayanti vā, te'mī kṣatriyā iti saṃjñā udapādi| athātra brāhmaṇa tadanyatamānāṃ sattvānāmetadabhavat-parigraho rogaḥ parigraho gaṇḍaḥ parigrahaḥ śalyaḥ| yannu vayaṃ svaparigrahamapahāya araṇyāyatanaṃ gatvā tṛṇakāṣṭhaśākhāparṇapalāśakānupasaṃhṛtya tṛṇakuṭikāṃ vā parṇakuṭikāṃ vā kṛtvā praviśya dhyāyema iti| atha te sattvāstaṃ svakaṃ parigrahamapahāyā araṇyāyatanaṃ gatvā tṛṇakāṣṭhaśākhāpatraparṇapalāśakaistṛṇakuṭiṃ vā parṇakuṭikāṃ vā kṛtvā tatraiva praviśya dhyāyanti sma| te tatra sāyamāsanahetoḥ prāntavāṭikāṃ prātaraśanaheto'śca grāmaṃ piṇḍāya praviśanti sma||



atha teṣāṃ grāmavāsināṃ satvānāmetadabhavat-duṣkarakārakā bataḥ bhoḥ sattvā ye svakaṃ parigrahamutsṛjya grāmanigamajanapadebhyo bahirnirgatāḥ| teṣāṃ bahirmanaskā brāhmaṇā iti saṃjñā udapādi| te ca punargrāmavāsinaḥ sattvāstānatīva satkurvanti sma| teṣāṃ ca dātavyaṃ manyante sma||



atha teṣāmeva sattvānāmanyatame sattvāstāni dhyānānyasaṃbhāvayanto grāmeṣvavatīrya mantrapadān svādhyāyanti sma| tāṃste grāmanivāsina āhuḥ-na kevalamime sattvāḥ, ime'dhyāpakāḥ, teṣāmadhyāpakā iti loke saṃjñā udapādi| ayaṃ heturayaṃ pratyayo brāhmaṇānāṃ loke prādurbhāvāya||



athānyatame sattvā vivekakālapratisaṃyuktān karmāntān vividhānarthapratisaṃyuktān kurvanti sma| teṣāṃ vaiśyā iti saṃjñā udapādi||



athānyatame sattvāḥ kṣudreṇa karmaṇā jīvikāṃ kalpayanti sma| teṣāṃ śūdrā iti saṃjñā udapādi||



bhūtapūrvaṃ brāhmaṇa anyatamaḥ sattvo vadhūmādāya rathamāruhya anyatamasminnaraṇyapradeśe gataḥ| tatra ca ratho bhagnaḥ| tasmānmātaṅgama (mā tvaṃ gamaḥ) iti saṃjñā udapādi||



kṣetraṃ karṣanti ye teṣāṃ karṣakā iti saṃjñā pravṛttā||



bhāṣyeṇa ca parṣadaṃ rañjayati dharmeṇa śīlavratasamācāreṇa samyak, tasya rājā iti saṃjñābhūt||



tato'nye sattvā vāṇijyayā jīvikāṃ kalpayanti, teṣāṃ vaṇijaṃ iti saṃjñā udapādi||



tataścānye sattvāḥ pravrajanti sma| pravrajitvā parān jayanti kleśān jayantīti teṣāṃ pravrajitā iti loke saṃjñā udapādi||



api tu brāhmaṇa ekaiva saṃjñā loka udapādi| tāṃ te pravakṣyāmi-



brahmā loke'smin imān vedān vācayati| brahmā devānāṃ paramatāpasaḥ| indrasya kauśikasya vedān vācayati sma| indraḥ kauśiko'raṇemi-gautamaḥ vedān vācayati| araṇemigautamaḥ śvetaketuṃ vedān vācayati| śvetaketuḥ śukaṃ paṇḍitaṃ vedān vācayati| śukaḥ paṇḍitaśca vedān vibhajati sma| tadyathā puṣyo bahvṛcānāṃ paṅktiśchandogānāmekaviṃśatiradhvaryavaḥ| kraturatharvaṇikānām| bṛcānāmete brāhmaṇāḥ| sarve te vyākhyāyante| puṣya eko bhūītvā pañcaviṃśatidhā bhinnaḥ| tadyathā śuklā valkalā māṇḍavyā iti| tatra daśa śuklāḥ| aṣṭau valkalāḥ| sapta māṇḍavyāḥ| itīyaṃ brāhmaṇa bahvṛcānāṃ śākhā| puṣya eko bhūtvā pañcaviṃśatidhā bhinnaḥ||



anumānamapi brāhmaṇa pramāṇaṃ chandogānām| brāhmaṇāḥ sarva ete chandogāḥ| paṅktirityekā bhūtvā sāśītisahasradhā bhinnā| tadyathā śīlavalkā araṇemikā laukākṣāḥ kauthumā brahmasamā mahāsamā mahāyāgikāḥ sātyamugrāḥ samantavedāḥ||



tatra śīlavalkā viṃśatiḥ| araṇemikā viṃśatiḥ| laukākṣāścatvāriṃśat| kauthumānāṃ śatam| brahmasmānāṃ śatam| mahāsamānāṃ pañcaśatāni| mahāyāgikānāṃ śatam| sātyamugrāṇāṃ śatam| samantavedānāṃ śatam| itīyaṃ brāhmaṇa chandogānāṃ śākhā| paṅktirityekā bhūtvā sāśītisahasradhā bhinnā||



anumānamapi pramāṇamadhvaryūṇām| ete brāhmaṇā ekaviṃśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ| tadyathā kaṭhāḥ kaṇimā vājasaneyino jātukarṇāḥ proṣṭhapadā ṛṣayaḥ| tatra daśa kaṭhāḥ| daśa kaṇimāḥ| ekādaśa vājasaneyinaḥ| trayodaśa jātukarṇāḥ| ṣoḍaśa ṣoṣṭhapadāḥ| ekacatvāriṃśadṛṣayaḥ| itīyaṃ brāhmaṇaṃ adhvaryūṇāṃ śākhāṃ| ekaviṃśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ||



anumānamapi brāhmaṇa pramāṇamatharvaṇikānām| ete mantrāḥ sarve te'tharvaṇikāḥ| kratureko bhūtvā dvidhā bhinnaḥ| dvidhā bhūtvā caturdhā bhinnaḥ| caturdhā bhūtvā aṣṭadhā bhinnaḥ| aṣṭadhā bhūtvā (nava-) daśadhā bhinnaḥ| itīyaṃ brāhmaṇaṃ atharvaṇikānāṃ śākhā| kraturekaḥ ṣoḍaśottaradvādaśaśatadhā bhinnaḥ||



anumānamapi brāhmaṇi pramāṇaṃ pratītya etāni dvādaśabhedaśatāni ṣoḍaśabhedāśca ye brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭā| chandasi vā vyākaraṇe vā lokāyate vā padamīmāṃsāyāṃ vā| na caiṣāmūhāpohaḥ prajñāyate| yaduta ekajātyo nāmeti viditvā bandhurbhavitumarhati| tatte brāhmaṇa bravīmi- saṃjñāmātrakametallokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṃ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya| yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi|



idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīṃbhūto magdubhūtaḥ srastaskandho'dhomukho niṣpratibhaḥ pradhyānaparo'sthāt||



dadarśa triśaṅkurmātaṅgarājo brāhmaṇaṃ puṣkarasāriṇaṃ tūṣṇībhūtaṃ madgubhūtaṃ srastaskandhamadhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitam| dṛṣṭvā capunaridamabravīt- yadapi te brāhmaṇa evaṃ syādasadṛśena saha saṃbandho bhaviṣyatīti| na punastvayā brāhmaṇa evaṃ draṣṭavyam| tatkasya hetoḥ ? ye pramāṇaśrutiśīlaprajñādayo guṇā agryā lokasya te mama putrasya śārdūlakarṇasya saṃbidyante| yadapi te brāhmaṇa evaṃ syāt-ye vājapeyaṃ yajñaṃ yajanti, aśvameghaṃ puruṣameghaṃ śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yajanti, sarve te kāyasya bhedātsugatau svargaloke deveṣūpapadyanta iti| na punarbrāhmaṇa tvayaivaṃ draṣṭavyam| tatkasya hetoḥ ? vājapeyaṃ brāhmaṇa yajñaṃ yajamānā prāṇihiṃsāṃ ca pravartayanti| tasmātte brāhmaṇa bravīmi- na hyeṣa mārgaḥ svargāya| ahaṃ ge brāhmaṇa mārgaṃ svargāya vyākhyāmi| tacchṛṇu-



śīlaṃ rakṣeta medhāvī prārthayānaḥ sukhatrayam|

praśaṃsāṃ vittalābhaṃ ca pretya svarge ca modanam||70||



yairbrāhmaṇa itaḥ pūrvaṃ vājapeyo yajña iṣṭaḥ, yairaśvamegho yaiḥ puruṣamegho yaiḥ śāmyaprāśo yairnirargaḍo yajña iṣṭaḥ, parigṛhītastairnirargalaḥ ca kāmaiḥ kāmaḥ| ito nākaḥ paryeṣyate| yebrāhmaṇa itaḥ paścādvājapeyaṃ yajñaṃ yakṣyanti, ye'śvameghaṃ puruṣameghaṃ ye śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yakṣyanti, te nirarthakaṃ mahāvighātaṃ saṃyokṣyanti| tasmātte brāhmaṇa bravīmi-ehi tvaṃ mayā sārdhaṃ saṃbandhaṃ yojayasva| tatkasya hetoḥ ? dharmeṇa hi caṇḍālā ajugupsanīyā bhavanti| api ca|



śraddhā śīlaṃ tapastyāgaḥ śrutirjñānaṃ dayaiva ca|

darśanaṃ sarvavedānāṃ svargavratapadāni vai|| 71||



pramāṇamaṣṭaprakāraṃ svargāya| tadebhiraṣṭābhiḥ prakāraiḥ svargagamanamiṣyate| ye prāyeṇa jānanti viśeṣeṇa khalvapyanekairvividhairyajñaiḥ| aṣṭau cemā brāhmaṇa nirdiṣṭā mātṛtulyā bhaginyo loke pravartante| tadyathā-ditirdevānāṃ mātā| ditirdānavānām| manurmānavānām| manurmānavānām| surabhiḥ saurabheyānām| vinatā suparṇānām| kadrurnāgānām| pṛthivī bhūtānāṃ mātā sarvabījānām| marutāṃ mahāmahaḥ| mahākāśyapaṃ manasā vidanti ṛṣayaḥ||



atha khalu bhoḥ puṣkarasārin brāhmaṇānāṃ sapta gotrāṇi vyākhyāsyāmi, tāni śrūyantām-tadyathā gautamā vātsyāḥ kautsā kauśikāḥ kāśyapā vāsiṣṭhā māṇḍavyā ityetāni brāhmaṇa sapta gotrāṇi| eṣāmekaikaṃ gotraṃ saptadhā bhinnam| atra ye gautamāste kauthumāste gargāste bhāradvājāsta ārṣṭiṣeṇāste vaikhānasāste vajrapādāḥ| tatra ye vātsyāsta ātreyāste maitreyāste bhārgavāste sāvarṇyāste salīlāste bahujātāḥ| tatra ye kautsāste maudgalyāyanāste gauṇāyanāste lāṅgalāste lagnāste daṇḍalagnāste somabhuvāḥ (vaḥ)| tatra ye kauśikāste kātyāyanāste darbhakātyāyanāste valkalinaste pakṣiṇaste laukākṣāste lohitāyanāḥ (lohityāyanāḥ)| tatra ye kāśyapāste maṇḍanāsta iṣṭāste śauṇḍāyanāste rocaneyāste'napekṣāste'gniveśyāḥ| tatra ye vāsiṣṭhāste jātukarṇyāste dhānyāyanāste pārāśarāste vyāghranakhāsta āṇḍāyanāsta aupamanyavāḥ| tatra ye māṇḍavyāste bhāṇḍāyanāste dhomrāyaṇāste kātyāyanāste khalvavāhanāste sugandhārāyaṇāste kāpiṣṭhalāyanāḥ| ityetāni brāhmaṇa evamekonapañcāśadgotrāṇi brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭāni chandasi vyākaraṇe padamīmāṃsāyām| anyāni ca gotrāṇi vistarato mayā vācitāni| tāni anyairna jñāyante||



yadutaikatvamiti viditvā bhavān bandhurbhavituimarhati| tasmātte brāhmaṇa bravīmi sāmānyaṃ saṃjñāmātrakamidaṃ lokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṃ sarvamidamekam| putrām me śārdūlakarṇāya prakṛtiṃ duhitaramutsṛja bhāryārthāya| yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi||



idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīṃbhūto madgubhūtaḥ srastaskandho'dhomukho niṣpratibhaḥ pradhyānaparaḥ sthito'bhūt| adrākṣīt triśaṅkurmātaṅgarājaḥ puṣkarasāriṇaṃ brāhmaṇaṃ tūṣṇīṃbhūtaṃ madgubhūtaṃ srastaskandhamadhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitam| ddaṣṭvā ca punaridamavocat-



yādṛśaṃ vāpyate bījaṃ tādṛśaṃ labhyate phalam|

prajāpaterhi caikatve nirviśeṣo bhavatyataḥ||72||



na cendriyāṇāṃ nānātvaṃ kriyābhedaśca dṛśyate|

brāhmaṇe vānyajātau vā naiṣāṃ kiṃcidviśiṣyate||73||



na hyātmanaḥ samutkarṣaḥ śreṣṭhatvamiha yujyate|

śukraśoṇitasaṃbhūtaṃ yonito hyubhayaṃ samam||74||



cāturvarṇyaṃ pravakṣyāmi paśudharmakathāṃ tava|

bhavette bhaginī bhāryā naitad brāhmaṇa yujyate||75||



yadi tāvadayaṃ loko brahmaṇā janitaḥ svayam|

brāhmaṇī brāhmaṇasvasā kṣatriyā kṣatriyasvasā||76||



atha vaiśyasya vaiśyā vai śūdrā śūdrasya vā punaḥ|

na bhāryā bhaginī yuktā brahmaṇā janitā yadi||77||



na sattvā brahmaṇo jātāḥ kleśajāḥ karmajāstvamī|

nīcaiścoccaiśca dṛśyante sattvā nānāśrayāḥ pṛthak||78||



teṣāṃ ca jātisāmānyād brāhmaṇe kṣatriye tathā|

atha vaiśye ca śūdre ca samaṃ jñānaṃ pravartate||79||



ṛgvedo'tha yajurvedaḥ sāmavedo'pyathavarṇam|

itihāso nighaṇṭaśca kutaśchando nirarthakam||80||



asmākamapyadhyayane maitrī vidyā tathā śikhī|

saṃkrāmaṇī prakrāmaṇī stambhanī kāmarūpiṇī||81||



manojavā ca gāndhārī ghorī vidyā vaśaṃkarī|

kākavāṇī ca mantraṃ ca indrajālaṃ ca bhañjanī|| 82||



asmākamāsītpuruṣā vidyāsvākhyātapaṇḍitāḥ|

maṇipuṣpāśca ṛṣayo bhāsvarāśca maharṣayaḥ|| 83||



saṃprāptā devatāṛddhiṃ kiṃ cikitsasi vidyayā|

aśikṣitāśca caṇḍālā brāhmaṇā vedapāragāḥ||84||



kapiṃjalādyo janito mantrāṇāṃ pāramiṃ gataḥ|

na hyasau brāhmaṇīputraḥ kiṃ vā brāhmaṇa manyase||85||



niṣādyajanayatkālī putraṃ dvaipāyanaṃ munim|

ugraṃ tejasvinaṃ bhīṣmaṃ pañcābhijñaṃ mahātapam|

na hyasau brāhmaṇīputraḥ kiṃ vā brāhmaṇa vakṣyasi|| 86||



kṣatriyā reṇukā nāma jajñe rāmaṃ mahāmunim|

paṇḍitaṃ ca vinītaṃ ca sarvaśāstraviśāradam|

na hyasau brāhmaṇīputraḥ kiṃ vā brāhmaṇa vakṣyasi|| 87||



ye ca te manujā āsan tejasā tapasā yutāḥ|

paṇḍitāśca vinītāśca loke ca ṛṣisaṃmatāḥ|

na hi te brāhmaṇīputrāḥ kiṃ vā brāhmaṇa vakṣyasi||88||



saṃjñā kṛteyaṃ lokasya brāhmaṇāḥ kṣatriyāstathā|

vaiśyāścaiva tathā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā||89||



tasmātte brāhmaṇa bravīmi saṃjñāmātrakamidaṃ lokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṃ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramanuprayaccha bhāryārthāya| yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi||



idaṃ ca punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī triśaṅkuṃ mātaṅgarājamidamavocat-kiṃgotro bhavān ? āha- ātreyagotro'smi| kiṃpūrvaḥ ? āha- ātreyaḥ| kiṃcaraṇaḥ ? āha- kāleya-maitrāyaṇīyaḥ| kati pravarāḥ ? āha trayaḥ pravarāḥ| tadyathā vātsyāḥ kautsyā bharadvājāśca| ke bhavantaḥ sabrahmacāriṇaḥ ? chandogāḥ| kati chandogānāṃ bhedāḥ ? ṣaṭ| te katame ? āha-tadyathā| kauthumāḥ| cārāyaṇīyāḥ| lāṅgalāḥ| sauvarcasāḥ| kāpiṃjaleyāḥ| ārṣṭiṣeṇā iti||



kiṃ bhavato mātṛjaṃ gotram ? āha- pārāśarīyam| paṭhatu bahvān sāvitrīm| kathaṃ bhavati ? katyakṣarā sāvitrī ? katigaṇḍā ? katipadā ?



caturviṃśatyakṣarā sāvitrī| trigaṇḍā| aṣṭākṣarapadā| uccārayatu bhavān sāvitrīm| atha khalu bhoḥ puṣkarasārin, sotpattikāṃ sāvitrīṃ pravakṣyāmi| tacchruyatām| kathayatu bhavān|



bhūtapūrvaṃ brāhmaṇa atīte'dhvani vasurnāma ṛṣirbabhūva| pañcābhijña ugratejā mahānubhāvo dhyānānāṃ lābhī| tena tatra takṣakaduhitā kapulā nāma āsāditā bhāryārtham| sa tatra saṃraktacittastayā kanyayā sārdhaṃ maithunamagacchat| sa ṛṣirṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ| ṛddhiparihīnaḥ sa vipratisārī ātmano duścaritaṃ vigarhamāṇastasyāṃ velāyāṃ sāvitrīṃ bhāṣate sma| tadyathā-



om bhūrbhuvaḥ svaḥ| tatsaviturvareṇyaṃ bhargo devasya dhīmahi| dhiyo yo naḥ pracodayāt|



iti hi brāhmaṇa ajñānaśodhanārthamimameva mantraṃ sa brāhmaṇo divārātraṃ japati sma| iyaṃ brāhmaṇānāṃ sāvitrī| pūrvajaḥ prajāpatiḥ-



jaṭilastāpaso bhūtvā gahanaṃ vanamāśritaḥ|

gambhīrāvabhāse tatra hyātmārāmastaporataḥ||90||



devasya śreṣṭhakaṃ bhojanamupanāmyopaviṣṭa imaṃ mantramajapat| iyaṃ kṣatriyāṇāṃ sāvitrī| om citraṃ hi vaiśyakanyakā| atha sā kanyā arthataḥ pravīṇā| iyaṃ vaiśyānāṃ sāvitrī| om atapaḥ sutapaḥ| jīvema śaradāṃ śatam| paśyema śaradāṃ śatam| iyaṃ śūdrāṇāṃ sāvitrī| om bhūrbhuvaḥ svaḥ||

kāmā hi loke paramāḥ prajānāṃ

kleśaprahāṇe bhūtā antarāyāḥ|

tasmādbhavantaḥ prajahantu kāmān

tato'tulaṃ prāpsyatha brahmalokam||91||



itīyaṃ brāhmaṇa brahmaṇā sahāpatinā sāvitrī bhāṣitā, pūrvakaiśca samyaksaṃbuddhairabhyanumoditā||



paṭha bhostriśaṅko nakṣatravaṃśam| atha kim ? bhoḥ kathayatu bhavān| śrūyatām| bhoḥ puṣkarasārin, nakṣatravaṃśaṃ kathayiṣyāmi| tadyathā-



kṛttikā rohiṇī mṛgaśirā ārdrā punarvasuḥ puṣyaḥ āśleṣā maghā pūrvaphalgunī uttaraphalgunī hastā citrā svātī viśākhā anurādhā jyeṣṭhā mūlā pūrvāṣāḍhā uttarāṣāḍhā abhijit śravaṇā dhaniṣṭhā śatabhiṣā pūrvabhādrapadā uttarabhādrapadā revatī aśvinī bharaṇī| ityetāni bhoḥ puṣkarasārin aṣṭāviṃśatinakṣatrāṇi||



katitārakāṇi katisaṃsthānāni katimuhūrtayogāni kimāhārāṇi kiṃdaivatāni kiṃgotrāṇi ?



kṛttikā bhoḥ puṣkarasārin nakṣatraṃ ṣaṭtāraṃ kṣurasaṃsthānaṃ triṃśanmuhūrtayogaṃ dadhyāhāramagnidaivataṃ vaiśyāyanīyaṃ gotreṇa| rohiṇīnakṣatraṃ pañcatārakaṃ śakaṭākṛtisaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ mṛgamāṃsāhāraṃ prajāpatidaivataṃ bhāradvājaṃ gotreṇa| mṛgaśirānakṣatraṃ tritāraṃ mṛtaśīrṣasaṃsthānaṃ triṃśanmuhūrtayogaṃ phalamūlāhāraṃ somadaivataṃ mṛgāyaṇīyaṃ gotreṇa| ārdrānakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ sarpirmaṇḍāhāraṃ sūryadaivataṃ hārītāyanīyaṃ gotreṇa| punarvasunakṣatraṃ dvitāraṃ dapasaṃṣthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ madhyāhāraṃ aditidaivataṃ vāsiṣṭhaṃ gotreṇa| puṣyanakṣatraṃ tritāraṃ vardhamānasaṃsthānaṃ triṃśanmuhūrtayogaṃ madhumaṇḍāhāraṃ bṛhaspatidaivatam aupamanyavīyaṃ gotreṇa| āśleṣānakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ pāyasabhojanaṃ sarpadaivataṃ maitrāyaṇīyaṃ gotreṇa| itīmāni bhoḥ puṣkarasārin sapta nakṣatrāṇi pūrvadvārakāṇi||



maghānakṣatraṃ pañcatāraṃ nadīkubjasaṃsthānaṃ triṃśanmuhūrtayogaṃ tilakṛsarāhāraṃ pitṛdaivataṃ piṅgalāyanīyaṃ gotreṇa| pūrvaphalgunīnakṣatraṃ dvitāraṃ padakasaṃsthānaṃ triṃśanmuhūrtayogaṃ bilvabhojanaṃ bhavadaivataṃ gaotamīyaṃ gotreṇa| uttaraphalgunīnakṣatraṃ dvitāraṃ padakasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ godhūmamatsyāhāramaryamādaivataṃ kauśikaṃ gotreṇa| hastanakṣatraṃ pañcatāraṃ hastasaṃsthānaṃ triṃśanmuhūrtayogaṃ śyāmākabhojanaṃ sūryadaivataṃ kāśyapaṃ gotreṇa| citrānakṣatramekatāraṃ tilakasaṃsthānaṃ triṃśanmuhūrtayogaṃ mudgakṛsaraghṛtapūpāhāraṃ tvaṣṭṛdaivataṃ kātyāyanīyaṃ gotreṇa| svātīnakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ mudgakṛsaraphalāhāraṃ vāyudaivataṃ kātyāyanīyaṃ gotreṇa| viśākhānakṣatraṃ dvitāra viṣāṇasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ tilapuṣpāhāramindrāgnidaivataṃ śākhāyanīyaṃ gotreṇa| ityetāni bhoḥ puṣkarasārin saptanakṣatrāṇi dakṣiṇadvārakāṇi||



anurādhānakṣatraṃ catustāraṃ ratnāvalīsaṃsthānaṃ triṃśanmuhūrtayogaṃ surāmāṃsāhāraṃ mitradaivatamālambātanīyaṃ gotreṇa| jyeṣṭhānakṣatraṃ tritāraṃ yavamadhyasaṃsthānaṃ pañcadaśamūhūrtayogaṃ śāliyavāgūbhojanamindradaivataṃ dīrghakātyāyanīyaṃ gotreṇa| mūlanakṣatraṃ saptatāraṃ vṛścikasasthānaṃ triṃśanmuhūrtayogaṃ mūlaphalāhāraṃ nairṛtidaivataṃ kātyāyanīyaṃ gotreṇa| pūrvāṣāḍhānakṣatraṃ catustāraṃ goviktramasaṃsthānaṃ triṃśanmuhūrtayogaṃ nyagrodhakaṣāyāhāraṃ toyadaivataṃ darbhakātyāyanīyaṃ gotreṇa| uttarāṣāḍhānakṣatraṃ catustāraṃ gajavikramasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ madhulājāhāraṃ viśvadaivataṃ maudgalāyanīyaṃ gotreṇa| abhijinnakṣatraṃ tritāraṃ gośīrṣasaṃsthānaṃ ṣaṇmuhūrtayogaṃ vāyvāhāraṃ brahmadaivataṃ brahmāvatīyaṃ gotreṇa| śravaṇānakṣatraṃ tritāraṃ yavamadhyasaṃsthānaṃ triṃśanmuhūrtayogaṃ pakṣimāṃsāhāraṃ viṣṇudaivataṃ kātyāyanīyaṃ gotreṇa| ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi paścimadvārakāṇi||



dhaniṣṭhānakṣatraṃ catustāraṃ śakunasaṃsthānaṃ triṃśanmuhūrtayogaṃ kulatthapūpāhāraṃ vasudaivataṃ kauṇḍinyāyanīyaṃ gotreṇa| śatabhiṣānakṣatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ yavāgubhojanaṃ varuṇadaivataṃ tāṇḍyāyanīyaṃ gotreṇa| pūrvabhādrapadānakṣatraṃ dvitāraṃ padakasaṃsthānaṃ triṃśanmuhūrtayogaṃ māṃsarudhirāhāramahirbundhyadaivataṃ jātūkarṇyaṃ gotreṇa| uttarabhādrapadānakṣatraṃ dvitāraṃ padakasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ māṃsāhāraṃ aryamādaivataṃ dhyānadrāhyāyaṇīyaṃ gotreṇa| revatīnakṣatramekatāraṃ tilakasaṃsthānaṃ triṃśanmuhūrtayogaṃ dadhyāhāraṃ pūṣadaivatamaṣṭabhaginīyaṃ gotreṇa| aśvinīnakṣatraṃ dvitāraṃ turagaśīrṣasaṃsthānaṃ triṃśanmuhūrtayogaṃ madhupāyasabhojanaṃ gandharvadaivataṃ maitrāyaṇīyaṃ gotreṇa| bharaṇīnakṣatraṃ tritāraṃ bhagasaṃsthānaṃ triṃśanmuhūrtayogaṃ tilataṇḍulāhāraṃ yamadaivataṃ bhārgavīyaṃ gotreṇa| ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi uttaradvārakāṇi||



amīṣāṃ bhoḥ puṣkarasārin aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ ṣaṇnakṣatrāṇi pañcacatvāriṃśanmuhūrtayogāni| tadyathā- rohiṇī punarvasu uttaraphalgunī viśākhā uttarāṣāḍhā uttarabhādrapadā ceti| pañcanakṣatrāṇi pañcadaśamuhūrtayogāni| tadyathā-ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā ceti| eko'bhijit ṣaṇmuhūrtayogaḥ| avaśiṣṭāni triṃśanmuhūrtayogāni||



amīṣāṃ bhoḥ puṣkarasārin saptānāṃ nakṣatrāṇāṃ pūrvadvārikāṇāṃ kṛttikā prathamā nāmā, āśleṣā paścimā nāma| amīṣāṃ saptānāṃ nakṣatrāṇāṃ dakṣiṇadvārikāṇāṃ maghā prathamā nāma, viśākhā paścimā nāma| amīṣāṃ paścimadvārikāṇāṃ saptānāṃ nakṣatrāṇāmanurādhā prathamā nāma, śravaṇā paścimā nāma| amīṣāṃ saptānāṃ nakṣatrāṇāmuttaradvārikāṇāṃ dhaniṣṭhā prathamā nāma, bharaṇī paścimā nāma||



amīṣāṃ bhoḥ puṣkarasārin aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ sapta balāni| katamāni sapta ? yaduta trīṇī pūrvāṇi viśākhānurādhā punarvasuḥ svātiśca| trīṇi dāruṇāni| ārdrā āśleṣā bharaṇī ceti| catvāri saṃmānanīyāni| yaduta trīṇi uttarāṇi rohiṇī ceti| pañca mṛdukāni| śravaṇā dhaniṣṭhā śatabhiṣā jyeṣṭhā mūlā iti| pañca dhāraṇīyāni hastā citrā āśleṣā maghā abhijicceti| catvāri kṣiprakaraṇīyāni| yaduta kṛttikā mṛgaśirā puṣyā aśvinī ceti||



amīṣāṃ bhoḥ puṣkarasārin aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ trayo yogā bhavanti-ṛṣabhānusārī yogaḥ| vatsānusārī yogaḥ| yuganaddho yogaḥ| tatra nakṣatraṃ yadi purastādgacchati candraśca pṛṣṭhataḥ, ayamucyate ṛṣabhānusārī yoga iti| yaduta candraḥ purastād gacchati nakṣatraṃ ca pṛṣṭhataḥ, tadā bhavati vatsānusārī yogaḥ| yadi punaścandro nakṣatraṃ cobhau samau yugapad gacchataḥ, tadāyamucyate yuganaddho yoga iti||



atha khalu bhoḥ puṣkarasārin grahān pravakṣyāmi| tacchrūyatām| tadyathā śukro bṛhaspatiḥ śanaiścaro budho'ṅgārakaḥ sūryastārādhipatiśceti||



evaṃ viparivartamāne loke nakṣatreṣu pravibhakteṣu kathaṃ rātridivasānāṃ hrāso vṛddhiśca bhavati ? taducyate| hemantānāṃ dvitīye māsi rohiṇyāmaṣṭabhyāṃ dvādaśamuhūrto divaso bhavati| aṣṭādaśamuhūrtā rātriḥ| grīṣmāṇāṃ paścime māse rohiṇyāmaṣṭamyāmaṣṭādaśamuhūrto divaso bhavati| dvādaśamuhūrtā rātriḥ| varṣāṇāṃ paścime māse rohiṇyāmaṣṭamyāṃ caturdaśamuhūrto divaso bhavati| ṣoḍaśamuhūrtā rātriḥ||



kiṃ bhostriśaṅko rātridivasānāṃ prasthānam ? divasānudivasam| kiṃ prakṣasya prasthānam ? pratipad| kiṃ saṃvatsarasya prasthānam ? pauṣaḥ| kimṛtūnāṃ prasthānam ? prāvṛṭ||



kiṃ bhostriśaṅko kṣaṇasya parimāṇam ? kiṃ lavasya ? kiṃ muhūrtasya ? tadyathā bhoḥ puṣkarasārin striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ| evaṃ dīrghastatkṣaṇaḥ| viṃśatyadhikaṃ tatkṣaṇaśatamekaḥ kṣaṇaḥ| ṣaṣṭikṣaṇā eko lavaḥ| triṃśallavā eko muhūrtaḥ| etena kramasaṃbandhena triṃśanmuhūrtamekaṃ rātridivasamanumīyate| teṣāṃ muhūrtānāmimāni nāmāni bhavanti-



āditya udayati ṣaṇṇavatipauruṣāyāṃ chāyāyāṃ caturojā nāma muhūrto bhavati| ṣaṣṭipauruṣāyāṃ chāyāyāṃ śveto nāma muhūrto bhavati| dvādaśapauruṣāyāṃ chāyāyāṃ nāma muhūrto bhavati| ṣaṭpauruṣāyāṃ chāyāyāṃ śarapatho nāma muhūrto bhavati| pañcapauruṣāyāṃ chāyāyā-matisamṛddho nāma muhūrto bhavati| catuḥpauruṣāyāṃ chāyāyāmudgato nāma muhūrto bhavati| tripauruṣāyāṃ chāyāyāṃ sumukho nāma muhūrto bhavati| sthite madhyāhne vajrako nāma muhūrto bhavati| parivṛte madhyāhne tripuruṣāyāṃ chāyāyāṃ rohito nāma muhūrto bhavati| catuḥpauruṣāyāṃ chāyāyāṃ balo nāma muhūrto bhavati| pañcapauruṣāyāṃ chāyāyāṃ vijayo nāma muhūrtaḥ| ṣaṭpauruṣāyāṃ chāyāyāṃ sarvaraso nāma muhūrtaḥ| dvādaśapauruṣāyāṃ chāyāyāṃ vasurnāma muhūrtaḥ| ṣaṣṭipauruṣāyāṃ chāyāyāṃ sundaro nāma muhūrtaḥ| avataramāṇa āditye ṣaṇṇavatipauruṣāyāṃ chāyāyāṃ parabhayo nāma muhūrto bhavati| ityetāni divasasya muhūrtāni||



atha khalu bhoḥ puṣkarasārin rātryā muhūrtāni vyākhyāsyāmi| astaṃgata āditye raudro nāma muhūrtaḥ| tatastārāvacaro nāma muhūrtaḥ| saṃyamo nāma muhūrtaḥ| sāṃpraiyako nāma muhūrtaḥ| ananto nāma muhūrtaḥ| gardabho nāma muhūrtaḥ| rākṣaso nāma muhūrtaḥ| sthite'rdharātre'vayavo nāma muhūrtaḥ| atikrānte'rdharātre brahmā nāma muhūrtaḥ| ditirnāma muhūrtaḥ| arko nāma muhūrtaḥ| vidhamano nāma muhūrtaḥ| āgneyo nāma muhūrtaḥ| ātapāgnirnāma muhūrtaḥ| abhijinnāma muhūrtaḥ| ityetāni rātrermuhūrtanāmāni| iti bhoḥ puṣkarasārin imāni triṃśanmuhūrtāni yairahorātraṃ prajñāyate||



tatkṣaṇaḥ kṣaṇo lavo muhūrtaḥ| tatra triṃśatitamo bhāgo muhūrtasya lavaḥ| ṣaṣṭitamo bhāgo lavasya kṣaṇaḥ| viṃśatyuttarabhāgaśataṃ kṣaṇasya tatkṣaṇaḥ| tadyathā striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ| evaṃ dīrghastatkṣaṇaḥ| viṃśatyuttarakṣaṇaśataṃ tatkṣaṇasyaikaḥ kṣaṇaḥ| ṣaṣṭiḥ kṣaṇā eko lavaḥ| triṃśallavā eko muhūrtaḥ| etena kramayogena triṃśanmuhūrtamekamahorātram| triṃśadahorātrāṇyeko māsaḥ| dvādaśa māsāḥ saṃvatsaraḥ| caturojāḥ śvetaḥ samṛddhaḥ śarapatho'tisamṛddha udgataḥ sumukho vajrako rohito balo vijayaḥ sarvaraso vasuḥ sundaraḥ parabhayaḥ| raudrastārāvacaraḥ saṃyamaḥ sāṃpraiyako'nanto gardabho rākṣaro'vayavo brahmā ditirarko vidhamano āgneya ātapāgnirabhijit| itīmāni muhūrtānāṃ nāmāni||



kālotpattimapi te brāhmaṇa vakṣyāmi, śṛṇu-



kālasya kiṃ pramāṇamiti taducyate| dvāvakṣinimeṣāvoke lavaḥ| aṣṭau lavā ekā kāṣṭhā| ṣoḍaśa kāṣṭhā ekā kalā| kalānāṃ triṣadekā nāḍikā| tatra dve nāḍike eko muhūrtaḥ||



nāḍīkāyāḥ punaḥ kiṃ pramāṇam ? taducyate -



droṇaṃ salilasyaikam| taddharaṇato dve palaśate bhavataḥ| nālikāchidrasya kiṃ pramāṇam ? suvarṇamātram| upari caturaṅgulā suvarṇaśalākā kartavyā| vṛttaparimaṇḍalā samantāccaturasrā āyatā| yadā caivaṃ śīryeta tat toyaṃ ghaṭasya tadaikā nāḍikā| etena nāḍikāpramāṇena vibhakte dve nāḍike eko muhūrtaḥ| etena bho brāhmaṇa triṃśanmuhūrtāḥ, yai rātridivasā anumīyanta iti||



tataḥ ṣoḍaśa nimeṣā ekā kāṣṭhā| ṣoḍaśa kāṣṭhā ekā kalā| ṣaṣṭiḥ kalā eko muhūrtaḥ| triṃśanmuhūrtā ekamahorātram| triṃśadahorātrāṇyeko māsaḥ| dvādaśa māsāḥ saṃvatsaraḥ||



etena punarakṣinimeṣeṇa ṣoḍaśakoṭyo'ṣṭapañcāśacca śatasahasrāṇi aṣṭaśītisahasrāṇi sa evaṃ māpitaḥ| tacca brāhmaṇa kālotpattirvyākhyātā||



