Digital Sanskrit Buddhist Canon

31 toyikāmahāvadānam

Technical Details
31 toyikāmahāvadānam|



tatra bhagavānāyuṣmantamāmantrayate sma- āgamaya ānanda yena śrāvastīti| evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt| atha bhagavān yena śrāvastī tena cārikāṃ prakrāntaḥ| yāvadanyatamasmin pradeśe brāhmaṇaśchinnabhakto halaṃ vāhayati, tasyārthāya dārikā peyāmādāya gatā| bhagavāṃśca taṃ pradeśamanuprāptaḥ| dadarśa sa brāhmaṇo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam| sahadarśanāccāsya bhagavati prasāda utpannaḥ| na tathā dvādaśavarṣābhyastaḥ samathaścittasya kalyatāṃ janayati, aputrasya vā putrapratilambhaḥ, daridrasya vā nidhidarśanam, rājyābhinandino vā rājyābhiṣekaḥ, yathopacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam| sa tāṃ peyāmādāya laghulaghveva yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavantametadavocat-iyaṃ bho gautama peyā| yadyasti mamāntike'nukampā, pibedbhagavān gautamaḥ peyāmiti| tato bhagavatā brāhmaṇasya jīrṇakūpo darśitaḥ-sacette brāhmaṇa parityaktā, asmin jīrṇakūpe prakṣipeti| tena tasmin jīrṇakūpe prakṣiptā| sa jīrṇakūpo vāpyāyamānaḥ peyāpūrṇaḥ, yathāpi tadbuddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvena| tato bhagavatā sa brāhmaṇo'bhihitaḥ-cāraya mahābrāhmaṇa peyāmiti| sa cārayitumārabdhaḥ| bhagavatā tathā adhiṣṭhitā yathā sarvasaṃghena pītā| sa ca jīrṇakūpo vāpyāyamānastathaiva peyāpūrṇo'vasthitaḥ| tato'sau brāhmaṇo bhūyasya mātrayā abhiprasanno bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadānādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam| atikrānto'haṃ bhadanta, atikrāntaḥ| eṣo'haṃ bhagavantaṃ buddhaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca| upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam| athāsau brāhmaṇo vaṇigiva labdhalābhaḥ śasyasaṃpanna iva kṛṣīvalaḥ śūra iva vijitasaṃgrāmaḥ sarvaroganirmukta ivāturo bhagavato bhāṣitamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakānto yāvatkṣetraṃ gataḥ| paśyati tasmin kṣetre sauvarṇān yavān saṃpannān| dṛṣṭvā ca punarvismayotphullalocano gāthāṃ bhāṣate-



aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam|

adyaiva vāpitaṃ bījamadyaiva phaladāyakam||1||



tato'sau brāhmaṇastvaritatvaritaṃ rājñaḥ sakāśamupasaṃkrāntaḥ| upasaṃkramya jayenāyuṣā vardhayitvā rājānamuvāca-deva, mayā yavāḥ prakīrṇāḥ, tai sauvarṇāḥ saṃvṛttāḥ| tasyādhiṣṭhāyakena prasādaḥ kriyatāmiti| rājñā adhiṣṭhāyako'nupreṣitaḥ| brāhmaṇena rāśīkṛtya bhājitaḥ| rājabhāgaḥ| svābhāvikā yavāḥ saṃvṛttāḥ| adhiṣṭhāyakena rājñe niveditam| rājñā samādiṣṭampunarbhājayateti| taiḥpunarbhājitam| tathaiva rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ| evaṃ yāvat saptakṛtvo bhājitam| tathaiva| rājā kutūhalajātaḥ svayameva gataḥ paśyati-tathaiva| tenāsau brāhmaṇo'bhihitaḥ-brāhmaṇa, tavaitatpuṇyanirjātam| alaṃ rājabhāgena, yathābhipretaṃ tanmamānuprayaccheti| tatastena brāhmaṇena parituṣṭena yaddatam, tatsauvarṇāḥ saṃvṛttāḥ||



