Digital Sanskrit Buddhist Canon

18 dharmarucyavadānam

Technical Details
18 dharmarucyavadānam |



evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme | tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni | tairnipuṇataḥ sāmudraṃ yānapātraṃ pratipāditam | yato vaṇijastaṃ mahāsamudraṃ dṛṣṭvā saṃbhinnamanaso na prasahante samavataritum | paścāttairvaṇigbhiḥ karṇadhāra uktaḥ-uddhoṣaya naḥ puruṣa mahāsamudrasya bhūtaṃ varṇam | yataḥ karṇadhāra uddhoṣayituṃ pravṛttaḥ-śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ, santyasmin mahāsamudre evaṃvidhāni ratnāni, tadyathā-maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ | ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam, kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm, so'smin mahāsamudre avataratu dhanahetoḥ | evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum | yatastadvahanamatiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati | tataḥ karṇadhāreṇoktam-asahyaṃ vahanam | yato vaṇijaḥ kathayanti-kasyedānīṃ vakṣyāmaḥ vahanāt pratyavatarasveti | tairvaṇigbhiḥ karṇadhārasyoktam-mahāsamudrasya bhūtaṃ varṇamuddhoṣayata | tataḥ sa uddhoṣayituṃ pravṛttaḥ-śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ, santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni, tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam | caurā api āgacchanti nīlavāsaso dhanahāriṇaḥ | yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum, sa mahāsamudramavataratu | alpāḥ śūrā bahavaḥ kātarāḥ | taṃ śrutvā tathoddhuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ, kecidavaśiṣṭāḥ | tatastairvaṇigbhirvahanasyaikaṃ varatraṃ chinnam | paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ | tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva saṃprasthitam | yāvadratnadvīpamanuprāptaḥ | sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati-santyasmin ratnadvīpe kācamaṇayo ratnasadṛśāḥ, te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ | mā vaḥ paścājjambudvīpagatānāṃ tāpyaṃ bhaviṣyati | tatraiva ca kroñcakumārikā nāma striyo bhavanti | tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti, yathā atraivānayena vyasanamāpadyate | atraiva ca madanīyāni phalāni bhavanti | tāni yo bhakṣayati, sa sapta rātriṃdivasān suptastiṣṭhati | asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante, tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām | tāni bhavadbhirlabdhāni na bhakṣayitavyāni | tacchrutvā vaṇijo'vahitamanaso'pramādenāvasthitāḥ | prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ vā | vahanaṃ pūrayitvā te'nukūlaṃ jambudvīpābhimukhena vāyunā saṃprasthitāḥ | mahāsamudre ca tribhiḥ skandhaiḥ prāṇinaḥ saṃmiśritāḥ | prathame yojanaśatikā ātmabhāvāḥ, dvistriyojanaśatikā ātmabhāvāḥ | dvitīye skandhe'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ | tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ, ṣoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvāḥ | tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ | ye prathamāyāṃ bhūmau avasthitāḥ, te dvitīyabhūmisthairbhakṣyante | ye dvitīyabhūmisthāḥ, te tṛtīyabhūmisthairbhakṣyante | tatra timiṃgilo nāma matsyastṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati | sa yasyāṃ velāyāṃ mukhamāvṛṇoti, tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāraṃ yato dhāvati | tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti | tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva, tadyathā-parvato nabhaḥpramāṇaḥ | akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau | yatastairvaṇigbhirdūrata evopadhāritam | tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ-kimetadbhavanta ādityadvayasyodayanam ? teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāraṃ yato vegenopahartumārabdham | teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ - kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti, tadevedānīṃ proditāḥ syuḥ | yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktam-yat tadbhavantaḥ śrūyate timitimiṃgila iti, timitimiṃgilabhayamidam | tat paśyantu bhavantaḥ | pānīyādabhyudgataparvatavadālokyate etattasya śiraḥ | paśyatha caiṣā parā lohitikā rājiryadetau tasyoṣṭhau | paśyatha etāmaparā avadātā mālā caiṣā tasya dantamālā | paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau | punarasau karṇadhāro vaṇijāṃ kathayati- śṛṇvantu bhavantaḥ, nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema | sarveṣāmevāsmākaṃ maraṇaṃ pratyupasthitam | tadidānīṃ bhavadbhiḥ kiṃ karaṇīyam ? yasya vo yasmin deve bhaktiḥ sa tamāyācatu | yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt | na cānyo'sti kaścidupāyo jīvitasya | yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārthamāyācitumārabdhāḥ | naiva ca teṣāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit | tathaiva tadvahanaṃ salilavegāt kṣiptaṃ timiṃgilamukhadvāraṃ yato'pahriyate | tatra copāsako'bhirūḍhaḥ | tenoktam-bhavantaḥ, nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit | sarvairevāsmābhirmartavyam | kiṃ tu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ | sati maraṇe buddhāvalambanayā smṛtyā kālaṃ kariṣyāmaḥ | sugatigamanaṃ bhaviṣyati | yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva | bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa | śrutvā ca punarbhagavatā sa nādastathā adhiṣṭhito yathā tena timiṃgilena śrutam | tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso'marṣa utpanno viklavībhūtaśca-buddho bata loka utpannaḥ | na mama pratirūpaṃ syāt yadahaṃ buddhasya bhagavato nāmoddhoṣaṃ śrutvā āhāramāhareyam | sa cintayituṃ pravṛttaḥ-yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi, salilavegapratyāhatasya vahanasya vināśo bhaviṣyati, eteṣāṃ cānekānāṃ jīvitavināśaḥ | yannvahaṃ mṛdunopakrameṇa svairaṃ svairaṃ mukhadvāraṃ saṃpidadhyām | tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mṛdunopakrameṇa svairaṃ svairaṃ pihitam | paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktamanuguṇaṃ vāyumāsādya tīramanuprāptam | atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ | te tatra gatvā saṃlakṣayanti-dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati, tasyaiva tāni ratnāni gamyāni bhavanti | yannu vayametāni ratnāni buddhasya bhagavato dadyāmaḥ | te tāni ratnāni saṃgṛhya bhagavataḥ sakāśamupagatāḥ | anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti-bhagavan, asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktam, tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ | dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti, tasya tadgamyaṃ bhavati | tadvayaṃ bhagavato nāmagrahaṇena maraṇabhayāduttīrṇāḥ | tadasmākametāni ratnāni bhagavān gṛhṇātu | bhagavānāha-yena mayendrāya (?) balabodhyaṅgaratnānyadhigatāni, kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyam ? yadi cecchata asmacchāsane vatsāḥ pravrajitum, āgacchatha | yataste saṃlakṣayanti vaṇijaḥ-yadasmākaṃ kiṃcit jīvitam, tatsarvaṃ buddhasya bhagavatastejasā | yadvayametāni ratnāni tyaktvā bhagavato'ntike pravrajema iti | paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ | pravrajya tairyujyadbhirghaṭadbhirvyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam ||



yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti-kīdṛśāni karmāṇi bhagavan, ebhirvaṇigbhiḥ kṛtānyupacitāni, yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgitaḥ ? bhagavānāha-



bhūtapūrvaṃ bhikṣavaḥ kāśyapaḥ samyaksaṃbuddho loka utpanno'bhūt | tasya ca śāsane eta eva ca pravrajitā abhūvan | tatra pravrajya ca na kaścit tadrūpo guṇagaṇo'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca | maraṇakālasamaye praṇidhānaṃ kṛtavantaḥ - yadasmābhiḥ kāśyapaṃ samyaksaṃbuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca, na kaścit guṇagaṇo'dhigato'sti, asya karmaṇo vipākena vayaṃ yo'sau anāgate'dhvani kāśyapena samyaksaṃbuddhena śākyamuninarmā samyaksaṃbuddho vyākṛtaḥ, taṃ vayamārāgayemo na virāgayemaḥ ||



