Digital Sanskrit Buddhist Canon

23 saṃgharakṣitāvadānam

Technical Details
23 saṃgharakṣitāvadānam |



kiṃ mahallenādhigatam ? ekottarikā | ayaṃ tāvat khustikayā ekottarikayā dharmaṃ deśayati-amī bhikṣavo dharmakathikā yuktamuktapratibhānāḥ | kasmānnaitānadhyeṣayasi ? sa tairabhihitaḥ-mahalla, kiṃ tvayā adhigatam ? sa kathayati-ekottarikā | te kathayanti-tvaṃ tāvanmahalla khustikayā ekottarikayā dharmaṃ deśayasi | amī bhikṣavastṛpitā dharmakathikā yuktamuktapratibhānāḥ | kasmānnaitānadhyeṣayasi ? sa kathayati-āryāḥ, yūyaṃ kasyārthe na deśayata ? kimahaṃ nivārayāmīti ? te kathayanti-nandopananda, prativadatyeṣo'smākaṃ mahallaḥ | kuruta asyotkṣepaṇīyaṃ karma | sa saṃlakṣayati-yadi me utkṣepaṇīyaṃ karma kariṣyanti, nāgabhavane'pyahamavakāśaṃ na lapsye | sa teṣāṃ śayitakānāṃ taṃ vihāramantarhāpayitvā mahāsamudraṃ praviṣṭaḥ | te vālukāsthale śayitakāstiṣṭhanti | nandopananda, uttiṣṭha siṃhāsanaṃ prajñāpaya, dharmaṃ deśayāmaḥ | te kathayanti-ko'pyasau devo vā nāgo vā yakṣo vā bhagavatyabhiprasannaḥ buddhe dharme saṃghe kārān kurvan, so'smābhirviheṭhitaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha-yo'sau bhikṣavo nirmito yadi ṣaḍvargikairbhikṣubhirna viheṭhito'bhaviṣyat, yāvacchāsanakoṭimuddhāṭako buddhe dharme saṃghe kārānakariṣyat | bhagavān saṃlakṣayati-yaḥ kaścidādīnavo bhikṣavaḥ, anadhīṣṭo dharmaṃ deśayati, tasmānna bhikṣuṇā'ndhīṣṭena dharmo deśayitavyaḥ | bhikṣuranadhīṣṭo dharmaṃ deśayati, sārisāro bhavati | anāpattayastanmukhikayā nirgatā bhavanti ||



śravastyāṃ buddharakṣito nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍate ramate paricārayati | tasya krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṃvṛttā | āyuṣmān śāriputro vaineyāpekṣayā tatkulamupasaṃkrāntaḥ | tena sa gṛhapatiḥ sapatnīkaḥ śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitaḥ| apareṇa samayena sā tasya patnī āpannasattvā saṃvṛttā | āyuṣmān śāriputrasya ca vaineyakālaṃ jñātvā ekākyeva tat kulamupasaṃkrāntaḥ | sa gṛhapatiḥ kathayati-nāstyāryaśāriputrasya kaścit paścācchramaṇaḥ ? sa kathayati-gṛhapate, kimasmākaṃ kāśadhānādvā kuśadhānādvā paścācchramaṇā bhavanti ? api tu ye bhavadvidhānāṃ sakāśāllabhyante, asmākaṃ te paścācchramaṇā bhavanti | buddharakṣito gṛhapatiḥ-ārya, mama patnī āpannasattvā saṃvṛttā | yadi putraṃ janayiṣyati, tamahamāryasya paścācchramaṇaṃ dāsyāmi | sa kathayati-gṛhapate, aupayikam ||



sā aṣṭānāṃ vā navānāṃ vā māsānāṃ (atyayāt) prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ | tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti-kiṃ bhavatu dārakasya nāma ? ayaṃ dārako buddharakṣitasya gṛhapateḥ putraḥ | bhavatu dārakasya saṃgharakṣito nāma | yasminneva divase saṃgharakṣito jātaḥ, tasminneva divase pañcānāṃ vaṇikśatānāṃ pañca putraśatāni jātāni | teṣāmapi kulasadṛśāni nāmadheyāni vyavasthāpitāni | saṃgharakṣito dāraka unnīyate bardhyate kṣireṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṃvṛttaḥ, tadā āyuṣmān śāriputrastasya vaineyakālaṃ jñātvā ekākyeva tatkulamupasaṃkramya nimittamupadarśayitumārabdhaḥ | buddharakṣitena gṛhapatinā saṃgharakṣito'bhihitaḥ-putra, ajāta eva tvaṃ mayā āryaśāriputrasya paścācchramaṇo datta iti | caramabhavikaḥ sa āyuṣmatā śāriputreṇa pravrājita upasaṃpādita āgamacatuṣṭayaṃ ca grāhitaḥ ||