tato bhagavān saṃprasthitaḥ| yāvadanyatamasmin pradeśe pañcakāryaśatānyutpāḍutpāṇḍukāni sphuṭitapāṇipādāni śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti| te'pi balīvardā baddhaiḥ prayoktraiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmahurniśvasanto vahanti| dadṛśuste kārṣakā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavadyāvadupacitakuśalamūlasattvasya tatprathamato buddhadarśanam| tato yena bhagavāṃstenopasaṃkrāntāḥ| adrākṣīdbhagavāṃstān kārṣakān dūrādeva| dṛṣṭvā ca punarvineyāpekṣayā mārgādapakramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ| ete kārṣakā bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇāḥ| tato bhagavatā teṣāṃ kārṣakāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadanādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāapattiphalaṃ sākṣātkṛtam| te dṛṣṭasatyā yena bhagavāṃstenopasaṃkrāntaḥ| praṇamayya bhagavantamidamavocan - deśaya bhadanta, svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam| carema bhagavato'ntike brahmacaryamiti| te bhagavatā ehibhikṣukayā pravrajitāḥ pūrvavadyāvatte'vasthitā buddhamanorathena| teṣāṃ bhagavatā avavādo dattaḥ| tairyajyamānaiḥ pūrvavadabhivādyāśca saṃvṛttāḥ| te'pi balīvardā yokrktrāṇi varatrāṇi ca chittvā yena bhagvāṃstenopasaṃkrāntāḥ| upasaṃkramya bhagavantaṃ sāmantakena anuparivāryāvasthitāḥ| teṣāṃ bhagavatā tribhiḥ padārthairdharmo deśitaḥ pūrvavadyāvadyathā gaṅgāvatāre haṃsamatsyakūrmāṇāṃ yāvad dṛṣṭasatyāḥ svarbhavanaṃ gatāḥ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ-kiṃ nu taiḥ kārṣakapūrvakairbhikṣubhiḥ karma kṛtaṃ yena kārṣakāḥ saṃvṛttāḥ, bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam? tairbalīvardapūrvakairdevaputraiḥ kiṃ karma kṛtam, yena balīvardeṣūpapannāḥ, satyadarśanaṃ ca kṛtamiti ? bhagavānāha-ebhireva bhikṣavaḥ karmāṇi kṛtānyupācitāni labdhasaṃbhārāṇi pūrvavadyāvatphalanti khalu dehinām||



bhūtapūrvaṃ bhikṣavo'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi| pūrvavat| sa vārāṇasīnagarīmupaniśritya biharati ṛṣivadane (patane) mṛgadāve| tasya śāsane etāni pañca karṣakaśatāni pravrajitānyabhūvan| tatraibhirna paṭhitaṃ na svādhyāyitaṃ nāpi manasikāro vihitaḥ| kiṃ tu śraddhādeyaṃ bhuktvā bhuktvā saṃgaṇikābhirataiḥ kausīdyenābhināmitam||



kiṃ manyadhve bhikṣavo yāni tāṇi pañca bhikṣuśatāni, etānyeva tāni paznca karṣakaśatāni| yo'sau vihārasvāmī, sa evāsau gṛhapatiryasyaite kārṣakāḥ| yadebhirvihārasvāmisantakaṃ śraddhādeyaṃ paribhujya na paṭhitaṃ na svādhyāyitaṃ nāpi manasikāro vihitaḥ, kiṃ tu saṃgaṇikābhirataiḥ kauśīdyenābhināmitam, tena karmaṇā pañca janmaśatāni tasya vihārasvāminaḥ kārṣakāḥ saṃvṛttāḥ| yāvadetarhyapi tasyaiva kārṣakā jātāḥ| yadebhiḥ kāśyapasya samyaksaṃbuddhasya śāsane pravrajya brahmacaryaṃ caritam, enaitarhi mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| te ca balīvardapūrviṇo devaputrāḥ kāśyapasya samyaksaṃbuddhasya śāsane pravrajitā āsan| tatraibhiḥ kṣudrānukṣudrāṇi śikṣāpadāni khaṇḍitāni| tena karmaṇā balīvardeṣūpapannāḥ| yanmamāntike cittamabhiprasāditam, tena deveṣupapannāḥ| yatkāśyape samyaksaṃbuddhe brahmacaryaṃ vāsitam, tenedānīṃ devaputrabhūtaiḥ satyadarśanaṃ kṛtam| iti bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, pūrvavādyāvadābhogaḥ karaṇīyaḥ| ityevaṃ vo bhikṣavaḥ śikṣitavyam||



