Digital Sanskrit Buddhist Canon

20 kanakavarṇāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २० कनकवर्णावदानम्
20 kanakavarṇāvadānam |



evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrairnānātīrthikaśramaṇabrāhmaṇacarakaparivrājakairdevairnāgairyakṣairasurairgarūḍairgandharvaiḥ kinnarairmahoragaiḥ | lābhī bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ divyānāṃ mānuṣāṇāṃ ca | taiśca bhagavānanupaliptaḥ padmamiva vāriṇā | bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko'bhyudgataḥ-ityapi sa bhagavāṃstathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān | sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate | sa dharmaṃ deśayati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati | tatra bhagavān bhikṣūnāmantrayate sma-sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, apīdānīṃ yo'sau apaścimaḥ kavalaścarama ālopaḥ, tato'pyadatvā asaṃvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṃ pratigrāhakam | na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet | yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmāddhetoradattvā asaṃvibhajya paribhujyante āgṛhītena cetasā | utpannaṃ caiṣā mātsaryaṃ cittaṃ paryādāya tiṣṭhati | tatkasya hetoḥ ?



bhūtapūrvaṃ bhikṣavo'tīte'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ | rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ | prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ | rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojayānyāyāmena, dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa | ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca ramaṇīyā ca | rājñaḥ kanakavarṇasyāśītirnagarasahasrāṇyabhūvan | aṣṭādaśa kulakoṭī ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi | saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ | ṣaṣṭiḥ karvaṭasahasrāṇyabhūvan ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi | rājñaḥ kanakavarṇasyāṣṭādaśāmātyasahasrāṇyabhūvan | viṃśatistrīsahasrāṇyantaḥpuramabhūt | rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva | dharmeṇa rājyaṃ kārayati |



athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi -yannvahaṃ sarvavaṇijo'śulkānagulmān muñceyam | sarvajāmbudvīpakān manuṣyānakārānagulmān muñceyamiti | atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate-adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo'śulkān muñcāmi, sarvajāmbudvīpakān manuṣyānakārānaśulkān muñcāmi | tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato'pareṇa samayena nakṣatraṃ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣati | atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ, tenopasaṃkrāntāḥ | upasaṃkramya rājānaṃ kanakavarṇamidamavocan -yatkhalu devo jānīyāt-nakṣatraṃ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣiṣyati | atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati-aho bata me jāmbudvīpakā manuṣyāḥ, aho bata me jambudvīpaḥ ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ | atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat-ya ime āḍhyā mahādhanā mahābhogāḥ, te śakṣyanti yāpayitum | ya ime daridrā alpadhanā alpānnapānabhogāḥ, te kathaṃ yāpayiṣyanti ? tasyaitadabhavat-yannvahaṃ jambudvīpādannādyaṃ saṃhareyam, sarvajāmbudvīpān sattvān gaṇayeyam | atha gaṇayitvā māpayeyam, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam | ekaṃ koṣṭhāgāraṃ kārayitvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ pratyarpayeyamiti | atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate-gacchata yūyaṃ grāmaṇyaḥ, sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata, gaṇayitvā māpayata, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata | paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti, gaṇayitvā māpayanti, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti | ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ, tenopasaṃkrāntāḥ | upasaṃkramya rājānaṃ kanakavarṇamidamavocan-yat khalu deva jānīyāḥ-sarvagrāmanagaranigamakarvaṭarājadhānīṣvannādyaṃ saṃhṛtam, saṃhṛtya gaṇitam, gaṇayitvā māpitam, māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate | atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocat-gacchata yūyaṃ grāmaṇyaḥ, sarvajāmbudvīpakān manuṣyān gaṇayata, gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata | paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti, saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti | te yāpayantyekādaśavarṣāṇi, dvādaśavarṣaṃ na yāpayanti | nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti | tena khalu punaḥ samayena sarvajambudvīpādannādyaṃ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā ||