athāpareṇa samayena tāni pañca vaṇikśatāni mahāsamudragamanīyaṃ paṇyaṃ samudānīya mahāsamudramavatartukāmāni kathayanti-kiṃcidvayaṃ bhavanta āryakamavatārayāma yo'smākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati| te kathayanti-bhavantaḥ, ayamasmākamāryasaṃgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ, etamevāvatārayāmaḥ | te tasya sakāśamupasaṃkrāntāḥ | ārya saṃgharakṣitaḥ, tvamasmākaṃ vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ | vayaṃ ca mahāsamudraṃ saṃprasthitāḥ | tvamapyasmābhiḥ sārdhamavatara, samudramadhyagatānāṃ dharmaṃ deśayiṣyasi | sa kathayati-nāhaṃ svādhīnaḥ | upādhyāyamavalokayata | te yenāyuṣmān śāriputrastenopasaṃkrāntāḥ | upasaṃkramya kathayanti - ārya śāriputra, ayamasmākamāryasaṃgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ | vayaṃ mahāsamudraṃ saṃprasthitāḥ | eṣo'pyasmābhiḥ sārdhamavataratu, asmākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati | sa kathayati-bhagavantamavalokayata | te bhagavataḥ sakāśamupasaṃkrāntāḥ | bhagavan, vayaṃ mahāsamudraṃ saṃprasthitāḥ | ayamasmākamāryasaṃgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ | eṣo'pyasmābhiḥ sārdhaṃ mahāsamudramavataratu | asmākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati | bhagavān saṃlakṣayati-astyeṣāṃ kānicit kuśalamūlāni ? asti | kasyāntike pratibaddhāni ? saṃgharakṣitasya bhikṣoḥ | tatra bhagavān saṃgharakṣitamāmantrayate-gacchasaṃgharakṣita, bhayabhairavasahiṣṇunā bhavitavyam | adhivāsayatyāyuṣmān saṃgharakṣito bhagavatastūṣṇībhāvena ||



atha tāni pañca vaṇikśatāni kṛtakautukamaṅgalasvastyayanāni śakaṭairbhārairmūḍhaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ paṇyamāropya mahāsamudraṃ asṃprasthitāni | anupūrveṇa grāmanagaranigamapallīpattaneṣu cañcūryamāṇāni samudrataṭamanuprāptāni | te nipuṇataḥ samudrayānapātraṃ pratipadya mahāsamudramavatīrṇāṃ dhanahārakāḥ | teṣāṃ mahāsamudramadhyagatānāṃ nāgairvahanaṃ vidhāritam | te devatāyācanaṃ kartumārabdhāḥ-yo'smin mahāsamudre devo vā nāgo vā yakṣo vā prativasati, sa ācakṣatu kiṃ mṛgayatīti | mahāsamudrācchabdo niścarati-āryasaṃgharakṣitamasmākamanuprayacchatheti| te kathayanti-āryasaṃgharakṣito'smākaṃ vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanako bhadantaśāriputreṇānupradattako bhagavatānuparītakaḥ | śreyo'smākamanenaiva sārdhaṃ kālakriyā, na tveva vayaṃ saṃgharakṣitaṃ parityakṣyāmaḥ | te mantrayanta āyuṣmatā saṃgharakṣitena śrutāḥ | sa kathayati-bhavantaḥ, kiṃ kathayante ? kathayanti-ārya saṃgharakṣita mahāsamudrācchabdo niścaritaḥ-āryasaṃgharakṣitamasmākamanuprayacchatheti | sa kathayati-kasmānnānuprayacchadhvam ? te kathayanti-ārya, tvamasmākaṃ vayasyakaḥ sahajanmikaḥ sahapāṃśukrīḍanakaḥ | bhadantaśāriputreṇānupradattako bhagavatānupradattakaḥ | śreyo'smākaṃ tvayaiva sārdhaṃ kālakriyā | na tveva vayamārya saṃgharakṣita tvāṃ parityakṣyāmaḥ | āyuṣmān saṃgharakṣitaḥ saṃlakṣayati-yaduktaṃ bhagavatā bhayabhairavasahiṣṇunā te bhavitavyamitīdaṃ tat | sa pātracīvaraṃ gṛhītvā ātmānaṃ mahāsamudre prakṣeptumārabdhaḥ | sa tairdṛṣṭaḥ | te kathayanti-āryasaṃgharakṣita kiṃ karoṣi, āryasaṃgharakṣitaṃ kiṃ karoṣīti | sa teṣa kvikrośatāṃ mahāsamudre prapatitaḥ | muktaṃ tadvahanam | sa nāgairgṛhītvā nāgabhavanaṃ praveśitaḥ ||



