Digital Sanskrit Buddhist Canon

27 kuṇālāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २७ कुणालावदानम्
27 kuṇālāvadānam|



sa idānīmacirajātaprasādo buddhaśāsane yatra śākyaputrīyān dadarśa ākīrṇe rasahi vā, tatra śirasā pādayornipatya vandate sma| tasya ca yaśo nāmāmātyaḥ paramaśrāddho bhagavati| sa taṃ rājānamuvāca-deva, nārhasi sarvavarṇapravrajitānāṃ praṇipātaṃ kartum| santi hi śākyaśrāmaṇerakāścaturbhyo varṇebhyaḥ pravrajitā iti| tasya rājā na kiṃcidavocat| atha sa rājā kenacit kālāntareṇa sarvasacivānuvāca-vividhānāṃ prāṇināṃ śirobhiḥ kāryam| tattvamanukasya prāṇinaḥ śīrṣamānaya, tvamanukasyeti| yaśāmātyaḥ punarājñaptaḥ - tvaṃ mānuṣaṃ śīrṣamānayeti| samānīteṣu ca śiraḥsu abhihitāḥ-gacchata, imāni śirāṃsi mūlyena vikrīṇīṣvamiti| atha sarvaśirāṃsi vikrītāni| tadeva mānuṣyaṃ śiro na kaścijjagrāha| tato rājñābhihitaḥ-vināpi mūlyena kasmaicidetacchito dehīti| na cāsya kaścit pratigrāhako babhūva| tato yaśāmātyastasya śirasaḥ pratigrāhakamanāsādya savrīḍo rājānamupetyedamarthamuvāca-



gogardabhorabhramṛgadvijānāṃ

mūlyairgṛhītāni śirāṃsi puṃbhiḥ|

śirastvidaṃ mānuṣamapraśastaṃ

na gṛhyate mūlyamṛte'pi rājan||1||



atha sa rājā tamamātyamuvāca-kimidamitīdaṃ mānuṣaśiro na kaścidgṛhṇātīti ? amātya uvāca-jugupsitatvāditi| rājābravīt-kimetadeva śiro jugupsitamāhosvit sarvamānuṣaśirāṃsīti ? amātya uvāca- sarvamānuṣaśisāṃsīti| rājābravīt-kimidaṃ madīyamapi śiro jugupsitamiti ? sa ca bhāyānnecchati tasmādbhūtārthamabhidhātum| sa rājñābhihitaḥ-amātya, satyamucyatāmiti| sa uvāca-evamiti| tataḥ sa rājā tamamātyaṃ pratijñāyāṃ pratiṣṭhāpya pratyādiśannimamarthamuvāca-haṃ bhoḥ, rūpaiśvaryajanitamadavismita, yuktamidaṃ bhavataḥ, yasmāt tvaṃ bhikṣucaraṇapraṇāmaṃ māṃ vicchandayitumicchasi ?



vināpi mūlyairvijugupsitatvāt

pratigrahītā bhuvi yasya nāsti|

śirastadāsādya mameha puṇyaṃ

yadyarjitaṃ kiṃ viparītamatra||2||



jātiṃ bhavān paśyati śākyabhikṣu-

ṣvantargatāṃsteṣu guṇānna ceti|

ato bhavān jātimadāvalepā-

dātmānamanyāṃśca hinasti mohāt||3||



āvāhakāle'tha vivāhakāle

jāteḥ parīkṣā na tu dharmakāle|

dharmakriyāyā hi guṇā nimittā

guṇāśca jātiṃ na vicārayanti||4||



yadyuccakulīnagatā doṣā garhāṃ prayānti loke'smin|

kathamiva nīcajanagatā guṇā na satkāramarhanti||5||



cittavaśena hi puṃsāṃ kalevaraṃ nindyate'tha satkriyate|

śākyaśramaṇamanāṃsi ca śuddhānyarcyānyataḥ śākyāḥ||6||



yadi guṇaparivarjito dvijātiḥ

patita iti prathito'pi yātyavajñām|

na tu nidhanakulodgato'pi jantuḥ

śubhaguṇayukta iti praṇamya pūjyaḥ||7||



api ca|

kiṃ te kāruṇikasya śākyavṛṣabhasyaitadvaco na śrutaṃ

prājñaiḥ sāramasārakebhya iha yannṛbhyo grahītuṃ kṣamam|

tasyānanyathavādino yadi ca tāmājñā cikīrṣāmyahaṃ

vyāhantuṃ ca bhavān yadi prayatate naitat suhṛllakṣaṇam|| 8||



ikṣukṣodavadujjhito bhuvi yadā kāyo mama svapsyati

pratyutthānanamaskṛtāñjalipuṭakleśakriyāsvakṣamaḥ|

kāyenāhamanena kiṃ nu kuśalaṃ śakṣyāmi kartuṃ tadā

tasmānnāryamataḥ śmaśānanidhanāt sāraṃ grahītuṃ mayā||9||



bhavanādiva pradīptānnimajjamānādivāpsu ratnanidheḥ|

kāyādvidhānanidhanādye sāraṃ nādhigacchanti||10||



te sāramapaśyantaḥ sārāsāreṣvakovidā prājñāḥ|

te maraṇamakaravadanapraveśasamaye viṣīdanti||11||



dadhighṛtanavanītakṣīratakropayogā-

dvaramapahṛtasāro maṇḍakumbho'vabhagnaḥ|

na bhavati bahu śocyaṃ yadvadevaṃ śarīre

sucaritahṛtasāre naiti śoko'ntakāle||12||



sucaritavimukhānāṃ garvitānāṃ yadā tu

prasabhamiha hi mṛtyuḥ kāyakumbhaṃ bhinatti|

dahati hṛdayameṣāṃ śokavahnistadānīṃ

dadhighaṭa iva bhagne sarvaśo'prāptasāre||13||



kartuṃ vighnamato na me'rhati bhavān kāyapraṇāmaṃ prati

śreṣṭho'smītyaparīkṣako hi gaṇayan mohāndhakārāvṛtaḥ|

kāyaṃ yastu parīkṣate daśabalavyāhāradīpairbudho

nāsau pārthivabhṛtyayorviṣamatāṃ kāyasya saṃpasyati||14||



tvagmāṃsāsthiśirāyakṛtprabhṛtayo bhāvā hi tulyā nṛṇā-

māhāryaistu vibhūṣaṇairadhikatā kāyasya niṣpadyate|

etatsārabhimeṣyate tu yadimaṃ niśritya kāyādhamaṃ

pratyutthānanamaskṛtādikuśalaṃ prājñaiḥ samutthāpyate||15|| iti||



athāśoko rājā'hirodakasikatāpiṇḍairaṇḍakāṣṭhebhyo'pi asārataratvaṃ kāyasyāvetya praṇāmādibhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvanmahāpṛthivībhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvanmahāpṛthivībhyaḥ sārataratāmavekṣya bhagavataḥ stūpavandanāyāmātmānamalaṃkartukāmo'mātyagaṇaparivṛtaḥ kurkuṭārāmaṃ gatvā tatra vṛddhānte sthitvā kṛtāñjaliruvāca- asti -



kaścidanyo'pi nirdiṣṭo dvitīyaḥ sarvadarśinā|

yathāhaṃ tena nirdiṣṭaḥ pāṃsudānena dhīmatā||16||



tatra yaśo nāmnā saṃghasthavira uvāca-asti mahārāja| yadā bhagavataḥ parinirvāṇakālasamaye tadā apalālaṃ nāgaṃ damayitvā kumbhakālaṃ caṇḍālīgopālīṃ ca nāgaṃ ca mathurāmanuprāptaḥ, tatra bhagavānāyuṣmantamānandamāmantrayate-asyāmānanda mathurāyāṃ varṣaśataparinirvṛtasya tathāgatasya gupto nāmnā gāndhiko bhaviṣyati| tasya putro bhaviṣyatyupagupto nāmnā avavādakānāmagro'lakṣaṇako buddhaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṃ kariṣyati| paśyasi tvamānanda dūrata eva nīlanīlāmbararājim ? evaṃ bhadanta| eṣa ānanda urumuṇḍo nāma parvataḥ| atra varṣaśataparinirvṛtasya tathāgatasya naṭabhaṭikā nāmāraṇyāyatanaṃ bhaviṣyati| etadagraṃ me ānanda bhaviṣyati śamathānukūlānāṃ śayyāsanānāṃ yaduta naṭabhaṭikā nāmāraṇyāyatanam| āha ca-



avavādakānāṃ pravara upagupto mahāyaśāḥ|

vyākṛto lokanāthena buddhakāryaṃ kariṣyati||17||



rājā āha-kiṃ punaḥ sa śuddhasattva utpannaḥ, athādyāpi notpadyata iti ? sthavira uvāca - utpannaḥ sa mahātmā| urumuṇḍo parvate jitakleśo'rhadgaṇaiḥ parivṛtastiṣṭhati lokānukampārtham| api ca deva-



sarvajñalīlo hi sa śuddhasattvo

dharmaṃ praṇītaṃ vadate gaṇāgre|

devāsurendroragamānuṣāṃśca

sahasraśo mokṣapuraṃ praṇetā||18||



tena khalu samayena āyuṣmānupagupto'ṣṭādaśabhirarhatsahasraiḥ parivṛto naṭabhaṭikāraṇyāyatane prativasati| śrutvā ca rājā amātyagaṇānāhūya kathayati-



saṃnāhyatāṃ hastirathāśvakāyaḥ

śīghraṃ prayāsyāmyurumuṇḍaśailam|

drakṣyāmi sarvāśravavipramuktaṃ

sākṣādarhantaṃ hyupaguptaṃ nāma||19||



tato'mātyairabhihitaḥ- deva dūtaḥ preṣayitavyo viṣayanivāsī, sa devasya svayamevāgamiṣyati| rājā āha- nāsau asmākamarhatyabhigantum, kiṃ tu vayamevārhāmastasyābhigantum| api ca -



manye vajramayaṃ tasya dehaṃ śailopamādhikam|

śāstṛtulyopaguptasya yo hyājñāmākṣipennaraḥ||20||



yāvadrājñā sthaviropaguptasya sakāśaṃ dūto na preṣitaḥ sthaviradarśanāyāgamiṣyāmīti| sthaviropaguptaścintayati-yadi rājā āgamiṣyati, mahājanakāyasya pīḍā bhaviṣyati gocarasya ca| tataḥ sthavireṇābhihitam-svayamevābhigamiṣyāmīti| tato rājñā sthaviropaguptasyārthe nauyānenāgamiṣyatīti yāvacca mathurāṃ yāvacca pāṭaliputramantarānnausaṃkramo'vasthāpitaḥ| atha sthaviropagupto rājño'śokasyānugrahārthamaṣṭādaśabhirarhatsahasraiḥ parivṛto nāvamabhiruhya pāṭaliputramanuprāptaḥ| tato rājapuruṣaiḥ rājño'śokasya niveditam-deva, diṣṭayā vardhasva|



anugrahārthaṃ tava sopagupta-

ścitteśvaraḥ śāsanakarṇadhāraḥ|

puraskṛtastīrṇabhavaughapāraiḥ

sārdhaṃ samabhyāgata eṣa padbhyām||21||



śrutvā ca rājñā prītamanasā śatasahasramūlyo muktāhāraḥ svaśarīrādapanīya priyākhyāyino dattaḥ| ghāṇṭikaṃ cāhūya kathayati-ghuṣyantāṃ pāṭaliputre ghaṇṭāḥ| sthaviropaguptasyāgamanaṃ nivedyatām| vaktavyam -



