Digital Sanskrit Buddhist Canon

25 saṃgharakṣitāvadānam (2)

Technical Details
25 saṃgharakṣitāvadānam (2)



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti-kiṃ bhadanta āyuṣmatā saṃgharakṣitena karma kṛtam, yasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jāto bhagavato'ntike pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam ? evaṃ taṃ ca vaineyakāryaṃ kṛtam ? bhagavānāha- saṃgharakṣitenaiva bhikṣavaḥ karmāṇi kṛtāni upacitāni pūrvavat| bhūtapūrvaṃ bhikṣavo'smin eva bhadrake kalpe viṃśativarsasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā pūrvavat| tasyāyaṃ śāsane pravrajita āsīdvaiyāvṛtyakaraḥ| asya tatra pañca sārdhavihāriśatāni| yadbhūyasā ekakarvaṭanivāsī janakāyaḥ, asyaivābhiprasannaḥ| anena tatra yāvadāyuḥparyantaṃ brahmacaryaṃ cīrṇam, na kaścidguṇagaṇo'dhigataḥ| apareṇa samayena glānībhūtaḥ| mūlagaṇḍapatrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva| maraṇasamaye praṇidhānaṃ kartumārabdhaḥ-yanmayā kāśyape bhagavati samyaksaṃbuddhe'nuttare mahādakṣiṇīye yāvadāyurbrahmacaryaṃ cīrṇam, na kaścidguṇagaṇo'dhigataḥ, anenāhaṃ kuśalamūlena yo'sau bhagavatā kāśyapena samyaksaṃbuddhenottaro nāma māṇavo varṣaśatāyuṣi prajāyāmavaśyabhāgīyakasya bhāvyatāyāṃ buddho vyākṛtaḥ, tasya śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām| tataḥ paścāt sārdhavihāriṇa upasaṃkrāntāḥ| te kathayanti-upādhyāya, asti kiṃcit tvayā guṇagaṇamadhigatam ? sa kathayati- nāsti| kiṃ praṇidhānaṃ kṛtam ? idaṃ cedaṃ ca| te kathayanti- vayamapyupādhyāyameva kalyāṇamitramāgamya tasyaiva bhagavato'ntike sarvakleśaprahāṇādarhattvaṃ sākṣātkuryuḥ| karvaṭanivāsinā janakāyena śrutaṃ glāna āryaka iti| te'pyupasaṃkrāntāḥ| asti kiṃcidāryeṇa guṇagaṇamadhigatam ? nāsti| kiṃ praṇidhānaṃ kṛtam ? idaṃ cedaṃ ca| te kathayanti-vayamapyāryameva kalyāṇamitramāgamya tasyaiva bhagavato'ntike sarvakleśaprahāṇādarhattvaṃ sākṣātkuryuḥ||



kiṃ manyadhve bhikṣavaḥ ? yo'sau vaiyāvṛtyakaraḥ, eṣa evāsau saṃgharakṣito bhikṣuḥ| yāni tāni pañca sārdhavihāriśatāni, etānyeva tāni pañcabhikṣuśatāni| yo'sau karvaṭanivāsī janakāyaḥ, etānyeva tāni pañca vaṇikśatāni| yadanena tatra dharmavaiyāvṛtyaṃ kṛtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule upapannaḥ| yat tanmaraṇasamaye praṇidhānaṃ kṛtam, tasya karmaṇo vipākena mamāntike pravrajya sarvakleśaprahāṇādarhattva sākṣātkṛtamevaṃ ca vaineyakāryaṃ kṛtam||



iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ṃ ṃ ṃ ṃ ṃ pūrvavat||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project