ārya saṃgharakṣitaḥ, iyaṃ vipaśyinaḥ samyaksaṃbuddhasya gandhakuṭī | iyaṃ śikhino viśvabhuvaḥ krakucchandasya kanakamuneḥ kāśyapasyeyaṃ bhagavato gandhakuṭī | ārya saṃgharakṣita, bhagavataḥ sūtraṃ mātṛkā ca devamanuṣyeṣu pratiṣṭhitam | vayaṃ nāgā vinipatitaśarīrāḥ | aho bata āryaḥ saṃghāṃ rakṣita ihāpyāgamacatuṣṭayaṃ pratiṣṭhāpayet | sa kathayati-evaṃ bhavatu | tena trayo nāgakumārā utsāhitāḥ | eko'bhihitaḥ-tvaṃ tāvat saṃyuktakamadhīṣva | dvitīyo'bhihitaḥ-tvamapi madhyamam | tṛtīyo'bhihitaḥ-tvamapi dīrghāgamamadhīṣva | sa kathayati-ahamapi tāmevaikottarikāṃ vimṛṣṭarūpāṃ prajvālayāmi | te'dhvetumārabdhāḥ | tatraikaścakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti, dvitīyaḥ pṛṣṭhato'mukha uddeśaṃ gṛṇhāti, tṛtīyo dūrataḥ sthitvoddeśaṃ gṛhṇāti | sa eva teṣāmekaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṃgamaḥ | ārya uttiṣṭha, dantakāṣṭhaṃ visarjaya, bhagavato maṇḍalakamāmārjaya, caityābhivandanaṃ kuru, bhuṅkṣva, śayyāṃ kalpayeti | sarvaistairāgamānyadhītāni | sa kathayati- ārya, adhītānyebhirāgamāni | kiṃ dhārayiṣyanti āhosvinna dhārayiṣyanti ? sa kathayati-smṛtimattakā hyete dhārayiṣyanti, api tu doṣo'styeṣām | sa kathayati- ārya, ko doṣaḥ ? sarve hyeto'gauravā apratīśāḥ | ekastāvaccakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti, dvitīya pṛṣṭhatomukha uddeśaṃ gṛhṇāti, tṛtīyo dūrataḥ sthitvoddeśaṃ gṛhṇāti | tvamevaikaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṃgamaḥ | sa kathayati- ārya, na hyete'gauravā apratīśāḥ | yastāvadayaṃ cakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti, ayaṃ dṛṣṭiviṣaḥ | yo'pyayaṃ pṛṣṭhatomukha uddeśaṃ gṛhṇāti, eṣo'pi śvāsaviṣaḥ | yo'pyeṣa dūrataḥ sthitvoddeśaṃ gṛhṇāti, eṣo'pi sparśaviṣaḥ | ahameko daṃṣṭrāviṣaḥ| sa bhīta utpāṇḍūtpāṇḍūkaḥ kṛśāluko durbalako mlānako'prāptakāyaḥ saṃvṛttaḥ | sa kathayati-ārya, kasmāt tvamutpāṇḍūtpāṇḍukaḥ kṛśāluko durbalako mlānako'prāptakāyaḥ saṃvṛttaḥ ? sa kathayati-bhadramukha, amitramadhye'haṃ vāsaṃ kalpayāmi | sacet yuṣmākamanyatamo'nyatamaṃ prakupyeta, māṃ nāmāvaśeṣaṃ kuryāt | sa kathayati-āryasya vayaṃ ca praharāmaḥ | api tu icchasi tvaṃ jambudvīpaṃ gantum? bhadramukha, icchāmi | tacca vahanamāgatam | sa tairutkṣiptaḥ ||



vaṇigbhirdṛṣṭaḥ | te kathayanti-svāgatamāryasaṃgharakṣitāya | sa kathayati-anumodantāṃ bhavantaḥ | mayā nāgeṣvāgamacatuṣṭayaṃ pratiṣṭhāpitam | te kathayanti-ārya saṃgharakṣita, anumodayāmaḥ | te taṃ vahane prakṣipya saṃprasthitāḥ | te'nupūrveṇaṃ samudratīraṃ gatvā sarve te vaṇijaḥ śayitāḥ | āyuṣmān saṃgharakṣito mahāsamudraṃ draṣṭumārabdhaḥ | uktaṃ bhagavatā-pañcāsecanakā darśanena |