bhagavānāha-kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte'dhvanyāsan kāśyapasya samyaksaṃbuddhasya śāsane pravrajitāni, etāvantyetāni pañcabhikṣuśatāni | tadā caiṣāmindriyāṇi paripācitāni, etarhi arhattvaṃ sākṣātkṛtam | yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ, sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ | tena śrāvastyāṃ ṣaṭkarmanirate brāhmaṇakule pratisaṃdhirgṛhītaḥ | tasya taccharīraṃ kalevaraṃ mahāsamudre utplutam | nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam | yatra ca vikṣiptaṃ tatrāpi samīpe nāgasyaiva bhavanam | tenāpi gandhamasahatā anyataḥ kṣiptam | evaṃ kṣiptena pāraṃparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam | yato'nantaraṃ samudravelayotsārya sthale prakṣiptam | taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam |

asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā, tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihitaḥ - āryaputra, kṣudduḥkhenātīva bādhye | tasyā evaṃ vadantyā gṛhasvāminoktam-bhadre, yadasmadgṛhe'nnapānaṃ tatsarvamabhyavaharasva | tayā abhyavahartumārabdham| sā ca tadannapānaṃ sarvamabhyavahṛtya naiva tṛptimupayāti | punarapi gṛhasvāminaṃ vijñāpayati-āryaputra, naiva tṛptimupagacchāmi | yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo'ntikadannapānamanviṣya tasyā anupradattam | sā tamapyavahṛtya naiva tṛptiṃ gacchati | bhūyo gṛhasvāminaḥ kathayati-āryaputra, naiva tṛptimupagacchāmi | yato'sau brāhmaṇaḥ saṃvignamanāḥ khedamāpannaḥ | kimetadbhavantaḥ syāt-asyāḥ sattvamudare utpannaṃ yasyotpādānnaiva tṛptimupayāti ? yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca-paśyantu bhavantaḥ, iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt | taiḥ śrutvā tathāvidha upakramaḥ kṛtaḥ | tasyā brāhmaṇyāste indriyāṇāmanyathātvamupalakṣayanti | yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti, tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā-kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā ? tayā abhihitam-garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ | yato naimittakavaidyacikitsakairabhihitam-nāsyāḥ kaścidanyastadrupo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ | asyaivaiṣā garbhasyānubhāvenaivaṃvidhā dīptāgnitā | yato'sau brāhmaṇa upalabdhavṛttāntaḥ svasthībhūtaḥ | sāpi brāhmaṇī naiva kadācidannapānasya tṛptā | anupūrveṇa samakālameva putro jātaḥ | tasya dārakasya jātamātrasya sā brāhmaṇī vinītakṣudduḥkhā saṃvṛttā | sa dārako jātamātra eva atyarthaṃ bubhukṣayopapīḍyate | tasya bubhukṣayā pīḍyamānasya mātā stanaṃ dātuṃ pravṛttā | sa ca dārakaḥ stanaṃ pītvāpi sarvaṃ naiva tṛptimupayāti | paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṃ tasya dārakasya dāpayituṃ pravṛttāḥ | sa ca dārakaḥ sarvāsāmapi stanaṃ pītvā naiva tṛptimabhyupagacchate | paścāt tena brāhmaṇena tasyārthe chagalikā kṛtā | sa dārakastasyā api cchagalikāyāḥ kṣīraṃ pītvā janikāyāśca stanaṃ naiva tṛpyate | tatra gṛhe kālena kālaṃ bhikṣavo bhikṣuṇyaśca piṇḍapātaṃ praviśya parikathāṃ kurvanti | sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi, avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti | pratyavasṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṃ pratisaṃvedayamāno rodituṃ pravṛttaḥ | taiḥ saṃlakṣitam-dharme vatsāya ruciriti | tasya dharmarucīti nāma pratiṣṭhāpitam | sa ca dārako'nupūrveṇa māsārdhamāsādīnāmatyayādbhuñjāno naiva kadācidannapānasya tṛpyati | yadā ca viśiṣṭe vayasi sthitaḥ, tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam | gaccha vatsa, idaṃ te bhaikṣabhājanam | gṛhītvā śrāvastyāṃ bhikṣāṃ paryaṭitvā āhārakṛtyaṃ kuru | yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati | paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati | yato'sau saṃlakṣayati- kiṃ mayā karma kṛtaṃ yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi ? sa viṣaṇṇacetāścintayituṃ pravṛttaḥ-kiṃ tāvadagnipraveśaṃ karomi, uta jalapraveśamatha taṭaprapātaṃ karomi ? sa evaṃ cintayā sthitaḥ | upāsakenopalakṣitaḥ | tasya tenoktam-kiṃ cintāpara evaṃ tiṣṭhasi ? gaccha tvam | mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam | tatra pravraja | tatra ca tvaṃ pravrajitaḥ kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṣyasi | akuśalāśca te dharmā ye'sminnapi janmani saṃcitā bhaviṣyanti, te tanvībhaviṣyanti | yadi tāvadguṇagaṇānadhigamiṣyasi, paryantīkṛtaste saṃsāro bhaviṣyati | atha sa mahātmā upāsakena codito jetavanaṃ gataḥ | jetavanaṃ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ | bhikṣumupasaṃkramyaivaṃ vadati-ārya, pravrajitumicchāmi | yato bhikṣubhiruktaḥ-mātāpitṛbhyāmanujñāto'si ? sa kathayati- nāhaṃ mātāpitṛbhyāmanujñātaḥ | tairuktaḥ-gaccha vatsa, mātāpitṛbhyāmanujñāṃ mārgasva | yataḥ sa mātāpitṛbhyāṃ sakāśādanujñāṃ mārgituṃ pravṛttaḥ | sa mātāpitṛbhyāmabhihitaḥ-gaccha vatsa, yathābhipretaṃ kuru | sa labdhānujño bhikṣusakāśaṃ gataḥ | paścādbhikṣuṇā pravrājitaḥ | tatra ca bhikṣūṇāṃ kadācit piṇḍapāto bhavati, kadācit nimantraṇaṃ bhavati | sa ca yasmin divase piṇḍapāto bhavati, tatropādhyāyenocyate-vatsa, kiṃ tṛpto'si uta na ? sa upādhyāyasya kathayati-nāsti tṛptiḥ | yata upādhyāyenāsya saṃlakṣitaḥ-taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti | sa ātmīyādapi piṇḍapātāt tasya saṃvibhāgaṃ prārabdhaḥ kartum | punaśca pṛcchati-vatsa, kimidānīṃ tṛpto'si ? atha sa tamupādhyāyaṃ vadati-na tṛpto'smi | yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum | yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum | teṣāmantikāllabhamāno naiva tṛptimupayāti | yadā ca nimantraṇaṃ bhavati, tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti | dānapatirapi viditvā yadyadadhikaṃ tattadasmai datvā āgacchati | atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate | tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūrṇaḥ | tena khalu samayena anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgha upanimantritaḥ | bhagavān bhikṣusaṃghena sārdhamantargṛhaṃ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya | dharmarucirvihāre upadhivāriko vyavasthāpitaḥ ||