tatra bhagavānāyuṣmantamāmantrayate sma-āgamaya ānanda yena toyikā| evaṃ bhadantetyāyuṣmānānando bhagavato'śrauṣīt| bhagavāṃstoyikāmanuprāptaḥ| tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati| athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraṃ pūrvavadyāvatsamantato bhadrakam| dṛṣṭvā saṃlakṣayati-yadi bhagavantaṃ gautamamupetya abhivādayiṣyāmi, karmaparihāṇirme bhaviṣyati| atha nopetyābhivādayiṣyāmi, puṇyaparihāṇiḥ| tatko'sāvupāyaḥ syādyena me na karmaparihāṇiḥ syānnāpi puṇyaparihāṇiriti ? tasya buddhirutpannā-atrastha evābhivādanaṃ karomi| evaṃ na karmaparihāṇirbhavati nāpi puṇyaparihāṇiriti| tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenābhivādanaṃ kṛtam-abhivādaye buddhaṃ bhagavantam| tatra bhagavānāyuṣmantamānandamāmantrayate-kṣaṇa ānanda eṣa brāhmaṇaḥ| sacedasyaivaṃ samyakpratyātmajñānadarśanaṃ pravartate| etasmin pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito'sthisaṃghātastiṣṭhatīti| athānenopasaṃkramya vandito bhaveyam| evamanena dvābhyāṃ samyaksaṃbuddhābhyāṃ vandanā kṛtā bhavet| tatkasya hetoḥ ? asmin ānanda pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito'sthisaṃghātastiṣṭhatīti| athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapta bhagavantamidamavocat-niṣīdatu bhagavān prajñapta evāsane| evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksaṃbuddhābhyāṃ paribhukto bhaviṣyati, yacca kāśyapena samyaksaṃbuddhena, yaccaitarhi bhagavateti| niṣaṇṇo bhagavān prajñapta evāsane| niṣadya bhagavān bhikṣūnāmantrayate sma-icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ draṣṭum ? etasya bhagavan kālaḥ, etasya sugata samayo'yam| bhagavān bhikṣūṇāṃ kāsyapasya samyaksaṃbuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayatu, dṛṣṭu bhikṣavaścittamabhiprasādayiṣyanti| bhagavatā laukikaṃ cittamutpāditam| dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti, tasmin samaye kuntapipīlikādayo'pi prāṇino bhagavataścetasā cittamājānanti| nāgāḥ saṃlakṣayanti- kiṃ kāraṇaṃ bhagavatā laukikaṃ cittamutpāditam ? bhagavān kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāmaḥ| tatastaiḥ kāśyapasya samyaksaṃbuddhasyāvikopitaḥ śarīrasaṃghāta ucchrāpitaḥ| tatra bhagavān bhikṣūnāmantrayate sma-gṛhṇīta bhikṣavo nimittam| antardhāsyatīti| antarhitaḥ||



rājñā prasenajitā śrutam-bhagavatā śrāvakāṇāṃ darśanāya avikopitaḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghāta ucchrāpita iti| śrutvā ca punaḥ kutūhalajātaḥ sārdhamantaḥ- pureṇa kumārairamātyairbhaṭabaklāgrairnaigamajanapadaiśca draṣṭuṃ saṃprasthitaḥ| evaṃ virūḍhako'nāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthāpatiḥ, viśākhā mṛgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ saṃprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni| yāvadasau antarhitaḥ| taiḥ śrutam-antarhito'sau bhagavataḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghāta iti| śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam-vṛthā asmākamāgamanaṃ jātamiti||



athānyatamena cipāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ| evaṃ cetasā cittamabhisaṃskṛtam- asmānme padāvihārāt kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate-



śataṃsahasrāṇi suvarṇaniṣkā

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacittaḥ

padāvihāraṃ prakaroti vidvān||2||



anyatamenāpyupāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ| evaṃ cittamabhisaṃskṛtam-padāvihārasya tāvadiyatpuṇyamākhyātaṃ bhagavatā| asya tu mṛttikāpiṇḍasya kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavān tasyāpi cittamājñāya gāthāṃ bhāṣate-