śṛṇu brāhmaṇa krośayojanānāmutpattim| sapta paramāṇava eko'ṇurbhavati| saptāṇavaḥ sarvasūkṣmaṃ dṛśyate| tadekaṃ vātāyanarajaḥ| vātāyanarajāṃsi sapta, śaśakarajaḥ| sapta śaśakarajāṃsi eḍakarajaḥ| sapta eḍakarajāṃsi ekaṃ gorajaḥ| sapta gorajāṃsi ekā yūkā| sapta yūkā ekā likṣā| sapta likṣā eko yavaḥ| sapta yavā ekāṅguliḥ| dvādaśāṅgulayo vitastiḥ| dve vitastī eko hastaḥ| catvāro hastā ekaṃ dhanuḥ| dhanuḥsahasramekaḥ krośaḥ| catvāraḥ krośā eko māgadhayojanaḥ| yojanasya pramāṇaṃ piṇḍitam| paramāṇūnāṃ koṭiśatasahasrāṇi caturviṃśatiścaikonatriṃśatkoṭisahasrāṇi dvādaśa ca śatasahasrāṇi| evaṃ māpitaṃ yojanamiti||



śṛṇu brāhmaṇa suvarṇasya parimāṇotpattim|| tatkathayatu bhavān -



dvādaśa yavā māṣakaḥ| ṣoḍaśa māṣakā ekaḥ karṣaḥ| suvarṇasya parimāṇaṃ piṇḍitamiti| dve koṭī pañcaviṃśatiśca sahasrāṇi pañcaśatānyaṣṭau ca paramāṇavaḥ| evaṃ māpitā brāhmaṇa suvarṇasya parimāṇotpattiḥ||



śṛṇu brāhmaṇa palapramāṇam| catuḥṣaṣṭimāṣakāḥ palaṃ māgadhakam| māgadhakayā tulayā palasya parimāṇaṃ piṇḍitam| paramāṇūnāmaṣṭakoṭayaḥ saptacatvāriṃśacca śatasahasrāṇi sapta ca sahasrāṇi dve śate aśītiśca paramāṇavaḥ| evaṃ māpitaṃ brāhmaṇa palasya parimāṇamiti|



śṛṇu brāhmaṇa rasaparimāṇasyotpattim| caturviṃśatipalāni māgadhakaḥ prasthaḥ| tat rasaparimāṇam| māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitam| dve koṭiśate tisraśca koṭya ekonatriṃśacca śatasahasrāṇi catuḥsaptatisahasrāṇi sapta ca śatāni viṃśatiśca paramāṇavaḥ| evaṃ māpitā brāhmaṇa rasamānasyotpattiriti||



śṛṇu brāhmaṇa dhānyaparimāṇasyotpattim| ekonatriṃśatipalānyekakarṣeṇonāni māgadhaḥ prasthaḥ| māpitaṃ dhānyaparimāṇam| māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitam| koṭiśatamaṣṭapañcāśacca koṭayo dviraśītiśca śatasahasrāṇi ekaṣaṣṭiśca sahasrāṇi pañcaśatāni triṃśacca paramāṇavaḥ| evaṃ māpitaṃ brāhmaṇa dhānyasya parimāṇamiti||



paṭha bhostriśaṅko nakṣatravyākaraṇaṃ nāmādhyāyam| atha khalu bho brāhmaṇa nakṣatravyākaraṇaṃ nāmādhyāyaṃ vyākhyāsyāmi tacchrūyatām| kathayatu bhavān-



kṛttikāsu jāto mānavo yaśasvī bhavati| rohiṇyāṃ jātaḥ subhago bhavati bhogavāṃśca| mṛgaśirasi jāto yuddhārthī bhavati| ārdrāyāṃ jāta utso'nnapānānāṃ bhavati| punarvasau jātaḥ kṛṣimān bhavati gorakṣaśca| puṣye jātaḥ śīlavān bhavati| āśleṣāyāṃ jātaḥ kāmuko bhavati| maghāyāṃ jāto matimān bhavati, mahātmā ca| pūrvaphalgunyāṃ jāto'lpāyuṣko bhavati| uttaraphalgunyāṃ jāta upavāsaśīlo bhavati, svargaparāyaṇaśca| haste jātaścauro bhavati| citrāyāṃ jāto nṛtyagītakuśalo bhavati, ābharaṇavidhijñaśca| svātyāṃ jāto gaṇako bhavati, gaṇakamahāmātro vā| viśākhāyāṃ jāto rājabhaṭo bhavati| anurādhāyāṃ jāto vāṇijako bhavati sārthikaḥ| jyeṣṭhāyāṃ jāto'lpāyuṣko bhavati, alpabhogaśca| mūle jātaḥ putravān bhavati, yaśasvī ca| pūrvāṣāḍhāyāṃ jāto yogācāro bhavati| uttarāṣāḍhāyāṃ jāto bhakteśvaraḥ kulīnaśca bhavati| abhijiti jātaḥ kīrtimān puruṣo bhavati| śravaṇe jāto rājapūjito bhavati| dhaniṣṭhāyāṃ jāto dhanāḍhyo bhavati| śatabhiṣāyāṃ jāto mūliko bhavati| pūrvabhādrapadāyāṃ jātaścairasenāpatirbhavati| uttarabhādrapadāyāṃ jāto gandhiko bhavati, gandharvaśca| revatyāṃ jāto nāviko bhavati| aśvinyāṃ jāto'śvavāṇijako bhavati| bharaṇyāṃ jāto vadhyaghātako bhavati| ayaṃ bhoḥ puṣkarasarin nakṣatravyākaraṇo nāma||



paṭha bhostriśaṅko nakṣatranirdeśaṃ nāmādhyāyam| atha bhoḥ puṣkarasārin nakṣatranideśaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| kathayat bhavān -



kṛttikāsu niviṣṭaṃ vai nagaraṃ jvalati śriyā|

prabhūtaratnojjvalaṃ caiva tannagaraṃ vinirdiśet||92||



rohiṇyāṃ tu niviṣṭaṃ vai nagaraṃ tad vinirdiśet|

dhārmiko'tra jano bhūyātprabhūtadhanasaṃcayaḥ|

vidyāprakṛtisaṃpannaḥ svadārābhirato'pi ca||93||



mṛgaśīrṣe niviṣṭaṃ tu strībhirgobhirdhanaistathā|

mālyabhogaiśca saṃkīrṇamudbhutaiśca puraskṛtam||94||



ārdrāyāṃ matsyamāṃsāni bhakṣyabhojyadhanāni ca|

bhavanti krūrapuruṣā mūrkhaprakṛtayaḥ pure||95||



punarvasau niviṣṭe tu nagaraṃ dīpyate śriyā|

prabhūtadhanadhānyaṃ ca bhūtvā cāpi vinaśyati|| 96||



śrīmatpuṣye niviṣṭe tu prajā duṣṭā prasīdati|

yuktāḥ śriyā ca dharmiṣṭhāstathaiva cirajīvinaḥ||97||



tejasvinaśca dīrghayurdhanadhānyarasānvitāḥ|

vanaspatistathā kṣipraṃ puṣyettatra punaḥ punaḥ||98||



āśleṣāyāṃ niviṣṭe tu durbhagāḥ kalahapriyāḥ|

duḥśīlā duḥkhabhājaśca nivasanti narādhamāḥ|| 99||



maghāyāṃ ca niviṣṭe tu vidyāvanto mahādhanāḥ|

svadārābhiratā mārtyā jāyante suparākramāḥ||100||



phālgunyāṃ tu striyo mālyaṃ bhojanācchādanaṃ śubham|

gandhopetāni dhānyāni niviṣṭe nagare bhavet||101||



uttarāyāṃ tu phālgunyāṃ dhānyāni ca dhanāni ca|

mūrkhā janā jitāḥ strībhirniviṣṭe nagare bhavet||102||



haste ca viniviṣṭe tu vidyāvanto mahādhanāḥ|

parasparaṃ ca rucitaṃ śayanaṃ nagare bhavet||103||



citrāyāṃ pure niviṣṭe tu strījitāḥ sarvamānavāḥ|

śrīmatkāntaṃ ca nagaraṃ jvalantaṃ tadvinirdiśet||104||



svātyāṃ pure niviṣṭe tu prabhūtadhanasaṃcayāḥ|

lubdhāḥ krūrāśca mūrkhāśca prabhūtā nagare bhavet||105||



viśākhāyāṃ niviṣṭaṃ tu nagaraṃ jvalati śriyā|

yāyajūkajanākīrṇaṃ śastrāntaṃ ca vinirdiśet|| 106||



anurādhāniviṣṭe tu dharmaśīlā jitendriyāḥ|

svadāraniratāḥ puṇyā japahomaparāyaṇāḥ||107||



jyeṣṭhāyāṃ saṃniviṣṭaṃ tu bahuratnadhanānvitaiḥ|

sattvairvedavidaiḥ pūrṇaḥ śaśvatsamabhivardhate|| 108||



mūlena saṃniviṣṭaṃ tu puraṃ dhānyadhanānvitam|

duḥśīlajanasaṃkīrṇaṃ pāṃsunā ca vinaśyati||109||



pūrvāṣāḍhāniviṣṭaṃ tu puraṃ syāddhanadhānyabhāk|

lubdhāḥ krūrāśca mūrkhāśca nivasanti narādhamāḥ||110||



niviṣṭe tūttarāyāṃ ca dhanadhānyasamuccayaḥ|

vidyāprakṛtisaṃpanno janaśca kalahapriyaḥ||111||



abhijiti niviṣṭe tu nagare tatra moditāḥ|

narāḥ sarve sadā hṛṣṭāḥ parasparānurāgiṇaḥ||112||



śravaṇāyāṃ niviṣṭaṃ tu puraṃ dhānyadhanānvitam|

arogijanabhūyiṣṭhasahitaṃ tadvinirdiśet||113||



dhaniṣṭhāyāṃ niviṣṭaṃ tu strījitaṃ puramādiśet|

prabhūtavastramālyaṃ ca kāmabhogavivārhitam|| 114||



pure śatabhiṣāyukte mūrkhaśāṭhyapriyā janāḥ|

strīṣu pāneṣu saṃsaktāḥ salilena vinaśyati||115||



pure proṣṭhapadādhyakṣe narāstatra sukhapriyāḥ|

paropatāpino mūrkhā mānakāmavivarjitāḥ|| 116||



uttarāyāṃ niviṣṭe tu śaśvadvṛddhiranuttarā|

pūrṇaṃ ca dhanadhānyābhyāṃ ratnāḍhyaṃ ca vinirdiśet||117||



pure niviṣṭe revatyāṃ sundarī janatā bhavet|

kharoṣṭraṃ caiva gāvaśca prabhūtadhanadhānyatā||118||



aśvinyāṃ viniviṣṭaṃ tu nagaraṃ śivamādiśet|

arogijanasaṃpūrṇaṃ darśanīyajanākulam|| 119||



bharaṇyāṃ saṃniviṣṭe tu durbhagāḥ kalahapriyāḥ|

duḥśīlā duḥkhabhājaśca vasanti puruṣādhamāḥ||120||



purāṇi rāṣṭrāṇi tathā gṛhāṇi

nakṣatrayogaṃ prasamīkṣya vidvān|

iṣṭe praśaste ca niveśayettu

pūrve ca janme'dhigataṃ mayedam||121||



ayaṃ bhoḥ puṣkarasārinnakṣatranirdeśo nāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin aṣṭaviṃśatīnāṃ nakṣatrāṇāṃ sthānanirdeśaṃ nāmādhyāyaṃ pravakṣyāmi| tacchrūyatām| kathayatu bhagavān -



kṛttikā bhoḥ puṣkarasārin nakṣatraṃ kaliṅgamagadhānām| rohiṇī sarvaprajāyāḥ| mṛgaśirā videhānāṃ rājopasevakānāṃ ca| evamārdrā kṣatriyāṇāṃ brāhmaṇānāṃ ca| punarvasuḥ sauparṇānām| puṣyanakṣatraṃ sarveṣāmavadātavasanānāṃ rājapadasevakānāṃ ca| āśleṣā nāgānāṃ haimavatānāṃ ca| maghānakṣatraṃ gauḍikānām| pūrvaphalguṇī caurāṇām| uttaraphalgunī avantīnām| hastā saurāṣṭrikāṇām| citrā pakṣiṇāṃ dvipadānām| svātī sarveṣāṃ pravrajyāsamāpannānām| viśākhā audakānām| anurādhā vāṇijakānāṃ śākaṭikānāṃ ca| jyeṣṭhā dauvālikānām| mūlā pathikānām| pūrvāṣāḍhā bāhlīkānāṃ ca| uttarāṣāḍhā kāmbojānām| abhijitsarveṣāṃ dakṣiṇāpathikānāṃ tāmraparṇikānāṃ ca| śravaṇā ghātakānāṃ caurāṇāṃ ca| dhaniṣṭhā kurupāñcālānām| śatabhiṣā maulikānāmātharvaṇikānāṃ ca| pūrvabhādrapadā gandhikānāṃ yavanakāmbojānāṃ ca| uttarabhādrapadā gandharvāṇām| revatī nāvikānāṃ ca| aśvinī aśvavāṇijānāṃ ca| bharaṇī bhadrapadakarmaṇāṃ bhadrakāyakānāṃ ca|| ayaṃ bhoḥ puṣkarasārin nakṣatrāṇāṃ sthānanirdeśavyākaraṇo nāmādhyāyaḥ||



paṭha bhostriśaṅko ṛtuvaṣa nāmādhyāyam| tadahaṃ vakṣye śrūyatām| kathayatu bhagavān-



kṛttikāsu grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭayāḍhakāni pravarṣati| varṣo daśarātrikaḥ| śravaṇāyuktaproṣṭhapadāyām agrodako varṣārātro bhavati| paścādvarṣaṃ saṃjanayati| hemante grīṣme trīṇi cātra bhayapragrahāṇi bhavanti| agnibhayaṃ śastrabhayaṃ codakabhayaṃ ca bhavati| uktaṃ kṛttikāsu||



rohiṇyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaviṃśatyāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| eṣa ca varṣārātraḥ sāroparodhaḥ sasyaṃ ca saṃpādayati| dvau cātra rogau pravalau bhavataḥ| kukṣirogaścakṣūrogaśca| caurabahulāścātra diśo bhavanti| uktaṃ ca rohiṇyām||



mṛgaśīrṣe grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭayāḍhakāni pravarṣati| sāroparodho varṣārātraḥ| paścādvarṣaṃ saṃjanayati| nikṣiptaśastrāścātra rājāno bhavanti| kṣemiṇaḥ sunītikāśca diśo bhavanti| muditāścātra janapadā bhavanti| uktaṃ mṛgaśirasi||



ārdrāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aṣṭādaśāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| nidhayaśca rakṣayitavyāḥ| caurabahulāścātra diśo bhavanti| nikṣiptaśastrāśca rājāno bhavanti| trayaścātra rogāḥ prabalā bhavanti-jvaraḥ svāso galagrahaśca| bālānāṃ dārakadārikāṇāṃ ca maraṇaṃ bhavati| ityuktamārdrāyām||



punarvasau grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati , navatyāḍhakāni pravarṣati| mahāmeghānutpādayati| āṣāḍhāyāṃ praviṣṭāyāṃ mṛdūni pravarṣati| anantaraṃ ca nirantareṇa pravarṣati| nikṣiptaśastrāścātra rājāno bhavanti| uktaṃ punarvasau||



puṣye grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, dvātriṃśadāḍhakāni pravarṣati| atra nimnāni kṛṣikartavyāni| sthalāni parivarjayiravyāni| vyaktaṃ pradhānavarṣāṇi bhavanti| sasyaṃ ca niṣpādayati| brāhmaṇakṣatriyāṇāṃ ca virodho bhavati| daṃṣṭriṇaścātra prabalā bhavanti| tatra trayo rogāśca bhavanti- gaṇḍāḥ piṭakāḥ pāmāni ca| ityuktaṃ puṣye||



āśleṣāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaviṃśatyāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| viṣamāśca vāyavo vānti| saṃvignāścātra jñānino rājānaśca bhavanti| eṣo varṣaḥ sarvasasyāni saṃpādayati| jāyāpatikānāṃ rājāmātyānāṃ ca virodho bhavati| uktamāśleṣāyām||



maghāyāṃ grīṣmāyāṃ paścime māse yadyatra devaḥ pravarṣati catuḥṣaṣṭyāḍhakāni pravarṣati| eṣo varṣaḥ sarvasyāni saṃpādayati| mṛgapakṣipaśumanuṣyāṇāṃ cātra garbhā vinaśyanti| janamaraṇaṃ cātra bhaviṣyatīti| uktaṃ maghāyām||



pūrvaphalgunyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| eṣo varṣaḥ sarvasasyāni saṃpādayati| tacca sasyaṃ janayitvā paracakrapīḍitā manuṣyā na sukhenopabhuñjate| paśunāṃ manuṣyāṇāṃ cātra garbhāḥ sukhino bhavanti| uktaṃ pūrvaphalgunyām||



uttaraphalgunyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣatiḥ, aśītyāḍhakāni pravarṣati| eko varṣaḥ sarvasasyāni ca saṃpādayati| nikṣiptaśastrāścātra rājāno bhavanti| brahmakṣatriyayośca virodho bhavati| kṣipraṃ ca anītikāḥ prajā vinaśyanti| uktamuttaraphalgunyām||



haste grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekonapañcāśadāḍhakāni pravarṣati| devaśca tadyathā parikṣipati| patitāni ca sasyāni janasyārasāgrāṇi anudagrāṇi alpasārāṇyalpodakāni| durbhikṣaścātra bhaviṣyati| uktaṃ haste||



citrāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| sāroparodhastataḥ paścādvarṣaṃ saṃjanayati| nikṣiptaśastrāśca rājāno bhavanti| muditāścātra janapadā bhavanti| uktaṃ citrāyām||



svātyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaviṃśatyāḍhakāni pravarṣati| nikṣiptaśastrāśca rājāno bhavanti| caurāścātra balavattarā bhavanti| uktaṃ svātyām||



viśākhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aśītyāḍhakāni pravarṣati| eko varṣaḥ sarvasasyāni saṃpādayati| rājānaścātra chidrayuktā bhavanti| agnidāhāścātra prabalā bhavanti| daṃṣṭriṇaścātra balavanto'pi kṣayaṃ gacchanti| uktaṃ viśākhāyām||



anurādhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍhakāni pravarṣati| eko varṣaḥ sasyaṃ saṃpādayati| mitrāṇi cātra dṛḍhāni bhavanti| uktamanurādhāyām||



jyeṣṭhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣoḍaśāḍhakāni pravarṣati| tatra kṛṣīkarmāntāni pratisaṃhartavyāni| yugavaratrāṇi varjayitavyāni| svadhānyāni upasaṃhartavyāni| agnayaḥ pratisaṃhartavyāḥ| lāṅgalāni pratisaṃhartavyāni| avaśyamanena janapadena vinaṣṭavyaṃ bhavati| paracakrapīḍito bhavati| uktaṃ jyeṣṭhāyām||



mūle grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| ekaḥ sasyaṃ saṃpādayati| caurabahulāścātra diśo bhavanti| trayaścātra vyādhayo balavanto bhavanti-vātagaṇḍaḥ pārśvaśūlamakṣirogaśca| puṣpaphalāni cātra samṛddhāni bhavanti| nikṣiptaśastrāścātra rājāno bhavanti| uktaṃ mūle||



pūrvasyāmāṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍhakāni pravarṣati| dvau cātra grāhau bhavataḥ| proṣṭhapade vā āśvayujau vā pakṣe| eko varṣaḥ sarvasasyāni saṃpādayati| dvau cātra rogau prabalau bhavataḥ-kukṣirogo'kṣirogaśca| uktaṃ pūrvāṣāḍhāyām||



uttarasyāmāṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṃ pravarṣati| tatra sthalāni kṛṣikartavyāni| nimnāni parivarjayitavyāni| mahāsrotāṃsi cātra pravahanti| agrodakā cātra varṣā bhavanti| sarvasasyāni niṣpādayati| trayaścātra rogāḥ prabalā bhavanti- gaṇḍaḥ kacchaḥ kaṇṭharoga iti| uktamuttarāṣāḍhāyām||



abhijiti grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| maṇḍalavarṣaṃ ca devo pravarṣati| paścād varṣaḥ sasyaṃ janayati| audakānāṃ bhūtānāmutsargo bhavati| uktamabhijiti||



śravaṇe tu grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| maṇḍalavarṣaṃ ca devo varṣati| paścād varṣāṃ satyaṃ saṃpādayati| audakānāṃ bhūtānāmutsargo bhavati| vyādhibahulāśca narā bhavanti| rājānaśca tīvradaṇḍā bhavanti| uktaṃ śravaṇe||



dhaviṣṭhāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekapañcāśadāḍhakāni pravarṣati| vibhaktāścātra varṣā bhavanti| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| durmukho rātrau varṣo bhavati| sasyāni saṃpādayāmi| ekaścātra rogo bhavati-gaṇḍavikāraḥ| śastrasamādānāśca rājāno bhavanti| uktaṃ dhaniṣṭhāyām||



śatabhiṣāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ṣoḍaśāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| eko varṣaḥ sarvasasyāni saṃpādayati| cakrasamārūḍhā janapadā bhavanti| manuṣyā dārakadārikāśca skandhe kṛtvā deśāntaraṃ gacchanti| uktaṃ śatabhiṣāyām||



pūrvasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| varṣāmukhe cātra ekonaviṃśatirātriko'vagraho bhavati| puṣpasasyaṃ ca nāśayati| etāśca varṣā bahucaurā bhavanti| dvau cātra mahāvyādhī bhavataḥ- prathamaṃ pittatāpajvaro bhavati, paścād balavān mahāgraho bhavati| martyānāṃ nārīṇāṃ ca maraṇaṃ bhavati| uktaṃ pūrvabhādrapadāyām||



uttarasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṃ pravarṣati| mahāsrotāṃsi pravahanti| grāmanagaranigamāḥ srotasā uhyante| catvāraścātra vyādhayaḥ prabalā bhavanti| tadyathā-kukṣirogo'kṣirogaḥ kāso jvaraśceti| bālānāṃ dārakadārikāṇāṃ maraṇaṃ bhavati| atra sthalāni kṛṣikartavyāni| nimnāni parvarjayitavyāni| etāśca varṣāḥ puṣpāṇi phalāni ca saṃpādayanti| uktamuttarabhādrapadāyām||



revatyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, ekaṣaṣṭyāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| ekā ca varṣā sarvasasyāni saṃpādayati| tacca sasyaṃ mitrabāndhavā manuṣyāśca parimuñjate| nikṣiptaśastradaṇḍāśca rājāno bhavanti| anudvignāśca janapadā bhavanti| udvignāśca dānapatayo bhavanti| devanakṣatrasamāyuktāśca janapadā bhavanti| mitrāṇi samāyuktāni bhavanti| uktaṃ revatyām||



aśvinyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, aṣṭacatvāriṃśadāḍhakāni pravarṣati| yacca madhye varṣā bhavati, tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| ekā varṣā sarvasasyāni saṃpādayati| bhayasamāyuktāśca janapadā bhavanti| caurāśca prabalā bhavanti| uktamaśvinyām||



bharaṇyāṃ grīṣmāṇāṃ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṃ pravarṣati| tatra sthalāni kṛṣikartavyāni| nimnāni parivarjayitavyāni| durbhikṣaścātra bhavati| jarāmaraṇaṃ janānāṃ bhavati| rājānaścātra anyonyaghātakā bhavanti| putrapautrāṇāṃ ca kalaho bhavati| uktaṃ bharaṇyām||



ayaṃ bhoḥ puṣkarasārinnakṣatrartuvarṣādhyāyaḥ||



amīṣāṃ bhoḥ puṣkarasārin aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ rāhugrahe phalavipākaṃ vyākhyāsyāmi|



kṛttikāsu bhoḥ puṣkarasārin yadi candragraho bhavati, kaliṅgamagadhānāmupapīḍā bhavati| yadi rohiṇyāṃ candragraho bhavati, prajānāmupapīḍā bhavati| yadi mṛgaśirasi candragraho bhavati, videhānāṃ janapadānāmupapīḍā bhavati rājopasevakānāṃ ca| evamārdrāyāṃ punarvasau puṣye ca vaktavyam| āśleṣāyāṃ yadi candragraho bhavati, nāgānāṃ haimavatānāṃ ca pīḍā bhavati| yadi maghāsu candragraho bhavati, gauḍikānāmupapīḍā bhavati| yadi pūrvaphalgunyāṃ somo gṛhyate, caurāṇāmupapīḍā bhavati| yadyuttaraphalgunyāṃ somo gṛhyate, avantīnāmupapīḍā bhavati| yadi hasteṣu somo gṛhyate, saurāsṭrīkāṇāmupapīḍā bhavati| yadi citrāyāṃ somo gṛhyate,



pakṣiṇāṃ dvipadānāṃ ca pīḍā bhavati| yadi svātyāṃ somo gṛhyate, sarveṣāṃ pravrajyāsamāpannānāmupapīḍā bhavati| yadi viśākhāyāṃ somo audakānāṃ sattvānāmupapīḍā bhavati| yadyanurādhāsu somo gṛhyate, vaṇijānāmupapīḍā bhavati śākaṭikānāṃ ca| yadi jyeṣṭhāyāṃ somo gṛhyate, dauvālikānāṃ pīḍā bhavati| yadi mūle somo gṛhyate, adhvagānāṃ pīḍā bhavati| yadi pūrvāṣāḍhāyāṃ somo gṛhyate, avantīnāṃ pīḍā bhavati| yadyuttarāṣāḍhāyāṃ somo gṛhyate, kāmbojakānāṃ pīḍā bhavati vāhlīkānāṃ ca| yadyabhijiti somo gṛhyate,dakṣiṇāpathikānāṃ pīḍā bhavati tāmraparṇikānāṃ ca| yadi śravaṇeṣu somo gṛhyate, caurāṇāṃ ghātakānāṃ copapīḍā bhavati| yadi dhaniṣṭhāyāṃ somo gṛhyate, kurupāñcālānāṃ pīḍā bhavati| yadi śatabhiṣāyāṃ somo gṛhyate, maulikānāmātharvaṇikānāṃ ca pīḍā bhavati| yadi pūrvabhādrapadāyāṃ somo gṛhyate, gāndhikānāṃ yavanakāmbojakānāṃ ca pīḍā bhavati| yadyuttarabhādrapadāyāṃ somo gṛhyate, gandharvāṇāṃ pīḍā bhavati| yadi revatyāṃ somo gṛhyate, nāvikānāṃ pīḍā bhavati| yadyaśvinyāṃ somo gṛhyate, aśvavaṇijānāṃ pīḍā bhavati| yadi bharaṇyāṃ somo gṛhyate, bharukacchānāṃ pīḍā bhavati||



evaṃ bhoḥ puṣkarasārin yasminnakṣatre candragraho bhavati tasya tasya deśasya pīḍā bhavati| ityukto rāhugrahaphalavipākādhyāyaḥ||