tatra ca śrāvastyāmanyatamo gṛhapatiḥ prativasati | tena caivamupalabdhaṃ yo'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati | yatastena pañcamātrāṇāṃ bhikṣuśatānāmāhāraḥ samudānītaḥ | sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ | sa paśyati tasmin jetavane bhikṣava eva na santi| tena tatrānvāhiṇḍatā upadhivāriko dharmarucirdṛṣṭaḥ | tasya tena gṛhapatinoktam-ārya, kka gatā bhikṣavaḥ ? sa kathayati-antargṛhe upanimantritāḥ praviṣṭāḥ | sa gṛhapatistacchutvā durmanā vyavasthitaḥ-kaṣṭam, evamasmākaṃ viphalaḥ pariśramo jātaḥ | saṃcintya ca tasya dharmaruceḥ kathayati- ārya, bhakṣa tvamapi tāvat | sa kathayati- yadi te mahātman parityaktaṃ bhavati | tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati, tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ | tena dharmarucinā bhoktumārabdhaṃ tanniravaśiṣṭam | naiva tṛptaḥ | gṛhapatiḥ saṃlakṣayati-nāyaṃ tṛptaḥ | tena ucyate-ārya, punarbhokṣyase ? sa kathayati-mahātman, yadi te parityaktam | tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt, tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ | yato dharmarucistadapi bhuktvā naiva tṛptaḥ | gṛhapatinā bhūyaḥ saṃlakṣitam-nāyaṃ tṛptaḥ | tenoktam-ārya, punarbhokṣyase ? sa kathayati-mahātman, yadi te parityaktam | yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ | sa dharmarucistadapi bhuktvā naiva tṛptaḥ | pṛṣṭaḥ- ārya, punarbhokṣyase ? sa kathayati-yadi te parityaktam | yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ | sa dharmarucistadapi bhuktvā naiva tṛptaḥ | pṛṣṭaḥ- ārya, punarbhokṣyase ? bhūyaḥ sa kathayati-yadi te parityaktam | yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt, tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ | tadapi cābhyavahṛtam | naiva tṛptaḥ | vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt, tāvad bhuktvā naiva tṛpyate | yatastena saṃlakṣitam-nāyaṃ manuṣyo manuṣyavikāraḥ | yataḥ śrūyate pañcabhirnīlavāsaso yakṣaśatairjetavanamaśūnyamiti teṣāṃ bhaviṣyatyeva anyatamaḥ | iti saṃcintya garbharūpāṇi gṛhe'nupraveśayituṃ pravṛttaḥ- gacchatha yūyaṃ śīghraṃ gṛhameva, ahamevaiko yadi jīvāmi mriye veti | sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ | sa ca svairaṃ bhuñjati | gṛhapatinā uktam- ārya, tvaritatvaritaṃ pratīcchasva | yatastena dharmarucinā kṣipraṃ pratigṛhītvā bhoktumārabdham | sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ | tasmānnagarāt piṇḍapātanirhārako bhikṣuḥ tasyaiva piṇḍapātaṃ gṛhītvā gataḥ | tena tadapi bhuktam | tasya dharmarucerna kadācidyato jātasya kukṣiḥ pūrṇaḥ | taddivasaṃ cāsya tenāhāreṇa tṛptirjātā | tasya ca gṛhapaternagaraṃ praviśato'bhimukhaṃ bhagavān bhikṣusaṃghaparivṛttaḥ saṃprāptaḥ | sa gṛhapatirbhagavataḥ kathayati- bhagavan, ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti | na ca me tatra bhikṣavo labdhāḥ | eko me bhikṣurdṛṣṭaḥ | tena samākhyātaṃ buddhapramukhaṃ bhikṣusaṃghamantargṛhaṃ upanimantraṇaṃ praviṣṭam | tasya mamaivaṃ cittamutpannam-eṣo'pi tāvadeko bhuṅktāmiti | yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam | tena sarvaṃ nipuṇato'bhyavahṛtam | kiṃ bhagavan manuṣyo'tha vā amanuṣyaḥ ? bhagavatābhihitam-gṛhapate, bhikṣuḥ sa dharmarucirnāmnā | prāmodyamutpādaya, adya sa tvadīyenānnapānnena tṛpto'rhattvaṃ sākṣātkariṣyati ||



atha bhagavān jetavanamabhyāgataḥ | bhagavān saṃlakṣayati-ko'sau dānapatirbhaviṣyati yo'sya dharmaruceretāvatā āhāreṇa pratidivasaṃ yogodvahanaṃ kariṣyati ? yato'sya bhagavatā abhihitam-dṛṣṭastvayā dharmaruce mahāsamudraḥ | sa kathayati-no bhagavan | yato bhagavānāha-gṛhāṇa madīyaṃ cīvarakarṇikam, paścāt te'haṃ mahāsamudraṃ darśayāmi | yato dharmarucinā bhagavataścīvarakarṇiko'valambitaḥ, paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ | yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati, tatra nītvā sthāpitaḥ | uktaṃ cāsya- gaccha vatsa, manasikāraṃ cintaya | yato'sau dharmarucistāṃ samīkṣitumārabdhaḥ | kimetat kāṣṭhaṃ syādathāsthiśakalā, atha phalakinī syāt | sa tasmād vyaktimalabhamānaḥ paryantamanveṣituṃ pravṛttaḥ | vyaktiṃ copalabdham | sa itaścāmutaśca tasyā anupārśvena tāṃ paryeṣamāṇaḥ śramamupagataḥ | na cāsya paryantamāsādayati | tasyaitadabhavat-nāhamasya vyaktiṃ jñāsyāmi kimetaditi, na ca paryantamāsādayiṣye | gacchāmi, asminnarthe bhagavantameva pṛcchāmi |yato'sau bhagavato'ntikaṃ gatvā bhagavantaṃ pṛcchati-kiṃ tadbhagavan ? nāhaṃ tasya vyaktimupalabhāmi | yato'sya bhagavānāha-vatsa, asthiśakalaiṣā | sa kathayati-bhagavan, evaṃvidho'sau sattvo yasyedṛśī asthiśakalā ? bhagavatoktam-tṛpyasva dharmaruce bhavebhyaḥ, tṛpyasva bhavopakaraṇebhyaḥ | tavaiṣā asthiśakalā | dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati-mamaiṣedṛśī asthiśakalā? tasyoktam-eṣā dharmaruce tavāsthiśakalā | tathāvidhamupaśrutya atīva saṃvignaḥ | yato'sya bhagavatā avavādo dattaḥ-dharmaruce, idaṃ cedaṃ manasikuru | ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprātaḥ | atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ | srotaāpattiphalaṃ prāptam | sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ prāptam | arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ | sendropendrāṇāṃ devānāṃ pūjyo mānyo'bhivādyaśca saṃvṛttaḥ | samanvāhartumātmanaḥ pūrvajātiṃ pravṛttaḥ-kuto hyahaṃ cyutaḥ, kutropapanna iti | yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca | tasyaitadabhavat-yadahaṃ bhagavatā na samanvāhṛto'bhaviṣyam, anāgatāsvapi jātiṣu upasṛto'bhaviṣyam| yataḥ saṃlakṣayati-anāgatāpyātmano jātisaṃtatirnirantaramanuparataprabandhena narakapretopapattiḥ | sa evaṃ saṃlakṣya duṣkarakārako bata me bhagavān | yadi ca bhagavatā mamaivaikasyārthe'nuttarā samyaksaṃbodhiradhigatā syāt, tanmahaddhi upakṛtaṃ syāt, prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati | tato'sau dharmarucirṛddhyā jetavanamanuprāpto bhagavantaṃ darśanāya | tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo'bhūt | dharmaṃ deśayati | athāsau dharmaruciryena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat | ekāntaniṣaṇṇo bhagavatā abhihitaḥ-cirasya dharmaruce ? dharmarucirāha-cirasya bhagavan | bhagavānāha-sucirasya dharmaruce ? dharmarucirāha-sucirasya bhagavan | bhagavānāha-suciracirasya dharmaruce ? dharmarucirāha-suciracirasya bhagavan ||



yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti-bhagavan dharmarucirihaiva śrāvastyāṃ jāto'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ | ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate-cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | kiṃ saṃdhāya bhagavān kathayati ? evamukte bhagavān bhikṣūnāmantrayate sma-na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi | atītaṃ saṃghāya kathayāmi | atītaṃ saṃghāya mayaivamuktam | icchatha bhikṣavo'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dharmikathāṃ śrotum ? etasya bhagavan kālaḥ, etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dharmikathāṃ kuryāt | bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti ||