śataṃsahasrāṇi suvarṇapiṇḍaṃ

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitta

āropayenmṛttikapiṇḍamekam||3|| iti||



tacchrutvā anekaiḥ prāṇiśatasahasrairmṛtpiṇḍasamāropaṇaṃ kṛtam| aparaistatra muktapuṣpāṇi kṣiptāni, evaṃ cittamabhisaṃskṛtam-padāvihārasya mṛttikāpiṇḍasya ceyatpuṇyamuktaṃ bhagavatā, asmākaṃ tu muktapuṣpāṇāṃ kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavāṃsteṣāmapi cittamājñāya gāthāṃ bhāṣate-



śataṃsahasrāṇi suvarṇamūḍhaṃ

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitta

āropayenmuktakapuṣparāśim||4|| iti|



aparaistatra mālāvihāraḥ kṛtaḥ, cittaṃ cābhisaṃskṛtam-muktapuṣpāṇāṃ bhagavatā iyatpuṇyamuktam| asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavāṃsteṣāmapi cittamājñāya gāthāṃ bhāṣate-



śataṃsahasrāṇī suvarṇavāhā

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitto

mālāvihāraṃ prakaroti vidvān||5|| iti|



aparaistatra dīpamālā dattā, cittaṃ cābhisaṃskṛtam-mālāvihārasya bhagavatā iyatpuṇyamuktam| asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthā bhāṣate-



śataṃsahasrāṇi suvarṇakoṭyo

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacittaḥ

pradīpadānaṃ prakaroti vidvān||6|| iti|



aparaistatra gandhābhiṣeko dattaḥ, cittaṃ cābhisaṃskṛtam-pradīpadānasya bhagavatā iyat puṇyamuktam| asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavāṃsteṣāṃ cetasā cittamājñāya gāthāṃ bhāṣate-



śataṃsahasrāṇi suvarṇarāśayo

jāmbūnadā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitto

gandhābhiṣekaṃ prakaroti vidvān||7|| iti|



aparaistatra dhvajapatākāropaṇaṃ kṛtam, cittaṃ cābhisaṃskṛtam-padāvihārasya mṛtpiṇḍadānasya muktapuṣpāṇāṃ mālāvihārasya pradīpadānasya gandhābhiṣekasya ca iyatpuṇyamuktaṃ bhagavatā, asmākaṃ chatradhvajapatākāropaṇasya kiyatpuṇyaṃ bhaviṣyatīti ? atha bhagavāṃsteṣāṃ cittamājñāya gāthāṃ bhāṣate-



śataṃsahasrāṇi suvarṇaparvatā

meroḥ samā nāsya samā bhavanti|

yo buddhacaityeṣu prasannacitta

āropayecchatradhvajapatākam||8||



eṣāṃ hi dakṣiṇā proktā aprameye tathāgate|

samudrakalpe saṃbuddhe sārthavāhe anuttare|| 9|| iti|



teṣāmetadabhavat -parinirvṛtasya tāvadbhagavataḥ pūjākaraṇādi yatpuṇyamuktaṃ bhagavatā, tiṣṭhataḥ kiyatpuṇyaṃ bhaviṣyatīti| atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate-



tiṣṭhantaṃ pūjayedyacca yaccāpi parinirvṛtam|

samaṃ cittaprasādena nāsti puṇyaviśeṣatā|

evaṃ hyacintiyā buddhā buddhadharmāpyacintiyā||10||



acintiyaiḥ prasannānāmapratihatadharmacakrapravartinām|

samyaksaṃbuddhānāṃ nālaṃ guṇapāramadhigantum||11|| iti||



tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ| kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiściduṣmagatāni pratilabdhāni, kaiścid mūrdhānaḥ, kaiścitsatyānulomāḥ kṣāntayaḥ, kaiścicchrotaāpattiphalaṃ sākṣātkṛtam, kaiścitsakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścitsarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā| sārdhaṃ tatra brāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitaḥ- toyikāmahastoyikāmaha iti saṃjñā saṃvṛttā||



iti toyikāmahāvadānamekatriṃśattamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project