Digital Sanskrit Buddhist Canon

24 nāgakumārāvadānam

Technical Details
24 nāgakumārāvadānam|



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti-kuto bhadanta tena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā ? bhagavānāha-bhūtapūrvaṃ bhikṣavo'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka utpannastathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadanmyaśārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa evaṃ śrāvakāṇāṃ dharmaṃ deśayati-etāni bhikṣavo'raṇyāni śūnyāgārāṇi parvatakandaragiriguhāpalālapuñjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata| bhikṣavo mā pramādata| mā paścādvipratisāriṇo bhūta| idamasmākamanuśāsanam| tatra kecidbhikṣavaḥ sumerupariṣaṇḍāyāṃ gatvā dhyāyanti, kecinmandākinyāḥ puṣkariṇyāstīre, kecidanavatapte mahāsarasi, kecit saptasu kāñcanamayeṣu parvateṣu, kecit tāsu tāsu grāmanigamarājarāṣṭradhānīṣu gatvā dhyāyanti||



anyatamaśca cirajātako nāgakumāraḥ suparṇinā pakṣirājena sumerupariṣaṇḍāyāmupariṣṭādapahriyate| yāvat tena bhikṣavo dhyānādhyayanayogamanasikārayuktā viharanto dṛṣṭāḥ| dṛṣṭvā cāsya cittamabhiprasannam| prasādajātaḥ saṃlakṣayati-muktā hyete āryakā evaṃvidhād duḥkhāt| cyutaḥ kālagato vārāṇasyāṃ ṣaṭkarmanirate brāhmaṇakule jātaḥ| unnīto vardhito mahān saṃvṛttaḥ| so'pareṇa samayena kāśyapasya samyaksaṃbuddhasya śāsane pravrajitaḥ| tenodyatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhan saṃvṛttaḥ pūrvavadyāvanmānyaśca pūnyaścābhivandyaśca saṃvṛttaḥ| sa saṃlakṣayati-kuto'haṃ cyutaḥ ? tiryakṣu| kutropapannaḥ ? manuṣyeṣu| kutra mama mātāpitarau ? yāvat paśyati nāgabhavane rudantau tiṣṭhataḥ| sa tatra gataḥ| gatvā pṛcchitumārabdhaḥ-amba tāta kasyārthe ruditaḥ ? tau kathayataḥ -ārya, sucirajātako'smākaṃ nāgakumāraḥ suparṇinā pakṣirājenāpahṛtaḥ| sa kathayati-ahamevāsau| ārya, tādṛśaḥ sa duṣṭanāgo yadvayaṃ sugatigamanamapi na saṃbhāvayāmaḥ, prāgevedṛśānāṃ dharmāṇāṃ lābhī bhaviṣyati| tena tau smāritau| pādayornipatya kathayataḥ- ārya, evaṃvidhāstvayā guṇagaṇā adhigatāḥ| ārya tvaṃ piṇḍakenārthī, vayaṃ puṇyenārthikāḥ| ihaiva tvamāgamya divase divase bhaktakṛtyaṃ kṛtvā gaccha| sa nāgabhavane divyāṃ sudhāṃ paribhuktvā āgacchati| tasya śrāmaṇerakaḥ sārdhavihārī| sa bhikṣubhiruktaḥ-śrāmaṇeraka, ayaṃ te upādhyāyaḥ kutra bhuktvā bhuktvā āgacchati ? sa kathayati-nāhaṃ jāne| te kathayanti-nāgabhavane divyāṃ sudhāṃ paribhujya paribhujyāgacchati| tva kasyārthe na gacchasi ? sa kathayati-ayaṃ maharddhiko mahānubhāvo yena gacchati| kathamahaṃ gacchāmi ? te kathayanti- yadā ayaṃ ṛddhyā gacchati, tadā tvamasya cīvarakarṇikaṃ gṛhāṇa| sa kathayati-mā pateyam| te kathayanti-bhadramukha, yadi sumeruḥ parvatarājā cīvarakarṇikamavalambate, nāsau patet, prāgeva tvaṃ patiṣyasīti| yo yasmin sthāne'ntardhāsyati, tena tatra nimittamudgṛhītam| sa tatpradeśaṃ pūrvameva gatvā avasthitaḥ| sa cāntardhāsyatīti tena cīvarakarṇikaṃ gṛhītam| tau upari vihāyasā prakrāntau yāvat tau nāgairdṛṣṭau| tayordve te āsanaprajñaptikṛtau| dvau maṇḍalakau āmārjitau| sa saṃlakṣayati -kasyārthe'yamapara āsanaḥ prajñaptaḥ ? sa pratinivartya paśyati yāvat śrāmaṇerakam| sa kathayati-bhadramukha, tvamapyāgataḥ ? upādhyāya, āgato'ham| śobhanam| nāgāḥ saṃlakṣayanti-ayamāryo maharddhiko mahānubhāvaḥ| śakyate divyāṃ sudhāṃ kārayitum| ayamanyo na śakyate| taistasya divyā sudhā dattā, tasyāpi prākṛta āhāraḥ| sa tasya pātragrāhakaḥ| tena tasya pātraṃ gṛhītaṃ yāvat tatraikā odanamijya (?) vatiṣṭhate| sā tenāsye pakṣiptā yāvaddivyamāsvādanam| sa saṃlakṣayati-īdṛśā api matsariṇo nāgāḥ| ekadhye niṣaṇṇayorasya divyā sudhā dattā, mamāpi prākṛta āhāraḥ| sapraṇidhānaṃ kartumārabdhaḥ- yanmayā bhagavati kāśyape samyaksaṃbuddhe'nuttare mahādakṣiṇīye brahmacaryaṃ cīrṇam, anenāhaṃ kuśalamūlenaitaṃ nāgamasmādbhavanāccyāvayitvā atraivopapadyeyamiti| tasya dṛṣṭa eva dharme ubhābhyāṃ pāṇibhyāṃ jalaṃ syanditumārabdham| nāgasyāmi śirortirbādhitumārabdhā| sa kathayati-ārya, anena śrāmaṇerakenāśobhana-cittamutpāditam| pratinivartāpayatu enam| sa kathayati-bhadramukha, apāyā hyete, nivartaya cittam| sa gāthāṃ bhāṣate-



pravaṇībhūtamīdaṃ cittaṃ na śaknomi nivārayitum|

ihasthasyaiva me bhadanta pāṇibhyāṃ syandate jalam||1||



sa taṃ nāgaṃ tasmādbhavanāccyāvayitvā tatraivopapannaḥ| tatra bhikṣavastena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā||



iti śrīdivyāvadāne nāgakumārāvadānam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project