pratinakṣatravaṃśaśāstre yathoktaṃ karma tacchṛṇu|

ucyamānamidaṃ vipra ṛṣīṇāṃ vacanaṃ yathā||122||



ṣaṭtārāṃ kṛttikāṃ vidyādāśrayaṃ tāsu kārayet|

agnyādhānaṃ pākayajñaḥ samṛddhiprasavaśca yaḥ||122 a||



sarpirviloḍayettatra gavāṃ veśma ca kārayet|

ajaiḍakāśca kretavyā gavāṃ ca vṛṣamutsṛjet||123||



aśmasāramayaṃ bhāṇḍaṃ sarvamatra tu kārayet|

hiraṇyakārakarmāntamiṣvastraṃ copakārayet||124||



metṛko māpayedatra kuṭikāgniniveśanam|

pītalohitapuṣpāṇāṃ bījānyatra tu vāpayet||125||



gṛhaṃ ca māpayedatra tathāvāsaṃ prakalpayet|

navaṃ ca chādayedvastraṃ ktrayaṇaṃ nātra kārayet|| 126||



krūrakarmāṇi sidhyanti yuddhasaṃrodhabandhanam|

parapīḍāmathātraiva vidvānnaiva prayojayet||127||



śastrāṇi kṣurakarmāṇi sarvāṇyatra tu kārayet|

taijasāni ca bhāṇḍāni kārayecca krīṇīta ca|| 128||



āyuṣyaṃ ca śiraḥsnānaṃ strīṇāṃ viṣkambhaṇāni ca|

pravarṣaṇaṃ ced devasya nātra vairaṃ praśāmyati|| 129||



krodhano harṣaṇaḥ śūrastejasvī sāhasapriyaḥ|

āyuṣmāṃśca yaśasvī ca yajñaśīlo'tra jāyate|| 130|| kṛttikāsu||



sarvaṃ kṛṣipadaṃ karma rohiṇyāṃ saṃprayojayet|

kṣetravastuvihārāṃśca navaṃ veśma va kārayet||131||



prayojayeccakrān vācān dāsāṃścaiva gṛhe paśūn|

vāpayetsarvabījāni dhrūvaṃ vāsāṃsi kārayet||132||



ṛṇaṃ na dadyāttatraiva vairamatra tu vardhate|

saṃgrāmaṃ ca surāyogaṃ dvayameva vivarjayet||133||



pravarṣaṇaṃ ca devasya janma cātra praśasyate|

sānukrośaḥ kṣamāyuktaḥ strīkāmo bhakṣalolupaḥ|

āyuṣmān paśumān dhanyo mahābhogo'tra jāyate||134|| rohiṇyām||



saumyaṃ mṛgaśiro vidyād ṛju tisraśca tārakāḥ|

mṛdūni yāni karmāṇi tāni sarvāṇi kārayet|

yāni karmāṇi rohiṇyāṃ tāni sarvāṇi kārayet|| 135||



sakṣīrān vāpayed vṛkṣān bījāni kṣīravanti ca|

rājaprāsādavalabhīchatrāṇyapi ca kārayet||136||



sarvakarmakathāḥ kuryāt caryāvāsānna kārayet|

uṣṭrāṃśca balīvardāṃśca damayedapi kṛṣṭaye||137||



ācchādayennavaṃ vāsaścālaṃkāraṃ ca kārayet|

dvijātīnāṃ tu karmāṇi sarvāṇyevātra kārayet|| 138||



pravarṣaṇaṃ ca devasya suvṛṣṭiṃ cātra nirdiśet|

svapnaśīlastathā trāsī medhāvī sa ca jāyate||139|| mṛgaśirasi||



ārdrāyāṃ mṛgayedarthān bhadraṃ karma ca kārayet|

krūrakarmāṇi sidhyanti tāni vidvān vivarjayet||140||



udapānaparīkhāṃśca taḍāgānyatra kārayet|

ūhet (uhayet) prathamāṃ vṛṣṭiṃ vikrīṇīyācca nātra gām|

tilapīḍāni karmāṇi śauṇḍikānāṃ tathāpaṇam||141||



pīḍayedikṣudaṇḍāni ikṣubījāni vāpayet|

pravarṣaṇaṃ ca devasya vidyādbahuparisravam|

krodhano mṛgayāśīlo māṃsakāmo'tra jāyate||142|| ārdrāyām||



punarvasau tu yukte'tra kuryādvai vratadhāraṇam|

godānaṃ copanāyanaṃ sarvamatra prasidhyati|| 143||



prajāyamānāṃ pramadāṃ gṛhītvā gṛhamānayet|

punaḥ punaryadīccheta tatra karmāṇi kārayet||144||



cikitsanaṃ na kurvīta yadīcchenna parābhavam|

pravarṣaṇaṃ ca devasya janma cātra praśasyate||145||



alolaścātra jāyeta strīlolaścāpi mānavaḥ|

citraśīlaśca naikatrārpitacittaḥ sa ucyate||146|| punarvasau||



dhanyaṃ yaśasyamāyuṣyaṃ puṣye nityaṃ prayojayet|

sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet||147||



rājamātyaṃ prayuñjīta śuśrūṣāṃ vinayaṃ caret|

rājānamabhiṣiñcecca alaṃkuryātsvakāṃ tanum|| 148||



śmaśrukarmāṇi kuryācca vapanaṃ nakhalomataḥ|

purohitaṃ ca kurvīta dhvajāgraṃ ca prakārayet||149||



pravarṣaṇaṃ ca devasya mandavarṣaṃ samādiśet|

na ca rogo na cauraśca kṣemaṃ cātra sadā bhavet||150||



puṣyeṇa nityayuktaḥ san sarvakarmāṇi sādhayet|

vaireṇātropanāhaiśca yejanāstān vivarjayet|

āyuṣmāṃśca yaśasvī ca mahābhogaḥ prajāyate||151|| puṣye||



sidhyate dāruṇaṃ karma āśleṣāyāṃ ca kārayet|

kuryādābharaṇānyatra prākāramupakalpayet||152||



dehabandhaṃ nadībandhaṃ saṃdhikarma ca kārayet|

prabhūtadaṃśamaśakaṃ varṣaṃ mandaṃ ca varṣati|

krodhanaḥ svapnaśīlaśca kuhakaścātra jāyate|| 153|| āśleṣāyām||



maghāsu saravdhānyāni vāpayetsaṃharedapi|

saṃghātakarma kuvīta sumukhaṃ cātraṃ kārayet|| 154||



koṣṭhāgārāṇi kurvīta phalaṃ cātra niveśayet|

sarvadā pitṛdevebhyaḥ śrāddhaṃ caivātra kārayet||155||



sasyānāṃ bahulībhāvo yadi devo'tra varṣati|

suhṛcca dvārikaścaiva rasakāmaśca jāyate|

āyuṣmān bahuputraśca strīkāmo bhaktalolupaḥ|| 156||



saṃgrāmaṃ jīyate tatra yadi pūrvaṃ pravartate|

dāruṇāni ca karmāṇi tāni vidvān vivarjayet||157|| maghāsu||



phalgunīṣu ca pūrvāsu saubhāgyārthāni kārayet|

viśeṣādāmalakyādiphalānāmupakārayet|| 158||



kumārīmaṅgalārthāni snāpanāni ca kārayet|

kanyāpravahanārthāya vihāraṃ caiva kārayet|| 159||



veśmāni kārayettatra vaiśyamatra prayojayet|

bhāgaṃ ye copajīvanti teṣāṃ karma prayojayet||160||



avyaktakeśo'keśaḥ subhagaścātra jāyate|

pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet|

naṣṭaṃ viddhaṃ kṛtaṃ cāpi na tadastīti nirdiśet||161|| pūrvaphalgunyām||



uttarāyāṃ tu phalgunyāṃ sarvakarmāṇi kārayet|

medhāvī darśanīyaśca yaśasvī cātra jāyate||162||



athātra naṣṭaṃ dagdhaṃ vā sarvamastīti nirdiśet|

pravarṣaṇaṃ ca devasya vidyātsaṃpadanuttamām|| 163|| uttaraphalgunyām||



hastena laghukarmāṇi sarvāṇyeva prayojayet|

sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet||164||



hastyārohaṃ mahāmātraṃ puṣkariṇīṃ ca kārayet|

cauryaṃ ca sidhyate tatra tacca vidvān vivarjayet|| 165||



pravarṣaṇaṃ ca devasya varṣā viśrāvaṇī bhavet|

athātra jātaṃ jānīyācchūraṃ cauraṃ vicakṣaṇam|

kuśalaṃ sarvavidyāsu arogaṃ cirajīvinam||166|| haste||



citrāyāmahataṃ vastraṃ bhūṣaṇāni ca kārayet|

rājānaṃ bhūṣitaṃ paśyet senāvyūhaṃ ca darśayet||167||



hiraṇyaṃ rajataṃ dravyaṃ nagarāṇi ca māpayet|

alaṃkuryāttathātmānaṃ gandhamālyavilepanaiḥ|| 168||



gaṇakānāṃ na vidyāṃ ca vādyaṃ nartanagāyanam|

pūrvikāṃ rūpakārāṃśca rathakārāṃśca śikṣayet|

citrakārāṃśca lekhakān pustakarma ca kārayet||169||



pravarṣaṇaṃ ca devasya citravarṣaṃ vinirdiśet|

medhāvī darśanīyaśca citrākṣo bhaktalolupaḥ|| 170||



mṛduśīlaśca bhīruśca calacittaḥ kutūhalī|

āyuṣmān subhagaścaiva strīlolaścātra jāyate||171|| citrāyām||



svātyāṃ prayojayedyodhān aśvānaśvatarīṃ kharān|

kṣipraṃ gamanīyaṃ bhakṣyaṃ laṅghakānadhvamānikān|| 172||



bherīmṛdaṅgapaṇavān murajāṃścopanāhayet|

āvāṃhāśca vivāhāṃśca sauhṛdyaṃ cātra kārayet|| 173||



nirvāsanamamitrāṇāṃ svayaṃ na pravasedgṛhāt|

pravarṣaṇaṃ ca devasya vātavṛṣṭirabhīkṣṇaśaḥ|

medhāvī rogabahulaścalacittaśca jāyate||174|| svātau||



lāṅgalāni viśākhāsu karṣaṇaṃ ca prayojayet|

yavagodhūmakarmāntān śamīdhānyaṃ ca varjayet|| 175||



śālayastilamāṣāśca ye ca vṛkṣāḥ suśākhinaḥ|

ropayettān viśākhāsu gṛhakarma ca kārayet|

śiraḥsnānāni kurvīta medhyaṃ prāyaśca kārayet||176||



pravarṣaṇaṃ ca devasya vidyātkalpaparisravam|

manasvī darśanīyaśca medhāvī cātra jāyate|

krodhano'lpasutaścaiva durbhago bhaktalolupaḥ||177|| viśākhāsu||



anurādhāsu kurvīta mitraiḥ sadbhiśca saṃgatim|

sarvāṇi mṛgukarmāṇi mādhuryaṃ cātra kārayet||178||



kṣauraṃ ca kārayedatra śastrakarmāṇi kārayet|

saṃyuktāntaprayogāṃśca saṃdhiṃ kuryācca nityaśaḥ|

naṣṭaṃ paryupataptaṃ vā svalpāyāsena nirdiśet||179||



suhṛnmitrakṛtaścātra dharmaśīlaśca jāyate|

pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet|| 180|| anurādhāyām||

jyeṣṭhāyāṃ pūrvakārī syādrājānaṃ cābhiṣiñcayet|

nagaraṃ nigamaṃ grāmaṃ māpayedārabheta ca|

kṣatriyāṇāṃ ca rājñāṃ ca sarvakarmāṇi kārayet||181||



bhrātṝṇāṃ bhavati jyeṣṭho jyeṣṭhāyāṃ yo'bhijāyate|

āyuṣmāṃśca yaśasvī ca vidvatsu ca kutūhalī|| 182||



prāsādamāroheccātra gajamaśvaṃ rathaṃ tathā|

grāmanigamarāṣṭreṣu sthāpayecchreṣṭhināṃ balam|| 183||



naṣṭaṃ paryupataptaṃ vā kleśenaiveti nirdiśet|

dāruṇānyatra sidhyanti tāni vidvān vivarjayet|

pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet||184|| jyeṣṭhāyām||



mūle tu mūlajātāni mūlakandālukānyapi|

mūlādyāni ca sarvāṇi bījānyatra prayojayet||185||



ṛṇaṃ vai yatpurāṇaṃ syādartho vāsyāgrataḥ sthitaḥ|

mūle siddhyarthamārabhyaṃ tathā sarvaṃ varāṅgakam||186||



cikitsitāni yānīha strīṇāṃ dārakakanyayoḥ|

nadīṣu snapanaṃ caiva mūle sarvān prayojayet||187||



dāruṇānyatra sidhyanti maṅgalāni ca kārayet|

kiṇvayogān surāyogānna kuryācchatrubhiḥ saha|| 188||



dhanavān bahuputraśca mūlavānatra jāyate|

athātra naṣṭaṃ dagdhaṃ vā naitadastīti nirdiśet|

pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet|| 189|| mūle||



āṣāḍhāyāṃ ca pūrvasyāṃ saritaśca sarāṃsi ca|

vāpīkūpaprapāścaiva taḍāgāni ca kārayet||190||



utpādyāni ca puṣpāṇi tathā mūlaphalāni ca|

ārāmāṃśca prakurvīta bhaikṣakāṃśca prayojayet|

yāni cogrāṇi karmāṇi sidhyantyatra tu tāni ca||191||



naṣṭaṃ paryupataptaṃ vā naitadastīti nirdiśet|

āyuṣmān puṇyaśīlaśca darśanīyo'tra jāyate||192|| pūrvāṣāḍhāyām||



uttarasyāmāṣāḍhāyāṃ vairāṇi na samācaret|

vāyayetsarvavāsāṃsi navaṃ nācchādayediti||193||



na saṃharedbhedayedvā vāstukarma na sidhyati|

śālākarma gavādīnāṃ grāme grāmaṇinastathā|

śreṇībandhaṃ ca rājā tu samayaṃ cātra kārayet|| 194||



pragalbhaśca sabhāśīlaḥ kṛtī cātra prajāyate|

suhṛdāmabhiyogī ca mantrabhāṣye vicakṣaṇaḥ||195||



naṣṭaṃ vāpyupataptaṃ vā astītyevaṃ vinirdiśet|

pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet||196|| uttarāṣāḍhāyām||

abhijiti na kurvīta brahmadevasya hyarcanam||197|| abhijiti||



śravaṇe na ca kurvīta sarvāḥ saṃgrāmikāḥ kriyāḥ|

gītaśikṣādhyayanaṃ ca na cireṇa hi sidhyati|| 198||



karṇayorvedhanaṃ kuryādrājānaṃ cābhiṣiñcayet|

dvijātīnāṃ tu karmāṇi sarvāṇyeva prayojayet||199||



balikṛtyāni kurvīta darśayecca balānyapi|

medhāvyarogī balavān yajñaśīlo'tra jāyate|| 200||



pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet|

naṣṭaṃ ca labhyate tatra śravaṇasthe niśākare||201|| śravaṇe||



dhaniṣṭhā laghunakṣatraṃ sarvakarmasu pūjitam|

adhītya brāhmaṇaḥ snāyādrājānamabhiṣiñcayet|| 202||



sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet|

śreṣṭhinaṃ sthāpayed deśe gaṇādhyakṣaṃ gaṇeṣvapi||203||



medhāvī ca yaśasvī ca mahābhogī mahādhanaḥ|

bahvapatyo mṛdurdānto mahātmā cātra jāyate||204||



naṣṭaṃ dagdhaṃ praviddhaṃ vā kleśenaivātra labhyate|

pravarṣaṇaṃ ca devasya vidyāccātra suvṛṣṭitām||205|| dhaniṣṭhāyām||



nityaṃ śatabhiṣāyioge bhaiṣajyāni prayojayet|

kīrtikarma ca kurvīta sidhyantyātharvaṇāni ca||206||



prasārayecca paṇyāni śauṇḍikaṃ ca prayojayet|

udadhiṃ khānayettatra tilamāṣāṃśca vāpayet||207||



sāmudrikāṇi paṇyāṇi nāvinaśca prayojayet|

ādeyaṃ ca tadādadyād vyayaṃ cātra na kārayet||208||



saṃdhipālān dvārapālāllekhakāṃśca prayojayet|

bhiṣakkarma ca kurvīta bhaiṣajyāni ca saṃharet|| 209||



nidhiṃ vā khānayettatra nidadhyādapi vā nidhim|

dhanaṃ cātra prayuñjīta bhiṣakkarma ca śikṣayet|| 210||



athātra mṛgayennaṣṭaṃ labhyate taccirādapi|

arogī krodhanaścātra svapnaśīlaśca jāyate|

pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet||211|| śatabhiṣāyām||



pūrvabhādrapadāyoge krūrāṇāṃ siddhirucyate|

naṣṭaviddhopataptaṃ vā naitadastīti nirdiśet||212||



dīrghaśrotro mahābhogo jñātīnāṃ ca sadā priyaḥ|

mahādhano'krūrakarmā niḥkrodhaścātra jāyate|

pravarṣaṇaṃ ca devasya caṇḍāṃ vṛṣṭiṃ samādiśet|| 213|| pūrvabhādrapade||



uttarasyāṃ tu kurvīt āyuṣyaṃ puṣṭikarma ca|

na ca dakṣiṇato gacchetpuraṃ cātra pradāpayet||214||



āyuṣmāṃśca yaśasvī ca dhanavāṃścātra jāyate|

atrāpi triguṇaṃ nindedādānaṃ yadi vā vyayam|

pravarṣaṇaṃ ca devasya suvṛṣṭimabhinirdiśet|| 215|| uttarabhādrapade||



revatyāṃ ratnarajataṃ dhanadhānyaṃ prayojayet|

koṣṭhāgārāṇi kurvīta kiṇvaṃ cātra na kārayet||216||



surākarma ca kurvīta hiraṇyaṃ govrajāni ca|

gosaṃghaṃ sthāpayeccātra gośālāṃ cātra kārayet|

ācchādayennavaṃ vastraṃ hiraṇyamapi dhārayet||217||



bhikṣuko dānaśīlaśca daridraścānasūyakaḥ|

jñātīnāṃ sevako nityaṃ dharmajñaścātra jāyate|

suvṛṣṭiṃ naṣṭalābhaṃ ca revatyāmabhinirdiśet||218| revatyām||



strīpuṃsamaśvinā yuñjādaśvaśālāṃ ca kārayet|

aśvān prayojayedatra rathaṃ cātra prayojayet|| 219||



ṛṇaprayogaḥ kartavyo bījānyatra pravāpayet|

yānāni ca hayān damyān dantinaśca prayojayet||220||



bhaiṣajyaṃ bhojayedatra bhiṣakkarma ca kārayet|

madhāvī darśanīyaśca rājayogyaśca saṃpadā||221||



arogī balavācchūraḥ subhago hyatra jāyate|

suvṛṣṭiṃ naṣṭalābhaṃ ca aśvinyāmabhinirdiśet||222|| aśvinyām||



tritārāṃ bharaṇīṃ vidyātkrūrakarmāṇi sādhayet|

bhṛtyāṃśca bhṛtakāṃścāpi vṛṇuyāddarśayettathā||223||



bhṛtiṃ copanayedatra bhāryāṃ ca na vivāhayet|

utkuṭuko vañcanakaḥ kūṭasākṣī ca tandrijaḥ|| 224||



vidhijñaḥ pāpacāritraḥ kadaryaścātra jāyate|

jāyate cātra duḥśīlo gurūṇāmabhyasūyakaḥ|

paropatāpī lubdhaśca paravyāhāragocaraḥ||225|| bharaṇyām||



saptaviṃśatinakṣatre kṛttikādi yadā bhavet|

bharaṇyantāni ṛkṣāṇīmāṃ pratipādayetkriyām||226||



teṣāṃ madhye yadā sarve śasyānyoṣadhayo'pi ca|

vanaspatayaśca pīḍyante yatrāsau tiṣṭhate grahaḥ|

sarvaṃ pratipādayitavyamuktanakṣatrakarmasu||227||



ukto nakṣatrakarmanirdeśo nāmādhyāyaḥ||



catvāri bhoḥ puṣkarasārin nakṣatrāṇi dhruvāni bhavanti| tāni vyākhyāsyāmi| tacchṛṇu| tadyathā-trīṇi uttarāṇi rohiṇī ca| kṣeme'dhyāvaset| bījāni cātra ropayet| niveśanaṃ cātra kalpayet| rājānaṃ cābhiṣiñcayet| yāni cānyāni uktāni karmāṇi tāni kārayet|



atha naṣṭaṃ dagdhaṃ vā viddhaṃ cāpi hṛtaṃ ca vā|

evamabhinirdiṣṭaṃ vā svasti kṣipraṃ bhaviṣyati||228||



athātra jāto dhanyo'sau vidyātmā ca yaśasvī ca|

maṅgalīyo mahābhogī mahāyogī bhaviṣyati||229||



catvāri bhoḥ puṣkarasārin nakṣatrāṇi kṣiprāṇi bhavanti| tadyathā-puṣyo hastābhijidaśvinī ceti| eṣu kṣiprāṇi karmāṇi kārayecca vicakṣaṇaḥ| svādhyāyaṃ mantrasamārambhaṃ pravāsaprasthānaṃ gāśca turaṅgānapyatra yojayet| dhūryāṇi yuktakarmāṇi coṣadhīkarmāṇi ca| bhaiṣajyāni sarvāṇyatra prayojayet||



tatra yajñasamārambhaṃ cāturmāsyaṃ ca kārayet| athātra naṣṭaṃ dagdhaṃ vā viddhaṃ vā, svasti bhaviṣyatīti vaktavyam||



athātra jātakaṃ vidyānmaṅgalīyaṃ yaśasvinam|

mahābhogaṃ ca rājānaṃ mahayoginamīśvaram||230||



mahādhanaṃ mahābhogaṃ tathā ca mahaduttamam|

kṣatriyaṃ dānaśīlaṃ ca brāhmaṇaṃ ca purohitam||231|| iti||



pañca khalu bhoḥ puṣkarasārin nakṣatrāṇi dāruṇāni bhavanti| tadyathā-



maghā trīṇi ca pūrvāṇi bharaṇī ceti pañcamī|

athātra dagdhaṃ naṣṭaṃ vā viddhaṃ vā na bhaviṣyati||232||



iti vaktavyam| ardharātrikāṇi ṣaṭ| tadyathā -ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā bharaṇī ceti| navāṃśāḥ ṣaḍgrāsā dvikṣetrāṇi| rohiṇi punarvasurviśākhā ca| trīṇi uttarāṇi ceti ubhayatovibhāgāni| pañcadaśa kṣetrāṇi| kṛttikā ca maghā mūlā trīṇi pūrvāṇi| imāni ṣaṭ pūrvabhāgikāni| mṛgaśirā puṣyā hastā citrā anurādhā śravaṇā dhaniṣṭhā revatī aśvinī ceti imāni nava nakṣatrāṇi paścādbhāgīyāni triṃśanmuhūrtayogāni kṣetrāṇi ca||



api ca brāhmaṇa śubhāśca muhūrtā bhavanti, aśubhāśca muhūrtā bhavanti, śubhāśubhāśca muhūrtvā bhavanti| saṃprayuktanakṣatreṣu sarveṣu yadā śubhamuhūrtasamāpattayo bhavanti, tadā śobhanā bhavanti| yadā aśubhamuhūrtasamāpattayo bhavanti, tadā na śobhanā bhavanti| yadā tu punaḥ śubhāścāśubhāśca samāpattayo bhavanti, tadā sādhāraṇā bhavanti||



athātra kathaṃ rātridivasānāṃ hrāso vṛddhirvā bhavatīti taducyate| varṣāṇāṃ prathame māse puṣyanakṣatramamāvāsyāṃ bhavati, śravaṇā pūrṇamāsyām| aṣṭādaśamuhūrto divaso bhavati| dvādaśamuhūrtā rātriḥ| ṣoḍaśāṅgulakāṣṭhasya madhyāhne'rdhāṅgulāyām chāyāyāmādityaḥ parivartate| āṣāḍhā rātriṃ nayati| mṛgaśirasi ādityo gato bhavati| varṣāṇāṃ dvitīye māse maghā amāvāsyāyāṃ bhavati, bhādrapadā pūrṇamāsyām| saptadaśamuhūrto divaso bhavati| trayodaśamuhūīrtā rātriḥ| dvyaṅgulāyāṃ chāyāyāmādityaḥ parivartate| śravaṇā rātriṃ nayati| puṣya ādityo gato bhavati| varṣāṇāṃ tṛtīye māse phalgunyamāvāvāsyāṃ bhavati, aśvinī pūrṇamāsyām| ṣoḍaśamuhūrto divaso bhavati| caturdaśamuhūrtā rātriḥ| caturaṅgulāyāṃ chāyāyāmādityaḥ parivartate| pūrvabhādrapadā rātriṃ nayati| maghāyāmādityo gato bhavati| varṣāṇāṃ caturthe māse citrā amāvāsyāyāṃ bhavati, kṛttikā pūrṇamāsyām| pañcadaśamuhūrto bhavati divasaḥ| pañcadaśamuhūrtā rātriḥ| ṣaḍaṅgulāyāṃ chāyāyāmādityaḥ parivartate| aśvinī rātriṃ nayati| phalgunyāmādityo gato bhavati||



hemantānāṃ prathame māse'nurādhā amāvāsyāyāṃ bhavati, mṛgaśirā pūrṇamāsyām| caturdaśamuhūrto divaso bhavati| ṣoḍaśamuhūrtā rātriḥ| aṣṭāṅgulāyāṃ chāyāyāmādityaḥ parivartate| kṛttikā rātriṃ nayati| citrāyāmādityo gato bhavati| hemantānāṃ dvitīye māse amāvāsyāyāṃ jyeṣṭhā bhavati, puṣyaḥ pūrṇamāsyām| trayodaśamuhūrto divaso bhavati| saptadaśamuhūrtā rātriḥ| daśāṅgulāyāṃ chāyāyāmādityaḥ parivartate| mṛgaśirā rātriṃ nayati| viśākhāyāmādityo gato bhavati| hemantānāṃ tṛtīye māse pūrvāṣāḍhā amāvāsyāyāṃ bhavati, maghā pūrṇamāsyām| dvādaśamuhūrto divaso bhavati| aṣṭādaśamuhūrtā rātriḥ| dvādaśāṅgulāyāṃ chāyāyāmādityaḥ parivartate| puṣyo rātriṃ nayati| jyeṣṭhāyāmādityo gato bhavati| hemantānāṃ caturthe māse śravaṇā amāvāsyāyāṃ bhavati| phalgunī pūrṇamāsyām| trayodaśamuhūrto divaso bhavati| saptadaśamuhūrtā rātriḥ| daśāṅgulāyāṃ chāyāyāmādityaḥ parivartate| maghā rātriṃ nayati| āṣāḍhāyāmādityo gato bhavati||



grīṣmāṇāṃ prathame māse uttarabhādrapadā amāvāsyāyāṃ bhavati, citrā pūrṇamāsyām| catirdaśamuhūrto divaso bhavati| ṣoḍaśamuhūrtā rātriḥ| aṣṭāṅgulāyāṃ chāyāyāmādityaḥ parivartate| phalgunī rātriṃ nayati| śravaṇāyāmādityo gato bhavati| grīṣmāṇāṃ dvitīye māse'śvinī amāvāsyāyāṃ bhavati| viśākhā pūrṇamāsyām| pañcadaśamuhūrto divaso bhavati| pañcadaśamuhūrtā rātriḥ| ṣaḍaṅgulāyāṃ chāyāyāmādityaḥ parivartate| citrā rātriṃ nayati| uttarāyāṃ bhādrapadāyāmādityo gato bhavati| grīṣmāṇāṃ tṛtīye māse kṛttikā amāvāsyāyāṃ bhavati, jyeṣṭhā pūrṇamāsyām| ṣoḍaśamuhūrto divaso bhavati| caturdaśamuhūrtā rātriḥ| caturaṅgulāyāṃ chāyāyāmādityaḥ parivartate| viśākhā rātriṃ nayati| kṛttikāyāmādityo gato bhavati| grīṣmāṇāṃ caturthe māse mṛgaśirā amāvāsyāyāṃ bhavati, uttarāṣāḍhā pūrṇamāsyām| saptadaśamuhūrto divaso bhavati| trayodaśamuhūrto rātriḥ| madhyāhne dvyaṅgulāyāṃ chāyāyāmādityaḥ parivartate| jyeṣṭhā rātriṃ nayati| puṣya ādityo gato bhavati||



saṃvatsaramanveṣaṇato muhūrtaviśeṣaṇaiḥ sarvāṇi caitāni (nakṣatrāṇi) bhāgānubhāgena amāvāsyāyāṃ pūṇamāsyāṃ ca yujyante| ūnarātrasya pūrṇarātrasya ca grahītavyam| tatra tṛtīye varṣe'dhiko māso yujyate| ṣaṇṇāṃ māsānāmahorātrāṇi samāni bhavanti| ataḥ ṣaṇmāsād divaso vardhate| ṣaṇmāsādrātrirvardhate| ṣaṇmāṣāddivaso māse māse samameva hīyate| ṣaṇmāsādrātrirmāse māse parihīyate||



ṣaṇmāsādādityaḥ parivartate| uttarāṃ diśaṃ saṃcarati| ṣaṇmāsāddakṣiṇāṃ diśam| ṣaṇmāsātsamudre yudakaparimāṇasya hrāso vṛddhiśca bhavati| sūryagatyā candragatyā ca samudridakavelābhivṛddhirbhavati| atra gaṇanāpratijāgaraṇāsmaramityevam| eṣa saṃvatsaro vyākhyāto bhavati||



candra ādityaḥ śukro bṛhaspatiḥ śanaiścaro'ṅgārako budhaśca ime grahāḥ| eṣāṃ grahāṇāṃ bṛhaspatiḥ saṃvatsarasthāyī| evaṃ śanaiścaro budho'ṅgārakaḥ śukraśceme maṇḍalacāriṇaḥ||



bharaṇī kṛttikā rohiṇī mṛgaśirā etatsādhāraṇaṃ prathamaṃ maṇḍalam| ārdrā punarvasuḥ puṣyo'śleṣā etatsādhāraṇaṃ dvitīyaṃ maṇḍalam| maghā atha phalgunadvayaṃ hastā citrā etatsādhāraṇaṃ tṛtīyaṃ maṇḍalam| svātī viśākhā anurādhā etatsādhāraṇaṃ caturthaṃ maṇḍalam| jyeṣṭhā mūlāṣāḍhā dvayamatra sarvāṇi mahābhayāni bhavanti| idaṃ pañcamaṃ maṇḍalam| abhijicchravaṇā dhaniṣṭhā śatabhiṣā ubhe bhādrapade caitatsādhāraṇaṃ ṣaṣṭhaṃ maṇḍalam| revatī aśvinī caitatsādhāraṇaṃ saptamaṃ maṇḍalam| saṃvatsarameteṣu yadyannakṣatramaṇḍalaṃ pīḍayati, tasya tasya janapadasya sattvasya vā pīḍā nirdeṣṭavyā||



dvādaśa muhūrtāni divase dhruvāṇi, dvādaśa rātrau| ṣaṇmuhūrtāḥ saṃcāriṇaḥ| katame ṣaṭ ? nairṛto varuṇo vāyavo bhargodevo raudro vicārī ca| itīme saṃcāriṇaḥ ṣaṭ||



athātra śrāvaṇe māse pūrṇe'ṣṭādaśamuhūrte divase sūryodaye ca caturojā nāma muhūrto bhavati| rohitasya ca muhūrtasya balasya cāntare madhyāhno bhavati| sūryāvatāre tu vicārī nāma muhūrto bhavato| dvādaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye ṣaṣṭhe muhūrte nayamano nāma muhūrto bhavati| ātapāgnirevaṃ nāma muhūrto rātryavasāne bhavati| bhādrapade māse pūrṇe saptadaśamuhūrte divase sūryodaye ca caturojā evaṃ nāma muhūrto bhavati| madhyāhne'bhijito nāma muhūrto bhavati| sūryāvatāre raudro nāma muhūrto bhavati| trayodaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye vicārī nāma muhūrto bhavati| ardharātre mahābhayo vāyavo nāma muhūrto bhavati||



rātryavasāne ātapāgnireva nāma muhūrto bhavati| āśvayuje māse pūrṇe ṣoaḍaśamuhūrto divaso bhavati| sūryodaye caturojā nāma muhūrto bhavati| samudgatasya ca muhūrtasya abhijitasya tvantare madhyānho bhavati| sūryāvatāre bhargodevo nāma muhūrto bhavati||



caturdaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye raudro nāma muhūrto bhavati| abhijitasya ca muhūrtasya bhīṣamāṇasya ca muhūrtasya antareṇārdharātraṃ bhavati| rātryavasāne ātapāgnirevaṃ nāma muhūrto bhāvati||



kārtike māse pūrṇe divasaḥ samarātrirbhavati| pañcadaśamuhūrto divaso bhavati, pañcadaśamuhūrtā rātriḥ| samāne'horātre sūryodaye caturojā evaṃ nāma muhūrto bhavati| saṃmukho nāma muhūrto bhavati madhyāhne| saṃtato nāma muhūrtaḥ sūryāvatāre| rātrāvavatīrṇamātre sūrye bhargodevo nāma muhūrto bhavati| ardharātre'bhijinmuhūrto bhavati| rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati||



mārgaśīrṣe māse ca pūrṇe caturdaśamuhūrte divase sūryodaye caturojā evaṃ nāma muhūrto bhavati| viratasya saṃmukhasya ca muhūrtasyāntare madhyānho bhavati| sūryāvatāre varuṇo nāma muhūrto bhavati| ṣoḍaśamuhūrtāyām rātrāvavatīrṇamātre sūrye saṃtāpanaḥ saṃyamo nāma muhūrto bhavati| rākṣasasyābhijitasya ca muhūrtasyāntare'rdharātraṃ bhavati| rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati||



pauṣamāse pūrṇe trayodaśamuhūrte divase sūryodaye caturojā evaṃ nāma muhūrto bhavati| madhyāhne virato nāma muhūrto bhavati| sūryāvatāre nairṛto nāma muhūrto bhavati| saptadaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye varuṇo nāma muhūrto bhavati| ardharātre rākṣaso nāma muhūrto bhavati| rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati||



māghamāse pūrṇe dvādaśamuhūrte divase sūryodaye caturojā nāma muhūrto bhavati| sāvitrasya ca viratasya ca muhūrtasyāntareṇa madhyāhne bhavati| sūryāvatāre vijayo nāma muhūrto bhavati| aṣṭadaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye nairṛto nāma muhūrto bhavati| gardabhasya muhūrtasya ca rākṣasasya cāntaramardharātraṃ bhavati| rātryavasāne ātapāgnireva nāma muhūrto bhavati||



yathā śrāvaṇe tathā māghe| yathā bhādrapade tathā phālgune| yathā āśvayuje tathā caitre| tathā kārtike tathā baiśākhe| yatha mārgaśīrṣe tathā jyesthejyeṣṭhe| yathā pauṣe tathā āṣāḍhe| evameteṣāṃ nakṣatrāṇāṃ muhūrtānāṃ caritaṃ vicaritaṃ ca jñātavyam|| nakṣatravicaraṇaṃ nāma prathamo'dhyāyaḥ||



yathāmadhyaṃ nakṣatrāṇāṃ rātrivaśena divasavaśena cotkarṣāpakarṣau kartavyau| hīyamāne vardhamāne vā divase vā māse vā pūrṇe'rdhamāse vā| dvitīyā ṣaṣṭī navamī dvādaśī caturdaśī atrāntare divase kalā vardhate, rātrau kalā hīyate||



catvāro mahārājāno dhriyate yairvasuṃdharā|

ativṛddhirviśuddhaśca vardhamānaḥ pṛthakśravāḥ|| 233||



mahābhūtāni catvāri kampayanti vasuṃdharām|

āpa indraśca vāyuśca tathāgnirbhagavānapi||234||



trayastu te yatra bhavanti pakṣe

ṣaḍekamāse tu bhavanti vegāḥ|

parasya cakrasya nidarśanaṃ syā-

tprakampate yatra mahī tvamīkṣṇam||235||



viśākhā daśarātrī syājjeṣṭhā dvādaśarātrikā|

pañcaviṃśatirāṣāḍhā śravaṇā pañcasaptatiḥ||236||



rātriśataṃ bhādrapade ṛturaśvayuje smṛtaḥ|

adhyardhaṃ kārtike māse kraturmārgaśire smṛtam|| 237||



pauṣe tu pañcapañcāśanmāghe rātriśataṃ smṛtam|

adhyardhaṃ phalgune māse caitre triṃśattu rātrayaḥ|

vipāko bhūmivegānāmataḥ kampaḥ pravartate||238||



yadā sarveṣu māseṣu satataṃ kampate mahī|

vṛkṣāstathā calanti sma jalaṃ cā yadi kampate|

parvataḥ parṇavatkamped bhayamatra vinirdiśet||239||



nagarāṇyatha vā grāmā ghoṣā ye cātra saṃśritāḥ|

śīghraṃ bhavanti vijanāraṇyabhūtā mṛgāśrayāḥ|| 240||



aṭavyaḥ saṃpravartante daśa varṣāṇi pañca ca|

anāvāsā diśo vidyād bhūmicālavicālitāḥ||241||



kṛttikāsu caled bhūmirgrāmeṣu nagareṣu vā|

abhīkṣṇaṃ mucyate hyagnirdahate sa tṛṇālayān||242||



kṛṣṇāgniraśaneḥ pātaḥ karmārā ahitāśrayāḥ|

agārāśca nivartante saṃvarteneva dhātavaḥ|| 243||



ye jātā ye ca saṃvṛddhā ye ca taṃ grāmamāśritāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||244||



rohiṇyāṃ calitā bhūmiḥ sarvabījavināśanam|

proptaṃ śasyaṃ na roheta bhavet phalasya kṛcchratā||245||



gurviṇīnāṃ ca nārīṇāṃ garbho nipīḍyate bhṛśam|

durbhikṣavyasanākrāntā tribhāge tiṣṭhati prajā||246||



mahātmānaśca rājānaḥ śrīmantaśca narottamāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||247||



mṛgaśīrṣe caledbhūmiroṣadhīnāṃ vināśanam|

cikitsakāḥ śrotriyāśca ghaṭakāḥ somayājakāḥ||248||



somapītāśca ye viprā vānaprasthāśca tāpasāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||249||



ārdrāyāṃ calitā bhūmirvṛkṣā naśyanti kṣīriṇaḥ|

annapānāni naśyanti pathikā daṃṣṭripālikāḥ||250||



kūpakhāḥ parikhākhāśca pāpakā ye ca taskarāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||251||



punarvāsau caledbhūmirmaṇḍalaṃ kuṇḍikāpi ca|

vāgurikāḥ kāraṇḍavāścakriṇaḥ śukasārikāḥ|| 252||



arbhakā bhramakārāśca māṃsikāḥ śaṅkhavāṇijāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||253||



puṣyeṇa ca caled bhūmirbrāhmaṇā nāyakāstathā|

dūraṃgamā vaṇijakāḥ sārthavāhāśca ye narāḥ||254||



pārthivāḥ pārvatīyāśca ye ca ya tadbhaktigocarāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ|