hastināgaśca rājā ca sāgaraśca śiloccayaḥ |

asecanakā darśanena buddhaśca bhagavatāṃ varaḥ ||1|| iti |



ciraṃ mahāsamudraṃ paśyan jāgaritaḥ | so'paścime yāme gāḍhanidrāvaṣṭabdhaḥ śayitaḥ | te'pi vaṇijaḥ sarātramevotthāya sthorāṃllardayitvā saṃprasthitāḥ | te kathayanti prabhātāyāṃ rajanyām-kutrāyaṃ saṃgharakṣitaḥ ? tatraika evamāhuḥ-purastādgacchati | apara evamāhuḥ-pṛṣṭhata āgacchati | apara evamāhuḥ-madhye gacchatīti | te kathayanti-āryasaṃgharakṣito'smābhiśchoritaḥ | na śobhanamasmābhiḥ kṛtam | pratinivartayāmaḥ | āryasaṃgharakṣito bhavanto maharddhiko mahānubhāvo yaḥ samudramadhye na kālagataḥ | sa idānīṃ kālaṃ kariṣyati ? sthānametadvidyate yadasau agrata eva yāsyati | āgacchata, gamiṣyāmaḥ | te saṃprasthitāḥ ||



āyuṣmānapi saṃgharakṣitaḥ sūryasyābhyudgamanasamaye sūryāṃśubhistāḍitaḥ pratibuddho yāvanna kiṃcitpaśyati | prakrāntā vaṇijaḥ | so'pi panthalikāṃ gṛhītvā saṃprasthitaḥ | yāvadanyatamasyāṃ sālāṭavyāṃ vihāraṃ paśyatyudgataṃ mañcapīṭhavedikājālavātāyanagavākṣaparimaṇḍitam, bhikṣūṃśca saṃprāvṛtān saṃpracchannān śānteneryāpathenāvasthitān | sa teṣāṃ sakāśamupasaṃkrāntaḥ | sa tairuktaḥ-svāgataṃ bhadantasaṃgharakṣirāya | sa tairviśrāmitaḥ | viśrāmayitvā | vihāraṃ praveśito yāvat paśyati śobhanāṃ śayanāsanaprajñaptiṃ kṛtvā praṇītaṃ cāhāramupahṛtam | sa tairuktaḥ-bhadanta saṃgharakṣita, mā tṛṣito'si, mā bubhukṣito'si ? kathayati-āryāḥ, tṛṣito'smi, bubhukṣito'smi | bhadanta saṃgharakṣita bhuṅkṣva | sa kathayati-saṃghamadhye bhokṣyāmi | te kathayanti-bhadanta saṃgharakṣita, bhuṅkṣva, ādīnavo'tra bhaviṣyati | tena bhuktam | sa bhuktvā ekānte'pakramyāvasthitaḥ | yāvat teṣāṃ gaṇḍirākoṭitā | te svakasvakāni pātrāṇyādāya yathāgatya niṣaṇṇāḥ | sa ca teṣāṃ vihāro'ntarhitaḥ | ayomudgarāḥ prādurbhūtāḥ | taistāvadayomudgaraiḥ parasparamārtasvaraṃ krandadbhiḥ śirāṃsi bhagnāni, yāvat kālādakālībhūtam | tataḥ paścāt punarapi teṣām vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śānteneryāpathenāvasthitāḥ | āyuṣmān saṃgharakṣitasteṣāṃ sakāśamupasaṃkrāntaḥ | ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāḥ ? bhadanta saṃgharakṣita, duṣkuhakā jambudvīpakā manuṣyāḥ | nābhiśraddadhāsyasi | sa kathayati-ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te kathayanti-bhadanta saṃgharakṣita, vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsan | tairasmākaṃ bhaktāgre raṇamutpāditam | te vayaṃ bhaktāgre raṇamutpādayitvā iha pratyekanarakeṣūpapannāḥ | sthānametadvidyate yadasmābhiritaścyutairnarakeṣūpapattavyaṃ bhaviṣyati | sādhu saṃgharakṣita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya-mā āyuṣmantaḥ saṃghamadhye raṇamutpādayiṣyatha | mā asyaivaṃrūpasya dūḥkhadaurmanasyasya bhagino bhaviṣyatha tadyathā śramaṇāḥ kāśyapīyāḥ ||



