Digital Sanskrit Buddhist Canon

28 vītaśokāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २८ वीतशोकावदानम्
28 vītaśokāvadānam|



yadā rājñā aśokena bhagavacchāsane śraddhā pratilabdhā, tena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitaṃ pañcavārṣikaṃ ca kṛtam| trīṇi śatasahasrāṇi bhikṣūṇāṃ bhojitāni yatraiko'rhatāṃ dvau śaikṣāṇāṃ pṛthagjanakalyāṇakānāṃ ca| (sa)samudrāyāṃ pṛthivyāṃ janakāyā yadbhūyasā bhagavacchāsane'bhiprasannāḥ| tasya bhrātā vītaśoko nāma tīrthyābhiprasannaḥ| sa tīrthyairvigrāhitaḥ-nāsti śramaṇaśākyaputrīyāṇāṃ mokṣa iti| ete hi sukhābhiratāḥ parikhedabhīravaśceti| yāvadrājñā aśokenocyate-vītaśoka, mā tvamanāyatane'prasādamutpādaya, api tu buddhadharmasaṃghe prasādamutpādaya| eṣa āyatanagataḥ prasāda iti| atha rājā aśoko'pareṇa samayena mṛgavadhāya nirgataḥ| atra vītaśokenāraṇye ṛṣirdṛṣṭaḥ pañcātapenāvasthitaḥ| sa ca kaṣṭatapaḥ sārasaṃjñī| tenābhigamya pādābhivandanaṃ kṛtvā sa ṛṣiḥ pṛṣṭa-bhagavan, kiyacciraṃ te ihāraṇye prativasataḥ ? sa uvāca-dvādaśa varṣāṇīti| vītaśokaḥ kathayati- kastavāhāraḥ ? sa ṛṣiruvāca- phalamūlāni| kiṃ prāvaraṇam ? darbhacīvarāṇi| kā śayyā? tṛṇasaṃstaraṇam| vītaśoka uvāca-bhagavan, kiṃ duḥkhaṃ bādhate? ṛṣiruvāca-ime mṛgā ṛtukāle saṃvasanti| yadā mṛgānāṃ saṃvāso dṛṣṭo bhavati, tasmin samaye rāgeṇa paridahyāmi| vītaśoka uvāca- asya kaṣṭena tapasā rāgo'dyāpi na bādhyate, prāgeva śramaṇāḥ śākyaputrīyāḥ svāstīrṇāsanaśayanopasevinaḥ| kuta eṣāṃ rāgaprahāṇaṃ bhaviṣyati ? āha ca-