śilāvarṣaṃ pravarṣanti śasyānāmanayo mahān|| 255||



āśleṣāyāṃ caledbhūmirnāgāḥ sarve sarīsṛpāḥ|

kīṭāḥ pipīlikāḥ śvānāḥ ekakhurāśca ye mṛgāḥ|| 256||



vaidyā viṣakarāścāpi ye ca sattvā darīśrayāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||257||



maghāsu calitā bhūmirmahārājo'tra tapyate|

ye ca śrāddhā nivartante samājā utsavāstathā|

yajñāśca devakṛtyaṃ ca sarvamatra nivartate|| 258||



ye jātā ye ca saṃvṛddhā ye cānye'pyagrapaṇḍitāḥ|

gandharvāśca vinaśyanti narā ye ca mahākulāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||259||



phalgunyāṃ calitā bhūmirṛturvyāvartate tadā|

tiryagvātaścaiva vāti kṛtaṃ naśyati śāśvatam|

pathikāścopatapyanti māṣayācyopajīvikāḥ||260||



dharme ratā āsanikā ye ca śulkopajīvinaḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||261||



calatyuttaraphalgunyāṃ vaṇijā dvīpayātrikāḥ|

sārthavāhā āsanikā ye ca śilpopajīvinaḥ||262||



aṅgā videhamagadhā nairṛtāḥ strīparigrahāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ|| 263||



hastena calitā bhūmiḥ kumbhakāracikitsakāḥ|

guṇamukhyā mahāmātrāḥ senādhyakṣāśca ye narāḥ|| 264||



tāramakā (?) nārapaṭā (?) vipsaraḥ (?) kauṭīkā api|

ete vyasanamarcchanti bhūmicālavicālitāḥ||265||



citrāyāṃ calitā bhūmiḥ kārakā upakalpakāḥ|

kumāryaḥ sarvaratnaṃ ca sasyānāṃ bījakaiḥ saha||266||



vaṅgā daśārṇakuravaścedimāhiṣakāstathā|

ete vyasanamarcchanti bhūmicālavicālitāḥ|| 267||



svātau pracalitā bhūmiścaurā ye ca kuśīlakāḥ|

hiṃsakā ye ca tatkarmaratā'bhyarthitamūṣakāḥ||268||



himavata uttareṇa vāyubhakṣāstapasvinaḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||269||



viśākhāyāṃ caled bhūmirmahāśailakṣayo bhavet|

ugrāḥ vātāḥ pravāntyatra aśmakairakuśalinaḥ||270||



anurādhe caled bhūmirdasyūnāmanayo mahān|

viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ|| 271||



andhrāḥ puṇḍrāḥ pulindāśca bhaye tiṣṭhantyanāśritāḥ|

mitrabhedaśca balavān tadā jagati jāyate||272||



jyeṣṭhāyāṃ calitā bhūmirmahārāja pratapyate|

vāyasā vṛṣabhā vyāḍāstathā caṇḍamṛgāśca ye||273||



kuravaḥ śūrasenāśca mallā bāhlīkanigrahāḥ|

pratyarthikena śīghreṇa ye ca tadbhaktibhājanāḥ|

ete vyasanamarcchanti bhūmicālavicālitā|| 274||



mūlena calitā bhūmiścatuṣpaddvipadāstathā|

grahāśrayāḥ piśācāśca ye ca sattvā darīśrayāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||275||



durbhikṣaṃ ca karotyāśu dhānyamalpodakaṃ bhavet|

darīparvatamūlāni gacchanti ca tadā bhuvi||276||



pūrvāṣāḍhe caled bhūmirjalajā matsyaśuktikāḥ|

śiśumārā udrakāśca nakrā makarakacchapāḥ||277||



jātogotrapradhānāśca dhanino'tha vicakṣaṇāḥ||



dvitīyābhijātāśca mahāvidyākarāśca ye|

ete vyasanamarcchanti bhūmicālavicālitāḥ||278||



uttarasyāṃ caled bhūmiḥ śilpināmanayo mahān|

ayaskārāḥ sthapayastrapukārāśca takṣakāḥ||279||



daridrā dhaninaścāpi śilpino vividhā api|

ete vyasanamarcchanti bhūmicālavicālitāḥ|

grāmakūṭāni ca ghnanti sacalasthāvarāṇi ca||280||



vaiṣṇave calitā bhūmistadeti yadanīpsitam|

adhyāpakāḥ śāstravidaḥ kavayo mantrapāragāḥ|

yugaṃdharāḥ śūrasenā abhirājāḥ paṭaccarāḥ||281||



kuśaṇḍāḥ śaradaṇḍāśca ye narā rājapūjitāḥ|

ete vyasanamarcchanti bhūmicālavicālitāḥ||282||



dhaniṣṭhāyāṃ caled bhūmirdhanināmanayo mahān|

maheścarāstathā mahānāgarāḥ śreṣṭhinastathā||283||



pracaṇḍāḥ svastimantaśca bhadrakārā yugaṃdharāḥ|

pārikūlāśca bhojyāśca hyanye sannāgarā api|

ete vyasanamarcchanti bhūmicālavicālitāḥ||284||



vāruṇye calitā bhūmiraudakeṣvanayo mahān|

hastino'śvakharoṣṭrāśca sparśamarcchanti dāruṇam||285||



tadāsau vīrakān madrān bāhlīkān kekayānapi|

anāśrayāṃścakravākān janasthānapi pīḍayet||286||



sājena calitā bhūmī rākṣasān ghātakāṃstathā|

aurabhrikān saukarikān sauvīrāṃśca nipātayet||287||



vaṇijyajīvino vaiśyān śūdrāṃśca karītīnapi|

yavanān mālavādyāṃśca ganthibhedāṃśca nāśayet||288||



ahirbudhrye caled bhūmirvaṇijāmanayo mahān|

dharme ratāśca ye siddhā ye ca śauktikakarmiṇaḥ||289||



śibīn vatsān tathā vātsyān kṣatriyānārjunāyanān|

singhurājadhanuṣpāṇīn sarvānardayate'cirāt||290||



revatyāṃ calitā bhūmiḥ saṃgrāmaḥ syātsudāruṇaḥ|

grāmaghātāśca vartante grāmo grāmaṃ ca hiṃsati||291||



naucarādakājīvān ramaṭhān bharukacchakān|

sudhanvānabhisārāṃśca sarvasenāṃśca nirdahet||292||



aśvinyāṃ calitā bhūmiraśvānāmanayo mahān|

grāmaghātāśca vartante bhrātā bhrātṛn jighāṃsati||293||



yā cātra garbhamādhatte ye ca jātāśca tāniha|

trīṇi varṣāṇyato duḥkhamupaiti ca nirantaram||294||



sahitāścitragarbhāśa ye hyanye caṅganājanāḥ|

ārjunāyanā rājanyāḥ suṣṭhu trīṃścāpi hiṃsati|| 295||



bharaṇyāṃ calitā bhūmiścairāṇāmanayo mahān|

viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ||296||



ādarśacakrāṭā dhūrtāstathā bandhanarakṣakāḥ|

antāvaśāyinaḥ pāpāścaranti ye tu durjanāḥ|

te'pi tatra vipadyante bhūmicālavicālitāḥ||297||



vepitāyāṃ tu medinyāṃ bhadedrūpamanantaram|

saptāhābhyantarāttatra megho bhavati prārthitaḥ||298||



snigdho hyañjanasaṃkāśo mahāparvatasannibhaḥ|

indraśca varṣate tatra maharṣervacanaṃ yathā|

(evaṃ nigaditaṃ nāthairindraścātra pravarṣati||299||)



svastikākārasaṃkāśā indravajradhvajopamāḥ|

dṛśyante'bhrā hi saṃdhyāyāṃ grastvā candradivākarau||300||



tadā nabhasi jāyante meghā dāḍimasaṃnibhāḥ|

lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāttānindrakampitān|

sa nirdeśo bhavettatra maharṣervacanaṃ yathā||301||



atīva tatra viśvastaḥ sarvabījāni vāpayet|

vyavahārāṃśca kurvīrannirbhayāstatra vāṇijāḥ|

sarveṣāṃ bhūmikampānāṃ praśastā indrakampitāḥ||302||



vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram|

saptāhābhyantare tatra meghaḥ saṃchādayennabhaḥ||303||



tato'nubaddhā jāyante abhrāḥ kauśeyasaṃnibhāḥ|

anulomaṃ ca saṃyānti carantaḥ paścimāṃ diśam||304||



śiśumāra-udrakāṇāṃ matsyakamarasannibhāḥ|

dṛśyante'bhrāśca saṃdhyāyāṃ grastvā candradivākarau||305||



lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāttāñjalakampitān|

sa nirdeśo bhavettatra maharṣervacanaṃ yathā|| 306||



sthaleṣu girikūṭeṣu kṣetreṣūpavaneṣu ca|

sthāpyante tatra bījāni nimne naśyanti vai tadā||307||



paṅkenāpi jalenāpi naśyeyū rajasāpi vā|

eteṣāṃ bhūmikampānāṃ praśastā jalakampitāḥ||308||



vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram|

saptāhābhyantare tatra vātā vānti sudāruṇāḥ||309||



dṛśyate kapilā saṃdhyā candrasūryau tu lohitau|

lakṣaṇaṃ tādṛśaṃ dṛṣṭvā jānīyādvāyukampitān||310||



tato bhavati nirdeśo maharṣervacanaṃ yathā|

na tatra pravasetprājña ātmānaṃ cātra gopayet|| 311||



guhyamāvaraṇaṃ kuryātprākāraparikhāṃ khanet|

prātisīmā virudhyante narāṇāṃ jāyate bhayam||312||



eteṣāṃ bhūmikampānāṃ sarveṣāṃ kīrtitā guṇāḥ|

viśeṣeṇa manuṣyāṇāṃ nirmitā vāyukampitāḥ||313||



kampitāyāṃ tu medinyāṃ bhavedrūpamanantaram|

saptāhābhyantarāttatra ulkāpātāḥ sudāruṇāḥ||314||



saṃdhyā ca lohitā bhāti candrasūryau tu lohitau|

lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vijñeyā agnikampitāḥ||315||



agnirdahati kāṣṭhāni rakṣitāni dhanāni ca|

dṛśyante dhūmaśikharāḥ śastraṃ ca svidyate bhṛśam||316||



vīṇāśca divi dṛśyante nava māsānna varṣati|

eteṣāṃ bhūmikampānāṃ jaghanyā agnikampitāḥ|| 317||



jayati ahani pūrve kṣatriyān pārthivāṃśca

hayagajarathamukhyān mantriṇo madhyamāhne|

vyathayati aparāhṇe gopaśūn vaiśyaśūdrān

pradahati niśisaṃghyā takarānantavāsān||318||



rajanimiha pradoṣe hiṃsate mleecchasaṃghān|

striyamapi ca napuṃsaścārdharātreṣvanantān|

kṛṣivaṇigupajīvyān hanti yāme tṛtīye

vyathayati surapakṣaṃ raudrakarmāntakṛṣṇe||319||



pradahati śaśipakṣe yājñikaṃ brahmakṣatra

śrapayati śucivṛttāneva dharme pradhānān|

viduṣi ca mṛdubhāvaṃ vindate yo hyadhīte

sa bhavati nṛpapūjyo brāhmaṇo vedadarśī||320||



bṛhaspateśca catvāri samāni śubhakarmaṇā|

catvāri sūryakarmāṇi tulyāni śukrakarmaṇā|

somakarmāṇi catvāri brahmakarma ca tatsamam||321||



ayaṃ bhoḥ puṣkarasārin bhūmikampanirdeśo nāmādhyāyaḥ||



atha bhoḥ puṣkarasārin amīṣāmaṣṭāviṃśatīnāṃ nakṣatrāṇāṃ rogotpattiṃ nāmādhyāyaṃ vyākhyāmi| tacchrūyatām| kathayatu bhagavān-



kṛttikāsūtthito vyādhiḥ striyā vā puruṣasya vā|

catūrātraṃ bhaved vyādhistataścordhvaṃ vimucyate||322||



agnirhi devatā tatra dadhnā hyasya baliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||323||



rohiṇyāmutthito vyādhiḥ striyā vā puruṣasya vā|

pañcarātraṃ bhavedvyādhistataścordhvaṃ vimucyate||324||



devaḥ prajāpatistatra śuddhamālyairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||325||



vyādhirmṛgaśirobhūtaḥ striyā vā puruṣasya vā|

aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate||326||



somo hi devatā tatra maṇḍena tu baliṃ haret|

anena balidānena tasmādrogādvimucyate||327||



ārdrāyāmutthito vyādhiḥ striyā vā puruṣasya vā|

daśarātraṃ bhaved vyādhistataścordhvaṃ vimucyate||328||



rudro hi devatā tatra pāyasena baliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate|| 329||



punarvasau bhaved vyādhiḥ striyā vā puruṣasya vā|

aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate||330||

ādityo devatā tatra gandhamālyairvaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||331||



puṣye samutthito vyādhiḥ striyā vā puruṣasya vā|

stokakālaṃ bhavettasya pañcarātrādvimucyate||332||



devo bṛhaspatistatra gandhamālyairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate|| 333||



āśleṣāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā|

na taṃ vaidyāścikitsantu sarpastatra tu daivataḥ||334||



maghāsamutthito vyādhiḥ striyā vā puruṣasya vā|

aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate||335||



pitaro devatāstatra kṛsareṇa baliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||336||



pūrvaphālgunijo vyādhiḥ striyā vā puruṣasya vā|

saptarātraṃ bhaved vyādhistataścordhvaṃ vimucyate||337||



aryamā devatā tatra gandhamālyairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||338||



uttarāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā|

na taṃ vaidyāścikitsantu bhago'pyatra tu devatā||339||



hastenāpyutthito vyādhiḥ striyā vā puruṣasya vā|

pañcarātraṃ bhaved vyādhistataścordhvaṃ vimucyate||340||



ravirhi devatā tatra gandhapuṣpairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate|| 341||



citrāyāmutthito vyādhiḥ striyā vā puruṣasya vā|

aṣṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate||342||



tvaṣṭā hi devatā tatra ghṛtamudgairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate|| 343||



svātyāṃ samutthito vyādhiḥ striyā vā puruṣasya|

kleśito hi bhaved vyādhiḥ pañcaviṃśatirātrikaḥ||344||



devatātra bhaved vāyuścitramālyairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate|| 345||



viśākhāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā|

guruko'sau bhaved vyādhirahānyekonaviṃśatiḥ||346||



indrāgnī devatā tatra gandhamālyairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||347||



anurādhātthito vyādhiḥ striyā vā puruṣasya vā|

ardhamāsaṃ bhaved vyādhistataścordhvaṃ vimucyate||348||



mitro hi devatā tatra ghṛtapātraṃ baliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||349||



jyeṣṭhāyāmutthito vyādhiḥ striyā vā puruṣasya vā|

kleśiko hi bhaved vyādhirahorātratrayodaśa|| 350||



indro hi devatā tatra gandhamālyairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate|| 351||



mūle samutthito vyādhiḥ striyā vā puruṣasya vā|

māsiko hi bhaved vyadhistataścordhvaṃ vimucyate||352||



naiṛtirdevatā tatra madyamāṃsairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate|| 353||



pūrvāṣāḍhe bhaved vyādhiḥ striyā vā puruṣasya vā|

sāṃkleśiko bhaved vyādhiraṣṭau māsānna saṃśayaḥ||354||



āpo hi devatāstatra kṛsareṇa baliṃ haret|

anena baliṃkarmeṇa tasmādrogādvimucyate||355||



uttarāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā|

saptarātraṃ bhaved vyādhistataścordhvaṃ vimucyate||356||



viśvo hi devatā tatra pāyasena baliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||357||



abhijidutthito vyādhiḥ striyā vā puruṣasya vā|

ṣaṇmāsān saṃbhaved vyādhistataścordhvaṃ vimucyate||358||



viṇṣuśca devatā tatra dadhimaṇḍaṃ baliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||359||



śravaṇenotthito vyādhiḥ striyā vā puruṣasya vā|

guruko hi bhaved vyādhiḥ pūrṇaṃ dvādaśamāsikam||360||



viṣṇurhi devatā tatra gandhamālyairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||361||



dhaniṣṭhāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā|

trayodaśadivastatra tataśvordhvaṃ vimucyate|| 362||



varuṇo devatā tatra pāyasena baliṃ haret|

anena balikarmeṇa tasmādrigādvimucyate|| 363||



pūrvabhadrotthito vyādhiḥ striyā vā puruṣasya vā|

na taṃ vaidyāścikitsantu ahirbudhnyo'tra daivataḥ|| 364||



uttarābhādrajo vyādhiḥ striyā vā puruṣasya vā|

saptarātraṃ bhaved vyādhistataścordhvaṃ vimucyate||365||



aryamā devatā tatra gandhamālyairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate|| 366||



revatyāmutthito vyādhiḥ striyā vā puruṣasya vā|

mṛduko hi bhaved vyādhiraṣṭāviṃśatarātrikaḥ||367||



pūṣā hi devatā tatra gandhamālyairbaliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||368||



aśvinyāmutthito vyādhiḥ striyā vā puruṣasya vā|

sāṃkleśiko bhaved vyādhiḥ pañcabiṃśatirātrikaḥ||369||



gandharbo devatā tatra yāvakena baliṃ haret|

anena balikarmeṇa tasmādrogādvimucyate||370||



bharaṇyāmutthito vyādhiḥ striyā vā puruṣasya vā|

na taṃ vaidyāścikitsantu yamastatra tu daivataḥ|

śīlaṃ rakṣatu medhāvī tataḥ svargaṃ gamiṣyati||371||



ayaṃ bhoḥ puṣkarasārin vyādhisamuthāno nāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin bandhananirmokṣaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavān-



kṛttikāsu bhoḥ puṣkarasārin baddho vā ruddho vā trirātreṇa mokṣyatīti vaktavyaḥ| rohiṇyāṃ baddho vā ruddho vā trirātreṇa mokṣyatīti| mṛgaśirasi baddho vā ruddho vā ekaviṃśatirātreṇa mokṣyatīti| ārdrāyāṃ baddho vā ruddho vā ardhamāsena mokṣyatīti| punarvasau ruddho vā baddho vā saptarātreṇa| puṣye trirātreṇa| āśleṣāyāṃ triṃśadrātreṇa| maghāsu ṣoaḍaśarātreṇa| pūrvaphālgunīṣu daśarātreṣu| uttaraphālgunīṣu saptarātreṇa| haste pañcarātreṇa| citrāyāṃ saptarātreṇa| svātyāṃ daśarātreṇa| viśākhāyāṃ ṣaḍviṃśadrātreṇa| anurādhāyāmekatriṃśadrātreṇa| jyeṣṭhāyāmaṣṭādaśarātreṇa| mūle ṣaṭtriṃśadrātreṇa| pūrvāṣāḍhāyāṃ caturdaśarātreṇa| uttarāṣāḍhāyāṃ caturdaśarātreṇa| abhijiti ṣaḍ|drātreṇa| śravaṇe dhaniṣṭhāyāṃ śatabhiṣāyāṃ pūrvabhādrapade uttarabhādrapade revatyāṃ caturdaśarātreṇa| aśvinyāṃ trirātreṇa| bharaṇyāṃ baddho vā ruddho vā parikleśamavāpsyatīti vaktavyaḥ||



ayaṃ bhoḥ puṣkarasārin bandhananirmokṣo nāmādhyāyaḥ||

atha bhoḥ puṣkarasārin tilakādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavān -



mūrdhni tu yasyāstilako'sti sūkṣmaḥ

snigdho bhavet padmasamānavarṇaḥ|

rājā tu tasyā bhavatīha bhartā

stanopariṣṭātpratibimbamāhuḥ||372||



śīrṣe tu yasyāstilakālakaḥ syāt

sūkṣmo bhavedañjanacūrṇavarṇaḥ|

senāpatistasyā bhaveddhi bhartā

stanāntare'syāḥ pratibimbakaṃ syāt||373||



bhruvontare'syāstilakālakaḥ syād

duścāriṇīṃ tāṃ pramadāṃ vadanti|

pañcaiva tasyāḥ patayo bhavanti

bahvannapānaṃ labhate ca nārī||374||



gaṇḍasya nāsādikamadhyadeśe

bhavecca bimbaṃ tilakasya yasyāḥ|

tāṃ śokabhājaṃ pramadāṃ vadanti

romapradeśe pratibimbamāhuḥ|| 375||



karṇe tu yasyāstilakālakaḥ syād

bahuśrutāṃ tāṃ pramadāṃ vadanti|

bahuśrutāṃ tāṃ śrutidhāriṇīṃ ca

trike tu yasyāḥ pratibimbakaṃ syāt || 376||



yasyottaroṣṭhe tilakālakaḥ syā-

ttāṃ bhinnasatyāṃ pramadāṃ vadanti|

kṛcchreṇa sā vai labhate hi vṛtti-

mūrau tu tasyāstilabimbamāhuḥ||377||



yasyādharoṣṭhe tilakālakaḥ syād

duścāriṇīṃ tāṃ pramadāṃ vadanti|

miṣṭānnapānaṃ bahu ṛcchate sā

tathā hi guhye pratibimbakaṃ syāt|| 378||



cibuke tu yasyāstilakālakaḥ syād

duścāriṇīṃ tāṃ pramadāṃ vadanti|

miṣṭānnapānaṃ bahu sā labheta

guhye dvitīyaṃ pratibimbakaṃ syāt|| 379||



ayaṃ bho puṣkarasāriṃstilakādhyāyo nāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin nakṣatrajanmaguṇaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| kathayatu bhavān triśaṅko-