sa saṃprasthitaḥ | yāvat paśyati dvitīyaṃ vihāramudgataṃ mañcapīṭhavedikājālavātāyanaparikṣiptaṃ gavākṣaparimaṇḍitaṃ bhikṣūṃśca suprāvṛtān supraticchannān śāntān śānteryāpathe vyavasthitān | teṣāmupasaṃkrāntaḥ | sa tairuktaḥ-svāgataṃ bhadantasaṃgharakṣitāya | sa tairviśrāmitaḥ | viśrāmayitvā vihāraṃ praveśito yāvat paśyati | śobhanāṃ śayanāsanaprajñaptiṃ kṛtvā praṇītaṃ cāhāraṃ samanvāhṛtya sa tairuktaḥ-bhadanta saṃgharakṣita bhuṅkṣva | tena dṛṣṭādīnavena bhuktam | bhuktvā ekānte'pakramyāsthitaḥ | teṣāṃ gaṇḍyākoṭitā | te svakasvakāni pātrāṇyādāya yathāgatya niṣaṇṇāḥ | sa ca vihāro'ntarhitaḥ, tadannapānamayorasaṃ prādurbhūtam | tairāryasvaraṃ krandadbhistāvadayorasena parasparamātmā sikto yāvat kālādakālībhūtam | tataḥ paścāt punarapi sa teṣāṃ vihāraḥ prādurbhūtaḥ | te ca bhikṣavaḥ punarapi śāntāḥ śānteryāpathenāvasthitāḥ | sa teṣāṃ sakāśamupasaṃkrāntaḥ-ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāḥ ? duṣkuhakā bhadanta saṃgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddadhāsyanti | sa kathayati-ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te kathayanti-bhadanta saṃgharakṣita, vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsan | saṃghasya ca snehalābhe saṃpanne āgantukā bhikṣava āgatāḥ | tairasmābhiranāryaparigṛhītairevaṃ cittamutpāditam-na tāvadbhojayiṣyāmo yāvadete āgantukā bhikṣavo na prakrāntā bhaviṣyantīti | tairasmābhistattathaiva kṛtam | saptāhikaṃ cākāladurdinaṃ prādurbhūtam | tena tadannapānaṃ kledaṃ gatam| vayaṃ śraddhādeyaṃ vinipātayitvā iha pratyekanarakeṣūpapannāḥ| sthānametadvidyate yadasmābhiriha cyutairnakeṣūpapattavyaṃ bhaviṣyati | sādhu bhadanta saṃgharakṣita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya-mā āyuṣmantaḥ śraddhādeyaṃ vinipātayiṣyatha, mā asya evaṃrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha, tadyathā brāhmaṇāḥ kāśyapīyāḥ ||



sa saṃprasthito yāvat paśyati tṛtīyaṃ vihāramudgataṃ mañcapīṭhavedikājālavātāyanagavākṣaparimaṇḍitaṃ pūrvavadyāvadāyuṣmān saṃgharakṣito bhuktvā ekānte'pakramyāvasthitaḥ | gaṇḍyākoṭitā | sa tena vihāra ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhmāyitumārabdhaḥ | te'pi tasminnārtasvaraṃ krandatastāvaddagdhā yāvat kālādakālībhūtam | tataḥ paścāt punarapi teṣāṃ vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śāntaśānteneryāpathenāvasthitāḥ | sa teṣāṃ sakāśamupasaṃkrāntaḥ-ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāḥ ? duṣkuhakā bhadanta saṃgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddadhāsyasi | sa kathayati- ahaṃ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te kathayanti- bhadanta saṃgharakṣita vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsan | duḥśīlāste vayaṃ śīlavadbhirbhikṣubhirniṣkāsitāḥ | tairasmābhirekaḥ śūnyavihāra āvāsitaḥ | yāvat tatraikaḥ śīlavān bhikṣurāgataḥ | asmākaṃ buddhirutpannā-tiṣṭhatu ayaṃ bhikṣuḥ | ayamapyeko'smākaṃ dakṣiṇāṃ śodhayiṣyati | sa tatraivaṃ sthito yāvat tasyānisaṅgena (?) punarapi bahavaḥ śīlavanto bhikṣava āgatāḥ | te vayaṃ tatrāpi nirvāsitāḥ | tairasmābhiramarṣajātaiḥ śuṣkāni kāṣṭhāni śuṣkāni tṛṇāni śuṣkāni gomayāni upasaṃhṛtya tasmin vihāre'gnirdagdhaḥ | tatra prabhūtāḥ śaikṣāśaikṣāḥ pudgalā dagdhāḥ | te vayaṃ śaikṣāśaikṣān pudgalān dagdhvā iha pratyekanarakeṣūpapannāḥ | sthānametadvidyate yadasmābhiriha cyutairnarakeṣūpapattavyaṃ bhaviṣyati | sādhu bhadanta saṃgharakṣita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya-mā āyuṣmantaḥ sabrahmacāriṇāmantike praduṣṭacittamutpādayiṣyatha, mā asyaivaṃrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha tadyathā śramaṇāḥ kāśyapīyāḥ ||



āyuṣmān saṃgharakṣitaḥ saṃprasthito yāvat sattvānadrākṣīt stambhākārān kuḍyākārān vṛkṣākārān patrākārān puṣpākārān phalākārān rajjvākārān saṃmārjanyākārānudūkhalākārān khaṭvākārān sthālikākārān ||