bhūtapūrvaṃ bhikṣavo'tīte'dhvani prathame'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān | sa ca kṣemāvatīṃ rājadhānīmupaniśritya viharati | tasyāṃ ca kṣemāvatyāṃ kṣemo nāma rājā rājyaṃ kārayati | tasyāṃ ca kṣemāvatyāṃ rājadhānyāmanyatamo vaṇikśreṣṭhī prativasati | tenāsau kṣemaṃkaraḥ samyaksaṃbuddhaḥ ṣaṣṭiṃ traimāsān sārdhaṃ bhikṣusaṃghena sarvopakaraṇairupasthitaḥ | yato'sau śreṣṭhī saṃlakṣayati-gacchāmi mahāsamudram | bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti | evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ | ghaṇṭāvaghoṣaṇaṃ kṛtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇaḥ | asya tasmin mahāsamudre'vatīrṇasya kṣemaṃkaraḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | tasya parinirvṛtasya vaśino bhikṣavaḥ parinirvṛtāḥ | saptāhaparinirvṛtasya śāsanamantarhitam | sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ | uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa saṃprasthitaḥ | sa ca panthānaṃ gacchan prātipathikān pṛcchati-kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttiḥ ? tairuktam-jānīmaḥ | sa kathayati-asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksaṃbuddhaḥ ? te kathayanti-parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksaṃbuddhaḥ | sa ca tacchrutvā paraṃ khedamupagataḥ | saṃmūrchitaśca bhūmau patitaḥ | tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati-kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti ? tairuktaḥ-te'pi vaśino bhikṣavaḥ parinirvṛtāḥ | saptāhaparinirvṛtasya ca buddhasya bhagavataḥ kṣemaṃkarasya samyaksaṃbuddhasya kṣemeṇa rājñā caityamalpeśākhyaṃ pratiṣṭhāpitam | tena ca gatvā śreṣṭhinā janapadāḥ pṛṣṭāḥ | asti bhavantastasya bhagavato buddhasya kiṃcit stūpaṃ pratiṣṭhāpitam | tairuktam-asti, kṣemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṣṭhāpitam | tasya etadabhavat-etaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksaṃbuddhaṃ uddiśyānītam | sa ca parinirvṛtaḥ | yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṃ maheśākhyataraṃ kārayeyam | evaṃ vicintya kṣemaṃ rājānaṃ vijñāpayati-mahārāja, idaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksaṃbuddhamuddiśyānītam | sa ca bhagavān parinirvṛtaḥ | idānīṃ mahārāja yadi tvamanujānīyāt, ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam | sa rājñā abhihitaḥ-yathābhipretaṃ kuru | tato brāhmaṇā nagaraṃ prati nivāsinaḥ saṃbhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti-bho mahāśreṣṭhin, yadā kṣemaṃkaro buddho loke'nutpanna āsīt, tadā vayaṃ lokasya dakṣiṇīyā āsan | yadā tūtpannaḥ, tadā dakṣiṇīyo jātaḥ | idānīṃ tu tasya parinirvṛtasya vayameva dakṣiṇīyāḥ | etat suvarṇamasmākaṃ gamyam | sa teṣāṃ kathayati-nāhaṃ yuṣmākametat suvarṇaṃ dāsyāmi | te kathayanti-yadyasmākaṃ na dāsyasi, na vayaṃ tava kāmakāraṃ dāsyāmaḥ | te brāhmaṇā bahavaḥ, śreṣṭhī cālpaparivāraḥ | teṣāṃ tathā vyutpadyatāṃ na lebhe taccaityaṃ yathepsitaṃ tena suvarṇena kārayitum | atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati-mahārāja, taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum | yato'sya rājñā svapuruṣo dattaḥ sahasrayodhī | evaṃ ca rājñā svapuruṣa ājñaptaḥ-yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti, sa tvayā mahatā daṇḍena śāsayitavyaḥ | evaṃ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ | nirgamya ca tān brāhmaṇānevaṃ vadati-śṛṇvantu bhavantaḥ, ahaṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo dattaḥ-yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt, sa tvayā mahatā daṇḍena śāsayitavya iti | yadi yūyamatra kiṃcid vighnaṃ kariṣyatha, ahaṃ vo mahatā daṇḍenānuśāsayiṣyāmi | te brāhmaṇāḥ sahasrayodhinaḥ puruṣasyaivaṃ śrutvā bhītāḥ | yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum| yāvadanupūrveṇa prathamā meḍhī tato'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam | tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtaṃ yatra sā yūpayaṣṭirabhyantare pratipāditā | paścāt tasyātinavāṇḍasyopari harmikā kṛtā | anupūrveṇa yaṣṭyāropaṇaṃ kṛtam | varṣasthāle mahāmaṇiratnāni tānyāropitāni | tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannam-nātra kaścididānīṃ prahariṣyati | viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ | tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ, caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni, tadyathā jātirabhisaṃbodhirdharmacakrapravartanaṃ parinirvāṇam | tacca stūpāṅgaṇaṃ ratnaśilābhiścitam | catvāraścopāṅgāścaturdiśaṃ māpitāḥ | puṣkiriṇyaścaturdiśamanupārśvena māpitāḥ | tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṃ padmaṃ kumudaṃ puṇḍarīkaṃ sugandhikaṃ mṛdugandhikam | vividhāni ca puṣkiriṇītīreṣu sthalajāni mālyāni ropitāni, tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī | sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham | sthāvarā vṛttiḥ prajñaptāḥ | stūpadāsā dattāḥ | śaṅkhapaṭahavādyāni tūryāṇi dattāṇi | ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti | tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kārāṃ kurvanti | yadi ca dakṣiṇo vāyurvāti, dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam | evaṃ paścimena vāyunā, anupūrveṇāpi ca vāyunā | vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam | tasmiṃśca stūpe sarvajātakṛtaniṣṭhite sahasrayodhī abhyāgataḥ | sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayati-asmiṃścaitye kārāṃ kṛtvā kimavāpyate ? yato'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum-evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatā anuttarā bodhiravāpyate | sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati-nāhaṃ śakṣyāmi anuttarāṃ samyaksaṃbodhiṃ samudānayitum | tato'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum-evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayati- etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum | tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayati-asminnapi tāvat praṇidhatsva cittam | yataḥ sahasrayodhyāha-tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtam ? tena mahāśreṣṭhinoktam-anuttarasvāṃ bodhau cittamutpāditam | sahasrayodhyāha-yadi tvayā anuttarasyāṃ bodhau cittamutpāditam, ahaṃ tavaiva śrāvakaḥ syām | tvayāhaṃ samanvāhartavyaḥ | yato'sya śreṣṭhī āhabahukilbiṣakārī bata bhavān | kiṃ tu loke yadā tvaṃ buddhotpādaśabdaṃ śrutvā smṛtiṃ pratilabhethāḥ | sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayornipatya praṇidhānaṃ karoti-



anena dānena mahadgatena

buddho bhaveyaṃ sugataḥ svayaṃbhūḥ |

tīrṇo'haṃ tārayeyaṃ janaughā-

natāritā ye paurvakairjinendraiḥ ||1||



bhagavānāha-yo'sau atīte'dhvani śreṣṭhī abhūt, ahameva sa tasmin samaye bodhisattvacaryāṃ vartāmi | yo'sau sahasrayodhī, eṣa eva dharmarucistena kālena tena samayena | idaṃ mama prathame'saṃkhyeye etasya dharmarucerdarśanam | tatsaṃdhāya kathayāmi-cirasya dharmaruce | yato dharmarucirājñāyāha-cirasya bhagavan ||