utsṛjya dāridryamanarthamūlaṃ

yaḥ sphītaśobhāṃ śriyamicchatīha|

svargāpavargāya ca hetubhūtaṃ

sa paśyatāṃ kāruṇikopaguptam||22||



yebhirna dṛṣṭo dvipadapradhānaḥ

śāstā mahākāruṇikaḥ svayaṃbhūḥ|

te śāstṛkalpaṃ sthaviropaguptaṃ

paśyantyudāraṃ tribhavapradīpam||23||



yāvadrājñā pāṭaliputre ghaṇṭāṃ ghoṣayitvā nagaraśobhāṃ ca kārayitvā ardhatṛtīyāni yojanāni gatvā sarvavādyena sarvapuṣpagandhamālyena sarvapauraiḥ sarvāmātyaiḥ saha sthaviropaguptaṃ pratyudgataḥ| dadarśa rājā sthaviropaguptaṃ dūrata evāṣṭādaśabhirarhatsahasrairardhacandreṇopaguptam| yadantaraṃ ca rājā sthaviropaguptamadrākṣīt, tadantaraṃ hastiskandhādavatīrya padbhyāṃ nadītīramabhigamya ekaṃ pādaṃ nadītīre sthāpya dvitīyaṃ nauphalake sthaviropaguptaṃ sarvāṅgenānuparigṛhya nau(saṃkramād) uttāritavān| uttārya ca mūlanikṛtta iva drumaḥ sarvaśarīreṇopaguptasya pādayorvipatito mukhatuṇḍakena ca pādau anuparimārjya utthāya dvau jānumaṇḍalau pṛthivītale nikṣipya kṛtāñjaliḥ sthavipaguptaṃ nirīkṣamāṇa uvāca-



yadā mayā śatrugaṇānnihatya

prāptā samudrābharaṇā saśailā|

ekātapatrā pṛthivī tadā me

prītīrna sā yā sthaviraṃ nirīkṣyaṃ|| 24||



tvaddarśanānme dviguṇaḥ prasādaḥ

saṃjāyate'smin varaśāsanāgre|

tvaddarśanāccaiva pare'pi śuddhyā

dṛṣṭo mayādyāpratimaḥ svayaṃbhūḥ|| 25||



api ca|

śāntiṃ gate kāruṇike jinendre

tvaṃ buddhakāryaṃ kuruṣe triloke|

naṣṭe jaganmohanimīlitākṣe

tvamarkavajjñānavabhāsakartā||26||



tvaṃ śāstṛkalpo jagadekacakṣu-

ravavādakānāṃ pravaraḥ śaraṇyam|

vibho mamājñāṃ vada śīghramadya

kartāsmi vākyaṃ tava śuddhasattvā||27||



atha sthaviropagupto dakṣiṇena pāṇinā rājānaṃ śirasi parimārjayannuvāca-



apramādena saṃpādya rājyaiśvaryaṃ pravartatām|

durlabhaṃ trīṇi ratnāni nityaṃ pūjaya pārthiva||28||



api ca mahārāja tena bhagavatā tathāgatenārhatā samyaksaṃbuddhena tava ca mama (ca) śāsanamupanyastaṃ sattvasārathivareṇa gaṇamadhye parīttaṃ paripālyaṃ yatnato'smābhiḥ| rājā āhasthavira, yathā ahaṃ nirdiṣṭo bhagavatā, tadevānuṣṭhīyate| kutaḥ ?



stūpairvicitrairgiriśṛṅgakalpai-

śchatradhvajaiścocchritaratnacitraiḥ|

saṃśobhitā me pṛthivī samantā-

dvaistārikā dhātudharāḥ kṛtāśca||29||



api ca|

ātmā putraṃ gṛhaṃ dārān pṛthivī kośameva ca|

na kiṃcidaparityaktaṃ dharmarājasya śāsane|| 30||



sthaviropagupta āha-sādhu sādhu mahārāja, etadevānuṣṭheyam| kutaḥ ?



ye sāramupajīvanti kayādbhogaiśca jīvikām|

gate kāle na śocanti iṣṭaṃ yānti surālayam|| 31||



yāvadrājā mahatā śrīsamudayena sthaviropaguptaṃ rājakule praveśayitvā sarvāṅgenānuparigṛhya prajñapta evāsane niṣādayāmāsa| sthaviropaguptasya śarīraṃ mṛdu sumṛdu, tadyathā tūlapicurvā karpāsapicurvā| atha rājā sthaviropaguptasya śarīrasaṃsparśamavagamya kṛtāñjaliruvāca-



mṛdūni te'ṅgāni udārasattvā

tūlopamāḥ kāśisamopamāśca|

ahaṃ tvadhanyaḥ kharakarkaśāṅgo

niḥsparśagātraḥ paruṣāśrayaśca||32||



sthavira uvāca-

dānaṃ manāpaṃ suśubhaṃ praṇītaṃ

dattaṃ mayā hyapratipudgalasya|

na pāṃśudānaṃ hi mayā pradattaṃ

yathā tvayādāyi tathāgatasya||33||



rājā āha-sthavira,

bālabhāvādahaṃ pūrvaṃ kṣetraṃ prāpya hyanuttaram|

pāṃśūn ropitavāṃstatra phalaṃ yasyedṛśaṃ mama||34||



atha sthaviro rājānaṃ saṃharṣayannuvāca-mahārāja,

paśya kṣetrasya māhātmyaṃ pāṃśuryatra viruhyate|

rājaśrīryena te prāptā ādhipatyamanuttaram||35||



śrutvā ca rājā vismayotphullanetro'mātyānāhūyovāca-

balacakravartirājyaṃ prāptaṃ me pāṃśudānamātreṇa|

kena bhagavān bhavanto nārcayitavyaḥ prayatnena||36||



atha rājā sthaviropaguptasya pādayornipatyovāca-sthavira, ayaṃ me manoratho ye bhagavatā buddhena pradeśā adhyuṣītāstānarceyam, cihnāni ca kuryāṃ paścimasyāṃ janatāyāmanugrahārtham| āha ca-ye buddhena bhagavatā pradeśā adhyuṣitāḥ, tānarcayannahaṃ gatvā cihnāni caiva kuryāṃ paścimā janatāmanukampārtham| sthavira uvāca-sādhu sādhu mahārāja, śobhanaste cittotpādaḥ| ahaṃ pradarśayiṣyāmyadhunā|



ye tenādhyuṣitā deśāstānnamasye kṛtāñjaliḥ|

gatvā cihnāni teṣveva kariṣyāmi na saṃśayaḥ|| 37||



atha rājā caturaṅgabalakāyaṃ saṃnāhya gandhamālyapuṣpamādāya sthaviropaguptasahāyaḥ saṃprasthitaḥ| atha sthaviropagupto rājānamaśokaṃ sarvaprathamena lumbinīvanaṃ praveśayitvā dakṣiṇaṃ hastamabhiprasāryovāca- asmin mahārāja pradeśe bhagavān jātaḥ| āha ca-



idaṃ hi prathamaṃ caityaṃ buddhasyottamacakṣuṣaḥ|

jātamātreha sa muniḥ prakrāntaḥ saptapadaṃ bhuvi||38||



caturdiśamavalokya vācaṃ bhāṣitavān purā|

iyaṃ me paścimā jātirgarbhāvāsaśca paścimaḥ||39||



atha rājā sarvaśarīreṇa tatra pādayornipatya utthāya kṛtāñjaliḥ prarudannuvāca-

dhanyāste kṛtapuṇyai (ṇyā) śca yairdṛṣṭaḥ sa mahāmuniḥ|

prajātaḥ saṃśrutā yaiśca vācastasya manoramāḥ|| 40||



atha sthaviro rājñaḥ prasādavṛddhyarthamuvāca-mahārāja, kiṃ drakṣyasi tām devatām ?

yayā dṛṣṭaḥ prajāyansa vane'smin vadatāṃ varaḥ|

kramamāṇaḥ padān sapta śrutā vāco yayā muneḥ|| 41||



rājā āha- paraṃ sthavira drakṣyāmi| atha sthaviropagupto yasya vṛkṣyasya śākhāmavalambya devī mahāmāyā prasūtā, tena dakṣiṇahastamabhiprasāryovāca-



naivāsikā yā ihāśokavṛkṣe

saṃbuddhadarśinī yā devakanyā|

sākṣādasau darśayatu svadehaṃ

rājño hyaśokasya (manaḥ)prasādavṛddhyai||42||



yāvat sā devatā svarūpeṇa sthaviropaguptasamīpe sthitvā kṛtāñjaliruvāca-sthavira, kimājñāpayasi? atha sthavirp rājānamaśokamuvāca-mahārāj, iyaṃ sā devatā, yayā dṛṣṭo bhagavān jāyamānaḥ| atha rājā kṛtāñjalistāṃ devatāmuvāca-



dṛṣṭastvayā lakṣaṇabhūṣitāṅgaḥ

prajāyamānaḥ kamalāyatākṣaḥ|

śrutāstvayā tasya nararṣabhasya

vāco manojñāḥ prathamā vane'smin||43||



devatā prāha-

mayā hi dṛṣṭaḥ kanakāvadātaḥ

prajāyamāno dvipadapradhānaḥ|

padāni sapta kramamāṇa eva

śrutā ca vācamapi tasya śāstuḥ||44||



rājā āha-kathaya devate, kīdṛśī bhagavato jāyamānasya śrīrbabhūveti| devatā prāhana śakyaṃ mayā vāgbhiḥ saṃprakāśayitum| api tu saṃkṣeyataḥ śṛṇu-



vinirmitābhā kanakāvadātā

sendre triloke nayanābhirāmā|

sasāgarāntā ca mahī saśailā

mahārṇavasthā iva nauścacāla||45||



yāvadrājñā jātyāṃ śatasahasraṃ dattam| caityaṃ ca pratiṣṭhāpya rājā prakrāntaḥ||



atha sthaviropagupto rājānaṃ kapilavastu nivedayitvā dakṣiṇahastamabhiprasāryovāca-asmin pradeśe mahārāja bodhisattvo rājñaḥ śuddhodanasyopanāmitaḥ| taṃ dvātriṃśatā mahāpuruṣalakṣaṇālaṃkṛtaśarīramasecanakadarśanaṃ ca dṛṣṭvā rājā sarvaśarīreṇa bodhisattvasya pādayornipatitaḥ| idaṃ mahārāja śākyavardhaṃ nāma devakulam| atra bodhisattvo jātamātra upanīto devamarcayiṣyatīti| sarvadevatāśca bodhisattvasya pādayornipatitāḥ| tato rājñā śuddhodanena bodhisattvo devatānāmapyayaṃ deva iti tena bodhisattvasya devātideva iti nāmadheyaṃ kṛtam| asmin pradeśe asitena ṛṣiṇā nirdiṣṭo buddho loke bhaviṣyatīti| asmin pradeśe mahārāja mahāprajāpatyā saṃvardhitaḥ| asmin pradeśe lipijñānaṃ śikṣāpitaḥ| asmin pradeśe hastigrīvāyāmaśvapṛṣṭhe rathe śaradhanurgrahe tomaragrahe'ṅkuśagrahe kulānurūpāsu vidyāsu pāragaḥ saṃvṛttaḥ| iyaṃ bodhisattvasya vyāyāmaśālā babhūva| asmin pradeśe mahārāja bodhisattvo devatāśatasahasraiḥ parivṛtaḥ ṣaṣṭibhiḥ strīsahasraiḥ sārdhaṃ ratimanubhūtavān| asmin pradeśe bodhisattvo jīrṇāturamṛtasaṃdarśanodvigno vanaṃ saṃśritaḥ| asmin pradeśe jambucchāyāyāṃ niṣadya viviktaṃ pāpakairakuśalairdharmaiḥ savitarka savicāraṃ vivekajaṃ prītisukhamanāśravasadṛśaṃ prathamadhyānaṃ samāpannaḥ| atha pariṇate madhyānhe atikrānte bhaktakālasamaye anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā, jambucchāyā bodhisattvasya kāyaṃ na jahāti| dṛṣṭvā ca punā rājā śuddhodanaḥ sarvaśarīreṇa bodhisattvasya pādayornipatitaḥ| anena dvāreṇa bodhisattvo devatāśatasahasraiḥ parivṛto'rdharātreḥ kapilavastuno nirgataḥ| asmin pradeśe bodhisattvena chandakasyāścamābharaṇāni ca dattvā pratinivartitaḥ| āha ca -



