Digital Sanskrit Buddhist Canon

21 sahasodgatāvadānam

Technical Details
21 sahasodgatāvadānam |



buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe | ācaritamāyuṣmato mahāmaudgalyāyanasya kālena kālaṃ narakacārikāṃ carituṃ tiryakracārikāṃ carituṃ pretacārikāṃ devacārikāṃ manuṣyacārikāṃ caritum | sa yāni tāni nārakāṇāṃ sattvānāmutpāṭānupāṭanacchedanabhedanādīni duḥkhāni, tiraścāmanyonyabhakṣaṇādīni, pretānāṃ kṣuttṛṣādīni, devānāṃ cyavanapatanavikiraṇavidhvaṃsanādīni, manuṣyāṇāṃ paryeṣṭivyasanādīni duḥkhāni, tāni dṛṣṭvā jambudvīpamāgatya catasṛṇāṃ parṣadāmārocayati | yasya kasyacit sārdhaṃvihārī antevāsī vā anabhirato brahmacaryaṃ carati, sa tamādāya yenāyuṣmān mahāmaudgalyāyanastenopasaṃkrāmati, āyuṣmān mahāmaudgalyāyana enaṃ samyagavavadiṣyati, anuśāsiṣyatīti | tamāyuṣmān mahāmaudgalyāyanaḥ samyagavavadati samyaganuśāsti | evamaparamaparaṃ te āyuṣmatā mahāmaudgalyāyanena samyagavavāditāḥ samyaganuśiṣṭā abhiratā brahmacaryaṃ caranti, uttare ca viśeṣamadhigacchanti | tena khalu samayenāyuṣmān mahāmaudgalyāyanaścatasṛbhiḥ parṣadbhirākīrṇo viharati bhikṣubhirbhikṣuṇībhirupāsakai-rupāsikābhiśca | jānakāḥ pṛcchakā buddhā bhagavantaḥ | pṛcchati buddho bhagavānāyuṣmantamānandam | sa kathayati-ācaritaṃ bhadanta āyuṣmato mahāmaudgalyāyanasya kālena kālaṃ narakacārikāṃ carituṃ tiryakcārikāṃ pretacārikāṃ devacārikāṃ manuṣyacārikāṃ caritum | sa yāni tāni nārakāṇāṃ sattvānāmutpāṭānupāṭanacchedanabhedanādīni duḥkhāni, tiryaścāmanyonyabhakṣaṇādīni, pretānāṃ kṣuttṛṣādīni, devānāṃ cyavanapatanavikiraṇavidhvaṃsanādīni, manuṣyāṇāṃ paryeṣṭivyasanādīni duḥkhāni, tāni dṛṣṭvā jambudvīpamāgatya catasṛṇāṃ parṣadāmārocayati | yasya kasyacit sārdhaṃvihārī antevāsī vā anabhirato brahmacaryaṃ carati, sa tamādāya yenāyuṣmān mahāmaudgalyāyanastenopasaṃkrāmati, āyuṣmān mahāmaudgalyāyana eva samyagavavadiṣyati samyaganuśāsiṣyatīti, tamāyuṣmān mahāmaudgalyāyanaḥ samyagavavadati samyaganuśāsti | evamaparamaparaṃ te āyuṣmatā mahāmaudgalyāyanena samyagavavāditāḥ samyaganuśiṣṭā abhiratā brahmacaryaṃ caranti, uttare ca viśeṣamadhigacchanti | ayaṃ bhadanta heturayaṃ pratyayo yenāyuṣmān mahāmaudgalyāyanaścatasṛbhiḥ parṣadbhirākīrṇo viharati bhikṣubhikṣuṇyupāsakopāsikābhiḥ | na sarvatra ānanda maudgalyāyano bhikṣurbhaviṣyati maudgalyāyanasadṛśo vā | tasmād dvārakoṣṭhake pañcagaṇḍakaṃ cakraṃ kārayitavyam | uktaṃ bhagavatā dvārakoṣṭhake pañcagaṇḍakaṃ cakraṃ kārayitavyamiti | bhikṣavo na jānate kīdṛśaṃ kārayitavyamiti | bhagavānāha-pañca gatayaḥ kartavyā narakāstiryañcaḥ pretā devā manuṣyāśca | tatrādhastāt narakāḥ kartavyāḥ, tiryañcaḥ pretāśca, upariṣṭāt devā manuṣyāśca | catvāro dvīpāḥ kartavyāḥ pūrvavideho'paragodānīya uttarakururjambudvīpaśca | madhye rāgadveṣamohāḥ kartavyāḥ, rāgaḥ pārāvatākāreṇa, dveṣo bhujaṅgākāreṇa, mohaḥ sūkarākāreṇa | buddhapratimāścaitannirvāṇamaṇḍalamupadarśayantyaḥ kartavyāḥ | anupapādukāḥ sattvā ghaṭīyantraprayogeṇa cyavamānā upapadyamānāśca kartavyāḥ | sāmantakena dvādaśāṅgaḥ pratītyasamutpādo'nulomapratilomaḥ kartavyaḥ | sarvamanityatayā grastaṃ kartavyam, gāthādvayaṃ ca lekhayitavyam -



ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane |

dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ ||1||



yo hyasmin dharmavinaye apramattaścariṣyati |

prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati ||2|| iti |



uktaṃ bhagavatā dvārakoṣṭhake pañcagaṇḍakaṃ cakraṃ kārayitavyamiti bhikṣubhiḥ kāritam | brāhmaṇagṛhapataya āgatya pṛcchanti-ārya, kimidaṃ likhitamiti ? te kathayanti-bhadramukhāḥ, vayamapi na jānīma iti | bhagavānāha-dvārakoṣṭhake bhikṣuruddeṣṭavyo ya āgatāgatānāṃ brāhmaṇagṛha patīnāṃ darśayati | uktaṃ bhagavatā bhikṣuruddeṣṭavya iti | te aviśeṣeṇoddiśanti bālānapi mūḍhānapi avyaktānapi akuśalānapi | te ātmanā na jānate, kutaḥ punarāgatānāṃ brāhmaṇagṛhapatīnāṃ darśayiṣyanti ? bhagavānāha- pratibalo bhikṣuruddeṣṭavya iti ||



rājagṛhe'nyatamo gṛhapatiḥ prativasati | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasya trīṇi saptakānyekaviṃśatidivasān vistareṇa jātasya jātimahaṃ kṛtvā kulasadṛśaṃ nāmadheyaṃ vyavasthāpitam | sa patnīmāmantrayate-bhadre, jāto'smākaṃ ṛṇaharo dhanaharaḥ | tadgacchāmi, paṇyamādāya mahāsamudramavatarāmīti | sā kathayati-āryaputra, evaṃ kuruṣveti | sa suhṛtsaṃbandhipaṇyamādāya mahāsamudramavatarāmīti | sā kathayati-āryaputra, evaṃ kuruṣveti | sa suhṛtsaṃbandhibāndhavānāmantrayitvā antarjanaṃ ca samāśvāsya mahāsamudragamanīyaṃ paṇyamādāya divasatithimuhūrtena mahāsamudramavatīrṇaḥ | tatraiva ca nidhanamupayātaḥ | tasya patnyā sa dārako jñātibalena hastabalena pālitaḥ poṣitaḥ saṃvardhito lipyāmupanyasto lipyakṣareṣu ca kṛtāvī saṃvṛttaḥ | sa vayaskareṇa sārdhaṃ veṇuvanaṃ gato vihāraṃ praviṣṭaḥ paśyati dvārakoṣṭhake pañcagaṇḍakaṃ cakramabhilikhitam | sa pṛcchati-ārya, kimidamabhilikhitamiti ? bhikṣuḥ kathayati-bhadramukha, etāḥ pañca gatayo narakāstiryañcaḥ pretā devā manuṣyāśca | ārya, kimebhiḥ karma kṛtaṃ yenaivaṃvidhāni duḥkhāni pratyanubhavantīti ? sa kathayati-ete prāṇātipātikā adattādāyikāḥ kāmamithyācārikā mṛṣāvādikāḥ paiśunikāḥ pāruṣikāḥ saṃbhinnapralāpikā abhidhyālavo vyāpannacittā mithyādṛṣṭikāḥ | tadebhirete daśākuśalāḥ karmapathā atyarthamāsevitā bhāvitā bahulīkṛtāḥ, yena evaṃvidhāni duḥkhānyutpāṭānupāṭacchedanabhedanādīni pratyanubhavanti | ārya, gatametat | ebhiranyaiḥ kiṃ karma kṛtaṃ yena evaṃvidhāni duḥkhāni pratyanubhavanti ? bhadramukha, ebhirapi daśākuśalāḥ karmapathā āsevitā bhāvitā bahulīkṛtāḥ, yena evaṃvidhāni duḥkhānyanyonyabhakṣaṇādīni pratyanubhavanti | ārya, etadapi gatam | ebhiranyaiḥ kiṃ karma kṛtaṃ yena evaṃvidhāni duḥkhāni pratyanubhavanti ? bhadramukha, ete'pi matsariṇa āsan kuṭukuñcakā āgṛhītapariṣkārāḥ | tattena mātsaryeṇāsecitena bhāvitena bahulīkṛtena evaṃvidhāni duḥkhāni kṣuttṛṣādīni duḥkhāni pratyanubhavanti | ārya, etadapi gatam | ebhiranyaiḥ kiṃ karma kṛtaṃ yena evaṃvidhāni sukhāni pratyanubhavanti ? bhadramukha, ete prāṇātipātāt prativiratā adattādānāt kāmamithyācārānmṛṣāvādāt paiśunyāt pāruṣyāt saṃbhinnapralāpādanabhidhyālavo'vyāpannacittāḥ samyadgṛṣṭayaḥ | tadebhirete daśa kuśalāḥ karmapathā atyarthamāsevitā bhāvitā bahulīkṛtāḥ, yena evaṃvidhāni divyastrīlalitavimānodyānasukhāni pratyanubhavanti | ārya, etadapi gatam | ebhiranyaiḥ kiṃ karma kṛtaṃ yena evaṃvidhāni sukhāni pratyanubhavanti ? bhadramukha, ebhirapi daśa kuśalāḥ karmapathāstanutarā mṛdutarāścāsevitā bhāvitā bahulīkṛtāḥ, yena evaṃvidhāni hastyaśvarathānnapānaśayanāsanastrīlalitodyānasukhāni pratyanubhavanti | ārya, āsāṃ pañcānāṃ gatīnāṃ yā etāstisro gatayo narakāstiryañcaḥ pretāśca, etā mahyaṃ na rocante | ye tu ete devā manuṣyāśca ete rocete | tatkathamete daśa kuśalāḥ karmapathāḥ samādāya vartayitavyāḥ ? bhadramukha, svākhyāte dharmavinaye pravrajya saced dṛṣṭa eva dharme ājñāmārāgayiṣyasi, eṣa eva te'nto duḥkhasya | atha sāvaśeṣasaṃyojanaḥ kālaṃ kariṣyasi, deveṣūpapatsyate | uktaṃ hi bhagavatā-pañcānuśaṃsān samanupaśyatā paṇḍitenālameva pravrajyādhimuktena bhavitum | katamāni pañca ? āveṇikā ime svārthā anuprāpto bhaviṣyāmīti saṃpaśyatā paṇḍitenālameva pravrajyādhimuktena bhavitum | yeṣāmahaṃ dāsaḥ preṣyo nirdeśyo bhujiṣyo nayena kāmaṃgamaḥ, teṣāṃ pūjyaśca bhaviṣyāmi praśaṃsyaśceti saṃpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anuttaraṃ yogakṣemaṃ nirvāṇamanuprāpsyāmīti saṃpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anuttaraṃ vā yogakṣemaṃ nirvāṇamanuprāpnuvato'nāpattikasya sato deveṣūpapattirbhaviṣyatīti saṃpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anekaparyāyeṇa pravrajyā varṇitā buddhaiśca buddhaśrāvakaiśca | ārya, śobhanam | kiṃ tatra pravrajyāyāṃ kriyate ? bhadramukha, yāvajjīvaṃ brahmacaryaṃ caryate | ārya, na śakyametat | anyo'sti upāyaḥ ? bhadramukha, asti, upāsako bhava | ārya, kiṃ tatra kriyate ? bhadramukha, yāvajjīvaṃ prāṇātipātāt prativiratiḥ saṃrakṣyā, adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānāt prativiratiḥ saṃrakṣyā | ārya, etadapi na śakyate | anyamupāyaṃ kathayeti | bhadramukha, buddhapramukhaṃ bhikṣusaṃghaṃ bhojaya | ārya, kiyadbhiḥ kārṣāpaṇairbuddhapramukho bhikṣusaṃgho bhojyate ? bhadramukha, pañcabhiḥ kārṣāpaṇaśataiḥ | ārya, śakyametat | sa tasya pādābhivandanaṃ kṛtvā prakrāntaḥ | yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya mātaramidamavocat-amba, adyāhaṃ veṇuvanaṃ gataḥ | tatra mayā dvārakoṣṭhake pañcagaṇḍakaṃ cakramabhilikhitaṃ dṛṣṭam | tatra pañca gatayo narakāstiryañcaḥ pretā devā manuṣyāśca | tatra nārakā utpāṭānupāṭanacchedanabhedanādīni duḥkhāni pratyanubhavanti | tiryañcaścānyonyabhakṣaṇādīni | pretāḥ kṣuttṛṣādīni | devā divyastrīlalitodyānavimānasukhāni pratyanubhavanti | manuṣyā