dvitīye dīpaṃkaro nāma samyaksaṃbuddho loka utpanno vidyācaraṇasamyaksaṃbuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | atha dīpaṃkaraḥ samyaksaṃbuddho janapadeṣu cārikāṃ caran dvīpāvatīṃ rājadhānīmanuprāptaḥ | dvīpāvatyāṃ rājadhānyāṃ dvīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca | tatra dīpena rājñā dīpaṃkaraḥ samyaksaṃbuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ | tasya ca dīpasya rājño vāsavo nāma sāmantarājo'bhūt | tena tasya dūto'nupreṣitaḥ-āgaccha, iha mayā dīpaṃkaraḥ samyaksaṃbuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ | tasya pūjāṃ kariṣyāma iti | tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni, tadyathā-sauvarṇakaṃ daṇḍakamaṇḍalu, sauvarṇā sapātrī, catūratnamayī śayyā, pañca kārṣāpaṇaśatāni, kanyā ca sarvālaṃkāravibhūṣitā | tena khalu samayena anyeṣu janapadeṣu dvau māṇavakau prativasataḥ | tābhyāṃ copādhyāyasakāśādvedādhyayanaṃ kṛtam | dharmatā ācāryasyācāryadhanamupādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ | tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni, yo brāhmaṇaḥsvādhyāyasaṃpanno bhaviṣyati sa lapsyatīti | tayoretadabhavat-gacchāvastatra, taṃ pradānaṃ pratigṛhṇīvaḥ | ko'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena saṃprasthitau | tasya ca rājño devatayā ārocitam | yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca, anayordvayoḥ sumateretatpradānaṃ dada | yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ, asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi | sa rājā saṃlakṣayati-nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti | yato'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikau abhirūpau | tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣu agrāsanamabhiruhyāvasthitau | yato rājā vāsavastau dṛṣṭvā evaṃ cintayati- yo'sau sumatirnāma mama devatairārocitaḥ, sa eṣa bhaviṣyati | sa rājā tamagrāsanamupagamya sumatiṃ māṇavaṃ pṛcchati-bhavān sumatiḥ ? tenoktam-aham | yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati | sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni, ekaṃ kanyāpradānaṃ na pratigṛhṇāti | sa kathayati-ahaṃ brahmacārī | yataḥ sā kanyā sumatiṃ māṇavaṃ prāsādikamabhirūpaṃ dṛṣṭvā lubdhā snehotpannā, taṃ sumatiṃ māṇavamevamāha-pratigṛhṇa māṃ brāhmaṇa | sa kathayati-na śakyaṃ mayā pratigṛhītum | yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā, sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā | sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchati-asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva | sā tenopakrameṇa tadalaṃkārikaṃ suvarṇaṃ datvā devaśuśrūṣikā saṃvṛttā | sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṃ gataḥ | gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati | tebhyaścopādhyāyastrīṇi pratigṛhṇāti, kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti | sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt-mahāsamudraṃ pibāmi, vaihāyasena gacchāmi, imau candrādityau evaṃmaharddhikau evaṃmahānubhāvau pāṇinā āmārṣṭi parimārṣṭi, rājño rathe yojayāmi ṛṣīn, śvetān hastinaḥ, haṃsān, siṃhān, mahāśailaṃ parvatāniti | sa tān dṛṣṭvā pratibuddhaḥ | pratibuddhasyaitadabhavat-ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati ? tatra pañcābhijña ṛṣirnātidūre prativasati | atha sumatirmāṇavaḥ saṃśayanirṇayanārthaṃ ṛṣeḥ sakāśaṃ gataḥ | sumatistasya ṛṣeḥ pratisaṃmodanaṃ kṛtvā svapnānākhyāyāha-kuruṣva me eṣāṃ svapnānāṃ nirṇayam | sa ṛṣirāha-nāhameṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyāmi | gaccha dīpāvatīṃ rājadhānīm | tatra dīpena rājñā dīpaṃkaro nāma samyaksaṃbuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ | sa eṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyati | atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ | tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksaṃbuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ | tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksaṃbuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum, tasminneva divase sumatirapi tatraivāgataḥ | tatra rājñā sarvapuṣpāṇāṃ saṃgrahaḥ kāritaḥ | sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā-prayaccha me nīlotpalāni, devārcanaṃ kariṣyāmīti | mālākāra āha-adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṃkaranagarapraveśasyārthe | sā kathayati-gacchata, punarapi tatra puṣkiriṇyāṃ yadi matpuṇyairnīlotpalapadmamanuddhṛtamāsādyeta | tatra puṣkiriṇyāṃ sumateḥ puṇyānubhāvāt sapta nīlapadmāni prādurbhūtāni | yataḥ sa mālākāro gataḥ, sa tāni paśyati | dṛṣṭvā ca dārikayā mālākārasyoktam-uddharaitāni padmāni | mālākāraḥ kathayati-nāhamuddhariṣyāmi | rājakulānmamopālambho bhaviṣyati | yataḥ sā kathayati-na | tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva | mālākāra āha-dattāni | yataḥ sā dārikā kathayati-madīyaiḥ puṇyairetāni prādurbhūtāni, prayacchoddhṛtāni mama | mālākāraḥ kathayati-kathametāni praveśakāni bhaviṣyantyasaṃviditaṃ rājakulasya ? dārikā āha-uddharatu bhavān | ahamudakakumbhe prakṣiptaṃ praveśayiṣyāmi | tena mālākāreṇaivaṃ śrutvā tasyā dārikāyāstānyuddhṛtya anupradattāni | sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā | sa ca sumatistatsthānamanusaṃprāptaḥ | tasyaitadabhavat-kathamahaṃ buddhaṃ bhagavantaṃ dṛṣṭvā na pūjayāmi ? sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ, na ca kiṃcidekapuṣpamāsādayati | paścādbāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṃ puṣpāṇi paryeṣamāṇaḥ paryaṭati, na caikapuṣpamāsādayati | atha paryaṭamānastadudyānaṃ saṃprāptaḥ |sā ca dārikā tasmādudyānāt tasya sumatermāṇavasyābhimukhamāgatā | yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni | yatastāni sumatirdṛṣṭvā tasyā dārikāyāḥ kathayati- prayaccha mamaitāni padmāni | matsakāśādeṣāṃ niṣkrayaṃ pañcakārṣāpaṇaśataṃ gṛhāṇa | sā dārikā tasya sumateḥ kathayati- tadā necchasi māṃ pratigṛhītum| idānīṃ māṃ padmāni yācase | nāhaṃ dāsyāmi | evamuktvā taṃ sumatiṃ māṇavamuvāca- kimebhiḥ kariṣyasi ? sumatirāha-buddhaṃ bhagavantamarcayiṣyāmi | paścāddārikā kathayati-kiṃ mama kārṣāpaṇaiḥ kṛtyam ? evamahaṃ buddhāya dāsye, yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi, asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi-jātyāṃ jātyāṃ mama bhāryā syāditi | sumatirāha-vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ | tataḥ sā dārikā sumateḥ kathayati-tvamevaṃ praṇidhānaṃ kuru, paścādyenābhyarthīyase, tasya māmanuprayacchethāḥ | evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni, ātmanā dve gṛhīte | gāthāṃ ca bhāṣate -