kṛttikāsu naro jātastejasvī priyasāhasaḥ|

bhavecchūrastathā caṇḍaḥ priyavādī ca mānavaḥ||380||



rohiṇyāṃ puruṣo jāto dhanavān dhārmikastathā|

vyavasāyī sthiraḥ śūro dhruvaṃ cāsya sadā sukham||381||



jāto mṛgaśire yastu mṛduḥ saumyastu mānavaḥ|

darśanīyo bhaveccāsau strīkāntastu viśeṣataḥ|| 382||



ārdrājātastu hiṃsātmā caṇḍaḥ paramajalpakaḥ|

raudrakarmā bhaveccāsāvīśvaraśca śatairmahān|| 383||



jātaḥ punarvasau yastu hyalolo buddhimānnaraḥ|

dharmaśīlo bhaveccāsau jātakrodhaśca mānavaḥ||384||



puṣyeṇa puruṣo jātastejasvī brāhmaṇo bhavet|

kṣatriyaśca bhavedrājā vaiśyaśūdru ca pūjitau||385||



śvasanaḥ krodhanaḥ krūro hyāśleṣāsaṃbhavo naraḥ|

durmanuṣyaśca caṇḍaśca iti sarvamihādiśet|| 386||



bahuprajñaḥ śrāddhakaro bahubhāgyastathaiva ca|

dhanavān dhānyavān bhogī maghāsu puruṣo bhavet||387||



pūrvaphalgunījātastu yaḥ kaścitpuruṣo bhavet|

adharmabuddhiśīlaśca gurudārābhimardakaḥ||388||



uttarāyāṃ tu phālgunyāṃ jāto bhavati bhogavān|

divyajñānaśca vijñāne puruṣaḥ subhago bhavet||389||



haste jātaśca śuddhātmā vikrānto mṛdubhojanaḥ|

senāpatyaṃ ca kurute'steyakarmā bhavedasau|| 390||



citrāsu jātaścitrākṣastathā citrakathākaraḥ|

darśanīyo bahustrīkaścitraśīlo bhavennaraḥ|| 391||



svātyāṃ ca puruṣo jāto bandhuślāghī vicakṣaṇaḥ|

mṛdukaḥ pānaśauṇḍaśca mitrakārī vicāravān|| 392||



viśākhāsu naro jātastejasvī dravyavān mahān|

śūro vikramavān dakṣaḥ subhagaśca bhavedasau||393||



anurādhodbhavo martyo mitravān saṃgrahī naraḥ|

śuciścaiva kṛtajñaśca dharmātmā ca bhavecca saḥ|| 394||



jyeṣṭhāsu puruṣo jāto mitravānabhijāyate|

dhanurvedābhirāmaśca nārīṣu kurute manaḥ|| 395||



mūleṣu puruṣo jāto'kṛtajñaḥ syādadhārmikaḥ|

dṛḍho vīro bhaveccāsau kilbiṣī ca sa mānavaḥ||396||



āṣāḍhāsu ca pūrvāsu matsarī calitendriyaḥ|

mātsyamāṃsapriyaścāpi ghātakaḥ syātsa mānavaḥ|| 397||



sānukrośaśca dātā ca vidyāniṣṭhaḥ suhṛjjanaḥ|

viśvadaive naro jāto bhavedapi ca niśritaḥ||398||



ācaryaḥ śāstrakartā ca viśvāsī va kriyāparaḥ|

śravaṇe jāta āyuṣmān śrīmāṃśca puruṣo bhavet|| 399||



anavasthitacittaśca citradravyaśca mānavaḥ|

dhanīṣṭhāsu bhavejjātaḥ puruṣaḥ sarvaśaṅkitaḥ||400||



vāruṇe yadi nakṣatre jāto bhavati mānavaḥ|

paruṣo dveṣaśīlaśca parivādī ca sarvaśaḥ||401||



jāto bhādrapadāyāṃ tu pūrvasyāmiha mānavaḥ|

cāritraguṇayuktaśca kṛtajño mukharastathā|| 402||



uttarasyāṃ naro jāto bhaviṣyati vicakṣaṇaḥ|

medhāvī bahṛpatyaśca dharmaśīlo mahādhanaḥ|| 403||



revatyāṃ puruṣo jāto dharmātmā jñātisevakaḥ|

daridro'lpadhano nityaṃ dāyako nānasūyakaḥ|| 404||



aśvinyāṃ puruṣo jāto bhavatyativicakṣaṇaḥ|

mahājanapriyaścāpi śūraśca subhagaśca saḥ|| 405||



bharaṇyāṃ puruṣo jātaḥ pāpācāro'vicakṣaṇaḥ|

kandarpe dātukāmaśca parataścopajīvakaḥ|| 406||



ayaṃ bho puṣkarasārin nakṣatrajanmaguṇo nāmādhyāyaḥ||



paṭha bhostriśaṅko utpātacakraṃ nāmādhyāyam|| kathayati ca-



utpātacakranirdeśaḥ|



aṣṭāviṃśatiparyantakṛtsne nakṣatramaṇḍale|

divyā vikārā dṛśyante sūryacandragrahādiṣu||407||



māghasya prathame pakṣe śailo vā pārthivo yadi|

dhūmavṛṣṭirhi āditye udayati pradṛśyate|

vidyuto vātha dṛśyante tadā vidyājjanakṣayam||408||



aśvinyāmarkato dhūmo nirgacchannapi chādayet|

anāvṛṣṭi tadā vidyātpūrṇavarṣāṇi dvādaśa|| 409||



bharaṇyāṃ māghamāse tu pītasūryo'tha dṛśyate|

samantādvadhyate rāṣṭraṃ madhye durbhokṣamādiśet|| 410||



phālgune kṛttikāyāṃ tu āditye parikho yadi|

naśyanti karvaṭāstatra yadi devo na varṣati|| 411||



caitramāse yadā puṣye sūrye kṛṣṇaṃ pradṛśyate|

acirodayakāle tu kṣitipālo'varudhyate||412||



vaiśākhamāse cārdrāyāmādityaḥ pratisūryakaḥ|

saṃġrāmaṃ tatra jānīyādubhau ghātyete pārthivau|| 413||



gṛhyetāṃ candrasūryau vā jyaiṣṭhe bharaṇijyeṣṭhayoḥ|

sāmātyo vadhyate rājā rāṣṭre durbhikṣamādiśet|| 414||



āṣāḍhe ca yadāditye pūrvabhādrapade sthite|

sāyāhne dṛśyate'tyarthaṃ lohito maṇḍale vraṇaḥ||415||



paracakreṇa tadrāṣṭraṃ ṣaṇmāsān pīḍyate tadā|

kṣitipālaśca sāmātyaḥ putradāreṇa vadhyate||416||



pūrvāyāṃ cottarāṣāḍhāyāmāṣāḍhe gṛhyate śaśī|

vidyād durbhikṣakalaharogāṃścātra vinirdiśet||417||



māse'tha śrāvaṇe mūle candrasūryau na bhāsataḥ|

sphuliṅgāścātra dṛśyante vidyādrogabhayaṃ mahata||418||



māse'śvayuji gṛhyetāmekapakṣendubhāskarau|

rājaputrasahasrāṇāṃ tadā jāyeta saṃkṣayaḥ||419||



alakṣaṇo niḥprakāśaḥ pūrṇamāsyāṃ tu kārtike|

candrasūryāvagnivarṇau raktavarṇe nabhastale||420||



ravivadbhāti tadrāṣṭraṃ vinaśyeta punaḥ punaḥ|

rājñāṃ vidyāddhatānāṃ vai bhūmiḥ pāsyati śoṇitam||421||



bharaṇyāṃ māghamāse tu kṛṣṇo vāyuḥ samutthitaḥ|

chādayeccandrasūryau tu śīghraṃ rāṣṭraṃ vinaśyati||422||



māse tu phālgune vāyuḥ pāṃśuvarṣaṃ savidyutam|

vadhyante pūrvarājānaḥ pratiṣṭhante tathāpare||423||



sahādityena candre'tha yadā kaścid grahaścaret|

vāyurvā viṣamo vāti vidyādrājavadhaṃ tadā||424||



aśanyulke tu vaiśākhe ādityena sahotthite|

ṣaṇmāsābhyantareṇātha rāṣṭre vyasanamādiśet||425||



jyeṣṭhamāse yadādityo grahato nirgato bhavet|

ādityasyopaghātena grahāḥ sarve'tha pīḍitāḥ||426||



jyeṣṭhe ca pāṃśurvarṣeta ādityaḥ pariviṣyate|

kṣitipālasahasrāṇāmeka ekastu vadhyate||427||



āṣāḍhe vāyavo vānti gacchanto bharaṇīsthitāḥ|

udapānāni śuṣyante sarvaśasyaṃ ca puṣyati|| 428||



śrāvaṇe vāyavaḥ pītāḥ sadā kṛṣṇaṃ nabhastalam|

bhayaṃ tatra vijānīyātsamantāt samupasthitam||429||



śrāvaṇe varṣate hyagniḥ pūrvabhādrapade divā|

meghāḥ śabdamutkurvanti rogadurbhikṣamādiśet|| 430||



yadā bhādrapade māse nabhaḥ syācchannagarjitam|

paracakraṃ tadā rāṣṭre harate dhanasaṃcayam|| 431||



aśvayuji vātavṛṣṭiḥ syādāgatyottarāṃ diśam|

pātayeccaivamāghātaṃ kṛtsnaṃ rāṣṭraṃ vinaśyati|| 432||



kārtike śuklatrayodaśyāṃ yadā candre dhanurbhavet|

samantānnaśyate rāṣṭraṃ madhye durbhikṣamādiśet|| 433||



ulkāpātā hyaśanayo māghamāse bhavanti vā|

aśvinyāṃ viṣaye tatra prajā śvāsena vadhyate||434||



māse tu phālgune yatra agnivarṣaṃ nabhastalāt|

bhavecchabdastadākāśe tadrāṣṭraṃ naśyate laghu|| 435||



svātyāṃ caitre yadā varṣaṃ niruddhaṃ vātavarṣitam|

dṛśyatendradhanuḥ kṣipraṃ nagaraṃ tadvinaśyati|| 436||



bharaṇyāṃ jyeṣṭhamāse tu śabda uttarato bhavet|

pītavarṇaṃ tadākāśaṃ paracakrabhayaṃ bhavet||437||



āṣāḍhe māsi puṇye'tha dṛśyante vyomni vidyutaḥ|

satṛṇodakavṛṣṭibhistribhāgaṃ mucyate prajā|| 438||



śrāvaṇe tu yadā mūle bahu devaḥ pravarṣati|

dṛśyatendradhanustatra kṣatriyāṇāṃ mahadbhayam|| 439||



māse bhādrapade yatra nirghātaḥ patati kṣitau|

sukṛcchrā vāyavo vānti mahadrogabhayaṃ tadā||440||



māse bhādrapade puṣye vidigbhyo niścared dhvaniḥ|

kṣatriyaḥ kupyate kṣipraṃ vipakṣā tu tadā prajā|| 441||



bharaṇyāmaśvayuje śabda upariṣṭādbhavedyadi|

satṛṇaṃ cotsṛjetpāṃśu tāpasānāṃ mahadbhayam|| 442||



kārtike tu yadārdrāyāṃ śabdaḥ śrūyet abhairavaḥ|

catuṣpadaḥ kārṣakāṇāṃ mṛtyuṃ tatra vinirdiśet|| 443||



mārgaśīrṣe dhaniṣṭhāyāṃ tūryaśabdo'mbare bhavet|

vātāturastadā rāṣṭre vyādhirbhavati dāruṇaḥ||444||



pauṣamāse yadā svātyāṃ śabdo bhavati bhairavaḥ|

abhīkṣṇaṃ vidyudākāśe paṇḍitānāṃ mahadbhayam||445||



māghe śukle tu nirghāto nityaṃ śāmyedvasuṃdharām|

jānīyāttṛtīye varṣe sakalaṃ rāṣṭravibhramam|| 446||



jyeṣṭhāyāṃ phālgune māse kṛṣṇavāyuḥ samākulaḥ|

abhikṣṇaṃ kampate bhūmirbrahmacāribhayaṃ tadā||447||



pūrvabhādrapadāyāṃ tu caitre kampetkṣitirdivā|

tasmin varṣe va tadrāṣṭre parasainyānmahadbhayam||448||



pūrvāyāṃ cedāṣāḍhāyāṃ rātrau caitre ca niścalet|

asibhirhanyate rājā hanyate ca mahājanaḥ|| 449||



vaiśākhe kampitā bhūmiḥ kṛṣṇapakṣe hyabhīkṣṇśaḥ|

anāvṛṣṭyā tu durbhikṣaṃ māsān ṣaṭ tatra nirdiśet||450||



jyeṣṭhe māse bharaṇyāṃ tu divā kampedvasuṃdharā|

vidyādyodhasahasrāṇāṃ mahī pāsyati śoṇitam||451||



jyeṣṭhe māse yadā mūle rātrau bhūmiḥ prakampate|

pratyanto vadhyate rājā rāṣṭre baliṃ samādiśet|| 452||



āṣāḍhe kampate bhūmiḥ puṣyanakṣatrasaṃsthite|

śasyaṃ vinaśyate tatra kalikarma ca jāyate||453||



prakampante yadā caityā ārdrāyāṃ vā maghāsu vā|

jvaleyuḥ prapateyurvā naśyedrāṣṭraṃ tadā laghu||454||



caityā yatra prakampante hasanti ca namanti ca|

sarāṣṭraḥ kṣitipastatra nacirānnāśamarcchati||455||



śrāvaṇe kampate bhūmiḥ pūrvabhādrapadāsthite|

sadā parājito rājā caurai rāṣṭre ca avadhyate||456||



kārtike kṣitikampena yadā caityaṃ viśīryate|

dvāraṃ vā nagarasyātha bhūyiṣṭhaṃ naśyate prajā|| 457||



vāme vā dakṣiṇe cendoḥ śṛṅge tiṣṭhed bṛhaspatiḥ|

mahābhogā vinaśyeyuḥ prakāśāḥ pṛthivīśvarāḥ|| 458||



sūryācandramasoḥ śṛṅge lohitāṅgo yadāruhet|

krūrākṣamantrikātpīḍāṃ pratyantānāṃ vinirdiśet||459||



śanaiścaro yadā śṛṅge somasyābhiruhettadā|

jñeyaṃ rogabhayaṃ ghoraṃ durbhikṣaṃ cātra nirdiśet|| 460||



rāhuṇā nigṛhītastu colkayā hanyate śaśī|

ṣaṇmāsābhyantarāttatra rājño vyasanamādiśet|| 461||



yasya caivātha nakṣatra śaśī sūryo vigṛhyate|

rāhuṇā kṣitipo rājyaiḥ saha pīḍāmavāpnuyāt|| 462||



rājño vai cātha nakṣatre candraṃ keturyadā viśet|

pratyantarājabhiḥ sārdhaṃ śastramūrcchā vinirdiśet||463||



candramadhyagataḥ śukraḥ phālgunyātha maghā yadā|

sarvadhānyāni śuṣyeyustadā rogaṃ vinirdiśet|| 464||



bṛhaspatiśca śukraśca lohitāṅgaḥ śanaiścaraḥ|

likhyanti somaśṛṅgasya tadā vidyānmahadbhayam||465||



dhūmaketurmahābhāgaḥ puṣyamāruhya tiṣṭhati|

caturdiśaṃ tadā vidyātparacakraiḥ parābhavam|| 466||



maghāyāṃ lohitāṅgo vā śravaṇe vā bṛhaspatiḥ|

tiṣṭhetsaṃvatsarastrīṇī bhayaṃ vidyātsamāgatam||467||



tiṣṭhecchukro'tha rohiṇyāṃ jyeṣṭhe māse kathaṃcana|

vyākuryānniyatamatra kṣatriyāṇāṃ mahadbhayam||468||



viśākhāyāṃ samīpasthau bṛhaspatiśanaiścarau|

somo vā raviṇā sārdhaṃ paracakrabhayaṃ tadā|| 469||



kākāḥ śyenāśca gṛdhrāśca vaseyuḥ sahitā mudā|

maithunaṃ vāritaṃ veyuḥ paraiḥ saha raṇastadā|| 470||



śyeno hastinivāse vā abhirohetpunaḥ punaḥ|

paracakreṇa yuddhaṃ tu bhaveccāpi punaḥ punaḥ|| 471||



kanyā prasūyate yatra caturhastā catuḥstanī|

striṇāmeva bhavettatra maraṇaṃ hyatidāruṇam|| 472||



garbhasthā dārakā yatra hasanti ca vadanti ca|

tasya deśasya jānīyādvināśaṃ samupasthitam||473||



ekapādāṃstripādāṃśca caturaṅgāṃstathaiva ca|

nāryo yatra prasūyante rājño vyasanamādiśet||474||



sūyante vikṛtān garbhān saṃtānān bhayavyañjanān|

pramadā yatra deśe tu rājā tatra vinaśyati||475||



laghuhastaśīrṣamukhān mānuṣaṃ kāyamāśritān|

pramadā yatra sūyante rāṣṭraṃ tatra vinaśyati||476||



kharāśca mahiṣāścāpi paśavo'tha tathāvidhāḥ|

dvitriśīrṣāḥ prasūyante deśe yatra sa naśyati||477||



śṛgālaśvānamakarahayarūpāśca mānavāḥ|

jāyante yatra deśe tu sa deśo laghu naśyati||478||



pādāvubhau yadā vaiśyā gurviṇī saṃprasūyate|

deśasya vilayaṃ brūyātparacakreṇa dāruṇam||479||



pūrvārdhaḥ pakṣinarayorgarbho yatra prasūyate|

rājā vā rājāmātyo vā saha deśena naśyati||480||



kumbhāṇḍo jāyate yatra dvimukho'tha caturmukhaḥ|

trinetrastrimukho vāpi vidyāttatra mahadbhayam|| 481||



saukareṇa tu vaktreṇa śarīraṃ mānuṣaṃ yadi|

sūtaṃ caturdiśaṃ rāṣṭraṃ hanyāttatra na saṃśayaḥ|| 482||



ādityasya tu rūpeṇa mānuṣo yatra jāyate|

vibhramātsakalaṃ rāṣṭraṃ vināśamupagacchati|| 483||



uttānaśāyī bālastu deśe yatra dvijottamaḥ|

dṛṣṭaḥ pravyāharan vedān kṣipraṃ deśo vinaśyati||484||



kukṣiṃ bhittvā yadā bālo garbhanniṣkramate svayam|

atrāṇāṃ mātaraṃ kṛtvā sa deśo naśyate laghu|| 485||



garbhasthāḥ sūkarā uṣṭrāḥ sarpāśca śakunistathā|

strīṇāṃ garbhātprasūyante deśe tu bhayamādiśet||486||



pauruṣaṃ gārdabhaṃ cātha saukaraṃ cārthavigraham|

gāvo yatra prasūyante nirdiśedbhayamāgatam|| 487||



nārī gṛhṇāti garbhaṃ vā adṛṣṭastanarūpiṇī|

vināśaṃ tasya deśasya sanṛpasya vinirdiśet||488||



jaṭī dīrghanakho yatra sukṛṣṇaḥ paruṣacchaviḥ|

sa jano jāyate yatra rāṣṭraṃ sādhipatiṃ dahet||489||



agrīvā dantasahitā jāyante yatra bālakāḥ|

śuṣyeta sakalaṃ śasyaṃ janaśca vilayaṃ vrayet||490||



ekabāhuraśīrṣo'tha garbho yatra prasūyate|

svayaṃ kṣubhyeta tadrāṣṭraṃ vinaśyeta na saṃśayaḥ||491||



phale phalaṃ yadā paśyetpuṣpe vā puṣpamāśritam|

garbhāḥ sraveyurnārīṇāṃ yuvarājaśca vadhyate|| 492||



akāle pādapā yatra puṣpyanti ca phalanti ca|

latā gulmo'tha vallī vā deśe tatra bhayaṃ bhavet||493||



vṛkṣopariṣṭātpaśyedvā sravantamātmaśoṇitam|

kūjamānaṃ pataṅgaṃ vā tadā vidyānmahadbhayam||494||



vṛkṣāṇāṃ maṇḍapānāṃ vā chāyā na parivartate|

caturvarṇabhayaṃ tatra kalikarma ca jāyate|| 495||



puṣpyeyuḥ pādapā yatra vividhāḥ puṣpajātayaḥ|

kalpavṛkṣaprakṛtayastato vidyānmahadbhayam|| 496||



anāvartaṃ yadā puṣpaṃ phalaṃ cāpi pradṛśyate|

vināśaṃ tasya deśasya durbhikṣaṃ kalahaṃ vadet||497||



sthānāsthānaṃ gatā vṛkṣā dṛśyeyuryatra kutracit|

pūrvapratiṣṭhito rājā nacireṇa vicālyate||498||



daivāsuraṃ ca saṃgrāmaṃ paśyedadbhutadarśanam|

śastraṃ mūrcchayate tatra taskaraiścāpi pūrvavat|| 499||



kampate rudate śāstā gacchan vā yatra dṛśyate|

paracakrāttadā vidyādatyarthaṃ tatparājayam|| 500||

devatā yatra deśe tu nṛtyanti ca hasanti ca|

aśrūṇi pātayeyurvā tada vidyānmahadbhayam|| 501||



devatā yatra krīḍanti jvalanti nimiṣanti vā|

caleyurathavā yatra kṣitipo'nyo bhavettadā||502||



śivaliṅgaṃ yadā kampedgagane vātha dṛśyate|

nimajjate dharaṇyāṃ vā dhruvaṃ rājavadho bhavet||503||



pratimāḥ parivartante dhūmāyante rudanti ca|

praśvidyeyuḥ pradhāveyuranyo rājā bhaviṣyati|| 504||



acalo vā caletsthānāccalaṃ vāpyacalaṃ bhavet|

amātyo hanti rājānaṃ kalahaṃ cātra nirdiśet|| 505||



vamanti rudhiraṃ kanyā namante vā diśo daśa|

ayuktā vā pravartante kṣatriyāṇāṃ mahadbhayam||506||



varṣate kusumaṃ yatra raktabindumathāpi vā|

prāṇino vividhān vāpi vidyāccaurabhayaṃ tadā|| 507||



yūpāḥ purāṇā nigamā devāgārāṇi cetiyāḥ|

nagarāṇyatha dhūmyante kṣipraṃ rājā vinaśyati||508||



indurvā dīpavṛkṣi vā dīpo yatra na dīpyate|

rājyakāmaḥ kumāro vā kṣubhyedviṭapako'pi vā||509||



antaḥpure yadā nīḍaṃ kurvate madhumakṣikāḥ|

astraṃ vāpi gṛhaṃ dahyād rājño vyasanamādiśet||510||



patedantaḥpure vidyud vṛkṣo vāpyāśrame tathā|

puri caityacchāyāyāṃ vā rājārthe patitā hi sā||511||



prākāre vāyudhāgare gopurāsthānakeṣu vā|

vāyasaḥ kurute nīḍaṃ sāmātyo dhvaṃsate nṛpaḥ|| 512||



anāhatebhyastūryebhyaḥ svayaṃ śabdo viniścaret|

svacakrakṣobhadoṣeṇa sarvaṃ rāṣṭraṃ vilupyate||513||



māṃsaśoṇitavarṣaṃ vā patrapuṣpaphalāni vā|

yadābhivarṣettadvarṣaṃ cakrai rāṣṭraṃ vilupyate||514||



madhuphāṇitapuṣpāṇi gandhavarṣāṇyathāpi vā|

diśo dāhāśca dṛśyeyurmāradurbhikṣalakṣaṇam|| 515||



meghaḥ samantato garjedupavarṣetsacātakam|

śoṇitaṃ sakarakaṃ syāttadā vidyātparādbhayam||516||



vidyucca patate ghorā karakāṇāṃ ca varṣaṇam|

gandharvanagaraṃ cātha dṛṣṭvā vidyānmahadbhayam|| 517||



śaśī śoṇitasaṃkāśo madhye kṛṣṇo vivarṇavān|

sāmantakena pīḍyate vidyādrāṣṭre mahadbhayam||518||



pradīpitāgnisaṃkāśo yadā dṛśyeta candramāḥ|

gaganaṃ dahyate tatra lokapīḍā jvareṇa ca|| 519||



yadā gairisaṃkāśaḥ kṣipramevopaśāmyati|

varṣaṇasyāgamo vidyādyadi vāyuḥ pravāyate||520||



saṃdhyāyāṃ dhūmravarṇāyāṃ dṛśyetenduśca bhāskaraḥ|

vicchinno brahmarūpeṇa varṣaṃ tatra vinirdiśet||521||



nāpsu majjati nāpyagnau pūrvavacca na dṛśyate|

agnirutpatsyate tatra koṣṭhāgāraṃ daheta saḥ|| 522||



dhvajāgre vāyaso yatra lambapakṣo vidhāvate|

udakaṃ saṃharetkṣipramagnitaḥ sumahadbhayam||523||



jalaṃ jājvalyamānaṃ tu matsyo nirdahati svayam|

anāvṛṣṭiṃ tadā brūyād durbhikṣaṃ ca mahadbhayam||524||



puradvāre yadāgacchetsvayamāraṇyako mṛgaḥ|

cakradvaye'pi drubhaikṣaṃ rāṣṭre rogaṃ ca nirdiśet||525||



triśīrṣaḥ pañcaśīrṣo vā yadā sarpo'tha dṛśyate|

anāvṛṣṭyā tadā vidyātsarvaśasyaṃ vinaśyati||526||



kuśūlo yatra dṛśyeta kampayaṃstu vasuṃdharām|

koṣṭhāgārāṇi naśyeyurye cānye dhanasaṃcayāḥ||527||



sarpa ucyataśīrṣastu yudhyate puruṣaiḥ saha|

cakradvayādrogataśca vidyāttatra mahadbhayam||528||



bila ekatra bahavaḥ sarpāḥ supariveṣṭitāḥ|

śastramṛtyuṃ tadā vidyāt kṣatriyāṇāṃ mahadbhayam||529||



niścarantyabadhānena khaḍgāḥ prajvalitā yadā|

tatastaṃ nacirātpaśyesaṃgrāmaṃ prayupasthitam|| 530||



kākaḥ śyenaśca gṛdhro vā yasya nīyate mūrdhani|

ṣaṇmāsābhyantare rājā mriyate suparohitaḥ|| 531||



prāsādāśca prakampante śaraṇāni gṛhāṇi ca|

mahābalaṃ ca vadhyeta rāṣṭrasya rājapālakaḥ|| 532||



vajroddhṛtā diśaḥ sarvāḥ kṛṣṇapakṣe caturdiśam|

varṣeyuḥ śoṇitaṃ yatra kṣitipālo'tra vadhyate||533||



sūryasyodayakāle tu maholkā nipatedyadā|

rājaputrasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam|| 534||



vṛkṣāḥ sarpāḥ prakampeyurmucyeyustvaco vā tathā|

sarvasminneva rāṣṭre tu vidyācchatrubhayaṃ mahat|| 535||



dine hyulkāprayuktirvā jvalantī yadi dṛśyate|

raktotpādaṃ tadā vidyātsaṃgrāmaṃ bhīmadarśanam||536||



asiṃ prajvalitaṃ paśyettomaraṃ cakrameva ca|

vidyātpaśyanti śastrāṇi saṃgrāmaṃ bhīmadarśanam|| 537||



dīrghamucchvasate vāśvaḥ aśrūṇi ca nipātayet|

pādena karṣate śīghraṃ yuddhe rājavadho dhruvam|| 538||



kākaśced gṛhamāruhya hā putra iti vāśati|

sarvaḥ praṇaśyate deśo nagaragrāmakarvaṭaḥ|| 539||



anagnau jāyate dhūmaḥ sthale padmāni vā yadā|

vināśaṃ tasyaṃ deśasya niyamācchīghramādiśet||540||



āravanti yadā ghoraṃ meghā vṛkamṛgāstathā|

vināśaṃ tasya deśasya vidyācchīghramupasthitam|| 541||



chinnastrotā bhavennadyaścirakālavahā api|

gṛhāḥ śūnyodakenāpi śuṣkāstatra bhayaṃ bhavet||542||



pratisrotā yadā nadyo vahantyaprativāritāḥ|

nityodvignā najapadā nirdiśecca janakṣayam||543||



dhanūṃṣyākṛṣyamāṇāni dhūmāyanti jvalanti ca|

anyādvāpi praharaṇaṃ parebhyo jāyate bhayam|| 544||



mayūragrīvasaṃkāśaḥ pariveśo niśākare|

vidyādrājasahasrāṇāṃ mahī pāsyati śoṇitam|| 545||



narāṇāṃ pramadānāṃ ca ratiharṣo na jāyate|

sarvatra śokacintā vā mahattatra bhayaṃ bhavet|| 546||



nirgranthā ṛṣayaḥ santo deśātprakrameyuryataḥ|

nadīṃ bhittvā nikuñcān vā sa deśo naśyate'cirāt|| 547||



yatrauṣadhyaśca virasā jalaṃ ca parihīyate|

vidyāddeśaṃ tamutsṛṣṭaṃ devatā-ṛṣisādhubhiḥ|| 548||



matsyāḥ kūrmāśca sarpāśca mriyante yatra jāṅgalāḥ|

dhanaskandhaḥ striyāstatra sapatnairvipralopsyate||549||



apūrvāḥ pakṣiṇo yatra sthale vāriṇi eva vā|

dṛśyeyuḥ paracakreṇa dhanaskandho vilopsyate|| 550||



mahāpatho yadā kakṣaiḥ prasṛtairapatho bhavet|

sagrāmakarvaṭaṃ rāṣṭraṃ putreṇa saha naśyati|| 551||



nānotpātacakranirdeśo nāmādhyāyaḥ|



paṭha bhostriśaṅko puruṣapinyādhyāyam| atha kim| kathayatu bhagavān-atha khalu bhoḥ puṣkarasārin puruṣapinyādhyāyaṃ vyākhyāmi| tacchrūyatām| kathayatu bhagavān-



aṣṭāviṃśatiḥ puṣkarasārin nakṣatrāṇi prakīrtitāni, yāni candrasūryaniḥsṛtānyanuvahanti| tatra sukugṛṣṭyā aṣṭāṅgulapramāṇayā dvādaśākṣagṛṣṭayaḥ śvaśarīraṃ dairghyeṇa jñātavyam| ekākṣagṛṣṭiḥ śīrṣamūrdhni ekapādatalaṃ bhavet| cāturdaśagṛṣṭayo nakṣatrāṇāṃ padaṃ yatra saṃdṛśyante, tadanyathā na bhavati| nakṣatre yatra yo jātastatra tatra saṃdṛśyate||



puruṣapinyaḥ|



kṛttikāyāṃ hi jātasya mukhe vai caturaṅgulaḥ|

pinyo dakṣiṇato yasya lomaśaḥ kṛṣṇlohitaḥ|| 552|



bhogavān yaśasā yuktaḥ paṇḍito jvalati śriyā|

kṛttikāsvatha jātasya bhavatyetaddhi lakṣaṇam|| 553||



dṛśyate vraṇa evāyaṃ yasya vai caturaṅgulaḥ|

rohiṇyāṃ jātakaḥ so'pi vidvān dharmarataḥ sadā|| 554||



maṇḍito bhogasaṃpanno hrīyuktaścāpi sarvataḥ|

śūro vijayasaṃpanno nityaṃ śatrupramardakaḥ|| 555||



grīvāyāmardhagṛṣṭyā tu dāho yasya pradṛśyate|

mṛgaśīrṣe hyasau jātaḥ śūro bhogasamarpitaḥ||556||



ardhadvitīyagṛṣṭyā tu pinyo vāme hi yasya tu|

ārdrāyāṃ krodhano jāto mūrkho gopatikaśca saḥ||557||



vāme kakṣe vraṇo yasya kṛṣṇaścaiva punarvasau|

dhanadhānyasamṛddho hi jāyate svalpamedhasaḥ||558||



tathaiva puṣye jāto'sau dṛśyate varalakṣaṇaḥ|

cakramadhye ca haste ca sūryaścandro virājate||559||



ardhapradakṣiṇāvartāḥ keśāḥ sarve hi saṃsthitāḥ|

parimaṇḍalaśca kāyena jitakleśo'pi nāyakaḥ||560||



hṛdaye yasya dāhaḥ syādāśleṣāyāṃ kalipriyaḥ|

duḥśīlo duḥkhasaṃvāso maithunābhirataśca saḥ||561||



adha urasi pṛṣṭhe vā yasya vraṇaḥ pradṛśyate|

maghāyāṃ dhanavān jāto mahātmā dhārmiko naraḥ|| 562||



nābhyāṃ dakṣiṇavāmābhyāṃ vraṇo yasya pradṛśyate|

pūrvaphālgunījāto'sau matsarī cālpajīvitaḥ|| 563||



caturaṅgulato nābhyā yasya pinyaḥ pradṛśyate|

uttaraphālgunījāto bhogaśīlaḥ śrutodyataḥ|| 564||



śroṇyāmalohitaḥ pinyo haste jātasya dṛśyate|

cauraḥ śaṭhaśca māyāvī mandapuṇyo'lpamedhasaḥ|| 565||



vyañjane yasya pinyastu dṛśyate niyamena hi|

citrājātaḥ sa cedrogī nṛtyagītaratastathā|| 566||



vyañjane'pi ca ūrdhve vā pītaḥ pinyaḥ pradṛśyate|

jātaḥ svātyāmasau lubdho guṇadviṣṭo hyapaṇḍitaḥ|| 567||



kugṛṣṭyā yasya ūrubhyāṃ pinyo lohita eva hi|

ākīrṇo naranārībhirviśākhāyāṃ bhaṭo'graṇīḥ|| 568||



vidvān śūro jitāmitro nityaṃ saukhyaparāyaṇaḥ|

śriyā dhṛtyā ca saṃpanno'cyutaḥ svarupapadyate|| 569||



dvitīyagṛṣṭyāmūrubhyāmaṅge yasya pradṛśyate|

śīlavānanurādhāyāṃ dharmabhogasamanvitaḥ||570||



agho yasyeha corubhyāṃ pinyo jyeṣṭhe sa jāyate|

alpāyurapriyo duḥkhī duḥśīlaḥ kṛpaṇastathā|| 571||



jānubhyāmūrdhvataḥ sūkṣmo vraṇo yasyeha dṛśyate|

mūlena bhāgyavān jātaḥ svagṛhaṃ nāśayellaghu|| 572||



pūrvāṣāḍhāsu jātasya pinyaḥ syājjānumaṇḍale|

dāyako dharma āsaṅgyacyutaḥ svargaparāyaṇaḥ|| 573||



uttarāyāmāṣāḍhāyāṃ jātasya tilakastrike|

yadi dṛśyetsa medhāvī bhogavānsyājjanapriyaḥ|| 574||



dvitīyaḥ pinyo dṛśyeta dhanavān bhogavān sadā|

satyapriyastathārogo'cyutaḥ svargaṃ ca gacchati|| 575||



dhaniṣṭhāyāṃ ca jaṅghāyāṃ yasya pinyaḥ pradṛśyate|

krodhano mandarāgaśca prājño bhogavivarjitaḥ|| 576||



dvikugṛṣṭyā ca jaṅghāyāṃ kṛṣṇaḥ pinyaḥ pradṛśyate|

mūrkhaḥ śatabhiṣāyāṃ tu mriyate hyudakena saḥ|| 577||



adho janghā kugṛṣṭyā tu pūrvabhādrapade vraṇaḥ|

paropatāpako mūrkho daridraścaura ityapi|| 578||



kugṛṣṭyā yasya pinyaḥ syājjāto bhādrapadottare|

dānaśīlaḥ smṛtiprāpto dayāpanno viśāradaḥ| 579||



ubhayoḥ pādayoḥ sūkṣmaḥ pinyo yasya pradṛśyate|

revatyāṃ jāyate nīco nāpitaḥ sa bhavatyapi|| 580||



aṅguṣṭhavivare pinyo nīlo yasya pradṛśyate|

arogo balavānnityamaśvinyāṃ jāta eva saḥ|| 581||



atha pāṇitale pinyo bharaṇyāmakṣayaḥ smṛtaḥ|

vadhyaghātaśca duḥśīlaḥ syānnarakaparāyaṇaḥ||582||



nakṣatrāṇāṃ padaṃ hyetadyena caryā prajāyate|

etaddhi lokaprajñānaṃ loko yatra samāśritaḥ|| 583||



iti pinyādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin piṭakādhyāyaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavān triśaṅkuḥ-



piṭakādhyāyaḥ|



ata ūrdhvaṃ pravakṣyāmi sarvasthānagataṃ punaḥ|

strīṇāṃ ca puruṣāṇāṃ ca piṭakaṃ sarvakarmakam||584||



lābhālābhaṃ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā|

prājñā yenābhijānanti taṃ ca sarvaṃ nibodhatām||585||



tatrābhighātadagdhā vā tilāstadrūpakā api|

visphoṭavarṇabhedāśca piṭakābhihitāḥ smṛtāḥ||586||



śvetavarṇena piṭako viprāṇāṃ pūjito bhavet|

kṣatopamaḥ kṣatriyāṇāṃ vaiśyānāṃ pītakaḥ smṛtaḥ||587||



śūdrāṇāmasitaḥ śreṣṭho vivarṇo mlecchajātiṣu|

yadā savarṇapiṭako mūrdhni rājā mahān smṛtaḥ||588||



śīrṣe tu dhanadhānyābhyāṃ kāntaye subhagāya ca|

upaghātaṃ bhruvorvidyāstrīlābho bhruvasaṃgame||589||



akṣisthāne tu piṭakaḥ karoti priyadarśanam|

akṣibhrūbhāge śokāya gaṇḍe putravadho dhruvam||590||



aśrupāto dhruvaṃ śokaḥ śravaṇe goṣu nāśakaḥ|

karṇapīṭhe vibhūṣāya nāsāvaṃśe tu jātaye||591||



nāsāgaṇḍe putralābhaṃ vastralābhaṃ dhruvaṃ vadet |

nāsāgre jāte nāpnoti gandhabhogānabhīpsitān|| 592||



uttaroṣṭhe tathādhare cānnapānaṃ śubhāśubham|

cibuke hanudeśe ca dhanaṃ gāvaḥ satāṃ śriyaḥ|| 593||



gale tu dānamāpnoti pānamābharaṇāni ca|

śiraḥsaṃghau ca grīvāyāṃ śiraśchedanamādiśet||594||



jāto'yaṃ śiraso mūle hanuni ca dhanakṣayaḥ|

bhaikṣacaryā bhavetsaṃghau hṛdye priyasaṃgamaḥ|| 595||



pṛṣṭhe tu duḥkhaśayyāyai annapānakṣayāya ca|

pārśve tu sukhaśayyāyai stane tu sutajanyatā||596||



jātena śivamāpnoti na cāpriyasamāgamaḥ|

bāhvoḥ śatruvināśāya yuktaṃ strīlābha eva ca||597||



dadāttyābharaṇaṃ jātaḥ prabāhvoḥ kūrpare kṣudhā|

maṇibandhe niyamanamaṃsābhyāṃ harṣa eva ca|| 598||



saubhagaṃ dhanalābhaṃ ca jātaḥ pāṇau dadāti ca|

puṣpito hyekadeśe tu daśaneṣu nakheṣu ca||599||



jātena hṛdi jānīyād bhrātṛputrasamāgamam|

jaṭhare somadānāya nābhyāṃ strīlābhamādiśet||600||



jaghane vyasanaṃ vidyānnāryā dauḥśīlyameva ca|

putrotpattistu vṛṣaṇe liṅge bhāryā tu śobhanā||601||



pṛṣṭhānte sukhabhāgitvaṃ sphici cāpi dhanakṣayaḥ|

ūrujātāśca piṭakā dhanasaubhāgyadāyakāḥ||602||



jānau śatrubhayaṃ vidyāttathaiva ca dhanakṣayam|

jānusaṃdhau vijānīyānmeḍhrake hyatha jātakaiḥ|

vijayaṃ jñānalābhaṃ ca putrajanma vinirdiśet||603||



strīlābhaṃ vakṣasi caiva bhavedanyo nirarthakaḥ|

jaṅghāyāṃ parasevā tu paradeśāttu bhujyate||604||



maṇibandhe tu piṭako bandhanaṃ nirdiśed dhruvam|

paribādhaṃ sa labhate bandhanaṃ ca na saṃśayaḥ|| 605||



pārśve gulphe ca jānīyācchastreṇa maraṇaṃ dhruvam|

aṅgulīṣu dhruvaṃ śoko vyādhiścāṅguliparvasu|

pravāsaṃ pravasennityaṃ tathaivottarapādake||606||



yasya pādatale jātastathā hastatale'pi ca|

dhanaṃ dhānyaṃ sutā gāvaḥ striyo yānāni cāpnuyāt||607||



snigdhaṃ snigdheṣu vijñeyaṃ caleṣu ca calaṃ phalam|

sthānasthe vipulaṃ dadyāt phalaṃ nṛṇāṃ śubhodayam||608||



vivarṇo viparītaśca phalaṃ sarvaṃ prayacchati|

puṃsāṃ madhye ye snigdhāśca deśe dakṣiṇataśca ye|

tathā cābhyantare caiva sthāne tu pratipūjitāḥ||609||



strīṇāṃ mṛduṣu deśeṣu vakrkrānteṣu ca parvataḥ|

tattvaṃ vijñāya pinyānāṃ sthānaṃ varṇaṃ ca janma ca||610||



sthānāsthānaṃ ca matimān vikāraṃ gatimeva ca|

ādiśettu naraḥ paścādyathaivaṃ samudāhṛtam|| 611||



vāmabhāge tu nārīṇāṃ vijñeyāḥ piṭakāḥ śubhāḥ|

dakṣiṇe tu manuṣyāṇāṃ bhavanti hyarthasādhakāḥ||612||



viparītāstu piṭakā moghāstu bahavaḥ smṛtāḥ|

yathoktānāṃ ca saṃdhisthāḥ sarve viphaladāḥ smṛtāḥ||613||



siddhāṃ dhruvā vraṇā bhidyāstathā sadyaḥkṛtāśca ye|

dharmakīlasamāścaiva sarve te piṭakāḥ smṛtāḥ||614||



guṇadoṣāśca sarveṣāṃ tathāpyanye prakīrtitāḥ|

ityāha bhagavāṃstriśaṅkuḥ śiṣyebhyo nityadarśanam|| 615||



na nakhena na śastreṇa nāyasena kathaṃcana|

kāñcanena suvarṇena dahedviprāṃśca bhojayet||616||



ayaṃ bhoḥ puṣkarasārin piṭakādhyāyanāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin svapnādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān -



svapnādhyāyaḥ|

śubhāśubhaṃ ca svapnānāṃ yatphalaṃ samudāhṛtam|

devatābrāhmaṇau gāvau vahniṃ prajvalitaṃ tathā|

yastu paśyati svapnānte kuṭumbaṃ tasya vardhate||617||



yastu paśyati svapnānte rājānaṃ kuñjaraṃ hayam|

suvarṇaṃ vṛṣabhaṃ caiva kuṭumbaṃ tasya vardhate||618||



sārasāṃśca śukān haṃsān krauñcān śvetāṃśca pakṣiṇaḥ|

yastu paśyati svapne vai kuṭumbaṃ tasya vardhate|| 619||



samṛddhāni ca śasyāni navāṇi surabhīṇi ca|

padminīṃ puṣpitāṃ cāpi pūrṇakumbhāṃstathaiva ca||620||



prasannamudakaṃ caiva puṣpāni vividhāni ca|

yastu paśyati svapnānte kuṭumbaṃ tasya vardhate|| 621||



pāṇau pāde'tha vā jānau śastreṇa dhanuṣāpi vā|

prahārā yasya dīyante tasyāmbaro'bhivardhate|| 622||



tārācandramasau sūryaṃ nakṣatrāṇi grahāṃstathā|

yastu paśyati svapnānte kuṭumbaṃ tasya vardhate||623||



aśvapṛṣṭhaṃ gajaskandhaṃ yānāni śayanāni ca|

yo'bhirohati svapnānte mahadaiśvaryamāpnuyāt||624||



patitaścāruhed bhūtastatrasthaśca vibudhyate|

aiśvaryadhanalābhāya naṣṭalābhāya nirdiśet||625||



goyutaṃ ca rathaṃ svapne hayaṃ vā yo'bhirohati|

tatrasthaśca vibudhyeta aiśaryamadhigacchati||626||



prapātaṃ parvataṃ caiva yo'bhirohati mānavaḥ|

tatrasthaśca vibudhyeta aiśvaryamadhigacchati||627||



āsane śayane yāne śarīre'tha gṛhe kṣayaḥ|

yeṣāmārohaṇaṃ śastaṃ teṣāmārohaṇātkṣayaḥ|

yeṣāmārohaṇāddoṣāsteṣāmārohaṇād guṇāḥ||628||



trisāhasraṃ bhavetkaṇṭhe daśa śīrṣasya chedane|

rājyaṃ śatasahasraṃ vā labhate śīrṣabhakṣaṇe|| 629||



śuṣkāṃ nadīṃ hradaṃ vāpi śūnyāgārapraveśanam|

śuṣkodapānaṃ tu labhate svapne dṛṣṭvā dhruvaṃ bhayam||630||



śṛgālaṃ mānuṣaṃ nagnaṃ godhāvṛścikasūkaram|

ajāṃ vā paśyataḥ svapne vyādhikleśaṃ vinirdiśet||631||



kākaṃ śyenamulūkaṃ vā gṛdhraṃ vāpyatha vartakam|

mayūraṃ paśyataḥ svapne tasya vyasanamādiśet||632||



nagnaṃ paśyati hyātmānaṃ pāṃśunā dhvastameva vā|

kardamenopaliptaṃ vā vyādhikleśamavāpnuyāt|| 633||



kuṣṭhāḥ striyo'tha saṃlokya cairān dyūtakarāṃstathā|

kuśīlāṃścāraṇān dhūrtān svapne dṛṣṭvā dhruvaṃ bhayam||634||



vamimūtrapurīṣāṇi virekaṃ vasāno janaḥ|

udvartanaṃ vā kurvāṇaḥ svapnāte rogamarcchati||635||



dhvanaṃ chatraṃ vitānaṃ vā svapnānte yasya dhāryate|

tatrastho'pi vibudhyeta mahadaiśvaryamādiśet||636||



antraistu yasya nagaraṃ samantātparivāryate|

grasate candrasūryau tu mahadaiścaryamādiśet||637||



manuṣyaṃ bhūmibhāgaṃ vā svapnānte grasate yadi|

hradaśca vā samudro'yaṃ mahadaiśvaryamāpnuyāt||638||



dhanuḥ praharaṇaṃ śastraṃ raktamābharaṇaṃ dhvajam|

kavacaṃ vā labhetsvapne dhanalābhaṃ vinirdiśet||669||



prapātaṃ parvataṃ tālaṃ vṛṣabhaṃ kuñjaraṃ hayam|

toraṇaṃ nagaraṃ dvāraṃ candrādityau satārakau|

svapne prapatitau dṛṣṭvā rājñāṃ vyasanamādiśet||640||



udayaṃ candrasūryāṇāṃ svapne dṛṣṭaṃ praśasyate|

tayorastaṃ gataṃ dṛṣṭvā rājño vyasanamādiśet||641||



śmaśānavṛkṣayūpaṃ vā naro yadyabhirohati|

valmīkaṃ bhasmarāśiṃ vā svapne vyasanamādiśet||642||



kṛṣṇavastrā tu yā nārī kālī kāmayate naram|

karavīrasrajā svapne tadantaṃ tasya jīvitam||643||



tamasi praviśet svapne śambhorvā cāmaraṃ tathā|

vṛkṣādvā prapatet svapne maraṇaṃ tasya nirdiśet||644||



vṛkṣaṃ kāṣṭhaṃ tṛṇaṃ vāpi virucaṃ yastu paśyati|

svapne śīrṣaṃ śarīraṃ vā maraṇaṃ tasya nirdiśet||645||



dave vā varṣate yatra yatra caivāśaniḥ patet|

bhūmirvā kampate yatra svapne vyasanamādiśet||646||



candrādityau yadi svapne khaṇḍau bhinnau ca paśyati|

patitau patamānau vā cakṣustasya vinaśyati||647||



kāṣāyaprāvṛtāṃ muṇḍāṃ nārīṃ malinavāsasam|

nīlaraktāmbarāṃ dṛṣṭvā āyāsamadhigacchati||648||



trapusīse ayastāmraloharajatamañjanam|

labdhvā tu puruṣaḥ svapne dhananāśaṃ samarcchati|| 649||



gāyantī vā hasantī vā nṛtyantī vā vibudhyate|

vāditravādyamānairvā āyāsaṃ tatra nirdiśet||650||



kardame yadi vā paṅke sikatāsvavasīdati|

tatrastho vā vibudhyeta vyādhiṃ samadhigacchati||651||



aṣṭāpadairathānyairvā krīḍejjayaparājaye|

krīḍedakuśalāṅkairvā svapne dṛṣṭvā dhruvaṃ kaliḥ|| 652||



āsane śayane yāne vastre sābharaṇe gṛhe|

naṣṭe bhraṣṭe viśīrṇe vā āyāsamādhigacchati|| 653||



surāmaireyapānāni sārkaramāsavaṃ madhu|

pibate puruṣaḥ svapne āyāsamādhigacchati||654||



prasanne'mbhasi cādarśe chāyāṃ paśyati nātmanaḥ|

utpadyate dhruvaṃ tasya skandhanyāso na saṃśayaḥ||655||



abhīkṣṇaṃ varṣate devo jalaṃ pāṃśumathāpi vā|

aṅgāraṃ vāpi varṣeta maraṇaṃ tatra nirdiśet|| 656||



janaghātaṃ vijānīyāttatra deśe mahābhayam|

rajjujālena vā svapne paracakrād vinirdiśet||657||



udakena samantādvai nagaraṃ parivāryate|

jālenānyena vā svapne paracakrodgamo bhavet||658||



tailakardamaliptāṅgo raktakaṇṭhaguṇo naraḥ|

gāyate hasate caiva prahāraṃ tasya nirdiśet||659||



yaṃ kṛṣṇavasanā nārī ārdrā vā malinātha vā|

pariṣvajennaraṃ svapne bandhanaṃ tasya nirdiśet||660||



kṛṣṇasarpo yadi svapne hyabhirohati yaṃ naram|

gātrāṇi veṣṭayedvāpi bandhanaṃ tasya nirdiśet||661||



latābhiḥ sthāṇuvṛndairvā yantrairvā parivāryate|

svapnānte puruṣo yastu bandhanaṃ tasya nirdiśet||662||



yantrāṇi yadi sarvāṇi vāgurābandhanāni vā|

yasya chidyeran svapnānte bandhanātsa vimucyate||663||



viṣamāṇi ca nimnāni parvatānnagarāṇi ca|

yastu paśyati svapnānte kṣipraṃ kleśādvimucyate||664||



pūtanā vā piśācā vā duścalā malinātha vā|

evaṃrūpāṇi rūpāṇi dṛṣṭvā svapne dhruvaṃ kaliḥ||665||



susnātaṃ ca suveśaṃ ca sugandhaṃ śuklavāsasam|

puruṣaṃ vātha nārīṃ vā dṛṣṭvā svapne mahatsukham||666||



tṛṇaṃ vṛkṣamatho kāṣṭhaṃ virūḍhaṃ yatra dṛśyate|

gṛhe vā yadi vā kṣetre kṣipraṃ dravyakṣayo bhavet||667||



bhadrāsane vābhyāsīno śayane vā susaṃskṛte|

naro vā labhate nārīṃ nārī vā labhate naram||668||



naraḥ śuklamatho vastraṃ śuklagandhānulepitam|

svapnānte yastu paśyet strīlābhaṃ tasya nirdiśet||669||



yastu hyannāni paśyet bhūṣaṇaṃ nigaḍaistathā|

narastu labhate bhāryāṃ nārīṃ vā labhate patim||670||

mekhalāṃ karṇikāṃ mālāṃ strīṇāmābharaṇāni ca|

labdhvā naro labhed bhāryāṃ nārī ca labhate patim||671||



kuñjaraṃ vṛṣabhaṃ nāgaṃ candrādityau satārakau|

abhivandeta yā nārī patiṃ sā labhate'cirāt||672||



eṣāmanyatamaḥ kukṣau praviśecca yadi striyāḥ|

sā kāle sarvapūrṇāṅgaṃ śrīmatputraṃ prasūyate||673||



phalāni ca samagrāṇi vanāni haritāni ca|

svapnānte labhate nārī śrīmatputraṃ prasūyate||674||



utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sakuḍmalam|

labdhvā nārī tu svapnānte śrīmatputraṃ prasūyate||675||



upāyanasūtrayorantaḥ sajjaṃ tatra tu piṇḍakam|

svapne yā labhate nārī sāpi putraṃ prasūyate|

yamaṃ tu bhājanaṃ cāpi yamaṃ tu sā prasūyate||676||



mlāyantīmatha grīṣmānte taruṇīmātmikāmapi|

śuṣkāṃ dṛṣṭvā tathā svapne svapakṣamaraṇaṃ bhavet||677||



bāhavo yasya vardhante cakṣuraṅgulayopi vā|

jñātayastasya vardhante śatrūṇāṃ maraṇaṃ bhavet||678||



badhyante bāhavo yasya cakṣuśca vyākulaṃ bhavet|

bāhurvā prapatedyasya svapakṣamaraṇaṃ bhavet||679||



devo vā yadi vā preto nāryā vastraṃ phalāni vā|

svapne prayacchate yasyāḥ putrastasyāḥ prajāyate||680||



apakṛṣṭo rudan yo vā nagno'tha malinaḥ kṛśaḥ|

krodhaṃ vā ..................vinirdiśet||681||



carma yantraṃ gaṇitaṃ vā kīlaṃ vātha kilāṭakam|

svapne labdhvā ca prāpnu (jānī) yād dhruva vastrāgamo bhavet||682||



amānuṣo'tha rājā vā devaḥ preto'tha brāhmaṇaḥ|

svapne yathā te jalpanti sa tathārtho bhaviṣyati||683||



.................. ..pūrvavicintitam|

yaccānusmarate dṛṣṭvā yaccāpi bahu paśyati||684||



abhyutthito yathā mārge svapnānte pratibudhyate|

viṣamaṃ vā tathādhvānaṃ chidraṃ vā pratipadyate||685||



agniṃ prajvalitaṃ taptaṃ śamitvā tu praśasyate|

gṛhāṇāṃ karaṇaṃ śastaṃ bhedanaṃ na praśasyate||686||



nirmalaṃ gaganaṃ śastaṃ samedhaṃ na praśasyate|

prasannamudakaṃ śastaṃ kaluṣaṃ na praśasyate||687||



adhvānaṃ gamanaṃ śastaṃ na kkacitsaṃnivartanam|

svarṇadarśanaṃ śastaṃ dhāraṇaṃ na praśaśyate||688||



māṃsasya darśanaṃ sādhu bhakṣaṇaṃ na praśasyate|

madyasye darśanaṃ śastaṃ pānaṃ tu na praśasyate||689||



pṛthivī haritā śastā vivarṇā na praśasyate|

yānasyārohaṇaṃ śastaṃ patanaṃ na praśasyate|| 690||



svapneṣu ruditaṃ śastaṃ hasitaṃ na praśasyate|

pracchannadarśanaṃ śastaṃ nagnaṃ naiva praśasyate|| 691||



mālyasya darśanaṃ śastaṃ dhāraṇaṃ na praśasyate|

gātraṃ vikartitaṃ sādhu prokṣitaṃ na praśasyate||692||



mṛduḥ praśasyate vato nātivātaḥ praśasyate|

vyādhito malinaḥ śasto bhūṣito na praśasyate|

parvatārohaṇaṃ śastaṃ na tu tatrāvatāraṇam||693||



dhūmrā ghanā dundubhiśaṅkhaśabdo

vāto'bhravṛṣṭiśca tathā samantāt|

sarvasthirāṇāṃ ca calaśca yaḥ syā-

dye cāntare doṣakṛtā vikārāḥ|| 694||



pūrveṣu rūpeṣu yathāvadiṣṭā

rājarṣayo devagaṇāśca sarve|

yad brāhmaṇa gātravikartanaṃ ca

etāni sarvāṇyapi śobhanāni||695||



yatpūrvarūpeṣu bhavetpraśastaṃ

duḥsvapnametāni śamaṃ nayanti|

gāvaḥ pradānaṃ dvijapūjanaṃ ca

duḥsvapnametena parājitaṃ syāt||696||



devaṃ ca yaṃ bhaktigato manuṣya-

staṃ tu parāṃścāryayituṃ yateta|

svapnaṃ tu dṛṣṭvā prathame pradoṣe

saṃvatsarānte'sya vipākamāhuḥ||697||



ṣaṇmāsikaṃ yacca bhaved dvitīye

ṣaṭpākṣikaṃ yattu bhavet tṛtīye|

adhyardhamāsetarameva yatsyāt

phaleccaturthe rajanīprabhāte||698||



dvijottame vā tilapātradānaṃ

śāntikriyāḥ svastyayanaprayogāḥ|

pūjā gurūṇāṃ parimiṣṭamannaṃ

duḥsvapnametāni vināśayanti||699||



ayaṃ bhoḥ puṣkarasārin svapnādhyāyanāmādhyāyaḥ||



atha khalu bho puṣkarasārin aparamapi svapnādhyāyaṃ vyākhyāsyāmi| tacchruyatām| atha kim| kathayatu bhagavāṃstriśaṅkuḥ-



aparaḥ svapnādhyāyaḥ|



śubhāśubhānāṃ svapnānāṃ yatphalaṃ samudāhṛtam|

nimittaṃ yādṛśaṃ yasya śṛṇu vakṣyāmi tattvataḥ||700||



jāgrato yadi vā trasto divā svapnāni paśyati|

na tu bhayaṃ bhavettasya jānīyādeva buddhimān||701||



yasya tu yo bhavecchatruryasya vidheyamicchati|

svapne tu kalahaṃ dṛṣṭvā kṣipraṃ prītirbhaviṣyati||702||



rajanyāṃ purime yāme yo'drākṣītsukhaduḥkhadam|

adhvānaṃ cirakālena tathā hyeṣa nivartate||703||



madhyame bhavate naiva kṣipraṃ bhavati paścime|

vaimārgaṃ tvaritaṃ dṛṣṭvā strīlābhamabhinirdiśet||704||



dṛṣṭvā jalacarān matsyānevaṃ jānita buddhimān|

yatkiṃcidārabhiṣyāmi kṣiprameva bhaviṣyati||705||



campāyāṃ vṛṣaṇaṃ haste ghṛṣetsvapnāntareṣu vā|

pratibuddho vijānīyād varṇamevaṃ bhaviṣyati||706||



sarvāṇi khalu pānāni madhurāṇi sukhāni ca|

yastu pibati svapnānte sa ca lābhaiḥ prayujyate||707||



śvaśṛgālairbhakṣyate'tra svapne saṃparivāryate|

pratibuddhastu jānīyat śatrureva pramūrcchati|| 708||



upari kākā gṛdhrāśca dhāvantyupari yānti ca|

pratibuddho vijānīyācchatrurmā vadhayiṣyati||709||



yasya paragṛhaśvāno dvāre mūtraṃ prakurvate|

pratibuddho vijānīyādbhāryā me jāramicchati||710||



ekaśca dharaṇau pādo dvitīyaḥ śirasi sthitaḥ|

pratibuddho vijānīyādrājyalābho bhaviṣyati||711||



samudraṃ yadi paśyedvā pātumicchati tajjalam|

pratibuddho vijānīyādrājyalābho bhaviṣyati||712||



vṛkṣaṃ parvatamāruhya nāgaṃ ca turaṃga tathā|

pratibuddho vijānīyādrājyalābho bhaviṣyati|| 713||



yastu svapnāntare paśyet pitṝn yāniha cānyathā|

tathā mātā pitā caiva tasya jīvanti te ciram||714||



yastu svapnāntare paśyetkeśaśmaśru vikartitam|

pratibuddho vijānīyādarthasiddhirbhaviṣyati|| 715||



ānanaṃ codake dṛṣṭvā madhye'gnau ca vidhāvitam|

pratibuddho vijānīyāt kulavṛddhirbhaviṣyati||716||



dhāvanaṃ laṅghanaṃ caiva grāmāṇāṃ parivartanam|

pratibuddho vijānīyādātmānaṃ śātitamiti||717||



caurāṇāmapi sāmagrīṃ svapnānte yastu paśyati|

pratibuddho vijānīyādātmānaṃ śātitamiti||718||



kṛṣṇasarpagṛhītaṃ tu svapnānte yastu paśyati|

pratibuddho vijānīyācchatripīḍā bhaviṣyati||719||



kaṭakān karṇikāścaiva haṃsakeyūrakuṇḍalam|

yastu cābharaṇaṃ paśyed bandhuvargo bhaviṣyati||720||



kuḍye ca gṛhaprākāre dhāvatīha parasparam|

nāvike dhanasaṃyoge aṅgate kṣaṇayaṃ (?) khajaḥ||721||



yastu svapnāntare paśyeccātmānamagnitāpitam|

pratibuddho vijānīyājjvaraṃ kṣipraṃ bhaviṣyati|| 722||



rājānaṃ kupitaṃ dṛṣṭvā ātmānaṃ malinīkṛtam|

pratibuddho vijānīyātkuṭumbaṃ tasya naśyati||723||



kāṣṭhabhāraṃ tṛṇaṃ caiva bahubhāramabhīkṣṇaśaḥ|

ātmanaḥ śiraso dṛṣṭvā guruyādhirbhaviṣyati||724||



yastu vānarayuktena gacchate purimāṃ diśam|

pratibuddho vijānīyādrātrireṣā hyapaścimā|| 725||



candrasūryau ca saṃgṛhya pāṇinā parimārjati|

pratibuddho vijānīyādāyadharmāgamo hi saḥ||726||



sumanāṃ vārṣikaṃ (kīṃ) caiva kumudānyutpalāni ca|

yastu paśyati svapnānte dakṣiṇīyasamāgamaḥ||727||



brāhmaṇaṃ śramaṇaṃ dṛṣṭvā kṣapaṇaṃ suranāyakam|

pratibuddho vijānīyādyakṣā me hyanukampakāḥ||728||



rudhireṇa viluptasya snātvā caivātmalohitaiḥ|

pratibuddho vijānīyādaiśvaryādhisamāgamaḥ||729||



mudgamāṣayavāṃścaiva dhānyaṃ jvalanadarśanam|

yastu svapnāntare paśyetsubhikṣaṃ tatra nirdiśet||730||



suvarṇaṃ ca tathā rūpyaṃ muktāhāraṃ tathaiva ca|

yastu svapnāntare paśyennidhiṃ tatra vinirdiśet||731||



bandhanaṃ bahu dṛṣṭvā tu chedanaṃ kuṭṭanaṃ tathā|

pratibuddho vijānīyādarthasiddhirbhaviṣyati||732||



ayaṃ bhoḥ puṣkarasārinnaparaḥ svapnādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin māsaparīkṣānāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavāṃstriśaṅkuḥ -



māsaparīkṣā|



yadi phālgune māse nirghoṣa upari bhavet, manuṣyāṇāṃ maraṇaṃ codayati| navacandro holitābhāso dṛśyate, sarvasasyānutpattiṃ codayati| yadi devo garjati, prathamaṃ mahāsasyāni bhavanti| paścimasasyaṃ na bhavet| kalahaṃ codayati||



yadi caitre māse devo garjati, tadā sarvasasyamutpattiṃ codayati| yadi candragraho bhavati, mahān saṃnipāto bhavati| śūnyāni grāmakṣetrāṇi bhaviṣyanti| yadi nīhāraṃ bhūmiṃ chādayati, subhikṣaṃ codayati||



yadi vaiśākhe māse devo garjati, subhikṣaṃ codayati| yadi pūrve paścime śaṅkhe candragraho bhavati, kṣemaṃ codayati| yadi colkāpāto bhavati, yasmiṃśca janapade nipatati, tatra deśe pradhānapuruṣasya vināśo bhavati| yadi bhūmicālo bhavati, subhikṣaṃ codayati||



yadi jyeṣṭhe māse devo garjati, rogaṃ codayati| yadi sūryagraho bhavati, manūṣyāṇāṃ vināśaṃ codayati| pūrve paścime vā śankhe yadi candrasya sūryasya kiṃcinnimittaṃ lakṣyate, tadā kṣemaṃ codayati| yadi madhyarātrau candragraho bhavati, manuṣyāṇāmanyonyaghātaṃ codayati| yadi copari nirghoṣo bhavati, adhyakṣapuruṣasya pīḍāṃ codayati, paracakrāgamaṃ ceti||



āṣāḍhe māse yadi sūryagraho rucirābhāso bhavati, subhikṣaṃ codayati| yadi candragraho bhavati, rogaṃ codayati| yadi vidyunniścarati, kalyāṇaṃ codayati| yadi nīhāraṃ bhūmiṃ chādayati, subhikṣaṃ codayati||



śrāvaṇamāse yadi sūryagraho bhavati, rājyaṃ parivartate| yadi candragraho bhavati, prathame māse durbhikṣaṃ codayati| śarabhaiḥ śobhanaśasyanāśo bhaviṣyati| yadi tārakā yatra deśe patanti, tatra yuddhaṃ codayati| yadi cātiśayaṃ bhūmicālo bhavati, rogaṃ codayati| yadi nirghoṣo bhavati, tatra gṛhe yo gṛhasvāmī bhavati tasya vināśaṃ codayati| atra ca māse'bhinavaṃ prāvaraṇaṃ na prāvaritavyam| āvāho vivāho na kartayaḥ| paribhūto bhavati||



yadyāśvayuje māse devo garjati, manuṣyāṇāṃ vināśanaṃ codayati| yadi sūryoparāgo bhavati, mahāpuruṣavināśaṃ codayati| yadi pūrve yāme candrasya nimittaṃ dṛśyate, subhikṣaṃ codayati| yadi bhūmicālo bhavati, ākulaṃ codayati| pararājā deśaṃ haniṣyati| tatra ca manuṣyā anyonyaṃ vadhayiṣyantīti codayati||



yadi kārtike māse devo varṣati, mahadākulaṃ codayati| prāṇakāśca dhānyaṃ khādiṣyanti| yadyekāntarūpaṃ vāto vāti, tatra ca manuṣyā jalena vibhramiṣyanti| mahātmanaḥ puruṣasya vināśaṃ codayati| yadi pūrve yāme utpāto bhavati, mahāvarṣaṃ bhavati| mahāpuruṣasya ca maraṇaṃ bhavati| yadi nirghoṣo bhavati rogaṃ codayati||



yadi mārgaśīrṣe māsi devo garjati, śasyavināśo bhavati| anyaśca tatra svāmī bhavati| yadi cākāśe nirghoṣo bhavati, yatpūrvabhāgīyā manuṣyāsteṣāmāmayaṃ codayati| yadi bhūmicālo bhavati, yastatra janapade pradhānapuruṣaḥ sa vadhānmokṣyati||



yadi pauṣe māse devo garjati, prathame yāme janapadanāśo bhavati| dvitīye mahātmanaḥ puruṣasya bandhanaṃ codayati| prathame yāme ca yadi candroparāgo bhavati lohitavarṇaśca dṛśyate, udakāgamaṃ codayati| mahātmamanuṣyaṃ codayati| yadi sūryagraho bhavati, śuddhapuruṣāṇāṃ raṇam| yadi tārakāḥ patantyo vidṛśyante, tatra janapade ākulaṃ codayati| yadyākāśe nirghoṣo bhavati, manuṣyāṇāṃ maraṇaṃ codayati| yadi dvitīye nirghoṣo bhavati, manuṣyāścaurairhanyante| yadyatraiva māse tārakā utsṛṣṭā na candro dṛśyate, sasyaṃ saṃcodayati| yadi bhūmicālo bhavati, manāmanuṣyasya maraṇaṃ bhavati| atraiva māse devasthānaṃ kartavyam| vṛkṣā ropayitavyāḥ| mūlavāstu pratiṣṭhāpayitavyam||



ayaṃ bhoḥ puṣkarasārin māsaparīkṣānāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin khañjarīṭakajñānaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| ath akim| kathayatu bhagavān triśaṅkuḥ -



khañjarīṭakajñānam|



khañjarīṭakaśāstraṃ vai parvate gandhamādane|

kucarairdṛśyate saumya kucarasya mahābhayam||733||



yāti tāni nimittāni darśayetkhañjarīṭakaḥ|

pracarato bhaved dṛṣṭvā pañcottarapado dvijaḥ||734||



tatra sarve pravarteyuryatra teṣu bhavedbhavet|

śādvale bahucelatvaṃ gomayeṣu prabandhatā||735||



kañcāre bahucelatvaṃ kardame bahubhakṣatā|

kṛkare svalpacelatvaṃ purīṣe tu kṛśaṃ śravaḥ||736||



bhasme vivādamaphalaṃ vālukāyāṃ tu saṃbhramaḥ|

devadvāre tu saṃmānaṃ padmeṣu bahuvittatā|

phale'rthānuguṇaṃ proktaṃ puṣpeṣu priyasaṃgamaḥ||737||



bhayaṃ prākāraśṛṅgeṣu kaṭakeṣvaridarśanam|

pakṣayā carate vyādhiḥ patite mṛtyumādiśet||738||



sugandhatailabhūtāni maithune nidhidarśanam|

vṛkṣāgre vidyate pānaṃ gṛheṣvatha .... .. lasaḥ||739||



deśabhaṅgapravāde ca bandhanaṃ vigrahīkṛte|

amṛtaṃ ca sthitaṃ dṛṣṭvā odanaṃ nātra saṃśayaḥ||740||



gavāṃ pṛṣṭhe dhruvaṃ siddhiraśvapṛṣṭhe jayaḥ|

avikānāmajānāṃ ca pṛṣṭhe sarvatra śasyate||741||



uṣṭrapṛṣṭhe dhruvaṃ kleśaḥ śvānapṛṣṭhe ca vidravaḥ|

pṛṣṭhe ca gardabhasyeha maraṇaṃ nātra saṃśayaḥ||742||



kīle tu maraṇaṃ vidyād yūpāgre ca na saṃśayaḥ|

kumbhasthāne śmaśāne vā mṛto vā yatra dṛśyate||743||



antarīkṣe praḍīnaṃ tu aphalaṃ tu vinirdiśet|

dṛṣṭvā samāgataṃ vāsaṃ prahṛṣṭaṃ khañcarīṭakam|

yathāsthānaṃ yathāvarṇaṃ manuṣyāṇāṃ vinirdiśet||744||



viṣame svalpakakṣeṣu prasaktaḥ kalaho bhavet|

sameṣu samake kṣetre samān varṇān vinirdiśet|

nadyāṃ tu śailavāhinyāṃ pravāsamabhinirdiśet||745||



kāṣṭheṣu nātikā cintā tathāsthiṣu dhanakṣayaḥ|

yāṃ diśaṃ samudāgacchat pañcottarapadaḥ khagaḥ|

tāṃ diśaṃ gamanaṃ vidyādyathā tasya tathā punaḥ|| 746||



kīṭā vātha pataṅgā vā bhayaṃ yadiha dṛśyate|

pracurāpi yadājñeyā narasyāsthīni nirdiśet||747||



apāṃ samīpe gajamastake vā

sūryodaye brāhmaṇasaṃnidhau vā|

mukhyaprakāśe'pyahimastake vā

yaḥ paśyate khañjanakaṃ sa dhanyaḥ||748||



mātaṅgarājo matimāṃstriśaṅkuḥ

provāca tattvaṃ khañjanaṃ ca śāstram|

snigdhe sarūkṣe viṣame same ca

ādeśayed doṣaguṇairyathoktaiḥ|

tamādiśettatra samīkṣya vidvān

śubhāśubhaṃ tatphalamādiśecca||749||



ayaṃ bhoḥ puṣkarasārin khañjarīṭakajñānaṃ nāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin śivārutaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ -



śivārutam|



namaḥ sarveṣāmāryāṇām| namaḥ sarveṣāṃ satyavādinām| teṣāṃ sarveṣāṃ tapasā vīryeṇa ca imaṃ śivārutaṃ nāmādhyāyaṃ vyākhyāsyāmi| ityāha bhagavāṃstriśaṅkuḥ| śāṇḍilyamidamabravīt| yādṛśaṃ ca yathā vāśetteṣāṃ sarveṣāṃ vāśān śṛṇotha me| pūrvasyāṃ diśi yadi vāśet, śivā pūrvamukhaṃ sthitvā trīn vārān vāśet, vṛddhi nivedayati| caturo vācān yadi vāśet, atra maṅgalaṃ nivedayati| pañca vārān vāśet, varṣāṃ nivedayati| ṣaḍvārān vāśet, paracakrabhayaṃ nivedayati| saptavārān vāśet, bandhanaṃ nivedayati| aṣṭa vārān vāśet, priyasamāgamaṃ nivedayati| abhīkṣṇaṃ vāśet, paracakrabhayaṃ nivedayati| ityāha bhagavāṃstriśaṅkuḥ||



dakṣiṇāyāṃ dakṣiṇamukhaṃ sthitvā trivārān vāśet, 'atṛ atṛ" kurute maraṇaṃ tatra nivedayati| caturo vārān vāśati, dakṣiṇamukhaṃ sthitvā dakṣiṇāyā eva diśāyāḥ priyasamāgamaṃ nivedayati| arthalābhaṃ ca nivedayati| pañcavārān vāśet, arthaṃ nivedayati| ṣaḍvārān vāśet, siddhiṃ nivedayati| saptavārān vāśet vivādakalahaṃ nivedayati| aṣṭavārān vāśet, bhayaṃ nivedayati| abhīkṣṇaṃ vāśet, ākulaṃ nivedayati| ityāha bhagavāṃstriśaṅkuḥ||



paścimāyāṃ paścimābhimukhaṃ sthitvā śivā trivārān vāśati, maraṇaṃ nivedayati| caturvārān vāśati, bandhanaṃ nivedayati| pañcavārān vāśati, varṣaṃ nivedayati| ṣaḍvārān vāśati, annapānaṃ nivedayāmi| saptavārān vāśati, maithunaṃ nivedayati| aṣṭavārān vāśati, arthasiddhiṃ nivedayati| abhīkṣṇaṃ vāśati, mahāmeghaṃ nivedayati| ityāha bhagavāṃstriśaṅkuḥ||



uttarasyāṃ diśi uttarābhimukhaṃ sthitvā trivārān vāśati, puruṣasya prasthitasya nirarthakaṃ gamanaṃ bhavati| caturvārān vāśati, rājapratibhayaṃ nivedayati| pañcavārān vāśati, vivādaṃ nivedayati| ṣaḍvārān vāśati kuśalaṃ nivedayati| saptavārān vāśati, varṣāṃ nivedayati| aṣṭavārān vāśati, rājakuladaṇḍaṃ nivedayati| abhīkṣṇaṃ vāśati, yakṣarākṣasapiśācakumbhāṇḍabhayaṃ nivedayati| ityāha bhagavāṃstriśaṅkuḥ||



diśi vidiśi caiva giriprāgbhāreṣu śikhareṣu nirdeśaṃ taṃ ca śṛṇotha me| "amūṃ tuṣyet pipāsārtāṃ vidyāsiddhyai tathaiva ca"|



vidyālambhaṃ dhanalambhaṃ nirdiśecca vicakṣaṇaḥ|

tīrthākāravṛkṣamūle vāśatī yadi dṛśyate||750||



sarvatra siddhiṃ nirdiśet| na ca śṛgālabhaye śivā (vā) me sameti apramattena smṛtimatā pūjayitavyā śivā nityam| gandhapuṣpopahāreṇa śuśrūṣā kartavyā| evamarcyāmānā sarvasiddhiṃ nivedayiṣyati| evaṃ "sarve'rthāstasya sidhyanti triśaṅkorvacanaṃ yathā"| krauṣṭriko yadi vāśati, arthalambhaṃ nivedayati| adhomukho yadi vāśati, nidhānaṃ tatra nivedayati| ūrdhvamukho yadi vāśati, varṣāṃ tatra nivedayati| dvipathe yadi vāśati, pūrvamukhaṃ sthitvā arthalābhaṃ nivedayati| dakṣiṇābhimukho yadi vāśati, yathāpriyamāsamāgamanaṃ nivedayati| dvipathe pañjimābhimukho yadi vaśati, kalahaṃ vivādaṃ vigrahaṃ maraṇaṃ ca nivedayati| kūpakaṇṭhake yadi vāśati, arthaṃ tatra nivedayati| śādvale yadi vāśati, arthasiddhiṃ nivedayati| atimṛdukaṃ yadi vāśati, vyādhikaṃ tatra nivedayati| gītahāreṇa yadi vāśati, arthamanarthaṃ ca nivedayati| tribhirvārairarthaṃ caturbhiranarthaṃ pañcabhiḥ priyasamāgamaṃ ṣaḍbhirbhojanaṃ saptabhirbhayamaṣṭabhirvigrahaṃ vivādaṃ ca| ityāha bhagavāṃstriśaṅkuḥ||



"atha bhūyaḥ pravakṣyāmi anupūrvaṃ śṛṇotha me"| nānāhāre yadi vāśati, mārge saṃsthitastyāpi sarvaṃ vakṣyāmi taṃ śṛṇotha me| saṃprasthitasya puruṣya śivā vāśati vā, yā pūrvamukhaṃ sthitvā kṣipragamanamarthasiddhiṃ nivedayati| atha dakṣiṇamukhaṃ vāśati, yā arthasiddhiṃ nivedayati| pañcānmukhaṃ vāśati, bhayaṃ nivedayati| athottaramukhaṃ vāśati, arthalābhaṃ nivedayati| atha saṃprasthitasya vāśati, yā purataḥ sthitvā upakleśaṃ nivedayati| atha dakṣiṇe vāśati, yadi dakṣiṇāmukhā eva diśaḥ karmasiddhiṃ ca nivedayati| paścimato yadi vāśati, caurato'hitamasya duḥkhadaurmanasyaṃ nivedayati| atha mārge vrajato dakṣiṇato vāśati, mahāvyādhimanarthaṃ caurā muṣanti tannivedayati| glānasya yadi vāśati, dakṣiṇamukhaṃ, "na sa cikitsituṃ śakyo mṛtyudūtena docitaḥ"| glānasya yadi vāśati, uttaramukhaṃ sthitvā ārogyadhanalābhaṃ ca nivedayati| atha mūrdhnā vāśati, yā upakleśaṃṃ nivedayati| atha paścimamukhaṃ sthitvā yā anyonyaṃ vyāharate, yamaśāsanaṃ (nivedayati)| nānāhāre yadi vāśati, yā saṃkṣobhaṃ nivedayati| ityāha bhagavāṃstriśaṅkuḥ||



śivā purataḥ puruṣasya mārgaprayātasya yadi vāśati, yā agrataḥ kṣemamārgaṃ vijñāpayati| arthasiddhiṃ nivedayati| mārgaṃ vrajato'sya śivā vāmenāgatya gacchate, dakṣiṇamukhaṃ kṣemamārgaṃ vijānīyādarthasiddhiṃ ca nivedayati| mārge vrajataḥ puruṣasya śivā vāmenāgatya purato vāśati, yā tathā sabhayaṃ mārgaṃ vijñāpayati| nivarteta vicakṣaṇaḥ| dakṣiṇāṃ diśaṃ vāmaṃ gatvā vāmataḥ parivarteta " na tanmārgeṇa gantavyaṃ triśaṅkuvacanaṃ yathā"| purataḥ śivā gatvā agrataśca niṣīdati, sabhayaṃ mārgaṃ vijānīyāt| nivarteta vicakṣaṇaḥ śivā purata āgatya vāmena parivartate, ' bhayametīha' tenāpi bhayaṃ jānīyādvicakṣaṇaḥ| senāyāmāvāhitāyāṃ śivā vāśati, paścimaṃ nivartanaṃ nivedayati| yadi gacchetparājayaḥ| senā na gacchet| senāyāṃ vrajamānāyāṃ śivā āgacchedagrataḥ senājayaṃ nivedayati| paracakraparājayaṃ ca nivedayati| sārthasya vrajamānasya śivā gacchatyagrataḥ kṣemamārgaṃ nivedayati| arthasiddhiṃ tathaiva ca| puruṣasya pathi vrajato vāmato vāśati, mārgaṃ nivedayati| "tanmārgeṇa (hi) gantavyaṃ triśaṅkuvacanaṃ yathā|"



"grāmasya nagarasyāpi caityasthāne tathaiva ca"| pūrveṇottareṇāpi śivā vāśati, kṣemaṃ tatra nivedayati| dakṣiṇe paścime yadi vāśati, yā bhayaṃ tatra nivedayati|



vāmato na praśaṃsanti tathaiva vidiśāsu ca|

atidīrghātirūkṣā vā kāle māsāntike tathā|

adharāṃ tu bhayaṃ vakṣye triśaṅkusvacanaṃ yathā|| 751||



madhusvarāṃ śivāṃ jñātvā kāle vele upasthite|

kṣemaṃ caivārthasiddhiśca cintitavyaṃ vicakṣaṇaiḥ||752||



vyādhirupadravāśca, "sarvaṃ tu praśamaṃ yānti triśaṅkuvacanaṃ yathā"| śivārutasyopacāro digvidiśāsu nimittā grahītavyāḥ| yaḥ śivāyāṃ divaso bhavati, sa divaso jñātavyaḥ| puṣpagandhamālyopahārastaddivase upapādayitavyaḥ| nityaṃ devatāgurukeṇa bhavitavyam| devyā gurukeṇa bhavitavyam| devyai śuśrūṣā kartavyā| sarvārthān saṃpādayiṣyati| sarvakāryāṇi nivedayati||



yatkiṃcitkāryamārabhiṣyati, tatsarvaṃ nivedayati| devyai sarjaraso guggulu ca dhūpayitavyam| puṣpabaliśca yathākāle dāpayitavyaḥ| ityāha bhagavāṃstriśaṅkuḥ||