kaṣṭe'smin vijane vane nivasatāṃ vāyvambumūlāśināṃ

rāgo naiva jito yadīha ṛṣiṇā kālaprakarṣeṇa hi|

bhuktvānnaṃ saghṛtaṃ prabhūtapiśitaṃ dadhyuttamālaṃkṛtaṃ

śākyeṣvindriyanigraho yadi bhavedvindhyaḥ plavetsāgare||1||



sarvathā vañcito rājā aśoko yacchramaṇeṣu śākyaputrīyeṣu kārāṃ karoti| etacca vacanaṃ śrutvā rājā upāyajño'mātyānuvāca- ayaṃ vītaśokastīrthyābhiprasannaḥ| upāyena bhagavacchāsane'bhiprasādayitavyaḥ| amātyā āhuḥ - deva, kimājñāpayasi ? rājā āha- yadā ahaṃ rājā alaṃkāraṃ mauliṃ paṭṭaṃ cāpanayitvā snānaśālāṃ praviṣṭo bhavāmi, tadā yūyaṃ vītaśokasyopāyena mauliṃ paṭṭaṃ ca baddhvā siṃhāsane niṣādayiṣyatha| evamastu iti| yāvadrājā rājālaṃkāraṃ mauliṃ paṭṭaṃ cāpanayitvā snānaśālāyāṃ praviṣṭaḥ, tato'mātyairvītaśoka ucyate-rājño'śokasyātyayāt tvaṃ rājā bhaviṣyasi| imaṃ tāvadrājālaṃkāraṃ pravaramauliṃ paṭṭaṃ ca baddhvā siṃhāsane niṣīdayiṣyāmaḥ-kim śobhase na veti| taistadābharaṇamauliṃ paṭṭaṃ ca baddhvā siṃhāsane niṣādito rājñaśca niveditam| tato rājā aśoko vitaśokaṃ rājālaṃkāraṃ maulipaṭṭabaddhaṃ ca siṃhāsanopaviṣṭaṃ dṛṣṭvā kathayati- adyāpyahaṃ jīvāmi| tvaṃ rājā saṃvṛtaḥ| tato rājñā abhihitam- ko'tra ? tato yāvadvadhyaghātakā nīlāmbaravasanāḥ pralambakeśā ghaṇṭāśabdapāṇayo rājñaḥ pādayornipatyovāca- deva, kimājñāpayasi ? rājā āha-vītaśoko mayā parityakta iti| yāvadvītaśoka ucyate- saśasrairvadhyaghātairasmābhiḥ parivṛto'sīti| tato'mātyā rājñaḥ pādayornipatyovāca- deva, marṣaya vītaśokam| devasyaiṣa bhrātā| tato rājñā abhihitam-saptāhamasya marṣayāmi| bhrātā caiṣaḥ| mama bhrātuḥ snehādasya saptāhaṃ rājyaṃ prayacchāmi| yāvat tūryaśatāni saṃpravāditāni, jayaśabdaiścānanditam, prāṇiśatasahasraiścāñjaliḥ kṛtaḥ, strīśataiśca parivṛtaḥ| vadhyaghātakāśca dvāri tiṣṭhanti| divase gate vītaśokasyāgrataḥ sthitvā ārocayanti- nirgataṃ vītaśoka ekaṃ divasam| ṣaḍahānyavaśiṣṭāni| evaṃ dvitīye divase| vistareṇa yāvatsaptāhadivase vītaśoko rājālaṃkāravibhūṣito rāġyo'śokasya samīpamupanītaḥ| tato rājñā aśokenābhihitam-vītaśoka, kaccitsugītaṃ sunṛtyaṃ suvāditamiti ? vītaśoka uvāca- na me dṛṣṭaṃ vā syācchrutaṃ veti| āha ca-



yena śrutaṃ bhavedgītaṃ nṛtyaṃ cāpu nirīkṣitam|

rasāścāsvāditā yena sa bhūyāttava nirṇayam|| 2||



rājā āha- vītaśoka, ida mayā rājyaṃ saptāhaṃ tava dattam, tūryaśatāni saṃpravāditāni, yajaśabdaiśvānanditam, añjaliśatāṇi pragṛhītāni, strīśataiśca paricīrṇaḥ| kathaṃ tvaṃ kathayasi- naiva me dṛṣṭaṃ na śrutamiti ? vītaśoka uvāca -



