Digital Sanskrit Buddhist Canon

29 aśokāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २९ अशोकावदानम्
29 aśokāvadānam|



yadā rājñā aśokena ardhāmalakadānena bhagavacchāsane śraddhā pratilabdhā, sa bhikṣūnuvāca- kena bhagavacchāsane prabhūtaṃ dānaṃ dattam ? bhikṣava ūcuḥ-anāthapiṇḍadena gṛhapatinā| rājā āha- kiyattena bhagavacchāsane dānaṃ dattam ? bhikṣava ūcuḥ koṭiśataṃ tena bhagavacchāsane dānaṃ dattam| śrutvā ca rājā aśokaścintayati-tena gṛhapatinā bhūtvā koṭiśataṃ bhagavacchāsane dānaṃ dattam| tenābhihitam - ahamapi koṭiśataṃ bhagavacchāsane dānaṃ dāsyāmi| tena yāvaccaturaśītiadharmarājikāsahasraṃ pratiṣṭhāpitam, sarvatra ca śatasahasrāṇi dattāni- jātau, bodhau, dharmacakre, parinirvāṇe ca, sarvatra śatasahasraṃ dattam| pañcavārṣikaṃ kṛtam| tatra ca catvāri śatasahasrāṇi dattāni, trīṇi śatasahasrāṇi bhikṣūṇāṃ bhojitāni yatraikarmahatāṃ dvau śaikṣāṇāṃ pṛthagjanakalyāṇakānāṃ ca| kośaṃ sthāpayitvā mahāpṛthivīmantaḥ- purāmātyagaṇamātmānaṃ kuṇālaṃ ca āryasaṃghe niryātayitvā catyāri śatasahasrāṇi dattvā niṣkrītavān| ṣaṇṇavatikoṭyo bhagavacchāsane dānaṃ dattam| sa yāvad glānībhūtaḥ| atha rājā idānīṃ na bhaviṣyāmīti viklavībhūtaḥ| tasya rādhagupto nāmāmātyo yena saha pāṃśudānaṃ dattam| tadā sa rājānamaśokaṃ viklavībhūtamavekṣya pādayornipatya kṛtāñjaliruvāca-



yacchatrusaṃghaiḥ prabalaiḥ sametya

nodvīkṣitaṃ caṇḍadivākarābham|

padmānanaśrīśatasaṃprapītaṃ

kasmāt sabāṣpaṃ tava deva vaktram|| 1||



rājā āha- rādhagupta, nāhaṃ dravyavināśaṃ na rājyanāśanaṃ na cāśrayaviyogaṃ śocāmi, kiṃ tu śocāmi- āryairyadviprayukṣyāmi|



nāhaṃ punaḥ sarvaguṇopapannaṃ

saṃghaṃ samakṣaṃ naradevapūjitam|

saṃpūjayiṣyāmi varānnapānai-

retaṃ vicintyāśruvimokṣaṇaṃ me||2||



api ca rādhagupta, ayaṃ me manoratho babhūva-koṭiśataṃ bhagavacchāsane dānaṃ dāsyāmīti, sa ca me'bhiprāyo na paripūrṇaḥ| tato rājñā aśokena catvāraḥ koṭyaḥ paripūrayiṣyāmīti hiraṇyasuvarṇaṃ kurkuṭārāmaṃ preṣayitumārabdhaḥ||



tasmiṃśca samaye kuṇālasya saṃpadirnāma putro yuvarājye pravartate| tasyāmātyairabhihitam- kumāra, aśoko rājā svalpakālāvasthāyī| idaṃ ca dravyaṃ kurkuṭārāmaṃ preṣayate| kośabalinaśca rājānaḥ| nivārayitavyaḥ| āvat kumāreṇa bhāṇḍāgārikaḥ pratiṣiddhaḥ| yadā rājño'śokasyāpratiṣiddhā (tasya) suvarṇabhājane āhāramupanāmyate| bhuktvā tāni suvarṇabhājanāni kurkuṭārāmaṃ preṣayati| tasya suvarṇabhājanaṃ pratiṣiddham| rūpyabhājane āharaṃmupanāmyate, tāṇyapi kurkuṭārāmaṃ preṣayati| tato rūpyabhājanamapi pratiṣiddham, yāvallohabhājana āhāra-mupanāmyate| tānyapi rājā aśokaḥ kurkuṭārāmaṃ preṣayati| tasya yāvanmṛdbhājana āhāramupanāmyate| tasmiṃśa samaye rājño'śokasya ardhāmalakaṃ karāntaragatam| atha rājā aśokaḥ saṃvigno'mātyān paurāṃśca saṃnipātya kathayati- kaḥ sāṃprataṃ pṛthivyāmīśvaraḥ ? tato'mātya utthāyāsanādyena rājā aśokastenāñjaliṃ praṇamyovāca- devaḥ pṛthivyāmīśvaraḥ| atha rājā aśokaḥ sāśrudurdinanayanavadano'mātyānuvāca-