chandābharaṇānyaśvaṃ ca asmin pratinivartitaḥ|

nirupasthāyiko vīraḥ praviṣṭaikastapovanam||46||



asmin pradeśe bodhisattvo lubdhakasakāśāt kāśikairvastraiḥ kāṣāyāṇi vastrāṇi grahāya pravrajitaḥ| asmin pradeśe bhārgaveṇāśrameṇopanimantritaḥ| asmin pradeśe bodhisattvo rājñā bimbisāreṇārdharājyenopanimantritaḥ| asmin pradeśe ārāḍodrakamabhigataḥ| āha ca-



udrakārāḍakā nāma ṛṣayo'smiṃstapovane|

adhigatācāryasattvena puruṣendreṇa tāpitā|| 47||



asmin pradeśe bodhisattvena ṣaḍvarṣāṇi duṣkaraṃ cīrṇām| āha ca-

ṣaḍvarṣāṇi hi kaṭukaṃ tapastaptvā mahāmuniḥ|

nāyaṃ mārgo hyabhijñāya iti jñātvā samutsṛjet||48||



asmin pradeśe bodhisattvena nandāyā nandabalāyāśca grāmikaduhitryoḥ sakāśāt ṣoḍaśaguṇitaṃ madhupāyasaṃ paribhuktam| āha ca-



asmin pradeśe nandāyā bhuktvā ca madhupāyasam|

bodhimūlaṃ mahāvīro jagāma vadatāṃ varaḥ|| 49||



asmin pradeśe bodhisattvaḥ kālikena nāgarājena bodhimūlamabhigacchan saṃstutaḥ| āha ca-

kālikabhujagendreṇa saṃstuto vadatāṃ varaḥ|

prayāto'nena mārgeṇa bodhimaṇḍe'mṛtārthinaḥ||50||



atha rājā sthavirasya pādayornipatya kṛtāñjaliruvāca -

api paśyema nāgendraṃ yena dṛṣṭastathāgataḥ|

vrajāno'nena mārgeṇa mattanāgendravikramaḥ||51||



atha kāliko nāgarājaḥ sthavirasamīpe sthitvā kṛtāñjaliruvāca-sthavira, kimājñāpayasīti| atha sthaviro rājānamuvāca-ayaṃ sa mahārāja kāliko nāgarājā yena bhagavānanena mārgeṇa bodhimūlaṃ nirgacchan saṃstutaḥ| atha rājā kṛtāñjaliḥ kālikaṃ nāgarājamuvāca-



dṛṣṭastvayā jvalitakāñcanatulyavarṇaḥ

śāstā mamāpratisamaḥ śaradenduvaktraḥ|

ākhyāhi me daśabalasya guṇaikadeśaṃ

tatkīdṛśī vada bhavan sugate tadānīm|| 52||



kālika uvāca-na śakyaṃ vāgbhiḥ saṃprakāśayitum| api tu saṃkṣepaṃ śṛṇu-



caraṇatalaparāhatā saśailā

avanistadā pracacāla ṣaḍvikāram|

ravikiraṇaprabhādhikā nṛloke

sugataśaśidyutisaṃnibhā manojñā||53||



yāvadrājā caityaṃ pratiṣṭhāpya prakrāntaḥ| atha sthaviropagupto rājānaṃ bodhismūlamupanāmayitvā dakṣiṇaṃ karamabhiprasāryovāca- asmin pradeśe mahārāja bodhisattvena mahāmaitrīsahāyena sakalaṃ mārabalaṃ jitvā anuttarā samyaksaṃbodhirabhisaṃbuddhā| āha ca-



iha munivṛṣabheṇa bodhimūle

namucibalaṃ vikṛtaṃ nirastamāśu|

idamamṛtamudāramagryabodhiṃ

hyadhigatamapratipudgalena tena|| 54||



yāvadrājñā bodhau śatasahasraṃ dattam| caityaṃ ca pratiṣṭhāpya rājā prakrāntaḥ| atha sthaviropagupto rājānamaśokamuvāca-asmin pradeśe bhagavān caturṇāṃ mahārājānāṃ sakāśāccatvāri śailamayāni pātrāṇi grahāyaikaṃ pātramadhimuktam| asmin pradeśe trapuṣabhallikayorvaṇijorapi piṇḍapātraḥ pratigṛhītaḥ| asmin pradeśe bhagavān vārāṇasīmabhigacchannupagenājīvikena saṃstutaḥ| yāvat sthaviro rājānaṃ ṛṣivadana (patana ?) mupanīya dakṣiṇaṃ hastamabhiprasāryovāca-asmin pradeśe mahārāja bhagavatā triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakraṃ pravartitam| āha ca-



śubhaṃ dharmamayaṃ cakraṃ saṃsāravinivartaye|

asmin pradeśe nāthena pravartitamanuttaram||55||



asmin pradeśe jaṭilasahasraṃ pravrājitam| asmin pradeśe rājño bimbisārasya dharmaṃ deśitam| rājñā ca bimbisāreṇa satyāni dṛṣṭāni, aśītibhiśca devatāsahasrainarekaiśca māgadhakairbrāhmaṇagṛhapatisahasraiḥ| asmin pradeśe bhagavatā śakrasya devendrasya dharmo deśitaḥ, śakreṇa ca satyāni dṛṣṭānyaśītibhiśca devatāsahasraiḥ| asmin pradeśe mahāprātihāryaṃ vidarśitam| asmin pradeśe bhagavān deveṣu trāyastriṃśeṣu varṣā uṣitvā māturjanayitryā dharmaṃ deśayitvā devagaṇaparivṛto'vatīrṇaḥ| vistareṇa yāvat sthaviro rājānamaśokaṃ kuśinagarīmupanāmayitvā dakṣiṇaṃ karatalamabhiprasāryovāca-asmin pradeśe mahārāja bhagavān sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| āha ca-



lokaṃ sadevamanujāsurayakṣanāga-

makṣayyadharmavinaye matimān vinīya|

vaineyasattvavirahānupaśāntabuddhiḥ

śāntiṃ gataḥ paramakāruṇiko maharṣiḥ||56||



śrutvā ca rājā mūrchitaḥ patitaḥ| yācajjalapariṣekaṃ kṛtvotthāpitaḥ| atha rājā kathaṃcit saṃjñāmupalabhya parinirvāṇe śatasahasraṃ dattvā caityaṃ pratiṣṭhāpya pādayornipatyovācasthavira, ayaṃ me manorathaḥ-ye ca bhagavatā śrāvakā agratāyāṃ nirdiṣṭāḥ, teṣāṃ śarīrapūjāṃ kariṣyāmīti| sthavira uvāca-sādhu sādhu mahārāja| śobhanaste cittotpādaḥ| sthaviro rājānamaśokaṃ jetavanaṃ praveśayitvā dakṣiṇaṃ karamabhiprasāryovāca- ayaṃ mahārāja sthaviraśāriputrasya stūpaḥ| kriyatāmasyārcanamiti| rājā āha-ke tasya guṇā babhūvuḥ ? sthavira uvāca-sa hi dvitīyaśāstā dharmasenādhipatirdharmacakrapravartanaḥ prajñāvatāmagro nirdiṣṭo bhagavatā|



sarvalokasya yā prajñā sthāpayitvā tathāgatam|

śāriputrasya prajñāyāḥ kalāṃ nārhati ṣoḍaśīm|| 57||



āha ca-

saddharmacakramatulaṃ yajjinena pravartitam|

anuvṛttaṃ hi tattena śāriputreṇa dhīmatā||58||



kastasya sādhu buddhānyaḥ puruṣaḥ śāradvatasyeha|

jñātvā guṇagaṇanidhiṃ vaktuṃ śaknoti niravaśeṣāt||59||



tato rājā prītamanāḥ sthaviraśāradvatīputrastūpe śatasahasraṃ dattvā kṛtāñjaliruvāca-



śāradvatīputramahaṃ bhaktyā vande vimuktabhavasaṅgam|

lokaprakāśakirtī jñānavatāmuttamaṃ vīram||60||



yāvat sthavirogaguptaḥ sthaviramahāmaugdalyāyanasya stūpamupadarśayannuvāca-idaṃ mahārāja sthaviramahāmaudgalyāyanasya stūpam| kriyatāmasyārcanamiti| rājā āha- ke tasya guṇā babhūvuriti? sthavira uvāca- sa hi ṛddhimatāmagro nirdiṣṭo bhagavatā, yena dakṣiṇena pādāṅguṣṭhena śakrasya devendrasya vaijayantaḥ prāsādaḥ prakampitaḥ, nandopanandau nāgarājānau vinītau| āha ca-



śakrasya yena bhavanaṃ pādāṅguṣṭhena kampitam|

pūjanīyaḥ prayatnena kolitaḥ sa dvijottamaḥ|| 61||



bhujageśvarau pratibhayau dāntau tau yenātidurdamau|

loke kastasya śuddhabuddheḥ pāraṃ gacchedguṇārṇavasya|| 62||



yāvadrājā mahāmaudgalyāyanasya stūpe śatasahasraṃ datvā kṛtāñjaliruvāca-

ṛddhimatāmagro yo janmajarāśokaduḥkhanirmuktaḥ|

maudgalyāyanamahaṃ vande mūrdhnā praṇipatya praṇipatya vikhyātam|| 63||



yāvat sthaviropaguptaḥ sthaviramahākāśyapasya stūpam ..... | kriyatāmasyārcanamiti| rājā āha - ke tasya guṇā babhūvuḥ ? sthavira uvāca- sa hi mahātmā alpecchānāṃ saṃtuṣṭānāṃ dhutaguṇavādināmagro nirdiṣṭo bhagavatā, ardhāsanenopanimantritaḥ, śvetacīvareṇāccāditaḥ, dīnāturagrāhakaḥ śāsanasaṃdhārakaśceti| āha ca-



puṇyakṣetramudāraṃ dīnāturagrāhako nirāyāsaḥ|

sarvajñacīvaradharaḥ śāsanasaṃdhārako matimān|| 64||



kastasya gurormanujo vaktuṃ śakto guṇānniravaśeṣān|

āsanavarasya sumatiryasya jino dattavānardham|| 65||



tato rājā aśokaḥ sthaviramahākāśyapasya stūpe śatasahasraṃ dattvā kṛtāñjaliruvāca-



parvataguhānilāyaṃ vairaparāṅmukhaṃ praśamayuktam|

saṃtoṣaguṇavivṛddhaṃ vande khalu kāśyapaṃ sthaviram|| 66||



yāvat sthaviropaguptaḥ sthaviravatkulasya stūpaṃ darśayannuvāca-idaṃ mahārāja sthavirabatkulasya stūpam| kriyatāmarcanamiti| rājā āha- ke tasya guṇā babhūvuriti ? sthavira uvāca-sa mahātmā alpābādhānāmagro nirdiṣṭo bhagavatā| api ca| na tena kasyaciddvipadikā gāthā śrāvitā| rājā āha-dīyatāmatra kākaṇiḥ| yāvadamātyairabhihitaḥ - deva, kimarthaṃ tulyeṣvavasthiteṣvatra kākaṇī dīyata iti ? rājā āha-śrūyatāmatrābhiprāyo mama -