praṇidhāṃ yatra kuryāstvaṃ buddhamāsādya nāyakam |

tatra te'haṃ bhavet patnī nityaṃ sahadharmacāriṇī ||2||



tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākātoraṇamāmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam | nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaramapagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇamāmuktapaṭṭadāma gandhodakacūrṇapariṣiktam | sa ca rājā śataśalākaṃ chatraṃ gṛhītvā dīpaṃkarasya samyaksaṃbuddhasya pratyudgataḥ | evamevāmātyāḥ | evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ | dīpo rājā bhagavato buddhasya pādayornipatya vijñāpayati-bhagavan, adhiṣṭhānaṃ praviśa | yataḥ sa bhagavān bhikṣusaṃghapuraskṛto'dhiṣṭhānapraveśābhimukhaḥ saṃprasthitaḥ | sa ca rājā dīpaḥ śataśalākaṃ chatraṃ dīpaṃkarasya samyaksaṃbuddhasya dhārayati | tathaivāmātyāḥ, vāsavo rājā amātyasahāyaḥ | bhagavatā ṛddhyā tathā adhiṣṭhitaṃ yathā ekaikaḥ saṃlakṣayati-ahaṃ bhagavataśchatraṃ dhārayāmīti | atha bhagavāṃstathāvidhayā śobhayā janamadhyamanuprāptaḥ | tatra bhagavatā sābhisaṃskāra indrakīle pādo vyavasthāpitaḥ | yadaiva bhagavatā indrakīle pādo vyavasthāpitaḥ, tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā-calitā pracalitā saṃpracalitā, vedhitā pravedhitā saṃpravedhitā | dharmatā ca buddhānāṃ bhagavatāṃ yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti, citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanti-unmattāḥ svacittaṃ pratilabhante, andhāścakṣūṃṣi pratilabhante, badhirāḥ śrotraśravaṇasamarthā bhavanti, mūkāḥ pravyāharaṇasamarthā bhavanti, paṅgavo gamanasamarthā bhavanti, mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti, haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti, janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante, vatsā dāmāni cchittvā mātṛbhiḥ saṃgacchanti, hastinaḥ krośanti, aśva hreṣante, ṛṣabhā garjanti, śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti, aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti, peḍākṛtā alaṃkārā madhuraśabdānniścaranti, unnatāḥ pṛthivīpradeśā avanamanti, avanatāśconnamanti, apagatapāṣāṇaśarkarakapālāstiṣṭhanti, antarikṣāddevatā divyānyutpalāni kṣipanti, padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndāravāṇi puṣpāṇi kṣipanti, pūrvo digbhāga unnamati paścimo'vanamati, paścima unnamati pūrvo'vanamati, dakṣiṇa unnamatyuttaro'vanamati, uttara unnamati dakṣiṇo'vanamati, madhya unnamatyanto'vanamati, anta unnamati madhyo'vanamati | tatra ca dīpāvatyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṃ kurvanti | te'pi ca sumatiśca dārikā ca yena dīpaṃkaraḥ samyaksaṃbuddhastenānugacchanti padmāni gṛhya | te ca tatra mahājanakāyena pūjārthaṃ saṃparivṛtasya bhagavata upaśleṣaṃ na labhante | bhagavān saṃlakṣayati-bahutaraṃ sumatirmāṇavo'smānmahājanakāyāt puṇyaprasavaṃ kariṣyati iti | matvā mahatīṃ tumulāṃ vātavṛṣṭimabhinirmiṇoti |yatastena janakāyenāvakāśo dattaḥ | labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṃ dṛṣṭvā atīva prasādajātaḥ | prasādajātena ca tāni pañca padmāni bhagavataḥ kṣiptāni | tāni ca bhagavatā dīpaṃkareṇa samyaksaṃbuddhena tathā adhiṣṭhitāni, yathā śakaṭīcakramātrāṇi vitānaṃ baddhvā vyavasthitāni | gacchato'nugacchanti, tiṣṭhato'nutiṣṭhanti | tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau | tau cāpi bhagavatā tathā adhiṣṭhitau yathā śakaṭīacakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau | tatra ca pradeśe tumulena vātavarṣeṇa kardamo jātaḥ | paścāt sumatirmāṇavo buddhaṃ bhagavantaṃ sakardamaṃ pṛthivīpradeśamupagataḥ | tasmin sakardame pṛthivīpradeśe jātaṃ saṃtīrya bhagavataḥ purato gāthāṃ bhāṣate -



yadi buddho bhaviṣyāmi bodhāya budhabodhana |

ākramiṣyasi me pabhdyāṃ jaṭāṃ janmajarāntakām ||3||



tatastena dīpaṃkareṇa samyaksaṃbuddhena tasya sumatermāṇavasya jaṭāsu pādau vyavasthāpitau | tasya ca sumateḥ pṛṣṭhato'nubaddha eva matirmāṇavastiṣṭhati | tena kupitenābhihitaṃ bhagavato dīpaṃkarasya-paśya tāvadbhoḥ, anena dīpaṃkareṇa samyaksaṃbuddhenāsya sumatermāṇavasya tiraścāṃ yathā padbhyāṃ jaṭā avaṣṭabdhāḥ | paścāt dīpaṃkareṇa samyaksaṃbuddhena sumatirmāṇavo vyākṛtaḥ -



bhaviṣyasi tvaṃ nṛbhavādvimukto

mukto vibhurlokahitāya śāstā |

śākyātmajaḥ śākyamunīti nāmnā

trilokasāro jagataḥ pradīpaḥ ||4||



yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksaṃbuddhena vyākṛtaḥ, tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ | tāścāsya jaṭāḥ śīrṇāḥ, anyāḥ praviśiṣṭatarā jaṭāḥ prādurbhūtāḥ | sa vaihāyasastho mahatā janakāyena dṛṣṭaḥ | dṛṣṭvā ca praṇidhānaṃ kṛtam-yadā anenānuttarajñānamadhigataṃ bhavet, tadāsya vayaṃ śrāvakā bhavema | sāpi ca dārikā praṇidhānaṃ karoti -



praṇidhiṃ yatra kuryāstvaṃ buddhamāsādya nāyakam |

tatra te'haṃ bhavetpatnī nityaṃ sahadharmacāriṇī ||5||



yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ |

śrāvikā te bhaviṣyāmi tasmin kāla upasthite ||6||



khagasthaṃ māṇavaṃ dṛṣṭvā sahasrāṇi śatāni ca |

śrāvakatvaṃ prārthayante sarve tatra hyanāgate ||7||



yadā bhavasi saṃbuddho loke jyeṣṭhavināyakaḥ |

śrāvakāste bhaviṣyāmastasmin kāle hyupasthite ||8||



yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksaṃbuddhena vyākṛtaḥ, tadāsya dīpena rājñā jaṭā gṛhītāḥ | vāsavo rājā kathayati-mamaitā jaṭā anuprayaccha | tatastasya dīpena rājñā anupradattāḥ | tena gṛhītvā gaṇitāḥ aśītirvālasahasrāṇi | tasya rājño'mātyāḥ kathayanti-deva, asmākamekaikaṃ vālamanuprayaccha | vayameṣāṃ caityāni kariṣyāmaḥ | tena rājñā teṣāṃ bhṛtyānāmekaiko vālo dattaḥ | tairamātyaiḥ svake vijite gatvā caityāni pratiṣṭhāpitāni | yadā sumatirmāṇavo'nuttarāyāṃ samyaksaṃbodhau vyākṛtaḥ, tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito'nāgataguṇāvekṣatayā | tataḥ sa matirmāṇava ucyate-ahamanuttarasyāṃ samyaksaṃbodhau vyākṛtaḥ-tvayā kutra cittamutpāditam ? sa kathayati-kṣato'haṃ sumate māṇava | sa kathayati-kathaṃ kṛtvā kṣato'si ? tataḥ sa kathayati-yadā tava dīpaṃkareṇa samyaksaṃbuddhena padbhyāṃ jaṭā avaṣṭabdhāḥ, tadā kupitena vāg niścāritā-dīpaṃkareṇa samyaksaṃbuddhena śrotriyasya jaṭā tiraścāṃ yathā padbhyāmavaṣṭabdhāḥ | yatastasya sumatiḥ kathayati-āgacchasva, buddhasya bhagavato'ntike pravrajāvaḥ | tatastau sumatirmatiśca dīpaṃkarasya samyaksaṃbuddhasya pravacane pravrajitau | sumatinā ca pravrajya trīṇi piṭakānyadhītāni, dharmeṇa parṣat saṃgṛhītā | sa ca sumatirmāṇavaścyutaḥ kālagatastuṣite devanikāye upapannaḥ | matirmāṇavaścyutaḥ kālagato narakeṣūpapannaḥ ||



bhagavānāha-yo'sau vāsavo rājābhūt tena kālena tena samayena, sa rājā bimbisāraḥ | yāni tānyaśītiramātyasahasrāṇi tena kālena tena samayena, tānyetarhyaśītirdevatāsahasrāṇi | yo'sau dīpāvatīyako janaṃkāyaḥ, yāsau dārikā, eṣaiva sā yaśodharā | yo'sau sumatiḥ, ahameva tasmin samaye bodhisattvacaryāyāṃ vartāmi | yo'sau matiḥ, eṣa eva sa dharmaruciḥ | etaddvitīye'saṃkhyeye asya ca dharmarucermama ca darśanaṃ yadahaṃ saṃdhāya kathayāmi -cirasya dharmaruce, sucirasya dharmaruce ||