āyuṣmān saṃgharakṣito janapadān gataḥ | anyatamasminnāśramapade pañcamātrāṇi ṛṣiśatāni prativasanti | tairāyuṣmān saṃgharakṣito dūrata eva dṛṣṭaḥ | te kathayanti-bhavantaḥ, kriyākāraṃ tāvat kurmaḥ-bahubollakāḥ śramaṇāḥ śākyaputrīyā bhavanti | nāsya kenacidvacanaṃ dātavyam | te kriyākāraṃ kṛtvā avasthitvāḥ | āyuṣmāṃśca saṃgharakṣitasteṣāṃ sakāśamupasaṃkrāntaḥ | upasaṃkramya pratiśrayaṃ yācitumārabdhaḥ | na kaścidvācamanuprayacchati | tatraika ṛṣiḥ sa śukladharmaḥ | kathayati-kiṃ yuṣmākaṃ pratiśrayaṃ na dīyate ? api tu yuṣmākaṃ doṣo'sti | bahubollakā yūyam | samayenāhaṃ bhavataḥ pratiśrayaṃ dāsye, sacet kiṃcinna mantrayasi | āyuṣmān saṃgharakṣitaḥ kathayati-ṛṣeḥ evaṃ bhavatu | tatraika ṛṣirjanapadacārikāṃ gataḥ | tasya kutiḥ śūnyāvatiṣṭhati | sa kathayati-asyāṃ kuṭīkāyāṃ śyyāṃ kalpaya | āyuṣmatā saṃgharakṣitena sā kuṭikā siktā saṃmṛṣṭā saṃmārjitā sukumārīṃ gomayakāsiṃ cānupradattā | tairdṛṣṭaḥ | te kathayanti- bhadanta, śucyapi mārjantyete śramaṇāḥ śākyaputrīyāḥ | āyūṣmān saṃgharakṣito bahiḥ kuṭikāyāḥ pādau prakṣālya kuṭikāṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya | yā tasminnāśramapade devatā prativasati, sā rātryāḥ prathame yāme yenāyuṣmān saṃgharakṣitastenopasaṃkrāntā | upasaṃkramya kathayati-ārya saṃgharakṣita, dharmaṃ deśaya | āyuṣmān saṃgharakṣitaḥ kathayati-sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham ? kiṃ niṣkāsāpayitumicchasi ? sā saṃlakṣayati- śrāntakāyo'yam, svapitu | madhyame yāme upasaṃkramiṣyāmi | sā madhyame yāma upasaṃkrāntā | upasaṃkramya kathayati-ārya saṃgharakṣita, dharmaṃ deśaya | āyuṣmān saṃgharakṣitaḥ kathayati-sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham ? kiṃ niṣkāsāpayitumicchasi ? sā saṃlakṣayati -śrāntakāyo'yam, svapitu | paścime yāme upasaṃkramiṣyāmi | sā paścime yāme upasaṃkrāntā | upasaṃkramya kathayati- ārya saṃgharakṣita, dharmaṃ deśaya | āyūṣmān saṃgharakṣitaḥ kathayati - sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham ? kiṃ niṣkāsāpayitumicchasi ? sā kathayati-ārya saṃgharakṣita, prabhātamidānīm | sacenniṣkāsayiṣyanti, gamiṣyasi | api tu nanūktaṃ bhagavatā bhayabhairajasahiṣṇūnā te bhavitavyamiti | āyuṣmān saṃgharakṣitaḥ saṃlakṣayati- śobhanaṃ bhagavatā bhayabhairavasahiṣṇūnā te bhavitavyamiti | āyuṣmān saṃgharakṣitaḥ saṃlakṣayati-śobhanaṃ kathayati-sacet sa niṣkāsayiṣyati, gamiṣyāmi| sa saṃlakṣayati-brāhmaṇā hyete | brāhmaṇapratisaṃyuktaṃ bhāṣayāmītyāyusmān saṃgharakṣito brāhmaṇavargaṃ svādhyāyitumārabdhaḥ -



na nagnacaryā na jaṭā na paṅko

nānāśanaṃ sthaṇḍilaśāyikā vā |

na rajomalaṃ notkuṭukaprahāṇaṃ

viśodhayenmohamaviśīrṇakāṅkṣam || 2||



alaṃkṛtaścāpi careta dharmaṃ

dāntendriyaḥ śāntaḥ saṃyato brahmacārī |

sarveṣu bhūteṣu nidhāya daṇḍaṃ

sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||3||



taiḥ śrutam | te saṃlakṣayanti-brāhmaṇapratisaṃyuktam | ityeka upasaṃkrānto dvitīyastṛtīyo yāvat sarve upasaṃkrāntāḥ | tathā tayā devatayā adhiṣṭhitam, yathā parasparaṃ na paśyanti | tataḥ paścādāyuṣmatā saṃgharakṣitena nagaropamaṃ sūtramupanikṣiptam | gāthāṃ ca bhāṣate -