ājñāpradīpena manigṛhasthaṃ

hataṃ tamo yadyapi tena kṛtsnam|

alpecchabhāvānna kṛtaṃ hi tena

yathā kṛtaṃ sattvahitaṃ tadanyaiḥ||67||



sā pratyāhatā tasyaiva rājñaḥ pādamūle nipatitā| yāvadamātyā vismitā ūcuḥ- aho tasya mahātmano'lpecchatā babhūva| anayāpyanarthī| yāvat sthaviropaguptaḥ sthavirānandasya stūpamupadarśayannuvāca- idam sthavirānandasya stūpam| kriyatāmasyārcanamiti| rājā āha- ke tasya guṇā babhūvuriti ? sthavira uvāca- sa hi bhagavata upasthāyako babhūva, bahuśrutānāmagryaḥ pravacanagrāhakaśceti| āha ca -



munipātrarakṣaṇapaṭuḥ smṛtidhṛtimatiniścitaḥ śrutasamudraḥ|

vispaṣṭamadhuravacanaḥ suranaramahitaḥ sadānandaḥ||68||



saṃbuddhacittakuśalaḥ sarvatra vicakṣaṇo guṇakaraṇḍaḥ|

jinasaṃstuto jitaraṇaḥ sunaranamahitaḥ sadānandaḥ|| 69||



yāvadrājñā tasya stūpe koṭirdattā| yāvadamātyairabhihitaḥ - kimarthamayaṃ deva sarveṣāṃ sakāśādadhikataraṃ pūjyate ? rājā āha-śrūyatāmabhiprāyaḥ -



yattaccharīraṃ vadatāṃ varasya

dharmātmano dharmamayaṃ viśuddham|

taddhāritaṃ tena viśokanāmnā

tasmādviśeṣeṇa sa pūjanīyaḥ|| 70||



dharmapradīpo jvalati prajāsu

kleśāndhakārāntakaro yadadya|

tattatprabhāvātsugatendrasūno-

stasmādviśeṣeṇa sa pūjanīyaḥ|| 71||



yadā samudraṃ salilaṃ samudre

kurvīta kaścinna hi goṣpadena|

nāthena taddharmamavekṣya bhāvaṃ

sūtrāntako'yaṃ sthavire'bhiṣiktaḥ||72||



atha rājā sthavirāṇāṃ stūpārcanaṃ kṛtvā sthaviropaguptasya pādayornipatya prītimanā uvāca-



mānuṣyaṃ saphalīkṛtaṃ kratuśatairiṣṭena saṃprāpyate

rājyaiśvaryaguṇaiścalaiśca bibhavaiḥ sāraṃ gṛhītaṃ param|

lokaṃ caityaśatairalaṃkṛtamidaṃ śvetābhrakūṭaprabhai-

rasyādyāpratimasya śāsanamidaṃ kiṃ naḥ kṛtaṃ duṣkaram|| 73|| iti|



yāvadrājā sthaviropaguptasya praṇāmaṃ kṛtvā prakrāntaḥ||



yāvadrājñā aśokena jātau bodhau dharmacakre parinirvāṇe ekaikaśatasahasraṃ dattam, tasya bodhau viśeṣataḥ prasādo jātaḥ-iha bhagavatānuttarā samyaksaṃbodhirabhisaṃbuddheti| sa yāni viśeṣayuktāni ratnāni, tāni bodhiṃ preṣayati| atha rājño'śokasya tiṣyarakṣitā nāma agramahiṣī| tasyā buddhirutpannā-ayaṃ rājā mayā sārdhaṃ ratimanubhavati, viśeṣayuktāṃśca (ktānica) ratnāni bodhau preṣayati| tayā mātaṅgī vyāharitā-śakyasi tvaṃ bodhiṃ mama sapatnīṃ praghātitum ? tayābhihiutam-śakṣyāmi, kiṃ tu kārṣāpaṇān dehīti| yāvanmātaṅgayā bodhivṛkṣo mantraiḥ parijaptaḥ, sūtraṃ ca baddham| yāvadbodhivṛkṣaḥ śuṣkitumārabdhaḥ| tato rājapuruṣai rājñe niveditam-deva, bodhivṛkṣaḥ śuṣyata iti| āha ca-



yatropaviṣṭena tathāgatena

kṛtsnaṃ jagadbuddhamidaṃ yathāvat|

sarvajñatā cādhigatā narendra

bodhidrumo'sau nidhanaṃ prayāti||74||



śrutvā ca rājā mūrcchito bhūmau patitaḥ| yāvajjalasekaṃ dattvotthāpitaḥ| atha rājā kathaṃcit saṃjñāmupalabhya prarudannuvāca-



dṛṣṭvānvahaṃ taṃ drumarājamūlaṃ

jānāmi dṛṣṭo'dya mayā svayaṃbhūḥ|

nāthadhrume caiva gate praṇāśaṃ

prāṇāḥ prayāsyanti mamāpi nāśam|| 75||



atha tiṣyarakṣitā rājānaṃ śokārtamavekṣyovāca-deva, yadi bodhirna bhaviṣyati, ahaṃ devasya ratimutpādayiṣyāmi| rājā āha- na sā strī, api tu bodhivṛkṣaḥ saḥ| tatra bhagavatā anuttarā samyaksaṃbodhiradhigatā| tiṣyarakṣitā mātaṅgīmuvāca- śakyasi tvaṃ bodhivṛkṣaṃ yathāpaurāṇamavasthāpitum ? mātaṅgī āha-yadi tāvat prāṇāntikāvaśiṣṭā bhaviṣyati, yathāpaurāṇamavasthāpayiṣyāmīti| vistareṇa yāvattayā sūtraṃ muktvā vṛkṣasāmantena khanitvā divase kṣīrakumbhasahasreṇa pāyayati| yāvadalpairahobhiryathāpaurāṇaḥ saṃvṛttaḥ| tato rājapuruṣai rājñe niveditam-deva, diṣṭyā vardhasva, yathāpaurāṇaḥ saṃvṛttaḥ| śrutvā ca prītamanā bodhivṛkṣaṃ nirīkṣamāṇa uvāca-



bimbisāraprabhṛtibhiḥ pārthivendrairdyutiṃdharaiḥ|

na kṛtaṃ tatkariṣyāmi satkāradvayamuttamam|| 76||



bodhiṃ ca snāpayiṣyāmi kumbhairgandhodakākulaiḥ|

āryasaṃghasya ca kariṣyāmi satkāraṃ pañcavārṣikam|| 77||



atha rājā sauvarṇarūpyavaiḍuryasphaṭikamayānāṃ kumbhānāṃ sahasraṃ gandhodakena pūrayitvā prabhūtaṃ cānnapānaṃ samudānīya gandhamālyapuṣpasaṃcayaṃ kṛtvā snātvā ahatāni vāsāṃsi navāni dīrghadaśāni prāvṛtya aṣṭāṅgasamanvāgatamupavāsamupoṣya dhūpakaṭachukamādāya śaraṇatalamabhirūhya caturdiśamāyācitumārabdhaḥ-ye bhagavato buddhasya śrāvakāste mamānugrahāyāgacchantu| api ca -



samayaggatā ye sugatasya śiṣyāḥ

śāntendriyā nirjitakāmadoṣāḥ|

saṃmānanārhā naradevapūjitā

āyāntu te'sminnanukampayā mama||78||



praśamadamaratā vimuktasaṅgāḥ

pravarasutāḥ sugatasya dharmarājñaḥ|

asurasuranarārcitāryavṛttā-

stviha madanugrahaṇātsamabhyupaintu||79||



vasanti kāśmīrapure suramye

ye cāpi dhīrāstamasāvane'smin|

mahāvane revatake raye'ryā

anugrahārthaṃ mama te'bhyupeyuḥ||80||



anavataptahrade nivasanti ye

girinadīṣu saparvatakandareṣu|

jinasutāḥ khalu dhyānaratāḥ sadā

samudayāntviha te'dya kṛpābalāḥ|| 81||



śairīṣake ye pravare vimāne

vasanti putrā vadatāṃ varasya|

anugrahārthaṃ mama te viśokā

hyāyāntu kāruṇyaniviṣṭabhāvāḥ|| 82||



gandhamādanaśaile ca ye vasanti mahaujasaḥ|

ihāyāntu kāruṇyamutpādyopanimantritāḥ|| 83||



evamukte ca rājñā trīṇi śatasahasrāṇi bhikṣūṇāṃ saṃnipatitāni| tatraikaṃ śatasahasrāṇāmarhatāṃ śaikṣāṇāṃ pṛthagjanakalyāṇakānāṃ ca| na kaścidvṛddhāsanamākramyate sma| rājā āha-kimarthaṃ vṛddhāsanaṃ tannākramyate ? tatra yaśo nāmnā vṛddhaḥ ṣaḍabhijñaḥ| sa uvāca- mahārāja, vṛddhasya tadāsanamiti| rājā āha-asti sthavira tvatsakāśādanyo vṛddhatara iti ? sthavira uvāca-asti mahārāja-



vadatāṃ vareṇa vaśinā nirdiṣṭaḥ siṃhanādināmagryaḥ|

piṇḍolabharadvājasyaitadagrāsanaṃ nṛpate|| 84||



atha rājā kadambapuṣpavadāhṛṣṭaromakūpaḥ kathayati- asti kaścidbuddhadarśī bhikṣurdhriyata iti ? sthavira uvāca- asti mahārāja piṇḍolabharadvājo nāmnā buddhadarśī tiṣṭhata iti| rājā kathayati- sthavira, śakyaḥ so'smābhirdraṣṭumiti ? sthavira uvāca-mahārāja, idānīṃ drakṣyasi| ayaṃ tasyāgamanakāla iti| atha rājā prītamanā uvāca -



lābhaḥ paraḥ syādatulo mameha

mahāsukhaścāyamanuttamaśca|

paśyāmyahaṃ yattamudārasattvaṃ

sākṣādbharadvājasagotranāmaṃ|| 85||



tato rājā kṛtakarapuṭo gaganatalāvasaktadṛṣṭiravasthitaḥ| atha sthavirapiṇḍolabharadvājo'nekairarhatsahasrairdhacandrākāreṇopagūḍho rājahaṃsa iva gaganatalādavatīrya vṛddhānte niṣasāda| sthavirapiṇḍolabharadvājaṃ dṛṣṭvā tānyanekāni bhikṣuśatasahasrāṇi pratyupasthitāni| adrākṣīdrājā piṇḍolabharadvājaṃ śvetapatlitaśirasaṃ pralambabhrūlalāṭaṃ nigūḍhākṣitārakaṃ pratyekabuddhāśrayam| dṛṣṭvā ca rājā mūlanikṛtta iva drumaḥ sarvaśarīreṇa sthavirapiṇḍolabharadvājasya pādayoḥ patitaḥ| mukhatuṇḍakena ca pādāvanuparimārjya utthāya tau jānumaṇḍalau pṛthivītale pratiṣṭhāpya kṛtāñjaliḥ sthavirapiṇḍolabharadvājaṃ nirīkṣamāṇaḥ prarudannuvāca-