tena khalu samayena anyatamaścatvāriṃśatkalpasaṃprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva | adrākṣīd bodhisattvo'nyatarasmin vanaṣaṇḍe putraṃ mātrā sārdhaṃ vipratipadyamānam | dṛṣṭvā ca punarasyaitadabhavat-kliśyanti bateme sattvāḥ, saṃkliśyanti bateme sattvāḥ, yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā, asyā eva stanau pītvā, atraiva kālaṃ kariṣyati iti | alaṃ me īdṛśaiḥ sattvairadhārmikairadharmarāgaraktairmithyādṛṣṭakairviṣamalobhābhibhūtairamātṛrajñaiśrāmaṇyaraibrāhmaṇyairakule jyeṣṭhāpacāyakaiḥ | ka utsahata īdṛśānāṃ sattvānāmarthāya bodhisattvacaryāṃ caritum ? yannvahaṃ svake kārye pratipadyeyam | atha bodhisattvo yenānyataradvṛkṣamūlaṃ tenopasaṃkrāntaḥ | upasaṃkramya tasmin vṛkṣamūle niṣaṇṇaḥ | paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam, ayaṃ rūpasamudayaḥ, ayaṃ rūpasyāstaṃgamaḥ, iyaṃ vedanā, iyaṃ saṃjñā, ime saṃskārāḥ, idaṃ vijñānam, ayaṃ vijñānasamudayaḥ, ayaṃ vijñānasyāstaṃgama iti | sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān | atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṃ velāyāṃ gāthāṃ bhāṣate-



saṃsevamānasya bhavanti snehāḥ

snehānvayaṃ saṃbhavatīha duḥkham |

ādīnavaṃ snehagataṃ viditvā

ekaścaret khaṅgaviṣāṇakalpaḥ ||1|| iti ||



atha tasya bhagavataḥ pratyekabuddhasyaitadabhavat-bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni, na ca kasyacit sattvasya hitaṃ kṛtam | kamadyāhamanukampeyam, kasyāhamadya piṇḍapātamāhṛtya paribhuñcīya ? atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam, anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā | tasyaitadabhavat-yannvahaṃ rājānaṃ kanakavarṇamanukampeyam | yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya | atha bhagavān pratyekabuddhastata eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ | tena khalu samayena rājā kanakavarṇa upariprāsādatalagato'bhut pañcamātrairamātyasahasraiḥ parivṛtaḥ | adrākṣīdanyatamo mahāmātrastaṃ bhagavantaṃ pratyekabuddhaṃ dūrata evāgacchantam | dṛṣṭvā ca punarmahāmātrānāmantrayate-paśyata paśyata grāmaṇyaḥ | dūrata eva lohitapakṣaḥ śakunta ihāgacchati | dvitīyo mahāmātra evamāha-naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, rākṣasa eva ojohāra ihāgacchati | eṣo'smākaṃ bhakṣayiṣyati | atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate-naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, na ca rākṣasa ojohāraḥ | ṛṣireṣo'smākamanukampayehāgacchati | atha sa bhagavān pratyekabuddho rājñaḥ kanakavarṇasya prāsāde pratyaṣṭhāt ||



atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati | atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat-kimartham ṛṣe ihābhyāgamanam ? bhojanārthaṃ mahārāja | evamukte rājā kanakavarṇaḥ prārodīt | aśrūṇi pravartayannevamāha-aho me dāridyram, aho dāridyram, yatra hi nāma jambudvīpaiścaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum | atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā, sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate -



kiṃ duḥkhaṃ dāridyraṃ kiṃ duḥkhataraṃ tadeva dāridyram |

maraṇasamaṃ dāridyram ||2||



atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate-asti bhoḥ puruṣa, mama niveśane kiṃcidbhaktam, yadahamasya ṛṣeḥ pradāsyāmi ? sa evamāha-yat khalu deva jānīyāḥ-sarvajambudvīpādannādyaṃ parikṣīṇam, anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā | atha rājñaḥ kanakavarṇasyaitadabhavat-sacet paribhuñje, jīviṣye | atha na paribhokṣye, mariṣye | tasyaitadabhavat-yadi paribhokṣye, yadi vā na paribhokṣye, avaśyaṃ mayā kālaḥ kartavyaḥ | alaṃ me jīvitena | kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane'dya yathādhautena pātreṇa nirgamiṣyati ? atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaiovamavocat-anumodata yūyaṃ grāmaṇyaḥ, ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ | anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṣyāṇāṃ dāridyrasamucchedaḥ syāt | atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati | dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī | atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tata eva ṛddhyā uparivihāyasā prakrāntaḥ | atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo'sthāt, yāvaccakṣuṣpathādatikrānta iti | atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate-gacchata grāmaṇyaḥ svakasvakāni niveśanāni | mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha | ta evamāhuḥ-yadā devasya śrīsaubhāgyasaṃpadāsīt, tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti | atha rājā kanakavarṇaḥ prārodīt | aśrūṇi pravartayati | aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyānidamavocat-gacchata grāmaṇyo yathāsvakasvakāni niveśanāni | mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha | evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto'śrūṇi pravartayanto'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ | upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ-kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham | adyāsmākaṃ devasyāpaścimaṃ darśanam ||



tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ, atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni, śītalāśca vāyavo vātumārabdhāḥ, ye jambūdvīpādaśuciṃ vyapanayanti, meghāśca pravarṣayantaḥ pāṃśūn śamayanti | atha tasminneva divase dvitīye'rdhabhāge vividhasya khādanīyabhojanīyasya varṣaṃ pravarṣati | idamevaṃrūpaṃ bhojanamodanasaktavaḥ kulmāṣamatsyamāṃsam, idamevaṃrūpaṃ khādanīyaṃ mūlakhādanīyaṃ skandhakhādanīyaṃ patrakhādanīyaṃ puṣpakhādanīyaṃ phalakhādanīyaṃ tilakhādanīyaṃ khaṇḍaśarkaraguḍakhādanīyaṃ piṣṭakhādanīyam | atha rājā kanakavarṇo hṛṣṭatuṣṭaḥ udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto gaṇakamahāmātrāmātyadauvārikapārṣadyānāmantrayate-paśyatha yūyaṃ grāmaṇyaḥ, adyaiva tasyaikapiṇḍapātadānasyāṅkuraḥ prādurbhūtaḥ | phalamanyadbhaviṣyati ||



atha dvitīye divase saptāhaṃ dhānyavarṣaṃ pravarṣanti, tadyathā-tilataṇḍulā mudgamāṣā yavā godhūmamasūrāḥ śālayaḥ | saptāhaṃ sarpivarṣaṃ pravarṣanti, saptāhaṃ karpāsavarṣaṃ pravarṣanti, saptāhaṃ nānāvidhadūṣyavarṣaṃ pravarṣanti, saptāhaṃ saptaratnānāṃ varṣaṃ pravarṣanti, suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya | sarvamasya rājñaḥ kanakavarṇasyānubhāvena jāmbudvīpakānāṃ manuṣyāṇāṃ dāridyrasamucchedo babhūva ||



syāt khalu bhikṣavo yuṣmākaṃ kāṅkṣā vimatirvā anyaḥ sa tena kālena tena samayena rājā kanakavarṇo babhūva | na khalvevaṃ draṣṭavyam | ahaṃ sa tena kālena tena samayena rājā kanakavarṇo babhūva | tadanena bhikṣavaḥ paryāyeṇa veditavyam | sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam-apīdānīṃ yo'sau apaścimakaḥ kavalaścarama ālopaḥ, tato'pyadattvā asaṃvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṃ pratigrāhakam | na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati | yasmāt tarhi bhikṣavaḥ sattvā na jānate dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam-yathā ahaṃ jāne dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmātte'dattvā asaṃvibhajya paribhuñjate āgṛhītena cetasā, utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati |



na naśyate pūrvakṛtaṃ śubhāśubhaṃ

na naśyate sevanaṃ paṇḍitānām |

na naśyate āryajaneṣu bhāṣitaṃ

kṛtaṃ kṛtajñeṣu na jātu naśyati || 3||



sukṛtaṃ śobhanaṃ karma duṣkṛtaṃ vāpyaśobhanam |

asti caitasya vipāko avaśyaṃ dāsyate phalam ||4||



idamavocadbhagavān | āttamanasaste bhikṣavo bhikṣuṇyupāsakopāsikādevanāgayakṣagandharvāsuragaruḍakinnaramahoragādayaḥ sarvāvatī ca parṣadbhagavato bhāṣitamabhyanandan ||



iti śrīdivyāvadāne kanakavarṇāvadānaṃ viṃśatimam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project