dākṣiṇyādanṛtaṃ hi kiṃ kathayata bhraṣṭādhirājyā vayaṃ

śeṣaṃ tvāmalakārdhamityavasitaṃ yatra prabhutvaṃ mama|

aiśvaryaṃ dhiganāryamuddhatanadītoyapraveśopamaṃ

martyendrasya mamāpi yatpratibhayaṃ dāridryamabhyāgatam||3||



athavā ko bhagavato vākyamanyathā kariṣyati ? saṃpattayo hi sarvā vipattinidhanā iti pratijñātaṃ yadavitathavādinā gautamena, na hi tadvisaṃvadati||



pratiśiṣyate'smanne cirādājñā mama yāvatī yathā manasā|

sādyaiva mahādriśilātalavihatanadīvat pratinivṛttā||4|



ājñāpya vyavadhūtaḍimbaḍamarāmekātapatrāṃ mahī-

mutpāṭya pratigarvitānarigaṇānāśvāsya dīnāturān|

bhraṣṭasvāyatano na bhāti kṛpaṇaḥ saṃpratyaśoko nṛpaḥ

chinnāmlānaviśīrṇapatrakusumaḥ śuṣyatyaśoko yathā|| 5||



tato rājā aśokaḥ samīpaṃ gataṃ puruṣamāhūyovāca- bhadramukha, pūrvaguṇānurāgādbhraṣṭaiśvaryasyāpi mama imaṃ tāvadapaścimaṃ vyāpāraṃ kuru| idaṃ mamārdhāmalakaṃ grahāya kurkuṭārāmaṃ gatvā saṃghe niryātaya| madvacanācca saṃghasya pādābhivandanaṃ kṛtvā vaktavyam- jambudvīpaiśvaryasya rājña eṣa sāṃprataṃ vibhava iti| idaṃ tāvadapaścimaṃ dānaṃ tathā paribhoktavyaṃ yathā me saṃghagatā dakṣiṇā vistīrṇā syāditi| āha ca-



idaṃ pradānaṃ caramaṃ mamādya

rājyaṃ ca taṃ caiva gataṃ svabhāvam|

ārogyavaidyoṣadhivarjitasya

trātā na me'styāryagaṇādbahirdhā||6||



tattathā bhujyatāṃ tenā pradānaṃ mam paścimam|

yathā saṃghagatā me'dya vistīrṇā dakṣiṇā bhavet||7||



evaṃ deveti sa puruṣo rājño'śokasya pratiśrutya tadardhāmalakaṃ gṛhya kurkuṭārāmaṃ gatvā vṛddhānte sthitvā kṛtāñjalistadardhāmalakaṃ saṃghe niryātayannuvāca-



ekacchatrasamucchrayāṃ vasumatīmājñāpayan yaḥ purā

lokaṃ tāpayati sma madhyadivasaprāpto divā bhāskaraḥ|

bhāgyacchidramavekṣya so'dya nṛpatiḥ svaiḥ karmabhiorvañcitaḥ

saṃprāpte divasakṣaye raviriva bhraṣṭaprabhāvaḥ sthitaḥ||8||



bhaktyavanatena śirasā praṇamya saṃghāya tena khalu dattamidamāmalakasyārdhaṃ lakṣmīcāpalyacihnitam| tataḥ saṃghasthaviro bhikṣūnuvāca- bhadantā bhavantaḥ, śakyamidānīṃ saṃvegamutpādayitum| kutaḥ ? evaṃ hyuktaṃ bhagavatā-paravipattiḥ saṃvejanīyaṃ sthānamiti| kasyedānīṃ sahṛdayasya saṃvego notpadyate ? kutaḥ ?



tyāgaśūro narendro'sāvaśoko mauryakuñjaraḥ|

jambudvīpeśvaro bhūtvā jāto'rdhāmalakeśvaraḥ||9||



bhṛtyaiḥ sa bhūmiparitadya hṛtādhikāro

dānaṃ prayacchati kilāmalakārdhametat|

śrībhogāvistaramadairatigarvitānāṃ

pratyādiśanniva manāṃsi pṛthagjanānām||10||



yāvattadardhāmalakaṃ cūrṇayitvā yūṣe prakṣipya saṃġhe cāritam| tato rājā aśoko rādhaguptamuvāca- kathaya rādhagupta, kaḥ sāṃprataṃ pṛthivyāmīśvaraḥ ? atha rādhagupto'śokasya pādayornipatya kṛtāñjaliruvāca-d evaḥ pṛthivyāmīśvaraḥ| atha rājā aśokaḥ kathaṃcidutthāya caturdiśamavalokya saṃghāya añjaliṃ kṛtvovāca- eṣa idānīṃ mahatkośaṃ sthāpayitvā imāṃ samudraparyantāṃ mahāpṛthivīṃ bhagavacchrāvakasaṃghe niryātayāmi| āha ca-