yadā mayā śatrugaṇānnihatya

prāptā samudrābharaṇā saśailā|

ekātapatrā pṛthivī tadā me

prītirna yā me sthaviraṃ nirīkṣyaṃ|| 86||



tvaddarśanādbhavati| dṛṣṭo'dya tathāgataḥ| karuṇālābhāt tvaddarśanācca dviguṇaprasādo mamotpannaḥ| api ca sthavira dṛṣṭaste trailokyanātho gururme bhagavān buddha iti ? tataḥ sthavirapiṇḍolabharadvāja ubhābhyāṃ pāṇibhyāṃ bhruvamunnāmya rājānamaśokaṃ nirīkṣamāṇa uvāca-



dṛṣṭo mayā hyasakṛdapratimo maharṣiḥ

saṃtaptakāñcanasamopamatulyatejāḥ|

dvātriṃśallakṣaṇadharaḥ śaradinduvaktro

brāhmasvarādhikaraṇo hyaraṇāvihārī||87||



rājā āha-sthavira, kutra te bhagavān dṛṣṭaḥ, kathaṃ ceti ? sthavira uvāca-yadā mahārāja bhagavān vijitamāraparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ prathamato rājagṛhe varṣāmupagataḥ, ahaṃ tatkālaṃ tatraivāsam| mayā sa dakṣiṇīyaḥ samyagdṛṣṭa iti| āha ca -



vītarāgaiḥ parivṛto vītarāgo mahāmuniḥ|

yādā rājagṛhe varṣā uṣitaḥ sa tathāgataḥ|| 88||



tatkālamāsaṃ tatrāhaṃ saṃbuddhasya tadantike|

yathā paśyasi māṃ sākṣādevaṃ dṛṣṭo mayā muniḥ||89||



yadāpi mahārāja bhagavatā śrāvastyāṃ tīrthyān vijayārthaṃ mahāprātihāryaṃ kṛtam, buddhāvataṃsakaṃ yāvadakaniṣṭhabhavanaṃ nirmitaṃ mahat, tatkālaṃ tatraivāhamāsam| mayā tadbuddhavikrīḍitaṃ dṛṣṭamiti| āha ca-



tīrthyā yadā bhagavatā kupathaprayātā

ṛddhiprabhāvavidhinā khalu nirgṛhītāḥ|

vikrīḍitaṃ daśabalasya tadā hyudāraṃ

dṛṣṭaṃ mayā tu nṛpa harṣakaraṃ prajānām|| 90||



yadāpi mahārāja bhagavatā deveṣu trāyastriṃśeṣu varṣā uṣitvā māturjanayitryā dharmaṃ deśayitvā devagaṇaparivṛtaḥ sāṃkāśye nagare'vatīrṇaḥ, ahaṃ tatkālaṃ tatraivāsam| mayā sā devamanuṣyasaṃpadā dṛṣṭā, utpalavarṇayā ca nirmitā cakravartisaṃpadā iti| āha ca-



yadāvatīrṇo vadatāṃ variṣṭho

varṣāmuṣitvā khalu devaloke|

tatrāpyahaṃ saṃnihito vabhūva

dṛṣṭo mayāsau muniragrasattvaḥ||91||



yadā mahārāja sumāgadhayā anāthapiṇḍadaduhitryā upanimantritaḥ pañcabhirarhacchataiḥ sārdha ṛddhyā puṇḍravardhanaṃ gataḥ, tadāhaṃ ṛddhyā parvataśailaṃ grahāya gaganatalamākramya puṇḍravardhanaṃ gataḥ| tannimittaṃ ca me bhagavatā ājñākṣiptā- na tāvat te parinirvātavyaṃ yāvaddharmo nāntarhita iti| āha ca-



yadā jagāmarddhibalena nāyakaḥ

sumāgadhayopanimantrito guruḥ|

tadā gṛhītvārdhabalena śailaṃ

jagāma tūrṇaṃ khalu puṇḍravardhanam||92||



ājñā tadā śākyakuloditena

dattā ca me kāruṇikena tena|

tāvanna te nirvṛtirabhyupeyā

antarhito yāvadayaṃ na dharmaḥ|| 93||



yadāpi mahārāja tvayā pūrvaṃ bālabhāvādbhagavato rājagṛhaṃ piṇḍāya praviṣṭāsya saktuṃ dāsyāmīti pāṃśvañjalirbhagavataḥ pātre prakṣipyaḥ rādhaguptena cānumoditam, tvaṃ ca bhagavatā nirdiṣṭaḥ-ayaṃ dārako varṣaśataparinirvṛtasya mama pāṭakiputre nagare aśoko nāma rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātukaṃ vaistārikāṃ kariṣyati, caturaśītidharmarājikāsahasraṃ pratiṣṭhāpayiṣyati, ahaṃ tatkālaṃ tatraivāsīt| āha ca-



yadā pāṃśvañjalirdattastvayā buddhasya bhājane|

bālabhāvāt prasāditvā tatraivāhaṃ tadābhavam|| 94||



rājā āha- sthavira, kutredānīmuṣyata iti ? sthavira uvāca-

uttare sararājasya parvate gandhamādane|

vasāmi nṛpate tatra sārdhaṃ sabrahmacāribhiḥ||95||



rājā āha-kiyantaḥ sthavirasya parivārāḥ ? sthavira uvāca-

ṣaṣṭyarhantaḥ sahasrāṇi parivāro nṛṇāṃ vara|

vasāmi yairahaṃ sārdhaṃ nispṛhairjitakalmaṣaiḥ|| 96||



api ca mahārāja, kimanena saṃḍehena kṛtena ? pariviṣyatāṃ bhikṣusaṃghaḥ| bhuktavato bhikṣusaṃghasya pratisaṃmodanāṃ kariṣyāmi| rājā āha-evamastu, yathā sthavira ājñāpayati| kiṃ tu buddhasmṛtipratibodhito'haṃ bodhisnapanaṃ tāvat kariṣyāmi| samanantaraṃ ca manārena cāhārṇa bhikṣusaṃghamupaśtāsyāmīti| atha rājā sarvamitramuddhoṣakamāmantrayati - ahamāryasaṃghasya śatasahasraṃ dāsyāmi, kumbhasahasreṇa ca bodhiṃ snāpayiṣyāmi, mama nāmnā ghuṣyatāṃ pañcavārṣikamiti| tatkālaṃ ca kuṇālasya nayanadvayamavipannamāsīt| sa rājño dakṣiṇe pārśve sthitaḥ| teṇāṅgalidvayamutkṣiptam, na tu vāgbhāṣitā| dviguṇaṃ tvahaṃ prasādayiṣyāmītyākārayati| pāṇinā vardhitamātre ca kuṇālena sarvajanakāyena hāsyaṃ muktam| tato rājā hāsyaṃ muktvā kathayati-aho rādhagupta, kenaitadvardhitamiti? rādhaguptaḥ kathayati-deva, bahavaḥ puṇyārthinaḥ prāṇinaḥ| yaḥ puṇyārthī, tena vardhitamiti| rājā āha-śatasahasratrayaṃ dāsyāmītyāryasaṃghe kumbhasahasreṇa ca bodhiṃ snapayiṣyāmi, mama nāmnā ghuṣyatāṃ pañcavārṣikamiti| yāvat kuṇālena catasro'ṅgulya utkṣiptāḥ| tato rājā ruṣitaḥ| rādhaguptamuvāca-aho rādhagupta, ko'yamasmābhiḥ sārdhaṃ pratidvandvayatyalokajñaḥ ? ruṣitaṃ ca rājānamavekṣya rādhagupto rājñaḥ pādayornipatyovāca-deva, kasya śaktirnarendreṇa sārdhaṃ vispardhituṃ bhavet ? kuṇālo guṇavān, pitrā sārdhaṃ vikurvate| atha rājā dakṣiṇena parivṛtya kuṇālamavalokyovāca-sthaviro'ham| kośaṃ sthāpayitvārājyamantaḥpuramamātyagaṇamātmānaṃ ca kuṇālaṃ suvarṇarūpyasphaṭikavaiḍūryamayānāṃ pañcakumbhasahasrāṇi nānāgandhapūrṇāni kṣiracandanakuṅkumakarpūravāsitairmahābodhiṃ snapayiṣyāmi, puṣpaśatasahasrāṇi ca bodhipramukhe cāryasaṃghe dadāmi, mama nāmnā ghuṣyatāṃ pañcavārṣikamiti| āha ca-



rājyaṃ samṛddhaṃ saṃsthāpya kośa-

mantaḥpurāṇi cāmātyagaṇaṃ ca sarvam|

dadāmi saṃghe guṇapātrabhūte

ātmā kuṇālaṃ ca guṇopapannam|| 97||



tato rājā piṇḍolabharadvājapramukhe bhikṣusaṃghe niryātayitvā bodhivṛkṣasya ca caturdiśaṃ vāraṃ baddhvā svayameva ca vāramabhiruhya caturbhiḥ kumbhasahasrairbodhisnapanaṃ kṛtavān| kṛtamātre ca bodhisnapane bodhivṛkṣo yathāpaurāṇaḥ saṃvṛttaḥ| vakṣyati hi -



kṛtamātre nṛpatinā bodhisnapanamuttamam|

bodhivṛkṣastadā jāto haritpallavakomalaḥ|| 98||



dṛṣṭvā haritapatrāḍhyaṃ pallavāṅkurakomalam|

rājā harṣaṃ paraṃ jagāma sāmātyagaṇanaigamaḥ|| 99||



atha rājā bodhisnapanaṃ kṛtvā bhikṣusaṃghaṃ pariveṣṭumārabdhaḥ| tatra yaśo nāmnā sthaviraḥ| tenābhihitam-mahārāja, mahānayaṃ paramadakṣiṇīya āryasaṃghaḥ saṃnipatitaḥ, tathā te pariveṣṭavyaṃ yathā te kṣatirna syāditi| tato rājā svahastena pariveṣaṇaṃ yāvannavakāntaṃ gataḥ| tatra dvau śrāmaṇerau saṃrañjanīyaṃ dharmaṃ samādāya vartataḥ| ekenāpi saktavo dattāḥ, dvitīyenāpi saktavaḥ| ekena khādyakāḥ, dvitīyenāpi khādyakā eva| ekena modakāḥ, dvitīyenāpi modakāḥ| tau dṛṣṭvā rājā hasitaḥ| imau śrāmaṇerau bālakrīḍayā krīḍataḥ| yāvadrājñā bhikṣusaṃghaṃ pariveṣya vṛddhāntamārūḍhaḥ| sthavireṇa cānuyuktaḥ-mā devena kutracidaprasādamutpādita iti| rājā āha-na iti| api tu asti dvau śrāmaṇerau bālakrīḍayā krīḍataḥ , yathā bāladārakāḥ pāṃśvāgāraiḥ krīḍanti, evaṃ tau śrāmaṇerau saktukrīḍayā krīḍataḥ, khādyakrīḍayā krīḍataḥ| sthavira uvāca-alaṃ mahārāja, ubhau hi tau ubhayatobhāgāvimuktau arhantau| śrutvā ca rājñaḥ prītimanaso buddhirutpannā-tau śrāmaṇerau āgamya bhikṣusaṃghaṃ paṭenācchādayiṣyāmi| tatastau śrāmaṇerau rājño'bhiprāyamavagamya bhūyo'nye'smābhiḥ svaguṇā udbhāvayitavyā iti, tayorekena kaṭāhakā upasthāpitā, dvitīyena raṅgaḥ samudānītaḥ| rājñā dṛṣṭau śrāmaṇerakau| kimidamārabdham ? tayorabhihitam-devo'smākamavagamya bhikṣusaṃghaṃ paṭenācchādayitukāmaḥ| tān paṭān rañjayiṣyāmaḥ| śrutvā ca rājño buddhirutpannā-mayā kevalaṃ cintitam, na tu vāgniścāritā| paracittavādau etau mahātmānau| tataḥ sarvaśarīreṇa pādayornipatya kṛtāñjaliruvāca-