śivārutakathane'tra vidyāṃ vakṣyāmi yathāsatyaṃ bhaviṣyati|

nama āraṇyāyai| cīriṇyai svāhā sarjarasadhūpam|



ayaṃ bhoḥ puṣkarasārin śivārutanāmādhyāyaḥ|



athātaḥ puṣkarasārin pāṇilekhānāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| atha kim kathayatu bhagavāṃstriśaṅkuḥ-



pāṇilekhā|



athātaḥ saṃpravakṣyāmi narāṇāṃ karasaṃsthitam|

lakṣaṇaṃ sukhaduḥkhānāṃ jīvitaṃ maraṇaṃ tathā|| 753||



aṅguṣṭhamūlamāśritya ūrdhvarekhā pravartate|

tatra jātaṃ sukhataraṃ dvirtīyā jñānamantare||754||



tṛtīyā sā lekhā yatra pradeśinyā pravartate|

tatroktā hetavaḥ śāstre samāsena caturvidhāḥ||755||



aparvasu ca parvāṇi nakṣatrāṇāmupadravaḥ|

dviniḥsṛto viśuddhātmā jīvedvarṣaśataṃ hi saḥ|| 756||



triṃśat tribhāgena jānīyādardhe pañcāśadāyuṣaḥ|

saptatistryaṃśabhāgeṣu atyantānugate śatam||757||



āyurlekhā pradṛśyaivaṃ vyantarāyaḥ prakāśyate|

nakṣatrasaṃjñayā jñeyā manujairarthaśastathā||758||



aṅguṣṭhodaramārge tu yāvatyo yasya rājayaḥ|

tasyāpatyāni jānīyāt tāvanti nātra saṃśayaḥ||759||



dīrghāyuṣaṃ vijānīyād dīrghalekhā tu yā bhavet|

hravāyuṣaṃ vijānīyāddhrasvalekhā tu yā bhavet||760||



aṅguṣṭhamūle yavako rātrau janmābhinirdiśet|

divā tu janma nirdiṣṭamaṅguṣṭhayavake dhruvam||761||



avyakto yavako yatra tatra lagnaṃ vinirdiśet|

lagnaṃ puṃsaṃjñako jñeyo'horātraṃ vinirdiśet||762||



divasaṃ janma nirdiśed rātrau strīsaṃjñako bhavet|

rātriḥ saṃdhyā samākhyātā bhāgairanyairna saṃśayaḥ|

puṃsaṃjñādudayaṃ teṣāmahorātrāntikaṃ vadet||763||



aṅguṣṭhamūle yavake śale saukhyaṃ vidhīyate|

aśvād bhadraṃ vijānīyādaṅguṣṭhayavakeṣviha||764||



yavalāmā ca matsyaḥ syādaṅguṣṭhayavako ratau|

bālayauvanamadhyānte sukhaṃ tasyābhinirdiśet||765||



yasya syād yavakaścāpi cāpo vā svastikastathā|

taleṣu yeṣu dṛśyante dhanyāste puruṣā hyamī||766||



matsyo dhānyaṃ bhaved bhogāyāmiṣādau yave dhanam|

bhogasaubhāgyaṃ jānīyānmīnādau nātra saṃśayaḥ||767||



patākābhirdhvajairvāpi śaktibhistomaraistathā|

talasthairaṅkuśaiścāpi vijñeyaḥ pṛthivīpatiḥ|

rājavaṃśaprasūtaṃ ca rājamātraṃ vinirdiśet||768||



prekṣyante śākhayā pañca haste catvāra eva ca|

kṣatriyo vā bhaved bhogī rājabhiścāpi satkṛtaḥ|| 769||



vaiśyo'tha kṣatriyo vāgmī dhanadhānyaṃ na saṃśayaḥ|

śūdro vipulabhāgī syāt parvaśīlo'tha naiṣṭhikaḥ||770||

satatamabhipūjyaḥ syāt sarveṣāṃ ca priyaṃvadaḥ|

viśīlaḥ śīlakuñco vā bahubhirna bahustathā|| 771||



śyāmavarṇāthaḥ bhinnā vā sā lekhā duḥkhabhāginī|

trilekhā yasya dṛśyante yasya pūrṇāḥ karasthitāḥ|

mahābhogo mahāvidvān jīvedvarṣaśataṃ ca saḥ|| 772||



ajapadaṃ rājacchatraṃ śaṅkhacakrapuraskṛtam|

taleṣu yasya dṛśyante taṃ vidyāt pṛthivīpatim||773||



bhagastu bhāgyāya dhvajaiḥ patākai -

rhastyaśvamālāṅkuśataśca rājā|

matsyo nu pānāya yavo dhanāya

vedistu yajñāya gavāṃ ca goṣṭhaḥ||774||



anāmikāparva atikramed yadi

kaniṣṭhikā varṣaśataṃ sa jīvati|

same tvaśītirvarṣāṇi saptabhi-

ryathā nadīnāṃ bharitāya nirdiśed||775||



śarīravarṇaprabhavāṃ tu lekhāṃ

savaiśikhāṃ varṇavihīnakāṃ ca|

samīkṣya nīcottamamadhyamānāṃ

dāridryamadhye caratāṃ vijānatām|| 776||



abhyañjanodvartanasatkarī (ṣai)-

radhyakṣacūrṇaiśca vimṛjya pāṇim|

prakṣālya caikāntaraghṛṣṭalekhā-

mekāgracittastu karaṃ parīkṣet||777||



valayasamanarādhipaṃ bhajantyaḥ

samanugatā maṇibandhane tu tisraḥ|

dvirapi ca (sa) bhavāntare mahātmā

vipuladhanaśriya āha vastralābhaḥ||778||



dadati satatamunnatastu pāṇi-

rbhavati cirāya tu dīrghapīnapāṇiḥ|

paripatati śirāviruddhapāṇi-

rdhanamadhigacchati māṃsagūḍhapāṇiḥ||779||



sudṛśa (karalataiśca) sādhavaste

kuṭilakṛtairvinimīlitaiśca dhūrtāḥ|

bhavati rudhirasaṃnibhaḥ surakta-

ściramiha piṇḍitapāṇirīśvaraḥ syāt||780||



dhṛtaruciramanāḥ śilāravindai-

rjvalanakaṣāyasuvarṇapāṇirā(jiḥ)|

bhavati bahudhano nigūḍhapāṇi -

ściramiha jīvati pānabhogabhogī||781||



subhaga iha tathoṣṇadīrghapāṇi-

rdhruvamiha śītalapāṇikastu ṣaṇḍhaḥ|

iha hi bahudhano balena yuktaḥ

sutanususaṃcitapāṇirekhako yaḥ||782||



dhanamupanayatīha pāṇilekhā

kṛtajanitā jalavacca yā sudīrghā|

jalavadanugatā suvarṇavarṇā

dhanamadhigacchati nigmaśonnatā yā||783||



dhanamupalabhate suraktapāṇi-

rvipulamatho ca nirantarāṅguliḥ syāt|

balipuruṣamapi tyajeddhi vittaṃ

ditavivaśā (?) ca viśīrṇavarṇalekhā|| 784||



apagataghṛtavarṇapāṇilekho

bhavati naro dhanavān balena yuktaḥ|

asubhṛtisadṛśā bhavettathā

bhūṣaṇavṛta (rūpavatī śubhā) ekabhāryā||785||



bhavati bahudhano dhanairvihīnaḥ

śrutamadhigamya viśālapāṇilekhaḥ|

(su) ṛjubhirahinīlanirmalā (bhiḥ)

karatalarāji (bhirīśvaraḥ sa dhanyaḥ)||786||



ayaṃ bhoḥ puṣkarasārin karatalalekhānāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin vāyasarutaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchryūyatām| atha kim| kathayatu bhagavāṃstriśaṅkuḥ| namo'rhatām| teṣāṃ namaskṛtvā -



vāyasarutam|

idaṃ śāstraṃ pravakṣyāmi vāyasānāṃ śubhāśubham|

ayaṃ parājayaṃ caiva lābhālābhaṃ tathaiva ca||787||



sukhaduḥkhaṃ priyāpriyaṃ jīvitaṃ maraṇaṃ tathā|

vāyasānāṃ vacaḥsiddhiṃ pravakṣyāmi yathāvidhi||788||



devāḥ pravadanti śreṣṭhā vāyasānāṃ namo namaḥ|

āgatā mānuṣaṃ lokaṃ vāyasā balibhojanāḥ|| 789||



prasthitasya yadādhvānamagrato vāyaso bhavet|

vyāharan kṣīrivṛkṣastho nirdiśedarthasiddhitām||790||



svareṇa parituṣṭena phalavṛkṣasamāśritaḥ|

punarāgamanaṃ caiva siddhamarthaniveditam||791||



vivṛddhavṛkṣapatrāṇi madhuraṃ cānuvāsati|

asūpaṃ nirdiśet bhojyaṃ guḍamiśraṃ tu gorasam||792||



dṛṣṭastu tuṇḍapādena ātmanaḥ parimārjati|

pāyasaṃ sarpiṣā miśraṃ tatra vidyānna saṃśayaḥ|| 793||



rūkṣaṃ nirgharṣate tuṇḍaṃ śiraśca parimārjati|

saphalaṃ vṛkṣamāsthāya dhruvaṃ māṃsena bhojanam|| 794||



locayati vyāharati phalavṛkṣasamāśritaḥ|

vyādhena ca hataṃ māṃsaṃ nivedayati bhojanam||795||



ghoraṃ vyāharate kāryaṃ vāyaso vṛkṣamāśritaḥ|

kalahaṃ saṃgrāmabhayaṃ tatra vidyānna saṃśayaḥ|| 796||



śuṣkavṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet|

kalahaṃ sumahat kṛtvā na cārthaṃ tatra sidhyati|| 797||



kṣīrivṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet|

krameṇa yugamātreṇa na cārthaṃ tatra sidhyati||798||



śuṣkavṛkṣe niṣīditvā 'kāmukākaṃ' pravāśati|

tatkṣaṇaṃ saṃnivedeti tatra caurabhayaṃ bhavet||799||



śuṣkavṛkṣe niṣiditvā 'kāmukākaṃ' pravāśati|

pṛṣṭhena darśayedbhāraṃ kṣudhāpīḍāṃ ca nirdiśet||800||



pakṣaṃ vidhūyamāno yaḥ paśyan pathasya vāśati|

na tatra gamanaṃ kuryāccauraiḥ pathamupadrutam||801||



rajjuṃ vā phalakaṃ vāpi yadi karṣati vāyasaḥ|

na tatra gamanaṃ śreyaścauraiḥ pathamupadrutam||802||



gomaye śuṣkakāṣṭhe vā yadi vāśati vāyasaḥ|

kalahaḥ kuvaco vyādhirna cārthaṃ tatra sidhyati||803||



tṛṇaṃ vā yadi vā kāṣṭhaṃ darśayecca sadā khagaḥ|

purataḥ śuṣkapāṇistu tatra caurabhayaṃ bhavet||804||



sārthopari niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet|

nipatet sārthamadhye'smin caurasainyaṃ na saṃśayaḥ|| 805||



yadā pradakṣiṇaṃ trastaṃ vāśanti vividhaṃ khagāḥ|

śuṣkavṛkṣe niṣīditvā tatra vidyānmahābhayam||806||



bhītastrastaḥ parītaśca yastu vyāharate khagaḥ|

paribādhan diśaḥ sarvāstatra bhayamupasthitam||807||



gacchantaṃ samanugacchetpuraḥ sthitvā tu vyāharet|

na tatra gamanaṃ kuryānmārgamatra praśātanam||808||



vāstumadhye pratiṣṭhāne kṣāmaṃ dīnaṃ ca vyāharet|

vyādhiṃ tatra vijānīyād vāse vā gṛhasvāminām||809||



śakaṭasya yathā śabdaṃ viśrabdhaṃ vāśati vāyasaḥ|

dūrādabhyāgataṃ jñātvā prasiddhiṃ cābhinirdiśet||810||



gargare ghaṭake caiva sthālikapiṭhareṣu vā|

niṣaṇṇo vāśate kākaḥ prasiddhaṃ gamanaṃ dhruvam||811||



āsane śayane vāpi sthito vāśati vāyasaḥ|

prasiddhaṃ gamanaṃ brūyātproṣitena samāgamaḥ||812||



brahmasthāne niṣīditvā dhruvaṃ vāśati vāyasaḥ|

arthalābhaṃ vijānīyādvanalābhaṃ ca ākaret||813||



brahmasthāne niṣīditvā kṣāmaṃ dīnaṃ ca vāśati|

saṃdhisthāne hareccaurastatra vai nāsti saṃśayaḥ||814||



devatādevatānāṃ ca devasyopavanāni ca|

yasya vācaṃ vadettasya arthalābhaṃ vinirdiśet||815||



lākṣāharidrāmañjiṣṭhāharitālamanaḥśilāḥ|

yasyāharetpurastasya svarṇalābhaṃ vinirdiśet||816||



pātraṃ ca pātrakaṃ caiva mṛttikāvarabhājanam|

yasya yasya harettasya dravyalābhaṃ vinirdiśet||817||



saṃghībhūtvā yugamātraṃ śubhaṃ tiṣṭhati vāyasaḥ|

kāṣṭhaṃ vā vāyasā yatra gṛhamāropayanti ca|

nigadantyatra vijānīyād yāvakāttu mahābhayam||818||



nīlaṃ pītaṃ lohitaṃ ca pratisaṃharaṇāni ca|

nigṛhṇanti yatra kākā vyādhiṃ tatra vinirdiśet||819||



grāmānte bhayamākhyāti kāko vā vāśati dhruvam|

pratyekato vā vāśanti vidyāttatra mahābhayam||820||



vāyaso'sthi gṛhītvā vai pragacchedanudakṣiṇam|

niṣīdan saphale vṛkṣe sa vadenmāṃsabhojanam||821||



yasya śīrṣe niṣīditvā karṇaṃ karṣati vāyasaḥ|

abhyantare saptarātrānmaraṇaṃ tasya nirdiśet||822||



karake codake caiva snigdhadeśeṣu vāśati|

ūrdhvamukhaṃ nirīkṣaṃstu jagad vṛṣṭiṃ vinirdiśet||823||



svareṇa parituṣṭena tīrthavṛkṣeṣu vāśati|

ūrdhvamukhaṃ tathā vakti vātavṛṣṭiṃ vinirdiśet||824||



kāyaṃ kilakilāyaṃstu snigdhadeśeṣu vāśati|

vakṣo vidhunvan vāyasaḥ sadyo vṛṣṭiṃ vinirdiśet||825||



svareṇa parituṣṭena snigdhaṃ madhuraṃ vāśati|

sakṣarasadravaṃ bhāgaṃ vāśati bhojanaṃ bhavet||826||



prākāre toraṇāgre vā yadi vāśati vāyasaḥ|

abhīkṣṇaṃ gharṣate tuṇḍaṃ saṃgrāmaṃ tatra nirdiśet||827||



maṇḍalāni vāvartāni bahirvā nagarasya ca|

vairaṃ ca vigrahaṃ ghoraṃ tatra caiva vinirdiśet||828||



grāme vā nagare vāpi kurvate yatra maṇḍalam|

ūrdhvamukhaṃ vāśanto vai viṣaṇṇatvaṃ samutthitam||829||



pūrveṇa caiva grāmasya yadā sūyati vāyasī|

alpodakenotplavanti vanāni nagarāṇī ca||830||



purastāddakṣiṇe pārśve yadi sūyati vāyasī|

varṣati prathame māse paścāddevo na varṣati|

kṛṣṭadhānyāni vardhante māṣadhānyaṃ vinaśyati||831||



dakṣiṇe vṛkṣaśikhare yadā sūyati vāyasī|

maṇḍūkakīṭakamakṣā cauraśca bahulībhavet||832||



paścimottarapāśva tu yadā sūyati vāyasī|

aśanirnipatettatra bhayaṃ ca mṛgapakṣiṇām|| 833||



uttare vṛkṣaśikhare yadā sūyati vāyasī|

pūrvamuptaṃ vijānīyācchasyaṃ samupajāyate||834||



upari vṛkṣaśikhare yadā sūyati vāyasī|

alpodakaṃ vijānīyātsthale bījāni ropayet||835||



yadā tu madhye vṛkṣasya nilayaṃ karoti vāyasī|

madhyamaṃ varṣate varṣaṃ madhyaśasyaṃ prajāyate||836||



skandhamūle tu vṛkṣasya yadā sūyati vāyasī|

anāvṛṣṭirbhaved ghorā durbhikṣaṃ tatra nirdiśet||837||



caturaḥ pañca vā potān yadā sūyati vāyasī|

subhikṣaṃ ca bhavettatra phalānāmuditaṃ bhavet||838||



ayaṃ bhoḥ puṣkarasārin vāyasarutaṃ nāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin dvāralakṣaṇaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ -



dvāralakṣaṇam|

māhendramatha divyaṃ ca māṅgalyaṃ pūrvataḥ smṛtam|

dakṣiṇe tu diśo bhāge pūṣā ca pitryameva ca||839||



sugrīvaṃ puṣpadantaṃ ca paścimenātra nirdiśet|

bhallātakaṃ rājayakṣmaṃ vidyāduttarataḥ śubham||840||



janmasaṃpadvipatkṣetrakṣemapratyarisādhanam|

atha vai dhanamitraṃ ca paramaṃ maitrameva ca||841||



uvāca vidhivatprājño viśvakarmā mahāmatiḥ|

vāstūnāṃ guṇadoṣau ca pravakṣyāmyanupūrvaśaḥ||842||



samaṃ syāccaturasraṃ ca vistīrṇā caiva mṛttikā|

kṣīrivṛkṣākulaṃ dhanyaṃ brāhmaṇasya praśasyate||843||



pūrvāyatanatayā vāstu rathacakrākṛti ca yat|

raktapāṃśurbhavedyatra rājñāṃ tattu praśasyate||844||



trikoṇaṃ kuśasaṃstīrṇamuttānaṃ madhuraṃ ca yat|

vyāyamato jalaṃ caiva vāstu tasya dhanauṣadhī||845||



aṅgārākārasaṃsthānaṃ gomukhaṃ śakaṭākṛti|

anāvāsyaṃ ca tat proktaṃ yacca putrakṣayāvaham||846||



yattu kañjarakakṣaistat tyaktaṃ varṣodakena ca|

apasavyodakaṃ caiva dūrataḥ parivarjayet||847||



viprasya caturasraṃ tu kṣātriyaṃ parimaṇḍalam|

daśadvādaśakaṃ vaiśye śūdrasya tatra lekhanam||848||



vāstupūrvottare deśe gokulaṃ tatra kārayet|

tathaiva cāgniśālāṃ tu pūrvadakṣiṇato diśi||849||



varṣavṛṣyāyudhāgārān dakṣiṇena niveśayet|

paścimottarataścātra vaṇigbhāṇḍaṃ niveśayet||850||



uttarāyāṃ tu kartavyaṃ varcaḥsthānamanuttaram|

aiśānyāmeva sarvāṇi prāsādaśca paromukhaḥ||851||



avidhiparivartena tatra vairaṃ vadho bhavet|

racitasarvadvārāṇāmāyāmo dviguṇo mataḥ||852||



kuryātsurabhavanānāṃ yatheṣṭaṃ dvārakāṇyapi|

taddvārabāhuparyante striyo dṛṣṭā doṣāvahāḥ||853||



vidviṣasya salokasya dvāre syānnu karagrahaḥ|

mahendre pure vā rājyaṃ sūrye sūraprabhāvatā||854||



satye mṛdurmṛge śūro'ntarīkṣe dhanakṣayaḥ|

vāyavye tu bahuvyādhirbhage bhāgyāviparyayaḥ||855||



puṣpe tu subhago nityaṃ vitathe'pyaśubho bhavet|

śoke bhūtavikāraḥ syāt śoṣe tasya viṣaṇṇatā||856||



bhallātake gṛhe vāso rājayakṣme samāvṛtiḥ|

hrade reṇupariśrāva āditye tu kalirdhruvam||857||



nāgarāje nāgabhayaṃ mahaśced dīrghamāyuṣam|

bhavedasya ca yad dvāraṃ tatrāgnibhayamādiśet||858||



kṣayaṃ vidyāttasya tasya dhanasya ca kulasya ca|

yame mṛtyuṃ vijānīyātkule śreṣṭhottamasya ca|

bhṛṅgirāje tu matimān gandharve gandhamālyatā||859||



bhṛṅge krodhaḥ kaliścaiva tipati bhogasaṃpadaḥ|

dauvārike svalpadhanaṃ sugrīve rājapūjitaḥ||860||



puṣpadante dhanāvāptirvaruṇe halacitratā|

asure maraṇaṃ ghoraṃ roge tu bahudoṣatā||861||



balīṃśca upahārāṃśca pravakṣyāmi yathāgṛham|

vicitrairvidiśairgandhaiḥ paripūjya baliṃ haret||862||



kalatre hetubījāni madhyame'rjitameva tu|

mahendre muktapuṣpāṇi pāvake ca payo dadhi||863||



āditye parideyaṃ tu bhaktaṃ caiva priyaṅgavaḥ|

antarīkṣe jalaṃ divyaṃ puṣpāṇi jalajāni ca||864||



nandā pratipadā jñeyā ṣaṣṭhī trayodaśī jayā|

tāsu tāsu dhruvaṃ kuryātprājño hyevaṃ vicakṣaṇaḥ|| 865||



ayaṃ bhoḥ puṣkarasārin dvāralakṣaṇaṃ nāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin dvādaśarāśikaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchruyatām| atha kim| kathayatu bhagavān triśaṅkuḥ-



dvādaśarāśikaḥ|

ataḥ paraṃ pravakṣyāmi cittavijñānakāṇḍakam|

yathādṛṣṭāntenaivenaṃ narāṇāṃ samudāhṛtam||866||



tadahaṃ saṃpravakṣyāmi cittavijñānamuttamam|

dvādaśaiva tu cittāste ye loke pracaranti vai||867||



tānahaṃ saṃpravakṣyāmi śṛṇu tattvena me tataḥ|

dvādaśaiva tu kuryācca maṇḍalāni vicakṣaṇaḥ||868||



prathamaṃ meṣo nāma syād dvitīyaṃ tu vṛṣaḥ smṛtaḥ|

tṛtīya mithunaṃ nāma caturthaṃ cāpi karkaṭaḥ||869||



pañcamaṃ cāpi siṃhastu ṣaṣṭhaṃ kanyā iti smṛtam|

tulā tu saptamaṃ jñeyā vṛścikastu tathāṣṭamam||870||



dhanvī tu navamaṃ jñeyā daśamaṃ makaraḥ smṛtaḥ|

kumbhaścaikādaśaṃ jñeyo dvādaśaṃ mīna ucyate||871||



horā śarīraṃ jātasya dvitīye cintitaṃ dhanam|

tṛtīye bhrātaraścaiva caturthe svajanastathā||872||



cintyate pañcame putraḥ ṣaṣṭhe maṇḍale śatrutā|

saptame dārasaṃyogo hyaṣṭame naidhanaṃ smṛtam||873||



navame cintyate dharmo daśame karmajaṃ phalam|

ekādaśe cārthalābho dvādaśe vyarthasaṃbhavaḥ||874||



ete dvādaśa cittāstu yathā dṛṣṭā maharṣibhiḥ|

sarvabhūtātmabhūtāśca yathājñeyāsta dehinām||875||



āgatya pṛcchate kaścit prathamaṃ maṇḍalaṃ spṛśet|

śirastu spṛśate yaśca śabdaśca upalakṣyate||876||



vyādhitaṃ caiva hyātmānamāgneyāśca vinaṣṭayaḥ|

yadi brūyāttadā tasya ātmārthaṃ cintitaṃ bhavet||877||



kāñcanaṃ rajataṃ tāmraṃ lohaṃ caiva bhṛśaṃ bhavet|

sa ca sarvagataścaiva agniraśnāti niścitam||878||



etādṛśaṃ dṛṣṭvotpātamāgneyaṃ tasya nirdiśet|

yādṛśaśca bhavecchabdastādṛśaṃ tena cintitam||879||



puruṣaḥ kaścidāgatya dvitīyaṃ maṇḍalaṃ spṛśet|

grīvāṃ vā parimārjayed galaṃ ca cibukaṃ punaḥ||880||



yadi śabdaśca śrūyate dṛṣṭā gāvastathaiva ca|

īdṛśaṃ ca dṛṣṭvotpātaṃ gośabdaṃ tatra nirdiśet|

atha vā yāddaśaḥ śabdastādṛśaṃ tena cintitam||881||



puruṣaḥ kaścidāgatya tṛtīyaṃ maṇḍalaṃ spṛśet|

mārjayenmukhadeśaṃ tu strīcittaṃ tasya nirdiśet||882||



atha śabdo bhavettatra śrūyantāṃ tādṛśāstu te|

jātaṃ prajātamupajātaṃ tathā jāto bhaviṣyati||883||



etādṛśaṃ dṛṣṭvotpātaṃ garbhaṃ tasya vinirdiśet|

atha vā yādṛśaḥ śabdastādṛśaṃ tena cintitam||884||



puruṣaḥ kaścidāgatya caturthaṃ maṇḍalaṃ spṛśet|

kacchapaṃ spṛśate yastu kalahaṃ tatra nirdiśet|

svajanavyavahārastu sati kalaha na saṃśayaḥ||885||



ākaṭṭā kaṭṭeti śabdā bhavanti ca nirantaram|

etādṛśaṃ dṛṣṭotpātaṃ kalahaṃ tatra nirdiśet||886||



puruṣaḥ kaścidāgatya pañcamaṃ maṇḍalaṃ spṛśet|

hṛdayaṃ spṛśate yastu apatyaṃ tatra cintitam||887||



pravāsakaśca vijñeyaḥ paragrāmagato mṛtaḥ|

śastradravyaṃ ca yattasya brāhmaṇānāṃ kule sthitam||888||



atha śabdo bhavettatra yaṃ dṛṣṭvā tu maharṣibhiḥ|

putraputreti yacchabdo yadgataṃ gatameva ca|

etādṛśaṃ dṛṣṭvotpātaṃ maraṇaṃ tatra nirdiśet||889||



puruṣaḥ kaścidāgatya ṣaṣṭhaṃ tu maṇḍalaṃ spṛśet|

spṛśate cāpi pārśvāni gātracintā tu cintitā||890||



vigrahastu mahāghoraḥ śatruścāpi pravadhyate|

atha vā tatra ye śabdāḥ śrotavyāste na saṃśayaḥ||891||



ayaṃ tu prakṣaraścaivaṃ hataśca vihatastathā|

etādṛśaṃ dṛṣṭvotpātamarivigrahamādiśet|

atha vā yādṛśaḥ śabdastādṛśaṃ tena cintitam||892||



puruṣaḥ kaścidāgatya saptamaṃ maṇḍalaṃ spṛśet|

hastena mardayed hastaṃ tathā nāḍīṃ ca mardayet||893||



niveśacintā vijñeyā anyagrāmagatā bhavet|

tatreme bhavanti śabdāḥ śrotavyā bhūmimicchatā||894||



sthitaṃ niviṣṭaṃ vartaṃ ca kṛtaṃ hastagataṃ tathā|

etādṛśaṃ dṛṣṭvotpātaṃ niveśaṃ tasya nirdiśet|

yādṛśo vā śrutaḥ śabdastādṛśaṃ tena cintitam||895||



puruṣaḥ kaścidāgatya aṣṭamaṃ maṇḍalaṃ spṛśet|

udaraṃ caiva phicakaṃ dve ime parimārjayet||896||



nidhanaṃ dṛśyate tasya maraṇaṃ cāpi dṛśyate|

yadi bhaved bhavenmṛtyuryaścānyapriyasaṃgamaḥ|| 897||



tatreme śabdāḥ śrotavyā mṛta eva bhaviṣyati|

etādṛśaṃ dṛṣṭvotpātaṃ vyāpattiṃ tasya nirdiśet||898||



puruṣaḥ kaścidāgatya navamaṃ maṇḍalaṃ spṛśet|

ūruṃ ca spṛśate bhūyo dharmacintā ca cintitā||899||



tatra śabdāśca śrotavyā bhavanti hi na saṃśayaḥ|

yajan hi yājakaścaiva yajamānastathaiva ca|

śabdānevaṃvidhān śrutvā yajñacintāṃ tu nirdiśet||900||

puruṣaḥ kaścidāgatya daśamaṃ maṇḍalaṃ spṛśet|

karmacintā vicintyeti gṛhakarma na saṃśayaḥ||901||



spṛśate jānunī caiva karmacintāṃ tu nirdiśet|

tatra śabdā bhavantīme śrotavyāśca na saṃśayaḥ||902||



bhūmikarma ca kṣetraṃ ca kṣetrakarma tathaiva ca|

etādṛśaṃ dṛṣṭvotpātaṃ karmacintā vinirdiśet||903||



puruṣaḥ kaścidāgatya ekādaśaṃ tu saṃspṛśet|

jaṅghe tu spṛśate bhūyo hyarthalābhaṃ vinirdiśet||904||



tatreme śabdāḥ śrotavyāḥ bhavantīha na saṃśayaḥ|

paṇasuvarṇacelāni dhānyaṃ samaṇikuṇḍalam||905||



etādṛśaṃ ravaṃ śrutvā hiraṇyaṃ tasya nirdiśet|

atha vā yādṛśaḥ śabdastādṛśaṃ phalamādiśet||906||



puruṣaḥ kaścidāgatya dvādaśaṃ maṇḍalaṃ spṛśet|

pādau ca spṛśate pṛcchan cittaṃ cāpyanarthikam||907||



yastu taccintito hyartha āśā āgantukā ca yā|

atha vā śabdāḥ śrotavyā nimittajñānapāragaiḥ||908||



nirāśaścaiva ghoṣaśca nirāśaṃ tasya nirdiśet|

atha vā yādṛśaḥ śabdastādṛśaṃ tena cintitam||909||



aya bhoḥ puṣkarasārin dvādaśarāśiko nāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin kanyālakṣaṇaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavāṃstriśaṅkuḥ-



kanyālakṣaṇam|



tattvaṃ vijñāyate yena yena śubhamupasthitam|

ninditaṃ ca praśastaṃ ca strīṇāṃ vakṣyāmi lakṣaṇam||910||



pitaraṃ mātaraṃ caiva mātulaṃ bhrātaraṃ tathā|

vimbādvimbaṃ parikṣyeta triśaṅkuvacanaṃ yathā||911||



muhūrte tithisaṃpanne nakṣetre cāpi pūjite|

tadvijaiḥ saha saṃgamya kanyāṃ paśyeta śāstravit||912||



hastau pādau nirīkṣata nakhāni hyaṅgulīstathā|

pāṇīlekhāśca jaṅghe ca kaṭi nābhyūrumeva ca||913||



oṣṭhau jihvāṃ ca dantāṃśca kapolau nāsikāṃ tathā|

akṣibhruvai lalāṭaṃ ca karṇau keśāṃstathaiva ca||914||



romarājīṃ svaraṃ varṇaṃ mantritaṃ gītameva ca|

matiṃ sattvaṃ samīkṣeta kanyānāṃ śāstrakovidaḥ|

tatra pūrvaṃ parīkṣeta svayameva vicakṣaṇaḥ||915||



haṃsasvarā meghavarṇā nārī madhuralocanā|

aṣṭau putrān prasūyet dāsīdāsaiḥ samāvṛtā||916||



vyāvartāścatvāro yasyāḥ sarve caiva pradakṣiṇāḥ|

samagātravibhaktāṅgī putrānaṣṭau prasūyate||917||



maṇḍūkakukṣiryā nārī saiśvaryamadhigacchati|

dhanyān sā janayetputrāṃsteṣāṃ prītiṃ ca bhuñjate||918||



yasyāḥ pāṇitale vyaktaḥ kacchapaḥ svastiko dhvajaḥ|

aṅkuśaṃ kuṇḍalaṃ mālā dṛśyante supratiṣṭhitāḥ|

ekaṃ sā janayetputraṃ taṃ ca rājānamādiśet||919||



yasyāḥ pāṇau pradṛśyeta koṣṭhāgāraṃ satoraṇam|

api dāsakule jātā rājapatnī bhaviṣyati||920||



dvātriṃśaddaśanā yasyāḥ sarve gokṣīrapāṇḍarāḥ|

samaśikharisnigdhābhā rājānaṃ sā prasūyate||921||



snigdhā kāraṇḍavaprekṣā hariṇākṣī tanutvacā|

raktoṣṭhajihvā sumukhī rājānamupatiṣṭhati||922||



sūkṣmā ca tuṅganāsā ca muktamāraktimodarī|

subhrūḥ suvarakeśāntā sā tu kanyā bahuprajā||923||



aṅgulyaḥ saṃhitāḥ kāntā nakhāḥ kamalasaṃnibhāḥ|

suṛjuraktacaraṇā sā kanyā sukhamedhate||924||



yasyāvartau samau snigdhau ubhau pārśvau susaṃsthitau|

............ .. ... rājapatnī tu sā bhavet||925



pradakṣiṇaṃ prakrameta prekṣate ca pradakṣiṇam|

pradakṣiṇasamācārāṃ kanyāṃ bhāryārthamāvahet||926||



ūrū jaṅge ca pārśve ca tathā vikramaḥ saṃsthitaḥ|

raktānte vipule netre sā kanyā sukhamedhate||927||



mṛgākṣī mṛgajaṅghā ca mṛgagrīvā mṛgodarī|

yuktānāmā tu yā nārī rājānamupatiṣṭhate||928||



yasyāgralalitāḥ keśā mukhaṃ ca parimaṇḍalam|

nābhiḥ pradakṣiṇāvartā sā kanyā kulavardhinī||929||



nātidīrghā nātihrasvā supratiṣṭhatanutvacā|

sukhasaṃsparśakeśāgrā saubhāgyaṃ nātivartate||930||



kāntajihvā tu yā nārī raktoṣṭhī priyabhāṣiṇī|

tādṛśīṃ varayetprājño gṛhārthaṃ sukhamedhinīm||931||



nīlotpalasuvarṇābhā dīrghāṅgulitalā tu yā|

sahasrāṇāṃ bahūnāṃ tu svāminī sā bhaviṣyati||932||



dhanadhānyaiḥ samāyuktāmāyuṣā yaśasā śriyā|

kanyāṃ lakṣaṇasaṃpannāṃ prāpya vardhati mānavaḥ||933||



kīrtitāstu mayā dhanyā maṅgalyalakṣaṇāḥ striyaḥ|

apraśastaṃ pravakṣyāmi yathoddeśena lakṣaṇam||934||



ūrdhvaprekṣī adhaḥprekṣī yā ca tiryaka ca prekṣiṇī|

udbhrāntā vipulākṣī ca varjanīyā vicakṣaṇaiḥ||935||



bhinnāgraśatikā rūkṣāḥ keśā yasyāḥ pralambikāḥ|

citrāvalī citragātrā bhavati kāmacāriṇī||936||



kāmukā piṅgalā caiva gaurī caivātikālikā|

atidīrghā atihrasvā varjanīyā vicakṣaṇaiḥ||937||



yasyāstrīṇi pralambanti lalāṭamudaraṃ sphicau|

trīṃśca sā puruṣān hanti devaraṃ śvaśura patim||938||



pārśvato romarājī tu vinatā ca kaṭirbhavet|

dīrghamāyuravāpnoti dīrghakālaṃ ca duḥkhitā||939||



kākajaṅghā ca yā nārī raktākṣī ghargharasvarā|

niḥsukhā ca nirāśā ca varjitā naṣṭabāndhavā||940||



atisthūlodaraṃ yasyāḥ pralambo nimnasaṃnibhaḥ|

atyantamavaśā nārī bahuputrā suduḥkhitā||941||



yā tu sarvasamācārā mṛdvaṅgī samatāṃ gatā|

sarvaiḥ samairguṇairyuktā vijñeyā kāmacāriṇī||942||



yasyā romacite jaṅge mukhaṃ ca parimaṇḍalam|

putraṃ vā bhrātaraṃ vāpi jāramicchati tādṛśī||943||



yasyā bāhuprakoṣṭhau dvau romarājīsamāvṛtau|

uttaroṣṭhe ca romāṇi sā tu bhakṣayate patim||944||



yasyā hastau ca pādau ca chidrau dantāntarāṇi ca|

patinopārjitaṃ dravyaṃ na tasyā ramate gṛhe||945||



yasyāstu vrajamānāyāḥ sphuṭante parvasaṃdhayaḥ|

sā jñeyā duḥkhabahulā sukhaṃ naivādhigacchati||946||



yasyāḥ kaniṣṭhikā pāde bhūmiṃ na spṛśate'ṅguliḥ|

kaumāraṃ sā patiṃ tyaktvā ātmanaḥ kurute priyam||947||



anāmāṅguliḥ pādasya mahīṃ na spṛśate'ṅguliḥ|

na sā ramati kaumāraṃ bandhakītvena jīvati||948||



yasyāḥ pradeśinī pāde'ṅguṣṭhaṃ samatikramet|

kumārī kurute jāraṃ yauvanasthā viśeṣataḥ||949||



āvartaḥ pṛṣṭhato yasyā nābhī sā cānubandhati|

na sā ramati kaumāraṃ dvitīyaṃ labhate patim||950||



vikṛtā sthirajālā ca rūkṣagaṇḍaśiroruhā|

api rājakule jātā dāsītvamadhigacchati||951||



yasyāstu hasamānāyā gaṇḍe jāyati kūpakam|

agnikārye'pi sā gatvā kṣipraṃ doṣaṃ kariṣyati||952||



samāsamagatā subhrūrgaṇḍāvartā ca yā bhavet|

pralamboṣṭhī tu yā nārī naikatra ramate ciram||953||



lambodarī sthūlaśirā raktākṣī piṅgalānanā|

aṣṭau bhakṣayate vīrānnavame tiṣṭhate ciram||954||



na devikā na nadikā na ca daivatanāmikā|

vṛkṣagulmasanāmā ca varjanīyā vicakṣaṇaiḥ||955||



nakṣatranāmā yā nārī yā ca gotrasanāmikā|

suguptā rakṣitā vāpi manasā pāpamācaret||956||



dārān vivarjayedetān yā mayā parikīrtitāḥ|

praśastā yāstu pūrvoktāstādṛśīyānnaraḥ (?) sadā||957||



padmāṅkuśasvastikavardhamānai-

ścakradhvajābhyāṃ kalaśena pāṇau|

śaṅkhātapatrottamalakṣaṇaiśca

saṃpattaye sādhu bhavanti kanyāḥ||958||



ayaṃ bhoḥ puṣkarasārin kanyālakṣaṇaṃ nāmādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin vastrādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ-