imāṃ samudrottamanīlakañcukā-

manekaratnakarabhūṣitānanām|

dadāmyahaṃ bhūtadharāṃ samandarāṃ

saṃghāyaṃ tasminnupabhujyate phalam||11||



api ca|



dānenāhamanena nendrabhavanaṃ na brahmaloke phalaṃ

kāṅkṣāmi drutavārivegacapalāṃ prāgeva rājaśriyam|

dānasyāsya phalaṃ tu bhaktimahato yanme'sti tenāpnuyāṃ

cittaiśvaryamahāryamāryamahitaṃ nāyāti yadvikriyām||12||



yāvat patrābhilikhitaṃ kṛtvā dantamudrayā mudritam| tato rājā mahāpṛthivīṃ saṃghe datvā kālagataḥ| yāvadamātyairnīlapītābhiḥ śibikābhirnirharitvā śarīrapūjāṃ kṛtvā rājānaṃ pratiṣṭhāpayiṣyāma iti , yāvadrādhaguptenābhihitam| rājñā aśokena mahāpṛthivī saṃghe niryātitā iti| tato'mātyairabhihitam- kimarthamiti ? rādhagupta uvāca - eṣa rājño'śokasya manoratho babhūva- koṭiśataṃ bhagavacchāsane dānaṃ dāsyāmiti| tena ṣaṇṇavatikoṭyo dattā yāvadrāśyā pratiṣiddhā| tadabhiprāyeṇa rājñā mahāpṛthivī saṃghe dattā| yāvadamātyaiścatasraḥ koṭyo bhagavacchāsne dattvā pṛthivīṃ niṣkrīya saṃpadiḥ rājye pratiṣṭhāpitaḥ| saṃpadervṛhaspatiḥ putraḥ, bṛhaspatervṛṣasenaḥ, vṛṣasenasya puṣyadharmā, puṣyadharmaṇaḥ puṣyamitraḥ| so'mātyānāmantrayate-ka upāyaḥ syādyadasmākaṃ nāma ciraṃ tiṣṭhet ? tairabhihitam-devasya ca vaṃśādaśoko nāmnā rājā babhūveti| tena caturaśītirdhamarājikāsahasraṃ pratiṣṭhāpitam| yāvadbhagavacchāsanaṃ prāpyate, tāvattasya yaśaḥ sthāsyati| devo'pi caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayatu| rājā āha-maheśākhyo rājā aśoko babhūva| anyaḥ kaścidupāya īti ? tasya brāhmaṇapurohitaḥ pṛthagjano'śrāddhaḥ| tenābhihitam-deva, dvābhyāṃ kāraṇābhyāṃ nāma ciraṃ sthāsyati| yāvadrājā puṣyamitraścaturaṅgabalakāyaṃ saṃnāhayitvā bhagavacchāsanaṃ vināśayiṣyāmīti kukkuṭārāmaṃ nirgataḥ| dvāre ca siṃhanādo muktaḥ| yāvatsa rājā bhītaḥ pāṭaliputraṃ praviṣṭaḥ| evaṃ dvirapi trirapi| yāvadbhikṣūṃśca saṃghamāhūya kathayati- bhagavacchāsanaṃ nāśayiṣyāmīti| kimicchatha stūpaṃ saṃghārāmān vā ? bhikṣubhiḥ parigṛhītāḥ| yāvatpuṣyamitro yāvat saṃghārāmaṃ bhikṣūṃśca praghātayan prasthitaḥ| sa yāvacchākalamanuprāptaḥ| tenābhihitam-yo me śramaṇaśiro dāsyati, tasyāhaṃ dīnāraśataṃ dāsyāmi| dharmarājikāvārhadbuddhyā (?) śiro dātumārabdham| śrutvā ca rājā arhatpraghātayitumārabdhaḥ| sa ca nirodhaṃ samāpannaḥ| tasya paropakarmo na kramate| sa yatnamutsṛjya yāvatkoṣṭhakaṃ gataḥ| daṃṣṭranivāsī yakṣaścintayati-idaṃ bhagavacchāsanaṃ vinaśyati| ahaṃ ca śikṣāṃ dhārayāmi| na mayā śakyaṃ kasyacidapriyaṃ kartum| tasya duhitā kṛmiśena yakṣeṇa yācyate, na cānuprayacchati-tvaṃ pāpakarmakārīti| yāvatsā duhitā tena kṛmiśasya dattā bhagavacchāsanaparitrāṇārthaṃ parigrahaparipālanārthaṃ ca| puṣyamitrasya rājñaḥ pṛṣṭhataḥ yakṣo mahān pramāṇe yūyam (?)| tasyānubhāvātsa rājā na pratihanyate| yāvaddaṃṣṭrānivāsī yakṣastaṃ puṣyamitrānubandhayakṣaṃ grahāya parvatacarye'carat| yāvaddakṣiṇā mahāsamudraṃ gataḥ| kṛmiśena ca yakṣeṇa mahāntaṃ parvatamānayitvā puṣyamitro rājā sabalavāhano'vaṣṭabdhaḥ| tasya munihata iti saṃjñā vyavasthāpitā| yadā puṣyamitro rājā praghātitastadā mauryavaṃśaḥ samucchinnaḥ||



iti śrīdivyāvadāne aśokāvadānaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project