mauryaḥ samṛtyaḥ sajanaḥ sapauraḥ

sulabdhalābhārthasuyaṣṭayajñaḥ|

yasyedṛśaḥ sādhujane prasādaḥ

kāle tathotsāhi kṛtaṃ ca dānam||100||

yāvadrājñā abhihitam- yuṣmākamāgamya tricīvareṇa bhikṣusaṃghamācchādayiṣyāmīti| tato rājā aśokaḥ pañcavārśike paryavasite sarvabhikṣūn tricīvareṇācchādya catvāri śatasahasrāṇi saṃghasyācchādanaṃ datvā pṛthivīmantaḥpuramamātyagaṇamātmānaṃ ca kuṇālaṃ ca niṣkrītavān| bhūyasā bhagavacchāsane śraddhā pratilabdhā caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitamiti||



yasminneva divase rājñā aśokena caturaśītidharmarājikāsahasraṃ pratiṣṭhāpitam, tasminneva divase rājño'śokasya padmāvatī nāmnā devī prasūtā| putro jāto'bhirūpo darśanīyaḥ prāsādikaḥ| nayanāni cāsya paramaśobhanāni| yāvadrājño'śokasya niveditam-deva, diṣṭyā vṛddhiḥ| devasya putro jātaḥ| śrutvā rājā āttamanāḥ kathayati-



prītiḥ parā me vipulā hyavāptā

mauryasya vaṃśasya parā vibhūtiḥ|

dharmeṇa rājyaṃ mama kurvato hi

jātaḥ suto dharmavivardhano'stu||101||



tasya dharmavivardhana iti nāma kṛtam| yāvat kumāro rājño'śokasyopanāmitaḥ| atha rājā kumāraṃ nirīkṣya prītamanāḥ kathayati-

sutasya me netravarāḥ supuṇyāḥ

sujātanīlotpalasaṃnikāśāḥ|

alaṃkṛtaṃ śobhati yasya vaktraṃ

saṃpūrṇacandrapratimaṃ vibhāti||102||



yāvadrājā amātyānuvāca-dṛṣṭāni bhavadbhiḥ kasyedṛśāni nayanāni? amātyā ūcuḥ-deva, manuṣyabhūtasya na dṛṣṭāni, api tu deva, asti himavati parvatarāje kuṇālo nāma pakṣī prativasati, tasya sadṛśāni nayanāyi| āha ca-



himendrarāje giriśailaśṛṅge

pravālapuṣpaprasave jalāḍhye|

kuṇālanāmneti nivāsapakṣī

netrāṇi tenāsya samānyamūni||103||



tato rājñā abhihitam-kuṇālaḥ pakṣī ānīyatāmiti| tasyordhvato yojanaṃ yakṣāḥ śṛṇvantyadho yojanaṃ nāgāḥ| tato yakṣaistatkṣaṇena kuṇālaḥ pakṣī ānītaḥ| atha rājā kuṇālasya netrāṇi suciraṃ nirīkṣya na kiṃcidviśeṣaṃ paśyati| tato rājñābhihitam- kumārasya kuṇālasadṛśāni nayanāni| bhavatu kumārasya kuṇāla iti nāma| vakṣyati hi-



netrānurāgeṇa sa pārthivendraḥ

sutaḥ kuṇāleti tadā babhāṣe|

tato'sya nāma prathitaṃ pṛthivyāṃ

tasyāryasattvasya nṛpātmajasya||104||



vistareṇa yāvat kumāro mahān saṃvṛttaḥ| tasya kāñcanamālā nāma dārikā patnyarthe ānītā| yāvadrājā aśokaḥ kuṇālena saha kurkuṭārāmaṃ gataḥ| tatra yaśo nāmnā saṃghasthaviro'rhan ṣaḍabhijñaḥ| sa paśyati-kuṇālasya nacirānnayanavināśo bhaviṣyati| tena rājño'bhihitam- kimarthaṃ kuṇālaḥ svakarmaṇi na niyujyate ? tato rājñā abhihitaḥ-kuṇāla. saṃghasthaviro yadājñāpayati tatparipālayitavyam| tataḥ kuṇālaḥ sthavirasya pādayornipatya kathayati-sthavira, kimājñāpayasi ? sthavira uvāca- cakṣuḥ kuṇāla anityamiti kuru| āha-



cakṣuḥ kumāra satataṃ parīkṣyaṃ

calātmakaṃ duḥkhasahasrayuktam|

yatrānuraktā bahavaḥ pṛthagjanāḥ

kurvanti karmāṇyahitāvahāni|| 105||



sa ca tathā abhyāsaṃ karoti manasikāraprayuktaḥ| ekābhirāmaḥ praśamārāmaśca saṃvṛttaḥ| sa rājakule vivikte sthāne'vasthitaścakṣurādīnyāyatanānyanityādibhirākāraiḥ parikṣate| tiṣyarakṣitā ca nāmnā aśokasyāgramahiṣī taṃ pradeśamabhigatā| sā taṃ kuṇālamekākinaṃ dṛṣṭvā nayanānurāgeṇa gātreṣu pariṣvajya kathayati-



dṛṣṭvā tadevaṃ nayanābhirāmaṃ

śrīmadvapurnetrayugaṃ ca kāntam|

daṃdahyate me hṛdayaṃ samantā-

ddāvāgninā prajvalateva kakṣam|| 106||



śrutvā kuṇāla ubhābhyāṃ pāṇibhyāṃ karṇau pidhāya kathayati-

vākyaṃ na yuktaṃ tava vaktumetat

sūnoḥ purastājjananī mamāsī|

adharmarāgaṃ parivarjayasva

apāyamārgasya hi eṣa hetuḥ||107||



tatastiṣyarakṣitā tatkālamalabhamānā kruddhā kathayati -

abhikāmāmabhigatāṃ yattvaṃ necchasi māmiha|

nacirādeva durbuddhe sarvathā na bhaviṣyasi|| 108||



kuṇāla uvāca -



mama bhavatu maraṇaṃ mā tu sthitasya dharme viśuddhabhāvasya|

na tu jīvitena kāryaṃ sajjanadhikkṛtena mama|| 109||



svargasya dharmalopo yato bhavati jīvitena kiṃ tena|

mama maraṇahetunā vai budhaparibhūtena dhikkṛtena||110||



yāvat tiṣyarakṣitā kuṇālasya chidrānveṣiṇī avasthitā| rājño'śokasyottarāpathe takṣaśilā nagaraṃ viruddham| śrutvā ca rājā svayamevābhiprasthitaḥ| tato'mātyairabhihitaḥ-deva, kumāraḥ preṣyatām| sa saṃnāmayiṣyati| atha rājā kuṇālamāhūya kathayati- vatsa kuṇāla, gamiṣyasi takṣaśilānagaraṃ saṃnāmayitum ? kuṇāla uvāca- paraṃ deva gamiṣyāmi|



tato nṛpastasya niśāmya bhāvaṃ

putrābhidhānasya manorathasya|

snehācca yogyaṃ manasā ca buddhvā

ājñāpayāmāsa vidhāya yātrām||111||



atha rājā aśoko nagaraśobhāṃ mārgaśobhāṃ ca kṛtvā jīrṇāturakṛpaṇānāthāṃśca mārgādapanīya ekarathe'bhiruhya kumāreṇa saha pāṭaliputrānnirgataḥ| anuvrajitvā nivartamānaḥ kuṇālaṃ kaṇṭhe pariṣvajya nayanaṃ nirīkṣamāṇaḥ prarudannuvāca-



dhanyāni tasya cakṣūṃṣi cakṣuṣmantaśca te janāḥ|

satataṃ ye kumārasya drakṣyanti mukhapaṅkajam||112||



yāvannaimittiko brāhmaṇaḥ- kumārasya nacirānnayanavināśo bhaviṣyati| sa ca rājā aśokastasya nayaneṣvatyarthamanuṣaktaḥ| dṛṣṭvā ca kathayati -



nṛpātmajasya nayane viśuddhe

mahīpatiśvāpyanuraktamasya|

śriyā vivṛddhe hi sukhānukūle

paśyāmi netre'dya vinaśyamāne||113||



idaṃ puraṃ svargamiva prahṛṣṭaṃ

kumārasaṃdarśanajātaharṣam|

puraṃ vipanne nayane tu tasya

bhaviṣyati śokaparītacetāḥ|| 114||



anupurveṇa takṣaśilāmanuprāptaḥ| śrutvā ca takṣaśilāpaurā ardhatrikāṇi yojanāni mārgaśobhāṃ nagaraśobhāṃ ca kṛtvā pūrṇakumbhaiḥ pratyudgatāḥ| vakṣyati ca-



śrutvā takṣaśilāpauro ratnapūrṇaghaṭādikān|

gṛhya pratyujjagāmāśu bahumānyo nṛpātmajam||115||



pratyudgamya kṛtāñjaliruvāca-na vayaṃ kumārasya viruddhāḥ, na rājño'śokasya, api tu duṣṭātmāno'mātyā āgatyāsmākamapamānaṃ kurvanti| yāvatkuṇālo mahatā saṃmānena takṣaśilāṃ praveśitaḥ||



rājñaścāśokasya mahān vyādhirutpannaḥ| tasya mukhāduccāro nirgantumārabdhaḥ| sarvaromakūpebhyaścāśuci pragharati| na ca śakyate cikitsitum| tato rājñā abhihitam- kuṇālamānayata, rājye pratiṣṭhāpayiṣyāmīti| kiṃ mamedṛśena jīveitena prayojanam ? śrutvā ca tiṣyarakṣitā cintayati-yadi kuṇālaṃ rājye pratiṣṭhāsyati, nāsti mama jīvitam| tayā abhihitam-ahaṃ te svasthaṃ kariṣyāmi| kiṃ tu vaidyānāṃ praveśaḥ pratiṣidhyatām| yāvadrājñā vaidyānāṃ praveśaḥ pratiṣiddhaḥ| tatastiṣyarakṣitayā vaidyānāmabhihitam- yadi kaścidīdṛśena vyādhinā spṛṣṭaḥ strī vā puruṣo vā āgacchati, mama darśayitavyaḥ| anyatamaścābhīrastādṛśenaiva vyādhinā spṛṣṭaḥ| tasya patnyā vaidyāya vyādhirniveditaḥ| vaidyenābhihitam-sa evāgacchatu āturaḥ| vyādhiṃ dṛṣṭvā bhaiṣajyamupadekṣyāmi| yāvadābhīro vaidyasakāśamabhigataḥ| vaidyena ca tiṣyarakṣitāyāḥ samīpamupanītaḥ| tatastiṣyarakṣitayā pratigupte pradeśe jīvitād vyaparopitaḥ| jīvitād vyaparopya kukṣiṃ pāṭayitvā paśyati ca tasya pakkāśyasthāne antrāyāṃ kṛmirmahān prādurbhūtaḥ| sa yadyūrdhvaṃ gacchati tenāśucīni pragharati, athādho gacchati, adhaḥ pragharati| yāvat tatra maricān peṣayitvā dattaṃ na ca mriyate| evaṃ pippalī śṛṅgaveraṃ ca| vistareṇa yāvat palāṇḍurdattaḥ| spṛṣṭaśca mṛta uccāramārgeṇa nigataḥ| etacca prakaraṇaṃ tayā rājñe niveditam-deva, palāṇḍuṃ paribhuṅkṣva, svāsthyaṃ bhaviṣyati| rājā āha-devi, ahaṃ kṣatriyaḥ| kathaṃ palāṇḍuṃ paribhakṣayāmi ? devyuvāca-deva, paribhoktavyaṃ jīvitasyārthe, bhaiṣajyametat| rājñā paribhuktam| sa ca kṛmirmṛta uccāramārgeṇa nirgataḥ| svasthībhūtaśca rājā| tena parituṣṭena tiṣyarakṣitā vareṇa pravāritā- kiṃ te varaṃ prayacchāmi ? tayā abhihitam-saptāhaṃ mama devo rājyaṃ prayacchatu| rājā āha- ahaṃ ko bhaviṣyāmi ? devyuvāca-saptāhasyātyayāddeva eva rājā bhaviṣyati| yāvadrājñā tiṣyarakṣitāyāḥ saptāhaṃ rājyaṃ dattam| tasyā buddhirutpannā- idānīṃ mayā asya kuṇālasyaṃ vairaṃ niryātitavyam| tayā kapaṭalekho likhitastakṣaśilakānāṃ paurāṇām -kuṇālasya nayanaṃ vināśayitavyamiti| āha ca -