hastyaśvarathānnapānaśayanāsanastrīlalitodyānāni pratyanubhavanti | āsāṃ mama tisro gatayo nābhipretāḥ, dve abhiprete | tatkimicchasi tvaṃ māṃ deveṣūpapadyamānam ? putra, sarvasattvānicchāmi deveṣūpapadyamānān prāgeva tvām | amba, yadyevam, prayaccha pañca kārṣāpaṇaśatāni | buddhapramukhaṃ bhikṣusaṃghaṃ bhojayāmi | putra, mayā tvaṃ jñātibalena hastabalena cāpyāyitaḥ poṣitaḥ saṃvardhitaḥ | kuto me pañcānāṃ kāṣārpaṇaśatānāṃ vibhavaḥ ? amba, yadi nāsti, bhṛtikayā karma karomi | putra, tvaṃ sukumāraḥ | na śakyasi bhṛtikayā karma kartum | amba gacchāmi, śakṣyāmi | putra, yadi śakto'si, gaccha | sa tayā anujñāto bhṛtakavīthīṃ gatvā avasthitaḥ | brāhmaṇagṛhapatayo'nyān bhṛtakapuruṣān gṛhṇanti, taṃ na kaścit pṛcchati | sa tatra divasamatināmya vikāle gṛhaṃ gataḥ | sa mātrā pṛṣṭaḥ-putra, kṛtaṃ te bhṛtikayā karma ? amba, kiṃ karomi ? na māṃ kaścit pṛcchati | putra, na evaṃvidhā bhṛtakapuruṣā bhavanti | putra, sphaṭitaparuṣā rūkṣakeśā malinavastranivasanāḥ | yadyavaśyaṃ tvayā bhṛtikayā karma kartavyam, īdṛśaṃ veṣamāsthāya bhṛtakavīthīṃ gatvā tiṣṭha | amba, śobhanam | evaṃ karomi | so'parasmin divase tādṛśaṃ veṣamāsthāya bhṛtakavīthīṃ gatvā avasthitaḥ | yāvadanyatarasya gṛhapatergṛhamuttiṣṭhate | sa bhṛtakānāmarthe vīthīṃ gataḥ | tena taṃ pratyākhyāya anye bhṛtakapuruṣā gṛhītāḥ | sa kathayati-gṛhapate, ahamapi bhṛtikayā karma karomīti | gṛhapatiḥ kathayati-putra, tvaṃ sukumāraḥ, na śakṣyasi bhṛtikayā karma kartum | tāta, kiṃ tvaṃ pūrvaṃ bhṛtiṃ dadāsi, āhosvit paścāt ? putra paścāt | tāta, adya tāvat karma karomi | yadi toṣayiṣyāmi, dāsyasi bhṛtimiti | sa saṃlakṣayati - śobhanameṣa kathayati | adya tāvat jijñāsyāmi yadi śakṣyati karma kartum, dāsyāmi | na śakṣyati, na dāsyāmīti viditvā kathayati-putra āgaccha, gacchāma iti | sa tena gṛhaṃ nītaḥ | te'nyabhṛtakāḥ śāṭhyena karma kurvanti | sa tvaritatvaritaṃ karma karoti | tāṃśca bhṛtakān samanuśāsti | vayaṃ tāvat pūrvakeṇa duścaritena daridragṛheṣūpapannāḥ | tadyadi śāṭhyena karma kariṣyāmaḥ, itaścyutānāṃ kā gatirbhaviṣyati ? te kathayanti-bhāgineya, tvaṃ navadāntaḥ | sthānametadvidyate yadasmākaṃ pṛṣṭhato gamiṣyasi | āgaccha paśyāmaḥ | sa lokākhyāyikāyāṃ kuśalaḥ | tena teṣāṃ tādṛśī lokākhyānakathā prastutā, yāṃ śrutvā te bhṛtakapuruṣā ākṣiptāḥ | tasyātisvareṇa gacchato'nupadaṃ gacchanti, mā lokākhyāyikāṃ na śroṣyāma iti | tasmin divase tairbhṛtakapuruṣaistaddviguṇaṃ karma kṛtam | gṛhapatiḥ karmāntān pratyavekṣamāṇastaṃ pradeśamāgato yāvaddviguṇaṃ karma kṛtam | so'dhiṣṭhāyakapuruṣaṃ pṛcchati- bhoḥ puruṣa, kiṃ tvayā apare bhṛtakā gṛhītāḥ ? ārya, na gṛhītāḥ | atha kasmādadya dviguṇaṃ karma kṛtam ? tena yathāvṛttamārocitam | śrutvā gṛhapatistasya dārakasya dviguṇāṃ bhṛtiṃ dātumārabdhaḥ | sa kathayati-tāta, kiṃ dvidaivasikāṃ bhṛtiṃ dadāsīti ? sa kathayati-putra, na dvidaivasikāṃ dadāmi, api tu prasanno'haṃ prasannādhikāraṃ karomīti | sa kathayati-tāta, yadi tvaṃ mamābhiprasannaḥ, yāvat tava gṛhe karma kartavyaṃ tāvat tavaiva haste tiṣṭhatu | putra evaṃ bhavatu | yadā tasya gṛhapatestadgṛhaṃ parisamāptam, tadā asau dārako bhṛtiṃ gaṇayitumārabdho yāvat pañca kārṣāpaṇaśatāni na paripūryante | sa roditumārabdhaḥ | sa gṛhapatiḥ kathayati-putra, kiṃ rodiṣi ? māsi mayā kiṃcit vyaṃsitaḥ | tāta, mahātmā tvam, kiṃ māṃ vyaṃsayiṣyasi ? api tu ahameva mandabhāgyaḥ | mayā pañcānāṃ kārṣāpaṇaśatānāmarthāya bhṛtikayā karma prārabdhaṃ buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmi, tato deveṣūpapatsyāmīti | tāni na paripūrṇāni | punarapi mayā anyatra bhṛtikayā karma kartavyamiti | sa gṛhapatirbhūyasā mātrayā atiprasannaḥ | sa kathayati-putra, yadyevam, ahaṃ pūrayāmi | tāta, mā deveṣūpapatsye | putra, abhiśraddadhāsi tvaṃ bhagavataḥ? tāta abhiśraddadhe | putra gaccha, bhagavantaṃ pṛccha | yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | sa gṛhapatiputro bhagavantamidamavocat-bhagavan, mayā pañcānāṃ kārṣāpaṇaśatānāmarthāya bhagavantaṃ saśrāvakasaṃghaṃ bhojayiṣyāmītyamukasya gṛhapaterbhṛtikayā karma kṛtam | tāni mama na paripūrṇāni | sa gṛhapatiḥ paripūrayati | bhagavan kim ? āha-vatsa gṛhāṇa, śrāddhaḥ sa gṛhapatiḥ | bhagavan, mā deveṣu nopapatsye ? vatsa upapatsyase, gṛhāṇa | sa parituṣṭo bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrānto yena sa gṛhapatistenopasaṃkrāntaḥ | upasaṃkramya gṛhapaterantikāt pañca kārṣāpaṇaśatāni gṛhītvā mātuḥ sakāśaṃ gataḥ | kathayati-amba, etāni pañca kārṣāpaṇaśatāni | bhaktaṃ sajjīkuru | buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti | sā kathayati-putra, na mama bhāṇḍopaskaro na śayanāsanam | sa eva gṛhapatirvistīrṇabhāṇḍopaskaraḥ śrāddhaśca | tameva gatvā prārthaya | śaknotyasau saṃpādayitumiti | sa tasya sakāśaṃ gataḥ śiraḥpraṇāmaṃ kṛtvā kathayati-tvayaiva etāni pañca kārṣāpaṇaśatāni dattāni | asmākaṃ gṛhe na bhāṇḍopaskaro nāpi śayanāsanam | tadarhasi mamānukampayā bhaktaṃ sajjīkartum | ahamāgatya svahastena buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti | gṛhapatiḥ saṃlakṣayati-mamedaṃ gṛhamacirotthitaṃ buddhapramukhena bhikṣusaṃghena paribhuktaṃ bhaviṣyati, pratijāgarbhi | iti viditvā kathayati-putra, śobhanam | sthāpayitvā kārṣāpaṇān gaccha, śvo buddhapramukhaṃ bhikṣusaṃghamupanimantraya | ahamāhāraṃ sajjīkaromīti | sa saṃjātasaumanasyaḥ śiraḥpraṇāmaṃ kṛtvā prakrānto yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya vṛddhānte sthitvā kathayati-so'haṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrayāmīti | adhivāsayati bhagavāṃstasya gṛhapatiputrasya tūṣṇībhāvena | atha sa gṛhapatiputro bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikāt prakrāntaḥ ||