yānīha bhūtāni samāgatāni

sthitāni bhūmyāmathavāntarikṣe |

kurvantu maitrīṃ satataṃ prajāsu

divā ca rātrau ca carantu dharmam ||4|| iti |



asmin khalu dharmaparyāye bhāṣyamāṇe sarvaistaiḥ sahasatyābhisamayādanāgāmiphalamanuprāptam | ṛddhiścāpi nirhṛtā | sarvaistai subhāṣitaṃ bhadantasaṃgharakṣitāyetyekanādo muktaḥ | tayā devatayā ṛddhyabhisaṃskārāḥ pratiprasrabdhāḥ | parasparaṃ draṣṭumārabdhāḥ | te'nyonyaṃ kathayanti-tvamapyāgataḥ ? āgato'ham | śobhanam | te dṛṣṭasatyāḥ kathayanti-labhemo vayaṃ bhadanta saṃgharakṣita svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam | caremo vayaṃ bhagavato'ntike brahmacaryam | āyuṣmān saṃgharakṣitaḥ kathayati-kiṃ matsakāśe pravrajatha, āho'svidbhagavataḥ ? te kathayanti-bhagavataḥ | āyūṣmān saṃgharakṣitaḥ kathayati-yadyevam, āgacchatha, bhagavataḥ sakāśaṃ gacchāmaḥ | te kathayanti- bhadanta saṃgharakṣita, kimasmadīyayā ṛddhyā gacchāmaḥ, āhosvit tvadīyayā ? āyuṣmān saṃgharakṣitaḥ saṃlakṣayati-ebhirmadadīyenāvavādenaivaṃvidhā guṇagaṇā adhigatāḥ, ahaṃ laṅghanakopamaḥ saṃvṛttaḥ | sa kathayati-tiṣṭhantu tāvadbhavanto muhūrtam | āyuṣmān saṃgharakṣito'nyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāyaṃ pratimukhaṃ smṛtimupasthāpya | uktaṃ bhagavatā -pañcānuśaṃsā bāhuśrutye | dhātukuśalo bhavati, pratītyasamutpādakuśalo bhavati, sthānāsthānakuśalo bhavati, aparapratibaddhā cāsya bhavati avavādānuśāsanīti | tenodyacchatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | arhan saṃvṛttastraidhātukavītarāgaḥ pūrvavadyāvanmānyaḥ pūjyaścābhivādyaśca saṃvṛttaḥ | te āyuṣmatā saṃgharakṣitenābhihitāḥ - bhavantaḥ, gṛhṇīdhvaṃ madīyaṃ cīvarakarṇikam, yāsyāmaḥ | āyuṣmataḥ saṃgharakṣitasya cīvarakarṇike lagnāḥ | athāyuṣmān saṃgharakṣito vitatapakṣa iva haṃsarājastata eva ṛddhyā uparivihārasā prakrāntaḥ ||



yāvat tāni pañca vaṇikśatāni bhāṇḍaṃ pratisāmayanti | teṣāmupari chāyā nipatitā | sa tairdṛṣṭaḥ | te kathayanti- ārya saṃgharakṣita, āgatastvam ? āgato'ham | kutra gacchasi ? sa kathayati-imāni pañca kulaputraśatānyākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam | te kathayanti -ārya saṃgharakṣita, vayamapi pravrajiṣyāmaḥ | avatarasva yāvadbhāṇḍaṃ pratisāmayāma iti | āyuṣmān saṃgharakṣito'vatīrṇaḥ | tairbhāṇḍaṃ pratisāmitam | athāyuṣmān saṃgharakṣitastat kulaputrasahasramādāya yena bhagavāṃstenopasaṃkrāntaḥ ||



tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati | adrākṣīdbhagavānāyuṣmantaṃ saṃgharakṣitaṃ dūrādeva | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-eṣa bhikṣavaḥ saṃgharakṣito bhikṣu saprābhṛta āgacchati | nāsti tathāgatasyaivaṃvidhaṃ prābhṛtaṃ yathā vaineyaprābhṛtam | āyuṣmān saṃgharakṣito yena bhagavāṃstenopasaṃkrāntaḥ | upasraṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇa āyuṣmān saṃgharakṣito bhagavantamidamavocat-idaṃ bhadanta kulaputrasahasramākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣu bhāvam | taṃ bhagavān pravrājayati upasaṃpādayatyanukampāmupādāya | te bhagavatā ehibhikṣukayā ābhāṣitāḥeta bhikṣavaścarata brahmacaryam | bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ saptāhāvaropitakeśaśmaśravaḥ pātrakarakavyagrahastā varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ ||



ehīti coktā hi tathāgatena

muṇḍāśca saṃghāṭiparītadehāḥ |

sadyaḥ praśantendriyā eva tasthu-

revaṃ sthitā buddhamanorathena ||5||



bhagavatā teṣāmavavādo dattaḥ | tairudyacchamānairghaṭamānairvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | arhantaḥ saṃvṛttāstraidhātukavītarāgāḥ pūrvavadyāvat mānyāśca pūjyāśca abhivādyāśca saṃvṛttāḥ ||