rājā hyaśoko balavān pracaṇḍa

ājñāpayattakṣaśilājanaṃ hi|

uddhāryatāṃ locanamasya śatro-

rmauryasya vaṃśasya kalaṅka eṣaḥ|| 116||



rājño'śokasya yatra kāryamāśu pariprāpyaṃ bhavati, dantamudrayā mudrayati| yāvat tiṣyarakṣitā śayitasya rājñastaṃ lekhaṃ dantamudrayā mudrayiṣyāmīti rājñaḥ sakāśamabhigatā| rājā ca bhītaḥ pratibaddhaḥ| devī kathayati-kimidamiti ? rājā kathayati-devi, svapnaṃ me'śobhanaṃ dṛṣṭam| paśyāmi dvau gṛdhrau kuṇālasya nayanamutpāṭayitumicchataḥ| devī kathayati-svāsthyaṃ kumārasyeti| evaṃ dvirapi rājā bhītaḥ pratibuddhaḥ kathayati- devi, svapno me na śobhano dṛṣṭa iti| tiṣyarakṣitā kathayati-kīdṛśaḥ svapna iti| rājā āha- paśyāmi kuṇālam-dīrghakeśanakhaśmaśruḥ puraṃ praviṣṭaḥ| devyāha-svāsthyaṃ kumārasyeti| yāvat tiṣyarakṣitayā rājñaḥ śayitasya sa lekho dantamudrayā mudrayitvā takṣaśilāṃ preṣitaḥ| yāvadrājñā śayitena svapne dṛṣṭaṃ dantā viśīrṇāḥ| tato rājā tasyā eva rātreratyaye naimittikānāhūya kathayati-kīdṛśa eṣāṃ svapnānāṃ vipāka iti ? naimittikāḥ kathayanti-deva, ya īdṛśasvapnāni paśyati| āha ca-



dantā yasya viśīryante svapnānte prapatanti ca|

cakṣurbhedaṃ ca putrasya putranāśaṃ ca paśyati||117||



śrutvā ca rājā aśokastvaritamutthāyāsanāt kṛtāñjaliścaturdiśaṃ devatāṃ yācayitumārabdhaḥ| āha ca-



yā devatā śāsturabhiprasannā

dharme ca saṃghe ca gaṇapradhāne|

ye cāpi loke ṛṣayo variṣṭhā

rakṣantu te'smattanayaṃ kuṇālam|| 118||



sa ca lekho'nupūrveṇa takṣaśilāmupanītaḥ| atha takṣaśilāḥ paurajānapadā lekhadarśanāt kuṇālasya guṇavistaratuṣṭā notsahante tadapriyaṃ niveditum| ciraṃ vicārayitvā rājā duṣṭaśīlaḥ svaputrasya na marṣayati, prāgevāsmākaṃ marṣayati| āha ca-



munivṛttasya śāntasya sarvabhūtahitaiṣiṇaḥ|

yasya dveṣaḥ kumārasya kasyānyasya bhaviṣyati||119||



tairyāvatkuṇālasya niveditam, lekhaścopanītaḥ| tataḥ kuṇālo vācayitvā kathayati-viśrabdhaṃ yathātmaprayojanaṃ kriyatāmiti| yāvaccaṇḍālā upanītāḥ-kuṇālasya nayanamutpāṭayatheti| te ca kṛtāñjalipuṭā ūcuḥ- notsāhayāmaḥ| kutaḥ ?



yo hi candramasaḥ kāntiṃ mohādabhyuddharennaraḥ|

sa candrasadṛśādvaktrāttava netre samuddharet|| 120||



tataḥ kumāreṇa makuṭaṃ dattam| anayā dakṣiṇayotpāṭayatheti| tasya tu karmaṇo'vaśyaṃ vipattavyam| puruṣo hi vikṛtarūpo'ṣṭādaśabhirdaurvarṇikaiḥ samanvāgato'bhyāgataḥ| sa kathayati-ahamutpāṭayiṣyāmīti| yāvatkuṇālasya samīpaṃ nītaḥ| tasmiṃśca samaye kuṇālasya sthavirāṇāṃ vacanamāmukhībhūtam| sa tadvacanamanusmṛtyovāca-



imāṃ vipattiṃ vijñāya tairuktaṃ tattvavādibhiḥ|

paśyānityamidaṃ sarvaṃ nāsti kaścid dhruve sthitaḥ|| 121||



kalyāṇamitrāste mahyaṃ sukhakāmā hitaiṣiṇaḥ |

yairayaṃ deśito dharmo vītakleśairmahātmabhiḥ||122||



anityatāṃ saṃparipaśyato me

gurūpadeśānmanasi prakurvataḥ|

utpāṭane'haṃ na bibhemi saumya

netradvayasyāsthiratāṃ hi paśye|| 123||



utpāṭe vā na vā netre yathā nā manyate nṛpaḥ|

gṛhītasāraṃ cakṣurme hyanityādibhirāśrayaiḥ|| 124||



tataḥ kuṇālastaṃ puruṣamuvāca- tena hi bhoḥ puruṣa, ekaṃ tāvannayanamutpāṭya mama haste'nuprayaccha| yāvat sa puruṣaḥ kuṇālasy anayanamutpāṭayituṃ pravṛttaḥ| tato'nekāni prāṇīśatasahasrāṇi vikroṣṭumārabdhāni- kaṣṭaṃ bhoḥ||



eṣā hi nirmalā jyotsnā gaganātpatate śaśī|

puṇḍarīkavanāccāpi śrīmannutpāṭyate'mbujam|| 125||



teṣu prāṇiśatasahasreṣu rudatsu kuṇālasyaiva nayanamutpāṭya haste dattam| tataḥ kuṇālastannayanaṃ gṛhyovāca-



rūpāṇi kasmānna nirīkṣase tvaṃ

yathāpurā prākṛta māṃsapiṇḍa|

te vañcitāste ca vigarhaṇīyā

ātmeti ye tvāmabudhāḥ śrayante||126||



sāmagrajaṃ buddhadasaṃnikāśaṃ

sudurlabhaṃ nirviṣamasvatantram|

evaṃ pravīkṣanti sadāpramattā

ye tvāṃ na te duḥkhamanuprayānti|| 127||



evamanuvicintayatā tena sarvabhāveṣvanityatām|

strotāpattiphalaṃ prāptaṃ janakāyasya paśyataḥ||128||



tataḥ kuṇālo dṛṣṭasatyastaṃ puruṣamuvāca- idānīṃ dvitīyaṃ viśrabdhaṃ nayanamutpāṭya haste datta| atha kuṇālo māṃsacakṣuṣyuddhṛte prajñācakṣuṣi ca viśuddhe kathayati -



uddhṛtaṃ māṃsacakṣurme yadyapyetatsudurlabham|

prajñācakṣurviśuddhaṃ me pratilabdhamaninditam||129||



parityakto'haṃ nṛpatinā yadyahaṃ putrasaṃjñayā|

dharmarājasya putratvamupeto'smi mahātmanaḥ|| 130||



aiśvaryādyadyahaṃ bhraṣṭaḥ śokaduḥkhanibandhanāt|

dharmaiśvaryamavāptaṃ me duḥkhaśokavināśanam|| 131||



yāvatkuṇālena śrutam-nāyaṃ tātasyāśokasya karma, api tu tiṣyarakṣitāyā ayaṃ prayoga iti| śrutvā ca kuṇālaḥ kathayati -



ciraṃ sukhaṃ caiva sā tiṣyanāmnī

āyurbalaṃ pālayate ca devī|

saṃpreṣito'yaṃ hi yayā prayogo

yasyānubhāvena kṛtaḥ svakārthaḥ||132||



tataḥ kāñcanamālayā śrutam-kuṇālasya nayanānyutpāṭitānīti| śrutvā ca bhartṛtayā kuṇālasamīpamupasaṃkramya parṣadamavagāhya kuṇālamuddhṛtanayanaṃ rudhirāvasiktagātraṃ dṛṣṭvā mūrcchitā bhūmau patitā| yāvajjalasekaṃ kṛtvotthāpitā| tataḥ kathaṃcit saṃjñāmupalabhya sasvaraṃ prarudantyuvāca-



netrāṇi kāntāni manoharāṇi

ye māṃ nirīkṣañjanayanti tuṣṭim|



te me vipannā hyanirīkṣaṇīyā-

styajanti me prāṇasamāḥ śarīram|| 133||



tataḥ kuṇālo bhāryāmanunayannuvāca - alaṃ ruditena| nārhasi| śokamāśrayitum| svayaṃkṛtānāmiha karmaṇāṃ phalamupasthitam| āha ca -



karmātmakaṃ lokamidaṃ viditvā

duḥkhātmakaṃ cāpi janaṃ hi matvā|

matvā ca lokaṃ priyaviprayogaṃ

kartuṃ priye nārhasi bāṣpamokṣam|| 134||



tataḥ kuṇālo bhāryayā saha takṣaśilāyā niṣkāsitaḥ| sa garbhādānamupādāya paramasukumāraśarīraḥ| na kiṃcidutsahate karma kartum| kevalaṃ vīṇāṃ vādayati, gāyati ca| tato bhaikṣyaṃ labhate| kuṇālaḥ patnyā saha bhunkte| tataḥ kāñcanamālā yena mārgeṇa pāṭaliputrādānītā, tameva mārgamanusmarantī bhartṛdvitīyā pāṭaliputraṃ gatā| yāvadaśokasya gṛhamārabdhā praveṣṭum| dvārapālena ca nivāritau| yāvadrājño'śokasya yānaśālāyāmavasthitau| tataḥ kuṇālo rātryāḥ pratyūṣasamaye vīṇāṃ vādayitumārabdhaḥ| yathā nayanānyutpāṭitāni, satyadarśanaṃ ca kṛtam, tadanurūpaṃ hitaṃ ca gītaṃ prārabdham| āha ca-