na me dṛṣṭaṃ nṛtyaṃ na ca nṛpa śruto gītaninado

na me gandhā ghrātā na khalu rasā me'dya viditāḥ|

na me spṛṣṭaḥ sparśaḥ kanakamaṇihārāṅgajanitaḥ

samūho nārīṇāṃ maraṇaparibaddhena manasā|| 3||



striyo nṛttaṃ gītaṃ bhavanaśayanānyāsanavidhi -

rvayo rūpaṃ lakṣmirbahuvividharatnā ca vasudhā|

nirānandā śūnyā mama nṛpa varaśayyā gatasukhā

sthitān dṛṣṭvā dvāre vadhakapuruṣānnīlavasanān||4||



śrutvā ghaṇṭāravaṃ ghoraṃ nīlāmbaradharasya hi|

bhayaṃ me maraṇājjātaṃ pārthivendra sudāruṇam||5||



mṛtyuśalyaparīto'haṃ nāśrauṣidgītamuttamam

nādrākṣaṃ nṛpate nṛttaṃ na ca bhoktuṃ manaḥspṛhā||6||



mṛtyujvaragṛhītasya na me svapno'pi vidyate|

kṛtsnā me rajanī yātā mṛtyumevānucintayan||7||



rājā āha- vītaśoka, mā tāvat tavaikajanmikasya maraṇabhayāttava rājaśriyaṃ prāpya harṣo notpannaḥ| kiṃ punarbhikṣavo janmaśatamaraṇabhayabhītāḥ sarvāṇyupapattyāyatanāni duḥkhānyanusṛtāni paśyanti| narake tāvaccharīrasaṃtāpakṛtamagnidāhaduḥkhaṃ ca, tiryakṣu anyonyabhakṣaṇaparitrāsaduḥkham, preteṣu kṣuttarṣaduḥkham, paryeṣṭisamudācāraduḥkhaṃ manuṣyeṣu, cyavanapatanabhraṃśaduḥkhaṃ deveṣu| ebhiḥ pañcabhirduḥkhairstrailokyamanuṣaktam| śārīramānasairduḥkhairutpīḍitā vadhakabhūtān skandhān paśyanti, śūnyagrāmabhūtānyāyatanāni, caurabhūtāni viṣayāṇi, kṛtsnaṃ ca traidhātukamanityatāgninā pradīptaṃ paśyanti| teṣāṃ rāgaḥ kathamutpadyate ? āha ca-



mā tāvadekajanmikasya maraṇabhayāttava na jāyate harṣaḥ|

manasi viṣayairmanojñaiḥ satataṃ khalu paśyamānasya||8||



kiṃ punarjanmaśatānāṃ maraṇabhayamanāgataṃ vicintayatām|

manasi bhaviṣyati harṣo bhikṣuṇāṃ bhojanādyeṣu||9||



teṣāṃ tu vastraśayanāsanabhojanādi

mokṣe'bhiyuktamanasāṃ janayeta saṅgam|

paśyanti ye vadhasaśatrunibhaṃ śarīra-

mādīptaveśmasadṛśāṃśca bhavānanityān||10||



kathaṃ ca teṣāṃ na bhavedvimokṣo

mokṣārthināṃ janmaparāṅmukhānām|

yeṣāṃ manaḥ sarvasukhāśrayeṣu

vyāvartate padmadalādivāmbhaḥ||11||



yadā vītaśoko rājñā aśokenopāyena bhagavacchāsane'bhiprasāditaḥ, sa kṛtakapuṭa uvāca-deva, eṣo'haṃ taṃ bhagavantaṃ tathāgatamarhantam samyaksaṃbuddhaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ceti| āha ca -

eṣa vrajāmi śaraṇaṃ vibuddhanavakamalavimalanibhanetram|

budhavibudhamanujamahitaṃ jinaṃ virāgaṃ ca saṃghaṃ ca|| 12|| iti||



atha rājā rājā aśoko vītaśokaṃ kaṇṭhe pariṣvajyovāca-na tvaṃ mayā parityaktaḥ, api tu buddhaśāsanābhiprasādārthaṃ tava mayā eṣa upāyaḥ pradarśitaḥ| tato vītaśoko gandhapuṣpamālyādivāditrasamudayena bhagavataścaityānarcayati, saddharmaṃ ca śṛṇoti, saṃgho ca kārāṃ kurute| sa kurkuṭārāmaṃ gataḥ| tatra yaśo nāma sthaviro'rhan ṣaḍabhijñaḥ| sa tasya purato niṣaṇṇo dharmaśravaṇāya| sthaviraśca tamavalokayitumārabdhaḥ| sa paśyati vītaśokamupacitahetukaṃ caramabhavikam| tenaivāśrayeṇārhattvaṃ prāptavyam| tena tasya pravrajyāyā varṇo bhāṣitaḥ| tasya śrutvā spṛhā jātā- pravrajeyaṃ bhagavacchāsane| tata utthāya kṛtāñjaliḥ sthaviramuvāca-labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam| careyamahaṃ bhavato'ntike brahmacaryam| sthavira uvāca- vatsa, rājānamaśokamanujñāpayasveti| tato vītaśoko yena rājā aśokastenopasaṃkramya kṛtāñjaliruvāca- deva, anujānīhi mām| pravrajiṣyāmi svākhyāte dharmavinaye samyageva śraddhayā agārādanagārikām| āha ca-