vastrādhyāyaḥ|

kṛttikāsu dahatyagnirarthalābhāya rohiṇī|

mṛgaśirā mūṣīdaṃśā ārdrā prāṇavināśinī||959||



punarvasuśca dhanyā syātpuṣye vai vastravān bhavet|

āśleṣāsu bhavenmoṣaḥ śmaśānaṃ maghayā vrajet||960||



phālgunīṣu bhaved vidyā uttarāsu ca vastravān|

hastāsu hastakarmāṇi citrāyāṃ gamanaṃ dhruvam||961||



svātyāṃ ca śobhanaṃ vastraṃ viśākhā priyadarśanam|

bahuvastrā cānurādhā jyeṣṭhā vastravināśinī||962||



mūlena kledayedvāsa āṣāḍā rogasaṃbhavā|

uttarā mṛṣṭabhojī svācchravaṇe cakṣuṣo rujam||963||



dhaniṣṭhā dhānyabahulā vidyācchatabhiṣe bhayam|

pūrvabhādrapade toyaṃ putralābhāya cottarā||964||



revatī dhanalābhāya aśvinī vastralābhadā|

bharaṇī ca bhayākīrṇā cauragamyā ca sā bhavet||965||



ayaṃ bhoḥ puṣkarasārin vastrādhyāyaḥ|



atha khalu bhoḥ puṣkarasārin luṅgādhyāyaṃ pravakṣyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ-



luṅgādhyāyaḥ|

kutrotpannā ime bījāḥ (?) śasyānāṃ ca yavādayaḥ|

yairidaṃ dhriyate viśvaṃ kṛtsnaṃ sthāvarajaṅgamam||966||



vāpayet tu kathaṃ bījaṃ lāṅgalaṃ yojayetkatham|

keṣu nakṣatrayogeṣu tithiyogeṣu keṣu ca||967||



śāradaṃ vātha graiṣmaṃ tu kasmin māse tu vāpayet|

nimittaṃ kati śasyante kāni vā parivarjayet|

kasya vā dāpayed dhūpaṃ kena mantreṇa dāpayet||968||



pradakṣiṇasamāvṛttā yadi luṅgā prajāyate|

tadā nāgamukhī luṅgā dahati citramukhyapi||969||



darbhasūcīmukhī vāpi kāraṇaṃ tatra ko bhavet|

kati saubhikṣikā luṅgāḥ kati daurbhikṣikā smṛtāḥ|

kativarṇāḥ samākhyātāḥ kativarṇā nidarśitāḥ|970||



naṣṭāpanaṣṭabījasya varṣati yadi vāsavaḥ|

nirghāto vā bhavettīvro'thavāpi medinī calet||971||



śasyaṃ phalasya kiṃ tatra nimittamupalakṣayet|

sarvametatsamāsena śrotumicchāmi tattvataḥ||972||



puṣkarasāriṇo brāhmaṇasya vacanaṃ śrutvā triśaṅkurmātaṅgādhipatiridaṃ vacanamabravīt-



purā devāsurairvaugairyakṣarākṣasakinnaraiḥ|

sāgarādamṛtaṃ dṛṣṭaṃ manthite tu samudbhavam||973||



amṛte bhakṣyamāṇe tu bhāgaṃ prārthitavān dvijaḥ|

tato dattāḥ surairbhāgā amṛtāddaśabindavaḥ||974||



tata utpannā ime bījā bhuvi lokasukhāvahāḥ|

yavavrīhitilāścaiva godhūmā mudgamāṣakāḥ||975||



śyāmakaṃ saptamaṃ vidyādikṣuścāṣṭamakaḥ smṛtaḥ|

śeṣāstu saṃgatā jātā bahavaḥ śasyajātayaḥ||976||



hatirakeṣu sarveṣu ye cānye sattvajātayaḥ|

parito navamo binduḥ sarvadehe'mṛto'bhavat|

mūleṣu caiva sarveṣu bindurekaḥ prapātitaḥ||977||



āṣāḍhe śuklapakṣe'sya vrīhidhānyāni vāpayet|

śāradādīni sarvāṇi māse bhādrapade tathā||978||



kārtike mārgaśīrṣe vā grīṣmadhānyāni vāpayet|

pañcamyāṃ śuklasaptamyāṃ ṣaṣṭhyāmekādaśīṣu ca||979||



trayodaśyāṃ dvitīyāyāṃ tathā hi navamīṣu ca|

viśeṣatastu nimneṣu sarvabījāni hyutsṛjet||980||



bharaṇīpuṣyamūleṣu hastāśvinīmaghāsu ca|

kṛttikāsu viśākhāsu viśeṣeṇa tu śāradam||981||



saumye maitre'nurādhe ca dhaniṣṭhāśravaṇāsu ca|

utsargaḥ sarvabījānāmuttareṣu praśasyate|

varjayejjanmanakṣatraṃ saṃgrahaṃ ca vivarjayet||982||



grāmakṣetre ca yad bījaṃ gṛhe ca gṛhadevatā|

nimittamupalakṣeta maṅgalāni śubhāni ca||983||



brāhmaṇaṃ kṣatriyaṃ kanyāmarciṣmantaṃ ca pāvakam|

vāraṇendraṃ vṛṣaṃ caiva hayaṃ vā svabhyalaṃkṛtam||984||



pūrṇakumbhaṃ dhvajaṃ chatramāmamāṃsaṃ surāṃ tathā|

uddhṛtāṃ dhāraṇīṃ caiva baddhamekapaśuṃ dadhi||985||



cakrārūḍhaṃ ca śakaṭaṃ kākārūḍhāṃ ca sūkarīm|

parasyāropaṇaṃ dṛṣṭvā sasyasaṃpattimādiśet||986||



sarve dakṣiṇato dhanyāḥ puraśca mṛgapakṣiṇaḥ|

darśanaṃ śuklapuṣpāṇāṃ phalānāṃ caiva śasyate||987||



ajo vā vāmataḥ śasyo jambukaśca praśasyate|

vikṛtaṃ kubjakuṣṭhiṃ ca mukhaṃ śmaśrudharaṃ tathā|| 988||



naraṃ nirbhartsitaṃ dīnaṃ śokārtaṃ vyādhipīḍitam|

varāhavṛndaṃ sarpaṃ ca gardabhaṃ bhārahīnakam|

dṛṣṭvā nivartayed bījaṃ punargrāmaṃ praveśayet||989||



tilasya bahupūrṇasya bhāṇḍe syādvapanaṃ tathā|

śrutvā hyetāni vrajatāṃ sasyasaṃpattimādiśet||990||



rāśisthaṃ grathitaṃ dhautaṃ svasthamaṅkuritaṃ tathā|

śrutvā saṃmārjitaṃ caiva ityāśukṛtinaṃ viduḥ||991||



śrutvā mlānaṃ ca śuṣkaṃ ca mandavṛṣṭiṃ ca nirdiśet|

śrutvā nivartayed bījaṃ punargrāmaṃ praveśayet||992||



nīyamānaṃ ca yad bījaṃ varṣate yadi vāsavaḥ|

svayameva tu tacchasyaṃ kāmaṃ kālena bhujyate||993||



nīyamānaṃ ca yad bījaṃ kampate yadi medinī|

bhramyate karṣakaḥ sthānānna tacchakyaṃ tu vāpitum||994||



nīyamānasya bījasya nirghāto dāruṇo bhavet|

svāmino maraṇaṃ kṣipraṃ śasyapālasya nirdiśet||995||



atha vā vyākulaṃ kuryādrājadaṇḍaṃ nikṛntati|

dṛṣṭvā nivartayed bījaṃ punargrāmaṃ niveśayet||996||



brāhmaṇebhyo yathāśakti datvā tu saṃprayojayet|

kṛtvā suvipulāṃ vedīṃ darbhānāstīrya sarvataḥ||997||



samidbhiragniṃ prajvālya juhuyād ghṛtasarṣapam|

vedaśāntiṃ japetpūrvaṃ śasyaśāntimataḥ param||998||



japetpārāśaraṃ pūrvaṃ priyatāṃ vācayed dvijaiḥ|

prathamaṃ prāṅmukhaṃ bījaṃ prakṣipeduttare'tha vā||999||



pipīlikā yadā kṣetre bījaṃ kurvanti saṃcayam|

suvṛṣṭiṃ ca subhikṣaṃ ca sarvasasyeṣu saṃpadā||1000||



haranti cet tṛṇād bījaṃ tṛṇe śasyāpahā api|

parasparaṃ ca hiṃsanti dhānyaṃ ca nidhanaṃ vrajet||1001||



sthaleṣu saṃcayaṃ dṛṣṭvā mahāvṛṣṭiṃ vinirdiśet|

dṛṣṭvā tu saṃcayaṃ nimne'nāvṛṣṭiṃ ca nirdiśet||1002||



yadā tu proṣitaṃ bījaṃ saptarātreṇa jāyate|

suvṛṣṭiṃ ca subhikṣaṃ ca sarvaśasyeṣu saṃpadā||1003||



yadā tu proṣitaṃ bījamardhamāsena jāyate|

alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ cātra jāyate||1004||



trirātrāccatūrātrādvā yadi luṅgaḥ prajāyate|

ativṛṣṭirbhavettatra paracakrabhayaṃ viduḥ||1005||



luṅgasya tu ye pādāḥ pañca sapta nava tathā|

suvṛṣṭiṃ ca subhikṣaṃ ca sarvasasyeṣu saṃpadā||1006||



syālluṅgasya tu ye pādāścatvāro'ṣṭapadātha vā|

alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ cātra nirdiśet||1007||



luṅgasya yadi pādāstu dṛśyante dvādaśa kkacit|

kkacinniṣpadyate śasyaṃ durbhikṣaṃ kkacidādiśet|

vāmāvartāḥ pradṛśyante durbhikṣaṃ tatra nirdiśet||1008||



yadā pūrvamukhī luṅgā kṣemaṃ vṛṣṭiṃ ca nirdiśet|

yadā paścānmukhī luṅgā ativṛṣṭiṃ ca nirdiśet||1009||



kṣemaṃ subhikṣaṃ caivātra yadā luṅgottarāmukhī|

haritālasuvarṇābhā bhadraśocirivotthitā||1010||



darbhasūcīmukhī cāpi dṛśyate tatra kutracit|

kkacinniṣpadyate śasyaṃ durbhikṣaṃ tatra nirdiśet||1011||



yadā nāgamukhī luṅgā dṛśyate yatra vā kkacit|

kkacinniṣpadyate śasyaṃ durbhikṣaṃ cātra nirdiśet|

tatrāśanibhayaṃ cāpi bhayaṃ meghānnaṃ saṃśayaḥ||1012||



kṛṣimūlamidaṃ sarvaṃ trailokyaṃ sacarācaram|

nāsti kṛṣisamāvṛttiḥ svayamuktaṃ svayaṃbhuvā||1013||



nākṛṣerdharmamāpnoti nākṛṣeḥ sukhamāpnuyāt|

dharammarthaṃ tathā kāmaṃ sarvaṃ prāpnoti karṣakaḥ||1014||



iti luṅgādhyāyaḥ||



punarapi puṣkarasārī brāhmaṇastriśaṅkuṃ mātaṅgādhipatimetadavocat-



kathaṃ pṛthivyāṃ nāgāśca kena vā vinivāritāḥ|

kuto mūlasamutthānaṃ nirghātaḥ kutra jāyate||1015||



kutaścābhrāṇi jāyante nānāvarṇā diśo daśa|

kasyaiṣa mahataḥ śabdaḥ śrūyate dundubhisvaraḥ||1016||



ko hi sṛjati durbhikṣaṃ subhikṣaṃ caivaṃ prāṇinām|

kastatra sa muniśreṣṭho nāma gotraṃ vravīhi me||1017||



daivatāni ca me brūhi vidhānāni svayaṃbhuvaḥ|

yajñaṃ ca yajñabhāgaṃ ca hotavyaśca yathā baliḥ||1018||



pṛthivyāṃ daivataṃ brūhi āśrame daivataṃ brūhi|

deve tu daivataṃ brūhi kena devī sā kalpitā||1019||



pātrasya daivataṃ brūhī pūrṇakumbhasya daivatam|

karake daivataṃ brūhi tathā sthālyāṃ ca daivatam||1020||



śasyasya daivataṃ brūhi śasyapālasya daivatam|

vāyuskandhaiśca katibhiḥ śukro vegaṃ pramuñcati||1021||



atha triśaṅkurmātaṅgādhipatirbrāhmaṇaṃ puṣkarasāriṇametadavocat-



pṛthvī vā vāyurākāśamāpo jyotiśca pañcamam|

tatra saṃvartate piṇḍaṃ tato meghaḥ pravartate||1022||



eṣa vyāpnoti cākāśaṃ vāyunā janyate ghanaḥ|

ādityaraśmayo vāri samudrasya nabhastale||1023||



tajjalaṃ nāgasaṃkṣiptaṃ tato varuṇasaṃkṣayaḥ|

vāyurnabho garjayate agnirvidyotate diśaḥ||1024||



marutā kṣipyate piṇḍaṃ saṃnipātaśca garjate|

virodhanaṃ tu vāyośca agneśca anilasya ca||1025||



ākāśe vartate piṇḍaṃ paścātpatati medinīm|

yad grahāṇāmadhipatirnakṣatrajyotiṣāmapi|

tato mārutasaṃsargātparjanyamapi varṣati||1026||



varṣate śailaśikhare yatra saṃprasthito janaḥ|

yatra satyaṃ ca dharmaśca havirmeghaśca vartate||1027||



tatra bījāni rohanti annapānaṃ samṛdhyati|

evaṃ piṇḍāśanirādyā tato vātāśanī smṛtā|

dantāśanī tṛtīyā tu aśanistu caturthikā||1028||



pañcamī krimayaḥ proktāḥ ṣaṣṭhī tu śalabhāstathā|

saptamī syādanāvṛṣṭirativṛṣṭistastathāṣṭamī||1029||



navamī saṃbaraḥ proktā ityāha bhagavāṃstriśaṅkuḥ|

etāstvaśanyo vyākhyātāstāsāṃ vai devatāḥ śṛṇu|

piṇḍāśanī brahmasṛṣṭā eṣā jyeṣṭhādyadevatā||1030||



dantāśanī tu sainyānāṃ grahā vātāśanī smṛtā|

adeśa ..................... . devatāḥ||1031||



śalabhāḥ ketudaivatyā ādityā ditidevatāḥ||

śaṃsakāmativarṣasya anāvṛṣṭestu jyoti (ṣaḥ)||1032||



(samba) rasya tu parjanyamākhyātāḥ nava devatāḥ| aśanyā devatāḥ proktā ākāśagamanārthaṃ bodhata|



pūrvamadhīndradaivatyaṃ dakṣiṇe yamadaivatam|

varuṇaṃ paścime vidyāduttare dhanadaḥ smṛtaḥ|

... tyā daivataṃ viṣṇurāśramaṃ viśvadaivatam||1033||



samidhādaivatā devāstebhyo devī prakalpitā|

samidhādaivatā .......... tognihutāśanam||1034||



vedyāṃ tu daivataṃ ........... .. kārādityadaivatam|

pātrasya devatā dharmaḥ pūrṇakumbhe janārdanaḥ||1035||



caruṃ ceti ...... dhūpasthānasya jyotiṣaḥ|

śasya ..... . śasyapālo mahāmatiḥ|

vāyuskandhaiścaturbhistu śukro vegaṃ pramuñcati||1036||



atra madhye pṛthivyāpa āśramo viśvadaivataḥ|

tasmin deśe ....... yasmin prīto vṛṣadhvajaḥ||1037||



ityāha bhagavāṃstriśaṅkuḥ| punarapi puṣkarasārī brāhmaṇastriśaṅkumevamāha-



kimarthamāśrame nityaṃ hūyate havyavāhanaḥ|

tṛṇakāṣṭhāni saṃhṛtya meghaṃ dṛṣṭvā samutthitam||1038||



ati ......... gyate agniṃ sudāruṇam|

sarvalokahitārthāya dhyātvā divyena cakṣuṣā|

praśamecca samāsena tadbhavārthaṃ tu ........||1039||



evamukte triśaṅkurmātaṅgādhipatirbrāhmaṇaṃ puṣkarasāriṇametadavocat-



dhūmikādhyāyaḥ|

purā hi khāṇḍavadvīpamarjunena mahātmanā|

...... ....... jvalitaṃ jātavedasā||1040||



............ prasannamānānnidhigatam|

tatra dagdhā anekā hi nāgāḥ koṭisahasraśaḥ||1041||



purā mahoragagaṇā yakṣarākṣasapannagāḥ|

pādahīnāḥ kṛtāḥ kecid bāhuhīnāḥ kṛtāpare||1042||



vaikalyaṃ karṇanāsābhyāṃ kṛtāṃ caivākṣipātanam|

tadāprabhṛti bhūtānāṃ dṛṣṭvaṃ vai trāsitaṃ manaḥ||1043||



agninā tāpitāḥ kecidvāṇairanye ca sūditāḥ|

vācāṭakenāpi purā kādraveyāḥ prapātitāḥ||1044||



arciṣā havigandhena muhyamānā nabhontare|

tadvihīnāḥ patantyanye guhyakā dharaṇītale||1045||



sahāṃpatistu nāmnā sa śasyakāle tadāśrame|

śasyapālaistu satataṃ hotavyo havyavāhanaḥ||1046||



gṛhamedhī jvālayedagniṃ nirmale'pi nabhontare|

digbhāgeṣu ca bhūtānāṃ teṣāmarthaṃ dine dine||1047||



jāgrataṃ satataṃ vahnimāśramastho'pi dhārayet|

meghaṃ dṛṣṭvā viśeṣeṇa jvālitavyo hutāśanaḥ||1048||



sadhūmaṃ jvalitaṃ dṛṣṭvā dīpyamānaṃ tu pāvakam|

bhayamāpatate teṣāṃ nāgasainyaṃ vimuhyate||1049||



agniṃ paricarato'sya śasyapālasya cāśrame|

agninā hūyamānena sidhyate sarvakarma ca||1050||



ayaṃ bhoḥ puṣkarasārin dhūmikādhyāyaḥ||



atha khalu bhoḥ puṣkarasārin tithikarmanirdeśaṃ nāmādhyāyaṃ vyākhyāsyāmi| tacchrūyatām| atha kum| kathayatu bhagavāṃstriśaṅkuḥ-



tithikarmanirdeśaḥ|

nandāṃ pratipadāmāhuḥ praśstāṃ sarvakarmasu|

vijñānasya samārambhe pravāse ca vigarhitā||1051||



dvitīyā kathitā bhadrā śastā bhūṣaṇakarmasu|

jayā tṛtīyā vyākhyātā praśastā jayakarmasu||1052||



caturthī kathitā riktā grāmasainyavadhe hitā|

cauryābhicārakūṭāgnidāhagorasasādhane|| 1053||



pūrṇā tu pañcamī jñeyā cikitsāgamanādhvasu|

dānādhyayanaśilpeṣu vyāyāme ca praśasyate||1054||



jayeti saṃjñitā ṣaṣṭhī garhitādhvasu śasyate|

gṛhe kṣetre vivāhe vā āvāhakarmasu mitreti||1055||



bhadrā ca saptamī khyātā śreṣṭhā sā saukṛte'dhvani|

nṛpāṇāṃ śāsane chatre śayyānāṃ karaṇeṣu ca||1056||



mahābalāṣṭamī sā ca prayojyā parirakṣaṇe|

bhayamandarabaddheṣu yogeṣu haraṇeṣu ca||1057||



ugrasenā tu navamī tasyāṃ kuryādripukṣayam|

tathā viṣaghnāvaskandavidyābandhavadhakriyāḥ||1058||



sudharmā daśamī śastā śāstrārambhe dhanodyate|

śāntisvastyayanārambhe dānayajñodyateṣu ca||1059||



ekādaśī punarmānyā strīṣu ca māṃsamadyayoḥ|

kārayennagaraṃ guptaṃ vivāhaṃ śāstrakarma ca||1060||



yaśeti dvādaśīmāhurvaire'dhvani ca garhitā|

vivāhe ca girau kṣetre gṛhakarmasu pūjitā|| 1061||



jayā trayodaśī sādhvī maṇḍaleṣu ca yoṣitām|

kanyāvaraṇavāṇijyavivāhādiṣu ceṣyate||1062||



ugrā caturdaśī tu syātkārayedabhicārikam|

vadhabandhaprayogāṃśca pūrvaṃ ca praharedapi||1063||



siddhā pañcadaśī sādhvī devatāgnividhau hitā|

gosaṃgrahavṛṣotsargabalijapyavrateṣu ca||1064||



nandādīnāṃ kriyā pūrve ṣaṣṭhyādīnāṃ tu madhyame|

sunandāyāśca saṃdhyābhirdinarātryoḥ prasidhyati||1065||



ayaṃ bhoḥ puṣkarasārin tithikarmanirdeśo nāmādhyāyaḥ||



api ca mahābrāhmaṇa idaṃ pūrvanivāsānusmṛtijñānasākṣātkriyāyāṃ vidyāyāṃ cittamabhinirṇayāmi nivartayāmi, anekavidhapūrvanivāsaṃ samanusmarāmi||



syātte brāhmaṇa kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena brahmā devānāṃ pravaro'bhūt| nahyevaṃ draṣṭavyam| ahameva sa tena kālena tena samayena brahmā devānāṃ pravaro'bhūvam| so'haṃ tataścyutaḥ samāna indraḥ kauśiko'bhūvam| tataścyutaḥ samāno'raṇemirgautamo'bhūvam| tataścyutaḥ samānaḥ śvetaketurnāma maharṣirabhūvam| tataścyutaḥ samānaḥ śukapaṇḍito'bhūvam| mayā te tadā brāhmaṇa catvāro vedā vibhaktāḥ| tadyathā puṣyo bahvṛcānāṃ paṅktiśchandogānām| ekaviṃśaticaraṇā adhvaryavaḥ| kraturatharvaṇikānām||



syāttava brāhmaṇa kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena vasurnāma maharṣirabhūt| na hyevaṃ draṣṭavyam| ahameva sa tena kālena tena samayena vasurnāma maharṣirabhūvam| mayā sā takṣakavadhūkāyāḥ kapilā nāma māṇavikā duhitā āsāditā bhāryārthāya| so'haṃ tatra saṃraktacitta ṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ parihīnaḥ| so'hamātmānaṃ jugupsamānastasyāṃ velāyāmimāṃ gāthāṃ babhāṣeḥ- om bhūrbhuvaḥ svaḥ| tatsavituvareṇyaṃ bhargo devasya dhīmahi| dhiyo yo naḥ pracodayāt||

so'haṃ brāhmaṇa tvāṃ bravīmi-sāmānyasaṃjñāmātrakamidaṃ lokasya brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śudra iti vā| ekamevedaṃ sarvaṃ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṃ duhitaramanuprayaccha bhāryārthāya| yāvatakaṃ kulaśulkaṃ manyase tāvatakamanupradāsyāmi| idaṃ ca vacanaṃ punaḥ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī idamavocāt-



bhagavān śrotriyaḥ śreṣṭhastvatto bhūyānna vidyate|

sadevakeṣu lokeṣu mahābrahmasamo bhavān||1066||



putrāya te bhoḥ prakṛtiṃ dadāmi

śīlena rūpeṇa guṇairupetaḥ|

śārdūlakarṇaḥ prakṛtistu bhadrā

ubhau rametāṃ rucitaṃ mamedam||1067||



tatra tāni pañcamātrāṇi māṇavakaśatāni uccaiḥśabdāni procurmahāśabdāni - mā tvaṃ bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ saṃbandhaṃ rocaya| nārhasi bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ saṃbandhaṃ kartum||



atha brāhmaṇaḥ puṣkarasārī teṣāṃ nidānaṃ nidāya śabdaṃ saṃsthāpya nipatya ślokenaitānarthānabhāṣata-



evametadyathā hyeṣa triśaṅkurbhāṣate giram|

tattvaṃ hyavitathaṃ bhūtaṃ satyaṃ nityaṃ tathā dhruvam||1068||



atha brāhmaṇaḥ puṣkarasārī teṣāṃ māṇavakānāṃ taṃ mahāntaṃ śabdaṃ saṃsthāpya triśaṅkuṃ mātaṅgarājamidamavocat -ayaṃ bhostriśaṅko brahmaṇā sahāpatinā cāturmahābhautiko mahāpuruṣaḥ prajñaptaḥ| yasya



śiraḥ satāraṃ gaganamākāśamudaraṃ tathā|

parvatāścāpyubhāvūrū pādau ca dharaṇītalam||1069||



sūryācandramasau netre roma tṛṇavanaspatī|

sāgarāścāpyamedhyaṃ vai nadyo mūtrasravo'sya tu||1070||



aśrūṇi varṣaṇaṃ cāsya eṣa brahmā sahāpatiḥ|

bhavāṃstu paramajño'si tanme brūhi yathā tathā||1071||



iha bhostriśaṅko kimāha svalakṣaṇaṃ brahmaṇaḥ pratyavekṣasva| pitrā ca mātrā ca kṛtāni karmāṇi bhavanti| aśvastanāstena vañcitāḥ|



gacchanti sattvā bahugarbhayoniṃ

na caiva kaścinmanujo hyayoniḥ|

samastajātau pracaranti sattvā

na mārutājjāyate kaścideva||1072||



svabhāvabhāvyaṃ hyavagaccha loke

ke brāhmaṇakṣatriyavaiśyaśūdrāḥ|

sarvatra kāṇāḥ kuṇinaśca khañjāḥ

kuṣṭhī kilāsī hyapasmāriṇo'pi||1073||



kṛṣṇāśca gaurāśca tathaiva śyāmāḥ

sattvāḥ prajā hyanyatame viśiṣṭāḥ|

sahāsthicarmāḥ sanakhāḥ samāṃsā

duḥkhī sukhī mūtrapurīṣayuktāḥ|

na cendriyāṇāṃ praviviktirasti

tasmānna varṇāścaturo bhavanti||1074||



mantrairhi yadi labhyeta svargaṃ tu gamanaṃ dvijaḥ|

kṛṣṇaśuklāni karmāṇi bhaveyurniṣphalāni hi||1075||



yasmātkṛṣṇāni śuklāni karmāṇi saphalāni hi|

pacyamānāni dṛśyante gatiṣvetāni pañcasu||1076||



māṇavakaśateṣu sa tatra vinihato mahāyaśasā triśaṅkunā puṣkarasārī brāhmaṇo'bravīt-brāhmaṇo'sau mātaṅgarājo hi triśaṅkurnāma| bhavān hi brahmā indraśca kauśikaḥ| tvamaraṇemiśca gautamaḥ| tvaṃ śvetaketuśca śukapaṇḍitaḥ| vedaḥ samākhyātastvayā caturdhā| bhagavānvasū rājarṣirmahāyaśā bhagavān|



jñānena hi tvaṃ parameṇa yuktaḥ

sarveṣuṃ śāstreṣu bhavān kṛtārthaḥ|

śreṣṭho viśiṣṭo paramo'si loke

bhavān hi vidyācaraṇena yuktaḥ||1077||



dadāmi te'haṃ prakṛtiṃ mamāmalāṃ

śīlena rūpeṇa guṇairupetaḥ|

śārdūlakarṇaḥ prakṛtiśca bhadrā

ubhau rametāṃ rucitaṃ mamedam||1078||



pragṛhya bhṛṅgāramudakaprapūrṇa-

māvarjito brāhmaṇo hṛṣṭacittaḥ|

anupradāsīdudakena kanyakāṃ

śārdūlakarṇasya iyamastu bhāryā||1079||



udagracittaṃ āsīnmātaṅgarājaḥ|

kṛtvā niveśaṃ sa tadātmajasya

gatvāścame'sau nagaraṃ yaśasvī|

dharmeṇa vai kārayati svarājyam

kṣemaṃ subhikṣaṃ ca sadotsavāḍhyam||1080|| iti||



syād bhikṣavo yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena triśaṅkurnāma mātaṅgarājo'bhūt ? naivaṃ draṣṭavyam| ahameva sa tena kālena tena samayena triśaṅkurnāma mātaṅgarājo'bhūvam| syādevaṃ ca bhikṣavo yuṣmākam-anyaḥ sa tena kālena tena samayena śādūlakarṇo nāma mātaṅgarājakumāro'bhūt| naivaṃ draṣṭavyam| eṣa sa ānando bhikṣuḥ sa tena kālena tena samayena śārdūlakarṇo nāma mātaṅgarājakumāro'bhūt| syādevaṃ yuṣmākam-anyaḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo'bhūt| naivaṃ draṣṭavyam| eṣa śāridvatīputro bhikṣuḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo'bhūt| nānyā sā tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitābhūt| naivaṃ draṣṭavyam| eṣā sā prakṛtirbhikṣuṇī tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitābhūt| sā etarhi tenaiva snehena tenaiva premṇā ānandaṃ bhikṣuṃ gacchantamanugacchati tiṭhantamanutiṣṭhati| yadyadeva kulaṃ piṇḍāya praviśati, tatra tathaiva dvāre tūṣṇīṃbhūtā asthāt||



atha khalu bhagavānetasminnidāne etasmin prakaraṇe tasyāṃ velāyāmimāṃ gāthāmabhāṣata-



pūrvakeṇa nivāsena pratyutpannena tena ca|

etena jāyate prema candrasya kumude yathā||1081||



tasmāttarhi bhikṣavo'nabhisamitānāṃ caturṇāmāryasatyānāmabhisamayāya, adhimātraṃ vīryaṃ tīvracchando vīryaṃ śabdāpayāmi| utsāha unnatiraprativāṇiḥ| smṛtyā saṃprajanyena apramādato yogaḥ karaṇīyaḥ| drutameṣāṃ caturṇāṃ duḥkhasyāryasatyasya duḥkhasamudayasya nirodhasya virodhagāminyāḥ pratipada āryasatyasya amīṣāṃ caturṇāmāryasatyānāmanabhisamitānāmabhisamayāya adhimātraṃ tīvracchando vīryaṃ vyāyāma utsāha unnatiraprativāṇiḥ smṛtyā saṃprajanyenāpramādato yogaḥ karaṇīyaḥ||



asmiṃśca khalu punardharmaparyāye bhāṣyamāṇe bhikṣūṇāṃ ṣaṣṭimātrāṇāmanupādāya āsravebhyaścittāni vimuktāni| saṃbahulānāṃ śrāvakāṇāṃ brahmaṇāṃ gṛhapatīnāṃ ca virajaskaṃ vigatamalaṃ dharmacakṣurudapādi viśuddham||



idamavocadbhagavān| āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||



iti śrīdivyāvadāne śārdūlakarṇāvadānam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project