tasmādapyarvāk tṛtīye'saṃkhyeye krakucchando nāma samyaksaṃbuddho loka utpanno vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān | tasyāṃ ca rājadhānyāmanyataro mahāśreṣṭhī prativasati | tena ca sadṛśāt kulāt kalatramānītam | sa ca kalatrasahāyaḥ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | sa ca gṛhapatiḥ śrāddhaḥ | tasya cārhan bhikṣuḥ kulāvavādako'sti | sa ca gṛhapatistāṃ patnīmevamāha-jāto'smākaṃ ṛṇadharo dhanaharaḥ | gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya | sa ca vaṇiglokenāvṛto dūrataraṃ gato bhāṇḍamādāya | yato'sya na bhūyaściramapyāgacchati | sa ca dārakaḥ kālāntareṇa mahān saṃvṛtto'bhirūpo darśanīyaḥ prāsādikaḥ | tato'sau mātaraṃ pṛcchati-amba, kimasmākaṃ kulārthāgataṃ karma ? sā kathayati-vatsa, pitā tava āpaṇaṃ vāhayannāsīt | tataḥ sa dāraka āpaṇamārabdho vāhayitum | sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā-ka upāyaḥ syāt yadahaṃ kleśān vinodayeyam, na ca me kaścijjānīyāt ? tayā saṃcintyaivamadhyavasitam-evameva putrakāmahetostathā paricarāmi, yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati, naiva svajanasya śaṅkā bhaviṣyati | tatastayā vṛddhayuvatī āhūya bhojayitvā dviḥ triḥ paścānnavena paṭenācchāditā | tasyāḥ sā vṛddhā kathayati-kena kāryeṇaiva mamānuprasādādinā upakrameṇānupravṛttiṃ karoṣi ? sā tasyā vṛddhāyā viśvastā bhūtvā evamāha-amba, śṛṇu vijñāpyam | kleśairatīva bādhye, priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru, yo'bhyantara eva syānna ca śaṅkanīyo janasya | vṛddhā kathayati-neha gṛhe tathāvidho manuṣyaḥ saṃvidyate, nāpi praṇayavān kaścit praviśati, yo janasyāśaṅkanīyo bhavet | katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi ? tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati-yadyanyo manuṣya evaṃvidhopakramayukto nāsti, eṣa eva me putro bhavati, naiṣa lokasya śaṅkanīyo bhaviṣyati | tasyāstayā vṛddhayā abhihitam-kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gamiṣyasi ? yuktaṃ syādanyena manuṣyeṇa sārdhaṃ ratikrīḍāmanubhavitum | tataḥ sā vaṇikpatnī kathayati-yadyanyo'bhyantaro manuṣyo na saṃvidyate, bhavatu eṣa eva me putraḥ | tayā vṛddhayā abhihitam-yathepsitaṃ kuru | tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati-vatsa, taruṇo'si rūpavāṃśca | kiṃ pratiṣṭhito'syārthena ? tena tasyā abhihitam-kimetat ? tataḥ sā vṛddhā kathayati-bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan | kimeva kāmabhogaparihīnastiṣṭhasi ? vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati | tataḥ sā vṛddhā evaṃ dvirapi trirapi tasya dārakasya kathayati-taruṇayuvatistavārthe kleśairbādhyate | sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayati-amba, kiṃ tasyāstaruṇayuvatyāḥ saṃnimitte kiṃcidabhihitam ? tataḥ sā vṛddhā kathayati-uktaṃ tasyā mayā tannimittam | tayā mama nimitte na pratijñātam | sā ca dārikā hrīvyapatrāpyagṛhītā na kiṃcidvakṣyati | na ca śarīramāvṛtaṃ kariṣyati | na tvayā tasyā vā anveṣaṇe yatnaḥ karaṇīyaḥ | tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitam-kutrāsmākaṃ saṃgataṃ bhaviṣyati ? tayā abhihitam-madīye gṛhe | tenoktam-kutrāvakāśe tava gṛham ? tato'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam | sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṃ gatvā kathayati- icchāpitaḥ sa vo'yaṃ dārakaḥ | sā kathayati-kutrāvakāśe saṃgataṃ bhaviṣyati ? madīye gṛhe | sa ca dārakaḥ kāryāṇi kṛtvā gṛhaṃ gataḥ | anupūrveṇa bhuktvā tasyā mātuḥ kathayati-gacchāmyaham | vayasyagṛhe svapsye | tato'sya mātrāpyanujñātam-gaccha | sa dārako labdhānujñastasyā vṛddhāyā gṛhaṃ gataḥ | tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśikālamapratyabhijñātam | rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā | gatvā ca tasmin gṛhe vikālamavyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa | sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamondhakāre kālāyāmeva rajanyāmavibhāvyamānarūpākṛtau svagṛhaṃ gacchati | sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti | evaṃ dvirapi trirapi | tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā-kiyatkālamanyadgṛhamahamevamavibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi ? yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyam, yathā ihaiva gṛhe ratikrīḍā bhavet | iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamondhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā | sa ca dārakaḥ prabhātakāle tāṃ paṭṭikāṃ śirasi mañcasyāvatiṣṭhantīṃ saṃpaśyati | ātmīyāmevopariprāvaraṇapotrīmalabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ | tatra ca gataḥ saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātuḥ śirasi prāvṛtam | dṛṣṭvā ca tāṃ mātaraṃ pṛcchati-amba, kuto'yaṃ taba śirasi prāvaraṇo'bhyāgataḥ ? yatastayā abhihitam-adyāpyahaṃ tavāmbā ? evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato'dyāpyahaṃ tava saivāmbā ? yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ | tatastayā sa mātrā ghaṭajalapariṣekeṇāvasiktaḥ | sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate -kimevaṃ khedamupāgatastvam ? asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva | na te viṣādaḥ karaṇīyaḥ | sa dārakastasyāḥ kathayati-kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā, yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtam ? tataḥ sa tayābhihitaḥ -na te manaḥśūkamasminnarthe utpādayitavyam | panthāsamo mātṛgrāmaḥ | yenaivaṃ hi yathā pitā gacchati, putro'pi tenaiva gacchati | na cāsau panthā putrasyānugacchato doṣakārako bhavati, evameva mātṛgrāmaḥ | tīrthasamo'pi ca mātṛgrāmaḥ | yatraiva hi tīrthe pitā snāti, putro'pi tasmin snāti, na ca tīrthaṃ putrasya snāyato doṣakārakaṃ bhavati | evameva mātṛgrāmaḥ | api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati, tāmeva putro'pyadhigacchati | evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ | tena ca śreṣṭhinā gṛhe lekhyo'nupreṣitaḥ | bhadre, dhīrorjitamahotsāhā bhavasva | ahamapi lekhānupadamevāgamiṣye | sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā-mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ | tadā nāgataḥ | idānīṃ mayā evaṃvidhenopakrameṇa putraṃ ca paricaritvā sa cāgamiṣyati | ka upāyaḥ syāt yadahaṃ tamihāsaṃprāptameva jīvitāt vyaparopayeyam ? iti saṃcintya taṃ putramāhūya kathayati- pitrā te lekhyo'nupreṣitaḥ āgamiṣyatīti | jānase'smābhiridānīṃ kiṃ karaṇīyamiti ? gacchasva, pitaramasaṃprāptameva ghātaya | sa kathayati-kathamahaṃ pitaraṃ ghātayiṣye ? yadā asau na prasahate pitṛvadhaṃ kartum, tadā tayā mātrā