udbhrānto'smi niraṅkuśo gaja iva vyāvartito vibhramāt

tvadbuddhiprabhavāṅkuśena vidhivadbuddhopadeśairaham|

ekaṃ tvamarhasi me varaṃ pradarśituṃ tvaṃ pārthivānāṃ pate

lokālokavarasya śāsanavare liṅgaṃ śubhaṃ dhārayet||13||



śrutvā ca rājā sāśrukaṇṭho vītaśokaṃ kaṇṭhe pariṣvajyovāca-vītaśoka, alamanena vyavasāyena| pravrajyā khalu vaivarṇikābhyupagatāvāsaḥ, pāṃśukūlaṃ prāvaraṇaṃ parijanojjhitam, āhāro bhaikṣyaṃ parakule, śayanāsanaṃ vṛkṣamūle tṛṇasaṃstaraḥ parṇasaṃstaraḥ, vyābādhe khalvapi bhaiṣajyamasulabhaṃ pūtimūtraṃ ca bhojanam| tvaṃ ca sukumāraḥ śītoṣṇakṣutpipāsānāṃ duḥkhānāmasahiṣṇuḥ| prasīda, nivartaya mānasam| vītaśoka uvāca-deva ,



naiva hi jāne taṃ nūnaṃ viṣayatṛṣito'nāyāsavihataḥ

pravrajyāṃ prāptukāmo na ripuhṛtabalo naivārthakṛpaṇaḥ|

duḥkhārtaṃ mṛtyuneṣṭaṃ vyasanaparigataṃ dṛṣṭvā jagadidaṃ

panthānaṃ janmabhīruḥ śivamabhayamahaṃ gantuṃ vyavasitaḥ||14||



śrutvā ca rājā aśokaḥ satvaraṃ praruditumārabdhaḥ| atha vitaśoko rājānamanunayannuvāca- deva,



saṃsāradolāmabhiruhya lolāṃ

yadā nipāto niyataḥ prajānām|

kimarthamāgacchati vikriyā te

sarveṇa sarvasya yadā viyogaḥ||15||



rājā āha-vītaśoka, bhaikṣe tāvadabhyāsaḥ kriyatām| rājakule vṛkṣavāṭikāyāṃ tasya tṛṇasaṃstaraḥ saṃstṛtaḥ, bhojanaṃ cāsya dattam| so'ntaḥpuraṃ paryaṭati, marhārhaṃ cāhāraṃ na labhate| tato rājñā antaḥpurikā abhihitā-pravrajitasārūpyamasyāhāramanuprayacchateti| tena yāvadabhidūṣitā pūtikulmāṣā labdhāḥ| tāṃśca paribhoktumārabdhaḥ| dṛṣṭvā rājñā aśokena nivāritaḥ| anujñātaśca-pravraja, kiṃ tu pravrajitvā upadarśayiṣyasi| sa yāvat kurkuṭārāmaṃ gataḥ| tasya buddhirutpannā-yadīha pravrajiṣyāmi, ākīrṇo bhaviṣyāmi| tato videheṣu janapadeṣu gatvā pravrajitaḥ| tatastena yujyatā yāvadarhattva prāptam| athāyuṣmato vītaśokasyārhattvaṃ prāptasya vimuktiprītisukhasaṃvedina etadabhavat- asti khalu me- pūrvaṃ rājño'śokasya gṛhadvāramanuprāptaḥ| tato dauvārikamuvāca- gaccha, rājño'śokasya nivedaya-vītaśoko dvāri tiṣṭhati devaṃ draṣṭukāma iti| tato dauvāriko rājānamaśokamabhigamyovāca-deva, diṣṭyā vṛddhiḥ| vītaśoko'bhyāgato dvāri tiṣṭhati devaṃ draṣṭukāmaḥ| tato rājñā abhihitam- gaccha, śīghraṃ praveśayeti| yāvadvītaśoko rājakulaṃ praviṣṭaḥ| dṛṣṭvā ca rājā aśokaḥsiṃhāsanādutthāya mūlanikṛttaṃ ica drumaḥ sarvaśarīreṇāyuṣmantaṃ vitaśokaṃ nirīkṣamāṇaḥ prarudannuvāca-