cakṣurādīni yaḥ kprājñaḥ paśyatyāyatanāni ca|

jñānadīpena śuddhena sa saṃsārādvimucyate|| 135||



yadi tava bhavaduḥkhapīḍitā

bhavati doṣaviniśritā matiḥ|

sukhamiha ca yadīcchasi dhruvaṃ

tvaritamihāyatanāni saṃtyajasva||136||



tasya gītaśabdo rājñā aśokena śrutaḥ| śrutvā ca rājā prītamanā uvāca-

gītaṃ kuṇālena mayi prasaktaṃ

vīṇāsvaraṃ caiva śrutiścireṇa|

abhyāgato'pīha gṛhaṃ nuṃ kaṃci-

nna cecchati draṣṭumayaṃ kumāraḥ|| 137||



atha rājā aśoko'nyatamapuruṣamāhūyovāca - puruṣa, lakṣyate -

na khalveṣa kiṃ gītasya kuṇālasadṛśo dhvaniḥ|

karmaṇyadhairyatāṃ caiva sūcayanniva lakṣate|| 138||



tadanenāsmi śabdena dairyādākampito bhṛśam|

kalabhasyeva naṣṭasya pranaṣṭakalabhaḥ karī|| 139||



gaccha, kuṇālamānayasveti| yāvat puruṣo yānaśālāṃ gataḥ| paśyati kuṇālamuddhṛtanayanaṃ vātātapaparidagdhagātram| apratyabhijñāya ca rājānamaśokamabhigamyovāca- deva, na hyeṣa kuṇālaḥ| andhaka eṣa vanīpakaḥ patnyā saha devasya yānaśālāyāmavasthitaḥ| śrutvā ca rājā saṃvignaścintayāmāsa- yathā mayā svapnānyaśobhanāni dṛṣṭāni, niyataṃ kuṇālasya nayanāni vinaṣṭāni bhaviṣyanti| āha ca -



svapnāntare nimittāni yathā dṛṣṭāni me purā|

niḥsaṃśayaṃ kuṇālasya netre vai nidhanaṃ gate|| 140||



tato rājā prarudannuvāca-

śīghramānīyatāmeṣa matsamīpaṃ vanīpakaḥ|

na hi me śāmyate cetaḥ sutavyasanacintayā|| 141||



yāvat puruṣo yānaśālāṃ gatvā kuṇālamuvāca- kasya tvaṃ putraḥ, kiṃ ca nāma ? kuṇālaḥ prāha-



aśoko nāma rājāsau mauryāṇāṃ kulavardhanaḥ|

kṛtsneyaṃ pṛthivī yasya vaśe vartati kiṃkara||142||



tasya rājñastvahaṃ putraḥ kuṇāla iti viśrutaḥ|

dhārmikasya tu putro'haṃ buddhasyādityabāndhakaḥ|| 143||



tataḥ kuṇālaḥ patnyā saha rājño'śokasya samīpamānītaḥ| atha rājā aśokaḥ ( paśyati) kuṇālamuddhṛtanayanaṃ vātātapaparidagdhagātraṃ rathyācolakasaṃghātapratyavareṇa vāsasā lakṣyālakṣyapracchāditakaupīnam| sa tamapratyabhijñāya ākṛtimātrakaṃ dṛṣṭvā rājā kathayati- tvaṃ kuṇāla iti ? kuṇālaḥ prāha- evaṃ deva, kuṇālo'smīti| śrutvā mūrcchito bhūmau patitaḥ| vakṣyati hi-



tataḥ kuṇālasya mukhaṃ nirīkṣya

netroddhṛtaṃ śokaparītacetāḥ|

rājā hyaśokaḥ patito dharaṇyāṃ

hā putraśokena hi dahyamānaḥ|| 144||



yāvajjalapariṣekaṃ kṛtvā rājānamutthāpatitvā āsane niṣāditaḥ| atha rājā kathacit saṃjñāmupalabhya kuṇālamutsaṅge sthāpayāmāsa| vakṣyati hi-



tato muhūrtaṃ nṛpa āśvasitvā

kaṇṭhe pariṣvajya rasāśrukaṇṭhaḥ|

muhuḥ kuṇālasya mukhaṃ pramṛjya

bahūni rājā vilalāpa tatra|| 145||



netre kuṇālapratime vilokya

sutaṃ kuṇāleti purā babhāṣe|

tadasya netre nidhanaṃ gate te

putraṃ kuṇāleti kathaṃ ca vakṣye|| 146||



āha ca-

kathaya kathaya sādhu putra tāva-

dvadanamidaṃ tāva cārunetram|

gaganamiva vipannacandratāra-

vyapagataśobhamanīkṣakaṃ kṛtaṃ te|| 147||



akaruṇahṛdayena tena tāta

munisadṛśasya na sādhu sādhubuddheḥ|

naravaranayaneṣvavairavairaṃ

prakṛtimidaṃ mama bhūri śokamūlam|| 148||



vada suvadana kṣiprametadarthaṃ

vrajati śarīramidaṃ purā vināśam|

tava nayanavināśaśokadagdhaṃ

vanamivaṃ nāgāvimuktavajradagdham|| 149||



tataḥ kuṇālaḥ pitaraṃ praṇipatyovāca-

rājannatītaṃ khalu naiva śocyaṃ

kiṃ na śrutaṃ te munivākyametat|

yatkarmabhiste'pi jinā na muktāḥ

pratyekabuddhāḥ sudṛḍhaistathaiva|| 150||



labdhāḥ phalasthāśca pṛthagjanāśca

kṛtāni kāmānyaśubhāni dehinām|

svayaṃkṛtānāmiha karmaṇāṃ phalaṃ

kathaṃ tu vakṣyāmi parairidaṃ kṛtam|| 151||



ahameva mahārāja kṛtāparādhaśca sāparādhaśca|

vinivartayāmi yo'haṃ vinayāmi vipattijananāni||152||



na śastravajrāgniviṣāṇi pannagāḥ

kurvanti pīḍāṃ nabhaso'vikāriṇaḥ|

śarīralakṣyeṇa dhṛtena pārthiva

patanti duḥkhānyaśivāni dehinām||153||



atha rājā śokāgninā saṃtāpitahṛdaya uvāca-

kenoddhṛvatāni nayanāni sutasya mahyaṃ

ko jīvitaṃ sumakhuraṃ tyajituṃ vyavastaḥ|

śokānalo nipatito hṛdaye pracaṇḍaḥ

ācakṣva putra laghu kasya harāmi daṇḍam|| 154||



yāvadrājñā aśokena śrutam-tiṣyarakṣitāyā ayaṃ prayoga iti| śrutvā rājā tiṣyarakṣitāmāhūyovāca-



kathaṃ hi dhanye na nimajjase kṣitau

chindāmi śīrṣaṃ paraśuprahāraiḥ|

tyajāmyahaṃ tvāmatipāpakāriṇī-

madharmayuktāṃ śriyamātmavāniva|| 155||



tato rājā krośāgninā prajvalitastiṣyarakṣitā nirīkṣyovāca-



utpāṭya netre paripātayāmi

gātraṃ kimasyā nakharaiḥ sutīkṣṇaiḥ|

jīvantiśūlāmatha kārayāmi

chindāmi nāsāṃ krakacena vāsyāḥ|| 156||



kṣureṇa jihvāmatha kartayāmi

viṣeṇa pūrṇāmatha ghātayiṣye|

sa ityevamādivadhaprayogaṃ

vahuprakāraṃ hyavadannarendraḥ|| 157||



śrutvā kuṇālaḥ karuṇātmakastu

vijñāpayāmāsa guruṃ mahātmā|

anāryakarmā yadi tiṣyarakṣitā

tvamāryakarmā bhava mā vadha striyam|| 158||



phalaṃ hi maitryā sadṛśaṃ na vidyate

prabhostitikṣā sugatena varṇitā|

punaḥ praṇamya pitaraṃ kumāraḥ

kṛtāñjaliḥ sūnṛtavāgjagāda|| 169||



rājanna me duḥkhamalo'sti kaści-

ttīvrāpakāre'pi na manyutāpaḥ|

manaḥ prasannaṃ yadi me jananyāṃ

yenoddhṛtena me nayane svayaṃ hi|

tattena satyena mamāstu tāva-

nnetradvayaṃ prāktanameva sadyaḥ|| 160||



ityuktamātre pūrvādhikapraśobhite netrayugme prādurvabhūvatuḥ| yāvadvājñā aśokena tiṣyarakṣitā amarṣitena jatugṛhaṃ praveśayitvā dagdhā, takṣaśilāśca paurāḥ praghātitāḥ|



bhikṣvaḥ saṃśayajātāḥ sarvasaṃśayacchettārmāyuṣmantaṃ sthaviropaguptaṃ pṛcchanti-kiṃ kuṇālena karma kṛtaṃ yasya karmaṇo vipākena nayanānyutpāṭitāni ? sthavira uvāca- tena hyāyuṣmantaḥ śrūyatām-



bhūtapūrvamatīte'dhvani vārāṇasyāmanyatamo lubdhakaḥ| sa himavantaṃ gatvā mṛgān praghātayati| so'pareṇa samayena himavantaṃ gataḥ| tatra pāśanipatitānyekasyāṃ guhāyāṃ praviṣṭānyāsāditāni| tena vāgurayā sarve gṛhītāḥ| tasya buddhirutpannā-yadi praghātayiṣyāmi, māṃsaḥ kledamupayāsyati| tena pañcānāṃ mṛgaśatānāṃ nayanātyutpāṭitāni||



kiṃ manyadhvamāyuṣmantaḥ ? yo'sau lubdhakaḥ, sa eṣa kuṇālaḥ| yattatrānena bahūnā mṛgaśatānāṃ nayanānyutpāṭitāni, tasya karmaṇo vipākena bahūni varṣaśatasahasrāṇi narakeṣu duḥkhamanubhūya tataḥ karmāvaśeṣeṇa pañca janmaśatāni tasya nayanānyutpāṭitāni||



kiṃ karma kṛtaṃ yasya karmaṇo vipākenocce kule upapannaḥ, prāsādikaśca saṃvṛttaḥ, satyadarśanaṃ ca kṛtam ?



tena hyāyuṣmantaḥ śrūyatām- bhūtapūrvamatīte'dhvani catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi| yadā krakucchandaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya aśokena rājñā catūratnamayaṃ stūpaṃ kāritam| yadā rājā aśokaḥ kālagataḥ, aśrāddho rājā rājyaṃ pratiṣṭhitaḥ| tāni ratnānyadattādāyikairhṛtāni| pāṃśukāṣṭhaṃ cāvaśiṣṭam| atra janakāyo gatvā viśīrṇaṃ dṛṣṭvā śocitumārabdhaḥ| tasmiṃśca samaye'nyatamaśca śreṣṭhiputraḥ| tenoktaḥ-kimarthaṃ rudyata iti ? tairabhihitam- krakuchandasya samyaksaṃbuddhasya stūpaṃ catūratnamayamāsīt, sa idānī viśīrṇa iti| tatastena ca tatra krakucchandasya samyaksaṃbuddhasya kāyapramāṇikā pratimā babhūva viśīrṇā, sā abhisaṃskṛtā, samyakpraṇidhānam ca kṛtam-yādṛśaḥ krakucchandaḥ śāstā, īdṛśameva śāstāramārāgayeyaṃ mā virāgayeyamiti||



kiṃ manyadhvamāyuṣmantaḥ ? yo'sau śreiṣṭhiputraḥ, sa kuṇālaḥ| yatrānena krakucchandasya stūpamabhisaṃskṛtam, tasya karmaṇo vipākenoccakule upapannaḥ| yatpratimā abhisaṃskṛtā, tena karmaṇo vipākena kuṇālaḥ prāsādikaḥ saṃvṛttaḥ| yat praṇidhānaṃ kṛtam, tasya karmaṇo vipākena kuṇālena śākyamuniḥ samyaksaṃbuddhastādṛśa eva śāstā samārāgito na virāgitaḥ, satyadarśanaṃ ca kṛtam||



iti śrīdivyāvadāne kuṇālāvadānaṃ saptaviṃśatimaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project