bhūyo'nuvṛttivacanairabhihitaḥ-tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati | kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi | tatastenoktam-kenopāyena ghātayāmi ? tayā abhihitam-ahamevopāyaṃ saṃvidhāsye | ityuktvā viṣamādāya samitāyāṃ miśrayitvā maṇḍilakān paktvā anye'pi ca nirviṣāḥ paktāḥ | yatastaṃ dārakamāhūya kathayati-gacchasva | amī saviṣā maṇḍilakā nirviṣāśca | gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva, ātmanā ca nirviṣān bhakṣaya | tataḥ sa dārakastena lekhavāhikamanuṣyeṇa sārdhaṃ tān maṇḍilakān gṛhya gataḥ pitṛsakāśam | āgamya pitā asya atīva taṃ putraṃ dṛṣṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāptaḥ | sahyāsahyaṃ pṛṣṭvā teṣāṃ vaṇijāmākhyāti-ayaṃ bhavanto'smākaṃ putraḥ | yadā tena dārakeṇa saṃlakṣitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti , tatastaṃ pitaramāha-tāta, ambayā maṇḍilakāḥ praheṇakamanupreṣitam | tattātaḥ paribhuñjatu | paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ, ātmanā nirviṣāḥ prabhakṣitāḥ | yato'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ | tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo'bhiśaṅkito vā pratisaṃvedito vā | paścāttairiṣṭasnigdhasuhṛdbhiurvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā, tattasya dārakasya dattam | sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitṛkaṃ gṛhya svagṛhamanuprāptaḥ | tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchati, anabhiratarūpā ca taṃ putraṃ vadati-kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmaḥ ? yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema | tatastau gṛhaṃ tyaktvā mitrasvajanasaṃbandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau | tatra gatvā janapadeṣu vikhyāpayamānau jāyāpatikamiti ratikrīḍāmanubhavamānau vyavasthitau | yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṃ caran tamadhiṣṭhānamanuprāptaḥ | tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṃ niṣadya ayaṃ vaṇigdharmaṇā saṃvyavahāramāṇaḥ sa dārako dṛṣṭaḥ | dṛṣṭvā cārogyayitvā cābhibhāṣyoktaḥ -mātuste kuśalam ? sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ | sa vicintya mātṛsakāśaṃ gatvā saṃvedayati-yatirabhyāgataḥ, yo'sau asmadgṛhamupasaṃkrāmati, eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti | vayaṃ ceha jāyāpatikamiti khyātau | kathameṣa śakyaṃ ghātayitum ? tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ | tatastayorevaṃ saṃcintya so'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ | sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ | tatastena dārakeṇainamantargṛhaviśrabdhacārakramamavekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre'sya śastraṃ nipātya jīvitād vyaparopayati | kāmāśca lavaṇodakasadṛśāḥ | yathā yathā sevyanti, tathā tathā tṛṣṇā vṛddhimupayāti | tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā | tasya dārakasya tathāvidha upakramaḥ pratisaṃviditaḥ | tatastena tasya māturuktam -amba nivartasvedṛśāddoṣāt | sā ca tasmin śreṣṭhiputre saṃraktacittā dvirapi trirapyucyamānā na nivartate | tatastena niṣkoṣamasiṃ kṛtvā sā mātā jīvitādvyaparopitā | yadā tasya trīṇyānantaryāṇi paripūrṇāni, tadā devatābhirjanapadeṣvārocitam-pāpa eṣa pitṛghātako'rhaddhātako mātṛghātakaśca | trīṇyanenānantaryāṇi narakakarmasaṃvartanīyāni karmāṇi kṛtānyupacitāni | tatastenādhiṣṭhānajanena tacchrutvā tadadhiṣṭhānānnirvāsitaḥ | sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛttaḥ -asti cāsya buddhaśāsane kaścidevānunayaḥ ? evaṃ manasi kṛtam-gacchāmi, idānīṃ pravrajāmīti | sa ca vihāraṃ gatvā bhikṣusakāśamupasaṃkramya evaṃ kathayati-ārya, pravrajeyam | tatastena bhikṣuṇā uttam-mā tāvat pitṛghātako'si ? tena bhikṣurabhihitaḥ-asti mayā ghātitaḥ pitā | tataḥ punaḥ pṛṣṭaḥ-mā tāvanmātṛghātako'si ? tenoktam-ārya, ghātitā mayā mātā | sa bhūyaḥ pṛṣṭaḥ-mā tāvadarhadvadhaste kṛtaḥ ? tataḥ sa kathayati-arhannapi ghātitaḥ | tatastena bhikṣuṇā abhihitaḥ -ekaikena eṣāṃ karmāṇāmācaraṇānna pravrajyārho bhavasi, prāgeva samastānām | gaccha vatsa, nāhaṃ pravrājayiṣye | tataḥ sa puruṣo'nyasya bhikṣoḥ sakāśamupasaṃkramya kathayati-ārya pravrajeyam | tatastenāpi bhikṣuṇā anupūrveṇa pṛṣṭvā pratyākhyātaḥ | tataḥ paścādanyasya bhikṣoḥ sakāśaṃ gataḥ | tamapi tathaiva pravrajyāmāyācate | tenāpi tathā anupūrvakrameṇa pṛṣṭvā pratyākhyātaḥ | sa yadā dvirapi trirapi pravrajyāmāyācamāno'pi bhikṣubhirna pravrājitaḥ, tadā amarṣajātaścintayituṃ pravṛttaḥ-yā api sarvasādhāraṇā pravrajyā, tāmahamapyāyācanna labhāmi | tatastena tasmin vihāre śayitānāṃ bhikṣūṇāmagnirdattaḥ | tasmin vihāre'gniṃ datvā anyatra vihāraṃ gataḥ | tatrāpi gatvā bhikṣūṇāmupasaṃkramya pravrajyāmāyācate | tairapi tathaivānupūrveṇa pṛṣṭvā pratyākhyātaḥ | tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ | tatrāpi vihāre bahavo bhikṣavaḥ śaikṣāśaikṣāśca dagdhāḥ | evaṃ tasyānekān vihārān dahataḥ sarvatra śabdo visṛtaḥ-evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṃśca dahatīti | sa ca puruṣo'nyavihāraṃ prasthitaḥ | tatra ca vihāre bodhisattvajātīyo bhikṣuḥ prativasati tṛpitaḥ | tena śrutaṃ sa evaṃ duṣkarakarmakārī puruṣa ihāgacchatīti | yataḥ sa bhikṣustasya puruṣasyāsaṃprāptasyaiva tasmin vihāre pratyudgataḥ | sa taṃ puruṣaṃ sametya kathayati-bhadramukha, kimetat ? yato'sya puruṣeṇoktam-ārya, pravrajyāṃ na labhāmi | tatastena bhikṣuṇā uktam-āgaccha vatsa, ahaṃ te pravrājayāmīti | paścāt tena bhikṣuṇā tasya puruṣasya śiro muṇḍāpayitvā kāṣāyāṇi vasrāṇi dattāni | paścāt sa puruṣaḥ kathayati-ārya, śikṣāpadāni me'nuprayaccha | tatastena bhikṣuṇā uktaḥ-kiṃ te śikṣāpadaiḥ prayojanam ? evaṃ sarvakālaṃ vadasva-namo buddhāya, namo dharmāya, namaḥ saṃghāyeti | paścāt sa bhikṣustasya puruṣasya dharmadeśanāmārabdhaḥ kartum-tvamevaṃvidhaścaivaṃvidhaśca pāpakarmakārī sattvo yadi kadācidbuddhaśabdaṃ śṛṇoṣi, smṛtiṃ pratilabhethāḥ | athāsau tripiṭo bhikṣuścyutaḥ kālagato deveṣūpapannaḥ | sa cāpi puruṣaścyutaḥ kālagato narakeṣūpapannaḥ ||



yato bhagavānāha- kiṃ manyadhve bhikṣavaḥ ? yo'sau atīte'dhvani bhikṣuḥ tripiṭa āsa, ahameva sa tena kālena tena samayena | yo'sau pāpakarmakārī sattvo mātāpitrarhaddhātakaḥ, eṣa eva dharmaruciḥ | idaṃ mama tṛtīye'saṃkhyeye'sya dharmarucerdarśanam | tadahaṃ saṃdhāya kathayāmi- cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksaṃbodhiḥ samudānītā, tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam ||



idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||



dharmarucyavadānamaṣṭādaśam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project