bhūteṣu saṃsargagateṣu nityaṃ

dṛṣṭvāpi māṃ naiti yathā vikāram|

vivekavegādhigatasya śaṅke

prajñārasasyātirasasya tṛptaḥ|| 16||



atha rājño'śokasya rādhagupto nāmāgrāmātyaḥ| sa paśyati-āyuṣmato vītaśokasya pāṃśukūlaṃ ca cīvaraṃ mṛṇmayaṃ pātraṃ yāvadannaṃ bhaikṣyaṃ lūhapraṇītam| dṛṣṭvā ca rājñaḥ pādayornipatya kṛtāñjaliruvāca- deva, yathā ayamalpecchaḥ saṃtuṣṭaśca, niyatamayaṃ kṛtakaraṇīyo bhaviṣyati, prītirutpādyeta| kutaḥ ?



bhaikṣānnabhojanaṃ yasya pāṃśukūlaṃ ca cīvaram|

nivāso vṛkṣamūlaṃ ca tasyāniyataṃ katham|| 17||



nirāśravaṃ yasya mano viśālaṃ

nirāmayaṃ copacitaṃ śarīram|

svacchandato jīvitasādhanaṃ ca

nityotsavaṃ tasya manuṣyaloke||18||



śrutvā tato rājā prītamanā uvāca-

apahāya mauryavaṃśaṃ magadhapuraṃ sarvaratnanicayaṃ ca|

dṛṣṭvā vaṃśanivahaṃ prahīṇamadamānamohasārambham||19||



atyuddhṛtamiva manye yaśasā pūtaṃ puramivaṃ mahaṃ ca|

pratipadyatāṃ tvayā daśabaladharaśāsanamudāreṇa||20||



atha rājā aśokaḥ sarvāṅgena parigṛhya prajñapta evāsane niṣādayāmāsa, praṇītena cāhāreṇa svahastaṃ saṃtarpayati| bhuktavantaṃ viditvā dhautahastamapanītapātramāyuṣmato vītaśokasya purato niṣaṇṇo dharmaśravaṇāya| athāyuṣmān vītaśoko rājānamaśokaṃ dharmyayā kathayā saṃdarśayannuvāca-



apramādena saṃpādya rājyaiśvaryaṃ pravartatām|

durlabhā trīṇi ratnāni nityaṃ pūjaya pārthiva||21||



sa yāvaddharmyayā kathayā saṃharṣayitvā saṃprasthitaḥ||



atha rājā aśokaḥ kṛtakarapuṭaḥ pañcabhiramātyaśataiḥ parivṛto'nekaiśca paurajanapadasahasraiḥ parivṛtaḥ puraskṛta āyuṣmantaṃ vītaśokamanuvrajitumārabdhaḥ| vakṣyati hi-