tenāpi gṛhapatinā tāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya gṛhaṃ saṃmārjitam | sukumārī gomayakārṣī dattā, āsanaprajñaptiḥ kāritā, udakamaṇayaḥ pratiṣṭhāpitāḥ | tenāpi gṛhapatiputreṇa gatvā bhagavata ārocitam-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyate iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya gṛhapaterniveśanaṃ tenopasaṃkrāntaḥ | ṣaḍvargīyāḥ pṛcchanti-kenāyaṃ buddhapramukho bhikṣusaṃgha upanimantrita iti ? apare kathayanti-amukena gṛhapati-putreṇeti | te parasparaṃ saṃjalpaṃ kurvanti-nandopananda, bhṛtakapuruṣaḥ saḥ | kimasau dāsyati ? gacchāma kulopakagṛheṣu gatvā purobhaktakāṃ kurma iti | te kulopakagṛhāṇyupasaṃkrāntāḥ | tairūktāḥ-ārya, purobhaktakāṃ kuruteti | te kathayanti-evaṃ kurma iti | taiḥ purobhaktakā kṛtā | bhagavāṃstasya gṛhapaterniveśane purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | ṣaḍvargīyā api purobhaktakāṃ kṛtvā saṃghamadhye niṣaṇṇāḥ | atha sa gṛhapatiputraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | satatapariveṣaṇaṃ kurvāṇaḥ paśyati ṣaḍvargīyān na satkṛtya paribhuñjānān | dṛṣṭvā ca punarbhagavantaṃ viditvā dhautahastamapanītapātraṃ bhagavataḥ purastāt sthitvā kathayati-bhagavan, kaiścidatrāryakairna satkṛtya paribhuktamāhāram | deveṣu nopapatsye iti ? bhagavānāha-vatsa, śayanāsanaparibhogena tāvat tvaṃ deveṣūpapadyethāḥ prāgevānnapānaparibhogeneti | atha bhagavāṃstaṃ gṛhapatiputraṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ ||