āyuṣmān saṃgharakṣito buddhaṃ bhagavantaṃ pṛcchati-ihāhaṃ bhadanta sattvānadrākṣaṃ kuḍyākārān stambhākārān vṛkṣākārān patrākārān puṣpākārān phalākārān rajjvākārān saṃmārjanyākārān khaṭvākārānudūkhakārān sthālikākārān | madhye'vacchinnaṃ tantunā dhāryamāṇaṃ gacchati | kasya karmaṇo vipākena ? bhagavānāha-yāṃstvaṃ saṃgharakṣitaṃ sattvānadrākṣīḥ kuḍyākārāṃste kāśyapasya samyaksaṃbuddhasya śrāvakā āsan | taiḥ sāṃghikaṃ kuḍyaṃ śleṣmaṇā siṃhāṇakena vināśitam | te tasya karmaṇo vipākena kuḍyākārāḥ saṃvṛttāḥ | yathā kuḍyākārāḥ, evaṃ stambhākārāḥ sattvāḥ | yān saṃgharakṣita sattvānadrākṣīrvṛkṣākārāṃste kāśyapasya samyaksaṃbuddhasya śrāvakā āsan | taiḥ sāṃghikāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ paudgalikaparibhogena bhuktāḥ | te tasya karmaṇo vipākena vṛkṣākārāḥ saṃvṛttāḥ | yathā vṛkṣākārāḥ, evaṃ patrākārāḥ phalākārāḥ puṣpākārāḥ | yaṃ tvaṃ saṃgharakṣita sattvamadrākṣī rajjvākāram, sa kāśyapasya samyaksaṃbuddhasya śrāvaka āsīt | tena saṃghikā rajjuḥ paudgalikaparibhogena paribhuktā | sa tasya karmaṇo vipākena rajjvākāraḥ saṃvṛttaḥ | yathā rajjvākāraḥ, evaṃ saṃmārjanyākāraḥ | yaṃ tvaṃ saṃgharakṣita sattvamadrākṣīstapvākāraṃ (?) kāśyapasya samyaksaṃbuddhasya śrāvaka āsīt śrāmaṇerakaḥ | so'pareṇa samayena pānakavāramuddiṣṭastadvārakaṃ nirmādayati | āgantukāśca bhikṣava āgatāḥ | sa taiḥ pṛṣṭa-śrāmaṇeraka, kiṃ saṃghasya pānakaṃ bhaviṣyati ? sa kathayati-nāstīti | te nirāśībhūtāḥ prakrāntāḥ | saṃghasya ca pānakaṃ saṃpannam | sa tasya karmaṇo vipākena tapvākāraḥ saṃvṛttaḥ | yaṃ tvaṃ saṃgharakṣita sattvamadrākṣīrudūkhalākāram, sa kāśyapasya samyaksaṃbuddhasya śrāvaka āsīt | tasya pātrakarma pratyupasthitam | tatraikaḥ śrāmaṇerakopasya samyaksaṃbuddhasya śrāvaka āsīt | tasya pātrakarma pratyupasthitam | tatraikaḥ śrāmaṇerako'rhan | sa tenoktaḥ - śrāmaṇeraka, dadasva me khalastokaṃ kuṭṭayitvā | sa kathayati-sthavira, tiṣṭha tāvanmuhūrtam | vyagro'ham | paścāddāsyāmīti | so'marṣajātaḥ kathayati-śrāmaṇeraka, yadirocate, tvāmevāhamasmin udūkhale prakṣipya kuṭṭaye prāgeva khalastokam | yattadarhato'ntike kharaṃ vākkarma niścāritam, sa tasya karmaṇo vipākena udūkhalākāraḥ saṃvṛttaḥ | yāṃstvaṃ saṃgharakṣita sattvānadrākṣīḥ sthālyākārāṃste kāśyapasya samyaksaṃbuddhasya kalpikārakā āsan | te bhikṣūṇāṃ bhaiṣajyāni kkāthayamānāḥ sthālikāṃ bhañjate | teṣāṃ bhikṣūṇāṃ vighāto bhavati | te tasya karmaṇo vipākena sthālyākārāḥ saṃvṛttāḥ | yaṃ tvaṃ saṃgharakṣita sattvamadrākṣīrmadhye chinnastantunā dhāryamāṇo gacchasi, sa kāśyapasya samyaksaṃbuddhasya pravacane pravrajita āsīllābhagrāhikaḥ | tena yadvārṣikaṃ lābhaṃ tat haimantikaṃ pariṇāmitam, yaddhaimantikaṃ tadvārṣikam | tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati ||



saṃgharakṣitāvadānaṃ trayoviṃśatimam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project