bhrātā jyeṣṭhena rājñā tu gauraveṇānugamyate|

pravrajyāyāḥ khalu ślāṣyaṃ saṃdṛṣṭikamidaṃ phalam|| 22||



tata āyuṣmān vītaśokaḥ svaguṇānudbhāvayan paśyataḥ sarvajanakāyasya ṛddhyā vaihāyasamutpatya prakrāntaḥ| atha rājā aśokaḥ kṛtakarapuṭaḥ prāṇiśatasahasraiḥ parivṛtaḥ puraskṛto gaganatalāvasaktadṛṣṭirāyuṣmantaṃ vītaśokaṃ nirīkṣamāṇa uvāca-



svajanasnehaṃniḥsaṅgo vihaṃga iva gacchasi|

śrīrāganigadairbaddhānasmān pratyādiśanniva||23||



ātmāyattasya śāntasya manaḥsaṃketacāriṇaḥ|

dhyānasya phalametacca rāgāndhairyanna dṛśyate||24||



api ca|

ṛddhyā khalvavabhartsitāḥ paramayā śrīgarvitāste vayaṃ

buddhyā khalvapi nāmitāḥ śirasitāḥ prajñābhimānodayam|

prāptārthena phalāndhabuddhimanasaḥ saṃvejitāste vayaṃ

saṃkṣepeṇa sabāṣpadurdinamukhāḥ sthāne vimuktā vayam||25||



tatrāyuṣmān vītaśokaḥ pratyantimeṣu janapadeṣu śayyāsanāya nirgataḥ| tasya ca mahān vyādhirutpannaḥ| śrutvā ca rājñā aśokena bhaiṣajyamupasthāyikāśca visarjitāḥ| tasya tena vyādhinā spṛṣṭasya śiraḥ khustamabhavat| yadā ca vyādhirvigataḥ, tasya virūḍhāni śirasi romāṇi| tena vaidyopasthāyakāśca visarjitāḥ| tasya ca gorasaprāya āhāro'nusevyate| sa ghoṣaṃ gatvā bhaikṣaṃ paryaṭati| tasmiṃśca samaye puṇḍravardhananagare nirgranthopāsakena buddhapratimā nirgrandhasya pādayornipātitā citrārpitā| upāsakenāśokasya rājño niveditam| śrutvā ca rājñā abhihitam-śīghramānīyatām| tasyordhvaṃ yojanaṃ yakṣāḥ śṛṇvanti, adho yojanaṃ nāgāḥ| yāvattaṃ tatkṣaṇena yakṣairupanītam| dṛṣṭvā ca rājñā ruṣitenābhihitam-puṇḍravardhane sarve ājīvikāḥ praghātayitavyāḥ| yāvadekadivase'ṣṭādaśasahasrāṇyājīvikānāṃ praghātitāni| tataḥ pāṭaliputre bhūyo'nyena nirgranthopāsakena buddhapratimā nirgranthasya pādayornipātitā citrārpitā| śrutvā ca rājñā amarṣitena sa nirgranthopāsakaḥ sabandhuvargo gṛhaṃ praveśayitvā agninā dagdhaḥ| ājñaptaṃ ca- yo me nirgranthasya śiro dāsyati, tasya dīnāraṃ dāsyāmīti| ghoṣitam| sa cāyuṣmān vītaśoka ābhīrasya gṛhe rātriṃ vāsamupagataḥ| tasya ca vyādhinā kliṣṭasya lūhāni cīvarāṇi, dīrghakeśanakhaśmaśruḥ| ābhīryā buddhirutpannā- nirgrantho'yamasmākaṃ gṛhe rātriṃ vāsamupagataḥ| svāminamuvāca- āryaputra, saṃpanno'yamasmākaṃ dīnāraḥ| imaṃ nirgranthaṃ praghātayitvā śiro rājño'śokasyopanāmayeyamiti| tataḥ sa ābhīro'siṃ niṣkoṣaṃ kṛtvā āyuṣmantaṃ vītaśokamabhigataḥ| āyuṣmatā ca vīraśokena pūrvānte jñānaṃ kṣiptam| paśyati svayaṃkṛtānāṃ karmaṇāṃ phalamidamupasthitam| tataḥ karmapratiśaraṇo bhūtvā avasthitaḥ| tena tathāsyābhīreṇa śiraśchinnam| rājño'śokasyopanītam- dīnāraṃ prayaccheti| dṛṣṭvā ca rājñā aśokena parijñātam- viralāni cāsya śirasi romāṇi na vyaktimupagacchanti| tato vaidyā upasthāyakā ānītāḥ| tairdṛṣṭvā abhihitam-deva, vītaśokasyaitacchiraḥ| śrutvā rājā mūrcchito bhūmau patitaḥ| yāvajjalasekaṃ datvā sthāpitaḥ| amātyaiścābhihitam-deva, vītarāgāṇāmapyatra pīḍā| dīyatāṃ sarvasattveṣvabhayapradānam| yāvadrājñā abhayapradānaṃ dattam-na bhūyaḥ kaścit praghātayitavyaḥ||



tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāramāyuṣmantamupaguptaṃ pṛcchanti-kiṃ karma kṛtamāyuṣmatā vītaśokena yasya karmaṇo vipākena śastreṇa praghātitaḥ ? sthavira uvāca-tena hyāyuṣmantaḥ karmāṇi kṛtāni pūrvamanyāsu jātiṣu| śrūyatām -



bhūtapūrvaṃ bhikṣavo'tīte'dhvani anyatamo lubdho mṛgān praghātayitvā jīvikāṃ kalpayati| aṭavyāmudapānam| sa tatra lubdho gatvā pāśān yantrāṃśca sthāpayitvā mṛgān praghātayati| asati buddhānāmutpāde pratyekabuddhā loke utpadyante| vistaraḥ| anyataraḥ pratyekabuddhastasminnudapāne āhārakṛtyaṃ kṛtvā udapānāduttīrya vṛkṣamūle paryaṅkena niṣaṇṇaḥ| tasya gandhena mṛgāstasminnudapāne nābhyāgatāḥ| sa lubdha āgatya paśyati-naiva mṛgā udapānamabhyāgatāḥ| padānusāreṇa ca taṃ pratyekabuddhamabhigataḥ| dṛṣṭvā cāsya buddhirutpannā- anenaiṣa ādīnava utpāditaḥ| tenāsiṃ niṣkoṣaṃ kṛtvā sa pratyekabuddhaḥ praghātitaḥ||



kiṃ manyadhve āyuṣmantaḥ ? yo'sau lubdhaḥ, sa eṣa vītaśokaḥ| yatrānena mṛgāḥ praghātitāḥ, tasya karmaṇo vipākena mahān vyādhirutpannaḥ| yatpratyekabuddhaḥ śastreṇa praghātitaḥ, tasya karmaṇo vipākena bahūni varṣasahasrāṇi narakeṣu duḥkhamanubhūya pañca janmaśatāni manuṣyeṣūpapannaḥ śastreṇa praghātitaḥ| tatkarmāvaśeṣeṇaitarhi arhatprāpto'pi śastreṇa praghātitaḥ||



kiṃ karma kṛtaṃ yenoccakule upapannaḥ, arhattvaṃ ca prāptam ? sthavira uvāca- kāśyape samyaksaṃbuddhe pravrajito'bhūt pradānaruciḥ| tena dāyakadānapatayaḥ saṃghabhaktaṃ kārāpitāstarpaṇāni yavāgūpānāni nimantraṇakāni| stūpeṣu ca chatrāṇyavaropitāni, dhvajāḥ patākāḥ| gandhamālyapuṣpavāditrasamudayena pūjāḥ kṛtāḥ| tasya karmaṇo vipākenoccakule upapannaḥ| yāvaddaśavarṣasahasrāṇi brahmacaryaṃ caritvā samyakpraṇidhānaṃ kṛtam, tasya karmaṇo vipākenārhattvaṃ prāptamiti||



iti śrīdivyāvadāne vītaśokāvadānamaṣṭaviṃśatimam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project