atrāntare pañcamātrāṇi vaṇikśatāni mahāsamudrāt saṃsiddhayānapātrāṇi rājagṛhamanuprāptāni | rājagṛhe ca parva pratyupasthitamiti na kiṃcit krayeṇāpi labhyate | tatraiko vaṇigbhikṣugocarikaḥ | sa kathayati-bhavantaḥ, āgamayata kasyādya gṛhe buddhapramukhena bhikṣusaṃghena bhaktam, tatrāvaśyaṃ kiṃcidutsadanadharmakaṃ bhavatīti | te śravaṇaparaṃparayā cānveṣamāṇāstasya gṛhapateḥ sakāśamupasaṃkrāntāḥ | kathayanti-gṛhapate, tavādya buddhapramukhena bhikṣusaṃghena bhukte iha parva pratyupasthitamiti na kiṃcit krayeṇāpi labhyate | yadi kiṃcidutsadanadharmakamasti, mūlyena dīyatāmiti | na mamaitadbhaktam, api tu tasyaitadgṛhapatiputrasya bhaktam | enaṃ yācadhvamiti | te tasya sakāśamupasaṃkramya kathayanti-gṛhapatiputra, dīyatāmasmākaṃ bhuktaśeṣaṃ yadasti | mūlyaṃ prayacchāma iti | sa kathayati- nāhaṃ mūlyenānuprayacchāmi | api tu evameva prayacchāmīti | te tenānnapānena saṃtarpitā gṛhapatergatvā kathayanti-tasya te gṛhapate lābhāḥ sulabdhā yasya te niveśane buddhapramukho bhikṣusaṃgho'nnapānena saṃtarpitaḥ, imāni ca pañca vaṇikśatānīti | sa kathayati-anena gṛhapatiputreṇa lābhāḥ sulabdhāḥ | anena buddhapramukho bhikṣusaṃgho'nnapānena saṃtarpito na mayeti | te pṛcchanti-katarasyāyaṃ gṛhapateḥ putraḥ ? amukasya sārthavāhasya | sārthavāhaḥ kathayati-bhavantaḥ, mamaiṣa vayasyaputro bhavati | tasya pitā mahāsamudramavatīrṇo'nayena vyasanamāpannaḥ | śakyaṃ bahubhirekaḥ samuddhartum, na tveva ekena bahavaḥ | tadayaṃ paṭakaḥ prajñapto yena vo yat parityaktam, so'smin paṭake'nuprayacchatviti | te pūrvamevābhiprasannāḥ sārthavāhena ca protsāhitā iti tairyathāsaṃbhāvyena maṇimuktādīni ratnāni dattāni | mahān rāśiḥ saṃpannaḥ | sārthavāhaḥ kathayati-putra, gṛhāṇeti | sa kathayati-tāta, na mayā mūlyena dattamiti | sārthavāhaḥ kathayati-putra, na vayaṃ tava mūlyaṃ prayacchāmaḥ | yadi ca mūlyaṃ gaṇyate, ekena ratnenedṛśānāṃ bhaktānāmanekāni śatāni saṃvidyante | kiṃ tu vayaṃ tavābhiprasannāḥ prasannādhikāraṃ kurmaḥ, gṛhāṇeti | sa kathayati-tāta, mayā buddhapramukho bhikṣusaṃgho bhojito deveṣūpapatsye iti | tasmādavaśiṣṭaṃ yuṣmabhyaṃ dattam | yadi grahīṣyāmi, sthānametadvidyate yaddeveṣu nopapatsye ? sārthavāhaḥ kathayati- putra, abhiśraddadhāsi tvaṃ bhagavataḥ ? tāta, abhiśraddadhe | gaccha, bhagavantaṃ pṛccha | sa yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | sa gṛhapatiputro bhagavantamidamavocat-bhagavan, mayā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā yadannapānamavaśiṣṭaṃ tadvaṇijāṃ dattam | te mama prasannāḥ prasannādhikāraṃ kurvanti | kiṃ kalpate tanmama grahītumāhosvinna kalpata iti ? bhagavānāha-yadi prasannāḥ prasannādhikāraṃ kurvanti, gṛhāṇa | bhagavan, mā deveṣu nopapatsye ? bhagavānāha- vatsa, puṣpametat, phalamanyadbhaviṣyati | tena bhagavadvacanābhisaṃpratyayāt parituṣṭena gatvā ratnāni gṛhītāni ||



atrāntare rājagṛhe'putraḥ śreṣṭhī kālagataḥ | tato rājagṛhanivāsinaḥ paurāḥ saṃnipatya saṃjalpaṃ kurvanti -bhavantaḥ, śreṣṭhī kālagataḥ | kaṃ śreṣṭhinamabhiṣiñcāma iti ? tatraike kathayanti-yaḥ puṇyamaheśākhya iti | apare kathayanti-kathamasmābhirjñātavyamiti ? te kathayanti-nānāvarṇāni bījāni pakkakumbhe prakṣipāmaḥ, ya ekavarṇānyuddhariṣyati, taṃ śreṣṭhinamabhiṣiñcāma iti | tairnānāvarṇāni bījāni pakkakumbhe prakṣiptāni | ārocitaṃ ca-bhavantaḥ, ya ekavarṇāni bījāni etasmāt kumbhāduddharet, sa śreṣṭhyabhiṣicyate | yasya vaḥ śreṣṭhitvamabhipretaṃ ca, uddharatu iti | ta uddhartumārabdhāḥ | sarvairnānāvarṇānyuddhṛtāni | tena tu gṛhapatiputreṇaikavarṇānyuddhṛtāni | paurajānapadāḥ kathayanti-bhavantaḥ, ayaṃ puṇyamaheśākhyaḥ | sarva enaṃ śreṣṭhinamabhiṣiñcāmaḥ | tatraike kathayanti-bhavantaḥ, ayaṃ bhṛtakapuruṣaḥ | kathamenaṃ śreṣṭhinamabhiṣiñcāma iti ? apare kathayanti-punarapi tāvat jijñāsāmaḥ | tena yāvat trirapyekavarṇānyuddhṛtāni | te kathayanti-bhavantaḥ, manuṣyakā apyasya sākṣepamanuprayacchanti | āgacchata, enamevābhiṣiñcāma iti | sa taiḥ śreṣṭhī abhiṣiktaḥ | sa gṛhapatiḥ saṃlakṣayati-yadapyanena mama bhṛtikayā karma kṛtam, tathāpyayaṃ puṇyamaheśākhyaḥ sattvaḥ | saṃgraho'sya kartavya iti | tena tasya sarvālaṃkāravibhūṣitā duhitā bhāryārthaṃ dattā | tacca gṛham, prabhūtaṃ svāpateyam | sahasaivaṃ bhogairabhyudgata iti tasya sahasodgato gṛhapatiḥ sahasodgato gṛhapatiriti saṃjñā saṃvṛttā ||



sa saṃlakṣayati-yā kācidasmākaṃ śrīsaubhāgyasaṃpat, sarvāsau buddhaṃ bhagavantamāgamya | yannvahaṃ punarapi buddhapramukhaṃ bhikṣusaṃghamantargṛhe upanimantrya bhojayeyam | iti viditvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṃ sahasodgataṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm | atha sahasodgato gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat-adhivāsayatu bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | adhivāsayati bhagavān sahasodgatasya gṛhapatestūṣṇībhāvena | atha sahasodgato gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | atha sahasodgato gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yena sahasodgatasya gṛhapaterniveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | atha sahasodgato gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā sahasodgatena gṛhapatinā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam | sa dṛṣṭasatyastrirudānamudānayati-idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā neṣṭena na svajanabandhuvargeṇa na rājñā na devatābhirna pūrvapretairna śramaṇabrāhmaṇairyadbhagavatā asmākaṃ kṛtam | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | abhikrānto'haṃ bhadanta abhikrāntaḥ | eṣo'haṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca | upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetamabhiprasannamiti | atha bhagavān sahasodgataṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ ||



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ-kiṃ bhadanta sahasodgatena gṛhapatinā karma kṛtaṃ yena bhṛtikayā karma kṛtam, yena sahasā bhogairabhivṛddhaḥ, satyadarśanaṃ ca kṛtamiti ? bhagavānāha-sahasodgatenaiva bhikṣavo gṛhapatinā karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni | sahasodgatena gṛhapatinā karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca |



na praṇaśyanti karmāṇi kalpakoṭiśatairapi |

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||3||



bhūtapūrvaṃ bhikṣavo'nyatarasmin karvaṭake gṛhapatiḥ prativasati āuḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā | sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā | dārako jātaḥ | tasya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā kulasadṛśaṃ nāmadheyaṃ vyavasthāpitam | sa unnīto vardhito mahān saṃvṛttaḥ | yāvadapareṇa samayena sa gṛhapatiḥ saṃprāpte vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauñcamayūraśukaśārikākokilajīvaṃjīvakonnāditaṃ vanakhaṇḍamantarjanasahāya udyānabhūmiṃ nirgataḥ | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ | prāntaśayanāsanasevinaste na | so'praviśyaiva karvaṭakaṃ yena tadudyānaṃ tenopasaṃkrāntaḥ | adrākṣīt sa gṛhapatistaṃ pratyekabuddhaṃ kāyaprāsādikaṃ ca śānteneryāpathenodyānaṃ praviśantam | dṛṣṭvā ca punaḥ prītiprāmodyajātastvaritatvaritaṃ pratyudgataḥ | pratyekabuddhaḥ saṃlakṣayati-ākīrṇamida-mudyānam | anyatra gacche | iti viditvā pratinivartitumārabdhaḥ | sa gṛhapatiḥ pādayornipatya kathayati-ārya, kiṃ nivartase tvam ? piṇḍakenārthī | ahamapi puṇyena | asminnevodyāne vihara, piṇḍakenāvighātaṃ karomīti | parānugrahapravṛttāste mahātmānaḥ | sa tasyānukampācittamupasthāpya tasminnevodyāne vihartumārabdhaḥ | so'pi tasya piṇḍakena yogodvahanaṃ kartuṃ pravṛttaḥ | yāvadapareṇa samayena tasya gṛhapateranyatarakarvaṭake kiṃcit karaṇīyamutpannam | sa patnīmāmantrayate- bhadre, mamāmuṣmin karvaṭake kiṃcit karaṇīyamutpannam | tatrāhaṃ gacchāmi | tvayā tasya mahātmanaḥ pravrajitasyānnapānenāvighātaḥ kartavyaḥ | ityuktvā prakrāntaḥ | aparasmin divase sā gṛhapatnī kālyamevotthāya tadarthamannapānaṃ sādhayitumārabdhā | sā putreṇocyate-amba, kasyārthe'nnapānaṃ sādhyata iti ? sā kathayati-putra, yo'sau udyāne śāntātmā pravrajitastiṣṭhati, tasyārthe sādhyata iti | sa ruṣitaḥ kathayati-amba, kimarthaṃ bhṛtikayā karma kṛtvā na bhuṅkta iti ? sā kathayati-putra, mā evaṃ vocaḥ | aniṣṭo'sya karmaṇo vipāka iti | sa nivāryamāṇo'pi nāvatiṣṭhate | yāvadasau gṛhapatirāgataḥ | patnīmāmantrayate-bhadre, kṛtaste tasya piṇḍakenāvighātaḥ ? āryaputra kṛtaḥ | kiṃ tu anena dārakeṇa tasyāntike kharā vāgniścāritā | sa kathayati-bhadre, kiṃ kathayati ? tayā vistareṇa samākhyātam | sa saṃlakṣayati-kṣamo'yaṃ tapasvī | gacchāmi, taṃ mahātmānaṃ kṣamāpayāmi-mā atyantameva kṣato bhaviṣyati | iti viditvā taṃ dārakamādāya yena pratyekabuddhastenopasaṃkrāntaḥ | adrākṣīt sa pratyekabuddhastaṃ gṛhapatimātmanā dvitīyamāgacchantam | sa saṃlakṣayati-na kadācidayaṃ gṛhapatirātmanā dvitīyamāgacchati | tat kimatra kāraṇamiti ? asamanvāhṛtya śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartate | sa samanvāhartuṃ pravṛttaḥ | tena samanvāhṛtya vijñātam | kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī | sa tasyānukampārthaṃ vitatapakṣa hava haṃsarāja uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanasya ṛddhirāvarjanakarī | sa mūlanikṛtta iva drumaḥ saputraḥ pādayornipatitaḥ | tataḥ sa dāraka āhṛṣṭaromakūpaḥ kathayati-avatara avatara sadbhūtadakṣiṇīya, mama kāmapaṅkanimagnasya hastoddhāramanuprayaccheti | sa tasyānukampārthamavatīrṇaḥ | sa gṛhapatiputrastīvreṇāśayena pādayornipatya praṇidhānaṃ kartumārabdhaḥ-yanmayā evaṃvidhe sadbhūtadakṣiṇīye kharā vāgniścāritā, mā tasya karmaṇo bhāgī syām | yattu idānīṃ cittamabhiprasāditam, anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam, evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti ||



kiṃ manyadhve bhikṣavaḥ ? yo'sau gṛhapatiputraḥ, eṣa evāsau sahasodgato gṛhapatiḥ | yadanena pratyekabuddhasyāntike kharā vāgniścāritā, tena pañca janmaśatāni bhṛtakapuruṣo jātaḥ | yāvadetarhyapi bhṛtikayā karma kṛtam | yat punastasyaivāntike cittamabhiprasādya praṇidhānaṃ kṛtam, tena sahasaiva bhogairabhivṛddhaḥ | mamāntike satyadarśanaṃ kṛtam | ahaṃ cānena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyam || (iyaṃ tāvadutpattirna tāvat buddho bhagavān śrāvakāṇāṃ vinaye śikṣāpadam | ?)



idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||



sahasodgata(sya prakaraṇā) vadānamekaviṃśatimam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project